SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ तिङन्तप्रक्रिया। २१९ रमु क्रीडायामित्यस्य धातोः उब्भाव वेल्ल णिसर कोड्डम संखुड्ड खेड्ड मोट्टाअ किलिकिंच इत्यष्टादेशा वो स्युः । उब्भावइ । वेल्लैइ । एवमन्येपि । पक्षे । रमइ ॥ पडिसापडिसामौ शमेः ॥३।१।९२ ॥ शम उपशम इत्यस्य पडिसा पडिसाम इत्यादेशौ वा भवतः । पडिसाइ । पडिसामइ ॥ लुभेः संभावः ॥३।१। ९३ ॥ लुभ गाय॑ इत्यस्य धातोः संभाव इति वा स्यात् । संभावइ । पक्षे । लुभइ ॥ आक्रमिरोहावोत्थारच्छुदान् ॥३।१।९४ ॥ आपर्वः क्रमु पादविक्षेप इत्ययं धातुः ओहाव उत्थार हुँदै इति त्रीनादेशानाप्नोति । ओहावइ । उत्थारइ । छुदैइ । पक्षे । अक्कमइ ॥ - विश्रमतेर्णिव्वा ॥३।१।९५ ॥ विपूर्वस्य श्रेमु तपसि खेदे चेत्यस्य णिव्वा इत्यादेशो वा स्यात् । णिव्वाइ । पक्षे । वीसमइ । अत्र 'शोलप्त--' इत्यादिना दीर्घः ॥ . डुडुल्लडुमडंडल्लभमाडभुमभंमडतलअंटझंटगुमटिरिटिल्लपरिपर घमचकमुभमडघसझंपडसा भ्रमेः ॥३।१ । ९६॥ भ्रमु अनवस्थान इत्यस्य डंडुल्ल डुम डंडल्ल भमाड भुम भंमड तलअंट झंट गुम टिरिटिल्ल परि पर घम चक्कमु भमड घस झंप इस इत्यष्टादशादेशा वा भवन्ति । डुडुल्लइ । डुमइ । एवमन्येपि । पक्षे । भमइ ॥ १M. drops it. २ भवन्ति । M., T. ३ M. drops it. ४ स्तः M., T. ५ इत्यादेशः। T. ६ चरण्डान् M. ७ चरण्ड M. ८ चरण्डइ M. ९ श्रमु परिश्रम इत्यस्य M. १०T. drops it. ११ स्युः M., T. - - - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy