SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ सररुहं । सरोरुहम् 113 सरोरुहं सरारुहम् 113 संदुक्खइ) प्रदीप्यति 218 सपरितावो । सपरितापः 47 सप्परिहासं-सपरिहासम् 47 सपवासा । सर्पवास: 47 90 Prakrita words in an Alphabetical order. सत्तावीसा-सप्तविंशतिः 104 सय्हो-सह्यः 52 सत्तो-शक्तः 31 सरओ-शरत् 126 सदबधु-सत्पथः 267 सद्दहइ-ए-श्रद्दधाति 195 सद्दाणइ- (अवष्टम्भं) करोति 201 सरिच्छो-सदृशः 35 सद्धा-श्रद्धा 101 सरिसं णिमं-सदृशमिदम् 251 संदट्टो-संदष्टः 36 सरिसो-सदृक् 129 संदिसइ-संदिशति 222 सरो-स्मरः 43, 45 सळाहइ-श्लाघते 206 संधुमइ । सन्नामइ-आद्रियते 211 सळाहा-श्लाघा 102 सळाहाजुओ-श्लाघायुतः 48 सप्परितावोस सलिसइ-स्वपिति 218 सपरिहासं। सवइ-ए -1. सुनोति 156 5-2. सूते 196 सवे-सूते 196 सप्पवासो सव्वं-सर्वम् 110 सबलो-शबल: 80 सबओ) सभळं-सफलम् 80 सव्वत्तो-सर्वतः 159 समत्तो-समस्तः 44, 46 सव्वदो । समरो-शबरः 82 | सव्वंगिओ-सर्वाङ्गीण: 158 समाणु-समम् 281 सव्वजो) - -सर्वज्ञः 45. समाये-समाज: 254 सवण्णू सव्वेत्तहे-सर्वत्र 278 समारहइ) ससा-वसा 109 समिद्धी-समृद्धिः 103 सहइ-संवृणाति 202 समीलइ-संमीलति 204 सह्माणा) समाणइ-भुङ्क्ते 200 सम्म-सम्यक् 151 सहरइ-संवृणाति 202 -नम 135 सहळं-सफलम् 80 संपज्जइ-संपद्यते 203 सहासहुत्तो-सहस्रकृत्वः 160 संभावइ-लुभ्यति 219 सहुं-सह 281 संमड्डो-संमर्दः 36 सा-श्वा 122 साअड्डइ-कर्षति 221 संमील | साणो-श्वा 122 समारइ -समारभते 212 सहमाणी-सहमाना 104 संमिल्लइ । संमीलति 204 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy