SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ अव्ययानि । १४७ 'हंदीत्येतद्विकल्पादिषु चकागद् गृहाणार्थे च प्रयोज्यम् । विकल्पे । हंदि होज एत्ताहे । वा भवेदिदानीम् । विषादे । हंदि चळणाणओ सो ण माणिओ । हन्त चरणानतः स न मानितः । सत्ये । 'हंदि तुह फणामो । सत्यं तव फणामः । निश्चये । साहिज्जइ हंदि तुह कजं । साध्यते निश्चयेन तव कार्यम् । पश्चात्तापे । हंदि न दिट्ठो पिओ। हन्त न दृष्टः प्रियः । गृहाणार्थे । हंदि धणं ॥ संभाषणरतिकलहे रे अरे ॥२।१। ४९ ॥ संभाषणे रतिकलहे च रे अरे इति प्रत्येक प्रयोज्यम् । संभाषणे । रे धुत्त । अरे धुत्त । रतिकलहे । रे किअअ । अरे किअअ । कितव ॥ हरे क्षेपे च ॥२।१। ५०॥ क्षेपे चकारात् संभाषणरतिकलहयोश्च हरे इति प्रयोज्यम् । क्षेपे । हरे णिज । संभाषणे । हरे पुरिसा । रतिकलहे । हरे बहुवळूह ।। धू कुत्सायाम् ॥ २।१ । ५१ ॥ धू इति कुत्सायां प्रयोज्यम् । धू पिळजाळाहो ॥ ऊ गोविसयसूचनाक्षेपे ॥२॥ १।५२ ॥ ऊ इति गर्दादिषु प्रयोज्यम् । गर्हायाम् । ऊ णिज । विस्मये । ऊ कहं फणि। सूचनायाम् । ऊ केण विण विण्णारं । केनापि न विज्ञातम् । प्रक्रान्तस्य वाक्यस्य विपर्यासशङ्कानिवर्तनलक्षण आक्षेपः । तत्र । ऊ भणिदव्वं । कथं भणितव्यम् ॥ पुणरुत्तं कृतकरणे ॥२।१। ५३ ॥ पुणरुत्तमिति कृतकरणे प्रयोज्यम् । अयि सहसु पुणरुत्तं । कृतकरणं सहखेत्यर्थः ॥ १ भंदी' P. २ भंदि P. ३ भंदि P. ४ भंदि P. ५ भंदि P. ६ भंदि P. ७ अयि पिय M.; R. adds स्वपइपसुरे after अयि पिअ. M. has अयि पिय and R. अयि प्रिय खपति पांसुले before कृतकरणं &c, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy