SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ APPENDIX: APABHRAMS'A.. यदि भग्नाः परकीयाः ततः सखि मम प्रियेण । अथ भद्मा अस्माकं संबन्धिनः ततः तेन मारितेन ॥ हे सखि मम कान्तस्य द्वौ दोषौ स्तः । एकस्तावद्दानं ददतः सतः परं केवलमहमुद्धरिता अपरस्तावत् युध्यतः खङ्गमुद्धरितमिति निन्दास्तुतिरित्यर्थः । ). हे सखि यदि परकीया भग्नास्ततो मम प्रियेण । अथास्माकं संबन्धिनश्च भमाततस्तेन मम भर्त्रा मारितेनैवेत्यर्थः । अस्मदोम्हहं || ३ | ४ । ४४ ॥ P. 277 → अहं हन्त आगदो - अस्मद् भवन् आगतः । अह भग्गा अम्हहं तणा --- अथ भमा अस्माकं संबन्धिनः । सुपाम्हासु ॥ ३ । ४ । ५० ॥ P. 278 अम्हासु ठिअं- अस्मासु स्थितम् । - Jain Education International 159 कथंयथातथि डिहडिघडिमडेमास्थादेः ॥ ३ । ३ । ८ ॥ P. 278केम समप्पर दुडु दिणु किध रयणी छुडु होइ । नव-वहु- दंसण- लालसर वहइ मणोरह सोइ ॥ ओ गोरी - मुह-निज्जिअउ वद्दलि लुकु मियकु । अनुवि जो परिहविय - तणु सो किवँ भवँइ निसङ्कु ॥ बिम्बारि तणु रयण-वणु किह ठिउ सिरिआणन्द । निरुवम-रसु पिएं पिअवि जणु सेसहो दिण्णी मुद्द || भण सहि निहुअ तेवँ मई जइ पिउ दिनु सदो । जैव न जाणइ मज्झु मणु पक्खावडिअं तासु ॥ जिवँ जिवँ वकिम लोअणहं ॥ तिवँ तिवँ वम्महु निअय-सरु ॥ मइ जाणिउं प्रिय विरहिअहं कवि धर होइ विआलि । णवर मिअङ्कुवि हि तवइ जिह दिणयरु खय- गालि ॥ कथं समाप्यतां दुष्टः दिनः कथं रजनी यदि भवति । नववधूदर्शनलालसः वहति मनोरथान् सोपि ॥ ओ गौरीमुखनिर्जितः वार्दले निलीनः मृगाङ्कः । अन्योपि यः परिभूततनुः स कथं भ्रमति निःशङ्कम्, बिम्बाधरे तनुं रदनवणं कथं स्थितं श्रीआनन्द । निरुपमरसं प्रियेण पीत्वा इव शेषस्य दत्ता मुद्रा ॥ भण सखि निभृतं तथा मां यदि प्रियः दृष्टः सदोषः : यथा न जानाति मम मनः पक्षपतितं तस्म । For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy