SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ Appendix of Nipâtas Alphabetically arranged. अ अउज्झहरो - रहस्यभेदी १७४ अकोप्पो - अपराधः १७३ अक्कंतो- वृद्धः १७८ विप्र " अग्ग हिओ - १. विरचितः ; २. गृहीतः १८१ अग्गिआयो - इन्द्रगोपः १७५ अग्गुच्छं - प्रमितम् १८० अंकिअं- आलिङ्गितम् १७९ अच्छिवडणं - निमीलनम् १७३-४ अच्छिवि अच्छी- परस्पराकृष्टिः १६५ अच्छिहरुलो-द्वेष्यः १६४ अच्छुद्धसिरी-मनोरथाधिकफलप्राप्तिः १७४ १७२ अजडो - जारः अजमो - ऋजुः १७२ अणो- आर्तज्ञः १६७ अडअणा - पुंश्चली १६४ अणडो - जार: १७२ अणुदिव - दिन मुखम् १७१ - २ अणुसूआ - आसन्नप्रसवा १६९ अण्णं - १. आरोपितम् ; २. खण्डितम् १८३ अण्णइओ - सर्वार्थतृप्तः १६६ अण्णासअं - आस्तृतम् १८२ अत्तिहरी - दूती १७२ अथक्कं - अकाण्डम् १७१ अद्दुमाअं-पूर्णम् १८० अन्तरिजं - १. रशना; २. कटिसूत्रम् अणरहू-नववधूः १७० अणहवणअं - भसितम् १८२ अणुझिअओ - १. प्रयतः २ परिजा अवसणं - स्रुतम् १८१ गरितः १८० अवहट्ठो - दर्पितः १७९ अवहोओ- विरहः १७३ अवाडिओ - वञ्चितः १८४ अविणअवई - जारः १७२ अविहिओ - मत्तः १८१ Jain Education International १६६ अपंडिअं- अनष्टम् १८२ अपिटं - पुनरुक्तम् १८२ अपुण्णं - आक्रान्तम् १७६ अप्पुणं - पूर्णम् १८० अबुद्ध सिरी - मनोरथाधिकफलग्राप्तिः १७४ अमओ - असुरः १७० अम्मच्छं-असंबद्धम् १७६ अम्हत्तो - प्रमृष्टः १७८ अयुजरेव ई- अचिरयुवति: १७० अरणी - सरणी १७२ अलवलवस हो - धूर्तवृषभः १६६ अहिलो - भ्रमरः १६४ अवगळो - आक्रान्तः १८३ अवडा हिअं - उत्कृष्टम् १८३ अवडुल्लिअं - कूपादिनिपतितम् १६६ अवरिज्जं - अद्वैतम् १६५ अव्वा - अम्बा १७१ अस्संगिअं- आसक्तम् १७९ For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy