SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ तिङन्तप्रक्रिया। २४३ विकोशेः पक्खोडः ॥ २।४ । ११६ ॥ विकोशेर्नामधातोः पक्खोड इति वा स्यात् । पक्खोडइ । पक्षे । विआसेइ ॥ गुंठ उद्धृलेः ॥२।४ । ११७ ॥ उद्धृलयते मधातोर्णिजन्तस्य गुंठ इत्यादेशो वा स्यात् । गुंठइ । पक्षे उद्भूळे ॥ तडेराहोडविहोडौ ॥२।४ । ११८ ॥ ताडयतेर्णिजन्तस्य राहोड विहोड इत्यादेशौ वा भवतः । राहोडइ । विहोडइ । पक्षे । ताडेइ ॥ हादेवअच्छलणिचश्च ॥ २ । ४ । ११९ ॥ हादयतेरणिजन्तस्य चकाराण्णिजन्तस्य च अवअच्छल् इत्यादेशो वा भवति । अवअच्छइ ।। __ एवमन्येषु धातुषु तदादेशेषु च णिजादेशा अदादयश्च कल्पनीयाः। अथ णिचि भावकर्मविवक्षायां धातोरुपरि णिच् । तदुपरि यक् । तस्य पूर्ववदीअइज्जयोर्विधाने ‘णिजदेदावावे' इत्यतः 'णिच्' इत्यधिकृत्य लुगाविल्भावकर्मक्ते ॥ २ । ४ । १४ ॥ भावकर्मविहिते प्रत्यये ते च परे णिचो लुक् आवि इत्यादेशौ वा भवतः । लित्वान्नित्यम् । एवं णिचो लुकि आवौ च सति लटि भावे रूपाणि । होइअइ । होइअए । इत्यादि । लुपक्षे केवलभाववद्रूपाणि । आविल्पक्षे । होआविअइ । होआइअए । होआविज्जइ । होआविजए । 'वा लड्लोट्-' इत्येत्वं वा । होआविएइ । होआविजेइ । होआविएज । होआविएज्जा । होआविजेज । होआविजेज्जा । कर्मणि प्रथमैकत्वे भाववत् । बहुत्वे णिचो लल्पक्षे अण्यन्तकर्मवहुत्ववद्रूपाणि । आविल्पक्षे । अणुहोआविअन्ति । अणुहोआविअन्ते । अणुहोआविएन्ति । अणुहोआविएन्ते । अणुहोआविहरे । अणुहोआविएइरे । अणुहोएएज । अणुहोएएज्जा । एवमा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy