SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १४८ षड्भाषाचन्द्रिकायां हु खु निश्चयविस्मयवितर्के ॥२॥१॥ ५४॥ हु खु इत्येतौ निश्चयादिषु प्रयोज्यौ । निश्चये । हु पढिअं । असंशयं पठितम् । विस्मये। हु एसो को धणुहरो। वितर्को नाम ऊहः संशयो वा । ऊहे । हु पिओ आअमिस्सदि । संशये । हरी हु हरो हु । एवं खु इत्यपि प्रयोज्यम् । बहुलाधिकारादनुखारात् परो हुर्न प्रयोज्यः॥ णवि वैपरीत्ये ॥२।१ । ५५ ॥ णवि इत्येतद्वैपरीत्ये प्रयोज्यम् । णवि विहिपरिणामो । विपरीतो विधिविपरिणामः ॥ वेव्वे विषादभयवारणे ॥२ । १ । ५६ ॥ विषादभयवारणार्थेषु वेवे इति पँयोज्यम् । “वेव्वे फणिअं ण विम्हरामो । विषादफणितं न विस्मरामः । भये । वेवे पलाइदं तेण । भयेन पलायितं तेन । वारणे । वेवे चापलं । माँ चापलम् ।। आमन्त्रणे पेव्वे च ॥२ । १ । ५७ ॥ पेव्वे इति चकाराद्वेव्वे इति चामन्त्रणे प्रयोज्यम् । पेव्वे पिअ ॥ वा सख्या मामि हळा हळे ॥२।१।५८ ॥ आमन्त्रण इत्यनुवर्तते । सख्या आमन्त्रणे मामि हळा हळे इति त्रयो वा प्रयोज्याः । मामि भामिणि । एवं हळा हळे च । पक्षे सहि ।। दे सम्मुखीकरणे च ॥२ । १ । ५९ ॥ संमुखीकरणे चकारात् सख्या आमन्त्रणे च दे इति प्रयोज्यम् । दे सहि । दे राम । दे जाइण ॥ ओ पश्चात्तापसूचने ॥२।१।६०॥ १चेच्छे M.; चच्छे P. २ चेच्छे विषाद° M. ३ M. drops वेव्वे इति. ४ प्रयोक्तव्यम् M. ५चेच्छे M.; चच्छे P. ६ चच्छे P. ७ चच्छे P. ८ मा स्तु चापलम् M. ९ जाणइ M. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy