SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ अजन्तपुंल्लिङ्गाः । अमि द्वितीयैकवचने बिन्दौ च परे खरस्य हवः स्यात् । मंसैलो । मंसविआरो । इत्यादि । मांसादि-मांस । मांसल । पाखें । कांस्य । कथम् । इदानीम् । तदानीम् । किं करोमि । संमुखम् । नूनम् । एवम् । इत्यादि ॥ संस्कृतसंस्कारे ॥१।१।४५॥ 'लुक्' अनुवर्तते । 'बिन्दोः' इति च । अनयोबिन्दो क् स्यात् । संस्कृतः । सँकओ । संस्कारः । सक्कारो ॥ डे तु किंशुके ॥१।१। ४६ ॥ 'बिन्दोः' इत्यनुवर्तते । अत्र बिन्दोर्डानुबन्ध एकारो वा स्यात् ॥ केसुओ । किंसुओ ।। विंशतिषु त्या श्लोपल् ॥ १।१।४८॥ विंशतिप्रकारेषु ति इत्यव्ययेन सह बिन्दोर्लोपः स्यात् । शित्वात् पूर्वस्य दीर्घः । इति विंशतिगणपठिते सिंहशब्दे बिन्दोः श्लोपलि पूर्वस्य दीर्थे । सीहो । सिंघो इत्यपि नाम्नि दृश्यते । सिंघदत्तो । सिंघराओ । अत्र लित्वाद्विन्दोलोपे 'नित्येपि दृश्यते' इत्युक्त्या लोपाभावः । तथा च 'हस्य घो बिन्दोः' इत्यनेन सूत्रेण बिन्दोः परस्य हस्य घः सिद्धः । विंशत्यादि-विंशति । त्रिंशत् । दंष्ट्रा । सिंह । इत्यादि । 'नमदामशिरोनभो नरि' इत्यतः 'नरि' इत्यधिकृत्य अक्ष्यर्थकुलाद्या वा ॥ १।१ । ५१ ॥ अक्षिपर्यायाः कुलादयश्च नरि पुंलिङ्गे वा प्रयोक्तव्याः। लोअणो। लोअणं । अणो । णअणं । कुलादि-कुलो । कुलं । वअणो । वअणं । कुलवचनमाहात्म्यात् दुःखभाजनविद्युच्छन्द इत्यादि । १ भवति M. २ मंसविआरो । मंसलो। M. ३ इत्याद्यपि भवति M. ४ कांस्य । पांसु। M. ५ M. drops तदानीम्. ६ लुगित्यनुवर्तते M. ७ संस्कारः । सकओ। M. ८ भवति M. ९ इति च for इत्यपि नाम्नि M. १० इत्यधिकृत्य M. ११ My. drops the portion from णअणो to वअणं. १२ M. has इत्यादि after णअणं. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy