SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ 180 APPENDIX: APABHRAMSA. हृदय त्वयैतन्जल्पितं ममाग्रे शतवारम् । फुटिष्यामि प्रियेण प्रवसताहं भण्डय अद्भुतसार ॥ ( भण्डय-निर्लज्ज ) हे सखीत्यस्य हेल्लिः । हेल्लि म झलहि आलु । सखि मा जल्पानर्थकम् । पृथकू पृथक् इत्यस्य जुअंजुअः।। एकं कुडुल्ली पञ्चहिं रुद्धी तहं पञ्चहंवि जुअंजुअ बुद्धी । बहिणुए तं घरु कहि किँव नन्दउ जेत्थु कुडुम्बडं अप्पण--छन्दउँ । एका कुट्टी पञ्चभी रुद्धा तेषां पञ्चानामपि पृथक् पृथक् बुद्धिः। भगिनि तद् गृहं कथय कथं नन्दतु यत्र कुटुम्बमात्मच्छन्दकम् ॥ कुट्टी-शरीरम् । पञ्चभिरिन्द्रियैः। मूढस्य नालिअ-वढौ जो पुणु मणि जि खसफसिहअउ चिन्तइ देइ न दम्मु न रूअउ । रइ-वस- भमिरु करग्गुल्ला लिउ घरहिं जि कोन्तु गुणइ सो नालिउ ॥ यः पुनर्मनस्येव व्याकुलीभूतश्चिन्तयति ददाति न द्रम्मं न रूपकम् । रतिवशभ्रमनशीलः करानालालितं गृहे एव कुन्तं गणयति स मूढः ॥ कुन्तं भल्लम् । गणयति चालयतीत्यर्थः । दिवेहिं विढत्तउं खाहि वढ ॥ देवार्जितं खादय मूखे । नवस्य नवखः । नवखी कवि विसगण्टि । नवीना कापि विषग्रन्थिः । अवस्कन्दस्य दडवडःचलेहिं चलन्तेहिं लोअणेहिं जे तई दिट्ठा बालि । तहिं मयरद्धय-दडवडउ पडइ अपूरइ कालि ॥ चलैश्चलमानैर्लोचनैर्य त्वया दृष्टा बाले । तेषु मकरध्वजावस्कन्दा पतन्त्यपूर्णकाले ॥ ( मकरध्वजावस्कन्दा कन्दर्पधाटी पतति कदा अपूर्णकाले इत्यर्थः ॥ ). यदेश्छुडुः । छुडु अग्घइ ववसाउ । यद्यर्घति व्यवसायः । संबन्धिनः केरतणौ गयउ सु केसरि पिअहु जलु निश्चिन्तइं हरिणाई । जसु केरएं हुंकारडएं मुहहुँ पडन्ति तृणाई ।। गतः स केसरी पिबत जलं निश्चिन्ता हरिणाः । यस्य संबन्धिना हुंकारेण मुखेभ्यः पतन्ति तृणानि ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy