SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ 152 APPENDIX: APABHRANS'A. डड-महु कन्तहो बे दोसडा । मम कान्तस्य द्वौ दोषौ । डुल्ल-एक कुडुली पञ्चहिं रुद्धी । एका कुट्टी पञ्चभिः रुद्धा । तान्तस्यात उं स्वमोः ॥ ३ । ४ । २५ ॥ P. 272-~ अन्नु जु तुच्छउं तहे धणहे । अन्यत् यत् तुच्छं तस्याः नायिकायाः । भग्गउं देक्खिवि निअय बलु बलु पसरिअउं परस्सु । उम्मिल्लइ ससि-रेह जिवँ करि करवाल पियस्सु ॥ भग्नं दृष्ट्वा निजकं बलं बलं प्रसृतं परस्य । उन्मीलति शशिरेखा इव करे करवालं प्रियस्य ॥ (हे सखि यथा द्वितीयादितिथौ शशिरेखा चन्द्ररेखा प्रकटीभवति तथा प्रियस्य करे करवालं खड्गमुन्मीलति प्रकटीभवति । किं कृत्वा । निजकं बलं भग्नं दृष्ट्वा परस्य तु बलं प्रसृतं दृष्ट्वेत्यर्थः ॥). इं नपि ॥ ३ । ४ । २४ ॥ P. 272-- कमलई मेल्लवि अलि-उलई करि-गण्डाइं महन्ति । असुलहमेच्छण जाहं भलि ते णवि दूर गणन्ति ॥ कमलानि मुक्त्वा अलिकुलानि करिगण्डानि काडक्षन्ति । असुलभमेष्टुं येषां भलिः ते नापि दूरं गणयन्ति ॥ (येषामसुलभं दुलर्भमेष्टुं भलिः कदाग्रहो भवति ते नापि दूरं गणयन्तीत्यर्थः). तु किमो डिह ॥ ३ । ४ । २८ ॥ P. 272 Hemachandra has fee for fez and gives the following instance: जइ तहो तुZउ नेहडा मई सहुँ नवि तिल-तार । तं किहे वङ्केहिं लोअणेहिं जोइज्जउं सय-वार ॥ यदि तव त्रुटितः स्नेहः मया सह नापि तिलतार । तत् कस्मात् वः लोचनैः विलोक्ये शतवारम् ॥ (हे तिलतार तिलवत् स्निग्धा तारा कनीनिका यस्य स तस्य संबोधनम् । यदि तव स्नेहो मया सह नापि त्रुटितः तत् कथमहं त्वया वक्राभ्यां लोचनाभ्यां शतवारं विलोक्ये इत्यर्थः ). ङसः सुशू यत्तकिंभ्यः ॥ ३ । ४ । २९ ॥ P. 273 कन्तु महारउ हलि सहिए निच्छइं रूसइ जासु । अथिहिं सत्थिहिं हत्थिहिंवि ठाउवि फेडइ तासु ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy