SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १७२ षड्भाषाचन्द्रिकायां क्रमादेते स्युः ॥ अणुदिवं । कुटुं । सीसक्कं । सत्थरो । वित्थिरवीविकडप्पदूसळा विस्तारवीचिकलापदुर्भगेषु ॥ ५० ॥ एप्वेते क्रमात् स्युः । वित्थिरं । वीवी । कडप्पो । दूसळो । छिल्लडंभिअडेड्डराश्छिद्रदाम्भिकदर्दुरेषु ॥५१॥ एतेष्वेते क्रमात् स्युः। छिल्लं । डंभिओ । डेडुरो । गण्डस्थले गल्लो ॥५२॥ वीली वीभ्याम् ॥ ५३ ॥ पाडिपिद्धिपडिसिद्धी प्रतिस्पर्धायाम् ॥५४॥ एतावस्यां स्याताम् । वंजरंमजरौ माजोरे ॥ ५५॥ अस्मिन्नेतौ स्याताम् । वंजरो। मंजरो । गृधे गहरो ॥ ५६ ॥ अस्मिन्नयं स्यात् । गहरो। उअअजमाजौ ॥ ५७॥ ऋजावेतौ स्याताम् । उओ। अजमो । अरणितणेसिसाळक्किआः सरणितृणराशिशारिकासु ॥५८ ॥ एष्वेते क्रमाद् भवन्ति । अरणी । तणेसी । साळकिआ । दुःखचतुष्पथकराळेषु दुग्गचउककलेराः ॥ ५९ ॥ एषु त्रयः क्रमाद् भवन्ति । दुग्गं । चउकं । कलेरं । इति गोणाद्याः। गहिआद्याः॥१। ४ । १२१॥ गहिआदयो निर्वचनगोचरा निपात्यन्ते । ग्राह्यायां गहिआ ॥ १॥ अस्यामयं स्यात् । गन्दिणीवडिणायौ धेनुघर्घरकण्ठयोः ॥२॥ वइरोडाविणअवइच्छिण्णाणडाजडछिच्छअच्छिण्णाळा जारे ॥ ३॥ एते सप्त जारे निपात्यन्ते। वइरोडो । अविणअवई ।च्छिण्णो । अणडो । अजडो । छिच्छओ। च्छिण्णाळो। दत्यामत्तिहरीसंचारीमदोळीपेसणआळीमराळीसहउत्थिाः ॥४॥ दूत्यामेते निपात्यन्ते । पडिसोत्तपडिक्खरौ प्रतिकूले ॥५॥ अस्मिन्नेतौ स्याताम् । जोअदोसारअणसमुद्धणवणीअदोसणिजन्ता १.My. and P. omit the line. २ निपात्याः T. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy