SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ 160 APPENDIX: APABITRAMS'A. यथा यथा वकत्वं लोचनीनाम् ॥ तथा तथा मन्मथः निजकशरान् ॥ मया ज्ञातं प्रिय &c, mentioned before, Tide p. 158. ( यदि भविष्यतीत्यर्थः । यदिशब्देन भविष्यत्कालः । ओ सूचनायम् । हे श्रीआनन्द तव बिम्बाधरे रदनवणं कथं स्थितम् । उत्तरं ददाति । जणु उत्प्रेक्ष्यते । प्रियेणाधरस्य निरुपमं रसं पीत्वा शेषस्य र सभ्य मुद्रा दत्तेत्यर्थः । तस्य पक्षपतितं पार्श्वे स्थितं मम मनो यथा न जानाति भर्तेति गम्यते । ममाये तथा त्वया छन्नं वाच्यमित्यर्थः । ). यावत्तावत्युम्म हिम्मा वादेः ।। ३ । ३ । ११ ।। Hemachandra has: जाम न निवडइ कुम्भ-यदि सीह-चवेड- चडक | ताम समत्तहं मथगलहं पड़ पर वज्जइ टक ॥ . तिलहं तिलत्तणु ताउं पर जाउँ न नेह गलन्ति । हि पण तेजि तिल तिल फिद्रव खल होन्ति ॥ जामहिं विसमी कज-गइ जीवहं मज्झे एइ । तामहिं अच्छउ इयरु जणु सु-अणुवि अन्तर देइ ॥ यावत न निपतति कुम्भत सिंहचपेटाचटकारः । तावत समस्तानां मदकलानां पदे पदे वाद्यते टक्का ॥ तिलानां तिलत्वं तावत् परं यावत न स्नेहाः गलन्ति । न ते एव तिलाः तिलाः भ्रष्ट्वा खला भवन्ति ॥ यावत विषमा कार्यगतिः जीवानां मध्ये याति । तावत् आस्तां इतरः जनः स्वजनोपि अन्तरं ददाति ॥ ( यावज्जीवानां मध्ये विषमा कार्यगतिर्नायाति तावदास्तामितरजनः स्वजनोप्यन्तरं ददाति पुष्टिं ददातीत्यर्थः । ). डेत्तहे त्रलः ॥ ३ । ३ । १३ ॥ P. 278— एत्त तेत्त वारि घरि लच्छि विसण्डुल धाइ । पिअ - पव गोरड विचल कहिंवि न टाइ अत्र तत्र द्वारि गृहे लक्ष्मीः विसंस्धुला भवति । प्रिय इव गौरी बिश्वला कुत्रापि न तिति यत्तदो डइ ॥ ३ । ३-१-१४ ॥ P. 278 * क Hemachandra gives एत्थु und अतु as डिने athixes to he added to यत्र and तत्र in place of अइ. His instance is: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy