SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ APPENDIX: APABHRAMS'a. 181 अह भग्गा अम्हहं तणा । अथ भमा अस्माकं संबन्धिनः । मा भैषीरित्यस्य मन्भीसेति स्त्रीलिङ्गम्-- सत्थावत्थहं आलवणु साहुवि लोउ करेइ । आदनहं मन्भीसडी जो सज्जणु सो देइ ॥ खस्थावस्थानामालपनं सर्वोपि लोकः करोति । आर्तानां मा भैषीर्यः सज्जनः स ददाति ॥ ( परमार्तानां मा भैषीरिति य आश्वासनां ददाति स सज्जन इत्यर्थः ॥) यद्यदृष्टं तत्तदित्यस्य जाइट्ठिआ जइ रचसि जाइटिअए हिअडा मुद्ध-सहाव । लोहें फुटणएण जिवँ घणा सहेसइ ताव ॥ यदि रज्यसि यद्यद् दृष्टं हृदय मुग्धस्वभाव । लोहेन स्फुटता सता यथा घनः सहिष्यते तापः ॥ ( हे हृदय हे मुग्धस्वभाव यद् यद् दृष्टं तत्तत्र यदि रज्यसे तत्तर्हि त्वया लोहेनेव स्फुटता सता घनस्तापः सहिष्यत इत्यर्थः ॥ ). Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy