SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ निपाताः । १७३ श्चन्द्रे ॥ ६ ॥ एते चत्वारश्चन्द्रे निपात्यन्ते । जोओ । दो सारअणो । समुद्धणवणीअं । दोसणिजन्तो । किमिघरवसणं कौशेये ॥७॥ कौशेयेयं निपात्यते । मुहरोमराइविसारौ भ्रूसैन्ययोः ॥८॥ अनयोरेतौ क्रमात् स्तः । मुहरोमराई । विसारो । चिरिचिरिआचिलिचिलिआ धारायाम् ॥९॥ समुद्धहरमम्बुगृहे ॥ १० ॥ तंबुकुसुमं कुरवककुरण्टकयोः ॥ ११॥ फणिनि पाअपअलाऔ ॥१२॥ अस्मिन्नेतौ निपात्यौ । पाओ। पअलाओ । अहिअलो क्रोधे ॥ १३॥ अयं निपात्यः । स्तने सिहिणं ॥ १४ ॥ अस्मिन्नयं स्यात् । अस्थिरे थिरण्णेसो ॥ १५ ॥ अस्थिरे थिरण्णेसो निपात्यः । जोइक्खसूरंगौ दीपे ॥ १६ ॥ दीपे एतौ स्तः । जोइक्खो । सूरंगो । थेवो बिन्दौ ॥ १७॥ पासावअकोप्पो गवाक्षापराधयोः ॥१८॥ अनयोरेतौ क्रमाद् भवतः । उद्धते उम्महउद्धणपहहाः ॥ १९ ॥ जणउत्तजण्णहरौ ग्रामप्रधाननरराक्षसयोः ॥२०॥ एतयोरेतौ स्तः । जणउत्तो । जण्णहरो । आरनाळथेरोसणबम्हहरमम्बुजे ॥२१ ॥ अम्बुजे त्रय एते निपात्यन्ते । आरनाळं । थेरोसणं । बम्हहरं । कंदोर्ट्स कलिमं चोत्पले ॥ २२ ॥ एतावुत्पले प्रयोज्यौ । रअणिद्धअं चंदोज कुमुदे ॥ २३॥ एतौ कुमुदे निपात्यौ । रअणिद्धअं। चंदोजं । धूमद्धअमहिसी कृत्तिकासु ॥२४ ।। अवहोओ विरहे ॥ २५ ॥ लंवावेल्लीवेल्लरिआ वल्लरीकेशयोः ॥ २६ ॥ अनयोरेते स्युः । घरअंदं मुकुरे ॥२७॥ अस्मिन्नयं स्यात् । आआसतअं हर्म्यपृष्ठे ॥ २८ ॥ अस्मिन्नयम् । सुरद्धओ दिवसे ॥२९ ॥ दिवसेयं स्यात् । सुरद्धओ । प्रथमरजखलारक्तवस्त्रे आणंदवसो ॥ ३० ॥ अस्मिन्नयं स्यात् । निमीलनलाक्षारक्तपृष्ठेष्वच्छिवडणवल्लविअणीसंकाः ॥ ३१ ॥ एष्वेते क्रमा १ चन्द्रे एते चत्वारः स्युः T. २ निपात्यः T. ३ सिहिणं स्तने T. ४ स्तने सिहिणमिति स्यात् T. ५ थिरण्णेसो अस्थिरे T. ६ My. and P. drop the line. ७ निपात्यौ T. ८ निपात्यौ T. ९ दिवसे सुरद्धओ निपात्यः T. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy