SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २७४ षड्भाषा चन्द्रिकायां एतदो जश्शसोः परतः एइ इति भवति । एइ । शेषं सर्ववत् । टादिष्वन्त्यहलो लोपे तस्य दः । एदेण । एदें एदहिमित्यादि । शकारान्तेषु दाहो या ताकीदृगीदृशाम् || ३ | ३ । ९॥ यागादीनां दादेरवयवस्य डित् एह इत्यादेशो भवति । सर्वत्र डित्वाट्टिलोपे । जेहुँ । जेहो । जेह । यादृक् । तेहुँ । हो | तेह | तादृक् । केहुँ । केहो । केह । कीदृक् । ऐहु । एहो । एह । ईदृक् । इत्यादि । रामवत् ॥ अदस्शब्दस्य 'सुप्यदसो मुः' इति सुपि परे अमु इत्यादेशः । अमु । अमू । जसि ' जश्शसोरेइ' इत्यतः 'जशुशसोः' इत्यधिकृत्य ओइ अदसः || ३ | ४ । ३५ ।। अदः शब्दस्य जश्शसोः परतः ओह इत्यादेशो भवति । ओइ । टादौ । अमुऐं । अमूऐं । अमुण । अमूण इत्यादि । कविवत् । इति हलन्ताः पुंलिङ्गाः ॥ अथ हलन्ताः स्त्रीलिङ्गाः । किंशब्दस्य कादेशे नकारान्तत्वात् स्त्रियामित्वे प्राप्ते 'किंयत्तदोस्वमामि सुपि' इति खमामूर्जमीत्वम् । क । का। कीउ । कीओ। इत्यादि । जाआवत् । एवं यत्तच्छब्दावपि । विशेषस्तु 'ङसः सुश्यत् - तत् किंभ्यः' इत्यनुवर्तमाने स्त्रियां डहे || ३ | ४ | ३० ॥ यत्तत् किंभ्यः परस्य सः स्त्रियां डित् अहे इत्यादेशो भवति । १ My and P. omit कीदृश्. २ T. omits it. ३ T. omits it. ४T. omits it. ५ T. omits it. ६ T. adds केहु । हु । इत्याद्यपि. My. drop ft. जेहु । तेहु | P. and ८ परयोः T. ईत्वं स्यात् T. Jain Education International ७ इत्यधिकृत्य T. १० वर्जितसुपि परे For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy