SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ २१८ षड्भाषाचन्द्रिकायां आदेशा भवन्ति । संदुक्खइ । अन्हुत्तइ । तेअवइ । संधुमइ । पक्षे । पलीवइ । अत्र 'दोहदप्रदीप-' इत्यादिना दस्य लः ।। अल्लिअ उपसर्पः॥३।१।८६॥ उपपूर्वस्य सृप गतावित्यस्य अल्लिअ इति वा स्यात् । अल्लिअइ । पक्षे । उपसप्पइ ॥ कमवसलिसलोहाः स्वपेः ॥३।१।८७ ॥ भिष्वप् शय इत्यस्य कमव सलिस लोट्ट इति त्रय आदेशा वा स्युः । कमवइ । सलिसइ । लोट्टइ । पक्षे 'त्वार्द्र उदोत्' इत्यतः 'उदोत्' इत्यनुवर्तमाने स्वपि ॥ १।२।२८॥ खपि धातौ आदेरत उदोतौ वा भवतः । सुवइ । सोवइ । बडबडो विलपेः ॥३।१। ८८॥ विपूर्वस्य लपव्यक्तायां वाचीत्यस्य बडेबड इत्यादेशो वा स्यात् । बँडबडइ । पक्षे । विळवइ ।। रभिराडोरम्भडवौ ॥३।१। ८९॥ आपूर्वः रभ राभस्य इत्ययं धातुः रम्भ डव इत्येतावादेशावाप्नोति। रम्भइ । डवइ । पक्षे । आरहइ । भाराकान्ते नमेनिसुडः॥३।१।९०॥ भाराकान्तो नमतीत्यर्थे नमतेनिसुड इल्देशो भवति । निसुडई ॥ उब्भाववेल्लणिसरकोड्डमसंखुड्डखेड्डमोट्टाअकिलिकिंचा रमेः ॥३।१।९१॥ १ बिडबिडो P., My. २ 'त्यस्यायमादेशः । M. ३ बिडबिड P., My. ४ बिडबिडइ My., P. ५ इत्येतावापद्यते M. ६ भाराकान्ते कर्तरि M.; नमु प्रहृत्वे शब्दे इत्यस्य भाराक्रान्ते T. ७ M. drops नमतेः. ८ इत्यादेशः T. ९ M. adds नमतीत्यर्थः । T. has भाराक्रान्तो नमतीत्यर्थः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy