SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ षड्भाषा चन्द्रिकायां मयप्रत्यये यस्य वा इत् स्यादिति विकल्पादिकारः । तम्बमइओ । ताम्रमय इत्यर्थः । आम्रः । अम्बो || ४० ऊर्ध्वे भो वा ।। १ । ४ । ५० ॥ अत्र स्तोर्भो वा स्यात् । अतिऊर्ध्वः । अइउब्भो । अत्र तलोपे 'न यण्' इति संधिप्रतिषेधः । पक्षे । वलोपद्वित्वे | अउ || I वश्व विले || १ । ४ । ५२ ॥ अत्रापि स्तोर्वस्य भो वा स्यात् च्छश्च । विब्भलो । विच्छलो । पैंक्षे विहलो | अत्र 'अहः' इति निषेधात् शेषहकारस्य द्वित्वं न भवति ॥ 1 डेरो ब्रह्मचर्य सौन्दर्ये च ।। १ । ४ । ५७ ।। 'र्य: सौकुमार्य — ' इत्यतः 'र्य:' इत्यनुवर्तते । अनयोर्डित् एर इयादेशः स्यात् । टिलोपः । अणुट्टिब्बम्हचेरो । अनुष्ठितब्रह्मचर्यः । gia | दृष्टसौन्दर्यः ॥ वा पर्यन्ते ॥ १ । ४ । ५८ ॥ 'र्यः' इत्यनुवर्तते । 'डेरः' इति च । पर्यन्ते र्यस्य डेरो वा स्यात् । पेरतो । पक्षे । सामान्यो जः । पज्जन्तो || धैर्ये रः ।। १ । ४ । ५९ ॥ धैर्ये र्यस्य रो वा स्यात् । धैर इति स्थिते । 'ऐच एङ्' इत्यतः 'ऐचः' इत्यधिकृत्य ई धैर्ये ॥ १ । २ । १०९ ॥ १ विकल्पेन इकारः M. २ अम्भो M. ३ अस्यूर्ध्वः M. ४ रवलेति वरेफलोपशेषद्वित्वे M. ५ M. has ‘भः' इत्यनुवर्तते । अत्र संयुक्त संबन्धिनो वस्य &c. ६ M. has वलोपे after पक्षे. ७ शेषस्यापि हकारस्य द्वित्वं न भवति 'अह' इति निषेधात् M. ८ 'त्यादेशो भवति M. drops टिलोपः M. १० ब्बह्मचरो My. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy