SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ अपभ्रंशे हलन्ताः पुंलिङ्गाः । ङसः सुश् यत्तत्किभ्यः ।। ३ । ४ । २९ ।। यत्तत्किंभ्यः परस्य ङसः सु इति शिद्वा स्यात् । कासु । शित्वाद् दीर्घः । पक्षे 'सुस्सुहो उसः' इति त्रय आदेशाः । कसु । कस्सु । कहो । इत्यादि ॥ किं काकवणौ ॥ ३ । ३ । ५३ ।। किंशब्दस्य काईं कवण इत्यादेशौ भवतः । काई । काइहो । इत्यादि । कविवत् । कवणु । कवणो । इत्यादि । रामवत् ॥ इदंशब्दस्य २७३ इदम आअः ।। ३ । ४ । ३६ ।। इदंशब्दस्य आज इत्यादेशो भवति । अत्र जश्श सोरनुवृत्तिमङ्गीकृत्य तयोरेव आआदेश इति केचित् । तयोरनुवृत्तिमनङ्गीकृत्य सुम्मात्रे आआदेश इत्यपरे । पक्षद्वयेपि सर्ववत् । आउ । आओ । आअ । जसि । आअ । आआ । आए । आउ । आओ इत्यादि । यदा जश्शसोरेवादेशस्तदा जश्शस्भ्यामन्यत्र ' इदम इमः' इतीमादेशे इमु । इमो । इम । आअ । आआ । इत्यादि । सर्ववत् ॥ यत्तदोः यत्तत् द्रुश्रुं स्वमोः ॥ ३ । ४ । ३१ ॥ यत्तच्छब्दयोः खमोः परतः यथासंख्यं दुं धुं इत्यादेशौ भवतः । ढुं । श्रुं । पक्षे । जु । जो । सु । सो। अत्र 'तस्सौ सोक्लीबे-' इति तस्य सः । ‘ङसः सुश् यत्तत् किंभ्यः' । जासु तासु । शेषमुभयत्र सर्ववत् ॥ 'यत्तत् ढुं श्रुं खमोः' इत्यतः 'खमोः' इत्यधिकृत्य एतदेह हो एहु स्त्रीनृनपि || ३ | ४ | ३३ ॥ तच्छब्दस्य स्वभोः परतः स्त्रीपुंनपुंसकलिङ्गेषु एह एहो एहु इति क्रमाद् भवन्ति । 'सुससोः' इति सोलुक् । जश्शसोरेइ || ३ | ४ | ३४ ॥ १ अत्र शित्वात् पूर्वस्य दीर्घः T . २ वा भवतः T. ३ इत्यधिकृत्य T. ४ स्त्रीपुंनपुंसकलिङ्गेषु वर्तमान एतच्छब्दः स्वमोः परतः एह &c. T. ३५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy