SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ३८ रो हवोत्साहे ॥ १ । ४ । ३९ ॥ 'थः' इत्यनुवर्तते । 'वा' इति च । अत्र स्तोर्थो वा स्यात् तत्संनियोगेन हेस्य च रेफः । उत्थारो । पक्षे 'ध्यश्वत्स -' इत्यादिना त्सस्य छः । उच्छाहो ॥ षड्भाषाचन्द्रिकायां स्तः ॥ १ । ४ । ४० ॥ स्तस्य थः स्यात् । हस्तः । हत्थो । प्रस्तरः । पत्थरो ॥ पर्यस्ते च ॥ १ । ४ । ४१ ॥ अत्र स्तस्य टः स्याच्चकारात्थश्च ॥| 'लो वार्द्रे' इत्यतः 'ल: ' इत्यधिकृत्य र्यः सौकुमार्य पर्यङ्कपर्यस्तपर्या ॥ १ । ४ । ५५ ।। एषु र्यस्य लः स्यात् । इति र्यस्य लत्वे । पर्यङ्कः । पलको । पैलट्टो । पल्लत्थो । पर्यस्तः । सौकुमार्ययुक्तः । सोअमलजुत्तो । अत्र ऐच एङ् । मुकुलादिपाठादुकारस्याकारः कलोपश्च । कृतपर्याणः । कअपल्लाणो | अत्रैव 'मनयाम्' इति यलोपे 'यौ बृहस्पतौ तु बहोः ' इत्यतः 'तु' इत्यनुवर्तमाने 1 रोडा पर्या ।। १ । ३ । ७६ ॥ अत्र रेफस्य डा वा स्यात् । कॅअपडाणो । 'वात्मभस्मनि पः' इत्यतः 'पः' इत्यधिकृत्य ॥ १ । ४ । ४३ ॥ १० एतयोः पंः स्यात् । कुटुल: । 'कुंपळो । अत्र वक्रादित्वाद्विन्दुः । १ हकारस्य M. २ 'भ्यश्च' इत्यादिना M. ३ M. has उत्साहः before it. ४ पल्लो My ५ Before this M. has प्रसङ्गात् सौकुमार्य पर्याणयोरपि रूपनिर्णयः क्रियते । ६ ख्यौ M. Mhas इति डादेशे before • M. has कअवड्डाणो इत्यपि भवति. ९ क्शोः M. १० पो भवति । ११ कुंपळ्ळो M. it. M. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy