SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १२४ षड्भाषा चन्द्रिकायां अंगागमः । वलोपः । ' शोर्लुप्त - ' इति दीर्घः । 'ऋतोत्' इत्यत्वम् । वीससओ । वीससआ । एवं हुतभुंगादयः ॥ भिषक्शब्दस्य शरदामल ।। १ । १ । ३६ ।। 1 शरत्प्रकाराणामन्त्यहलः अत्वं भवति लित्वान्नित्यम् । इति शरत्प्रकारत्वादत्वम् । भिसओ । भिसआ । इत्यादि । बगडान्ता अप्रसिद्धाः । दकारान्तः पुंल्लिङ्गो वेदविच्छब्दः । अगागमः । वेदविदो । वेदविदा । इत्यादि । एवं तत्त्वविदादयः । यच्छब्दस्य तु भेदः । अन्त्यहलो लोपः । जत्वम् । जो । जसि । जे। अमि । जं । शसि । जे । जा । शस्येत्वं श्लुक् च । 'इदमेतद् --' इत्यादिना वा डिणा । जिणा । जेण । जेणं । भिसि । जेहिं । इत्यादि । ङसौ 'म्हा ङसे:' इति वा म्हादेश: । जैम्हा | पक्षे । जाहिंतो । इत्यादि । सर्ववत् । भ्यसि । जाहिंतो । जेहिंतो । जासुंतो । जेसुंतो । इत्यादि । सर्ववत् । ङसि । किंयत्तद्भ्यो ङसः सश्वा । जास । पक्षे । जस्स । आमि वा डेसिं । जेसिं । पक्षे । जाणं । जाण । ङौ 'डेस्त्थस्सिम्मि' । जत्थ । जसिं । जम्मि । 'अनिद मेतद् -' इत्यादिना हिं च । जहिं । ङौ काले 'ङिरिआडा हे — ' इत्यादिना इआ इत्यादयः । जइआ । जाहे । जाला । यदेत्यर्थः । सुपि । जेसुं । जेसु ॥ तच्छब्दस्यान्त्यहलो लोपः । त सु इति स्थिते । 'एत्तो एत्ता हे ङसिनैतद : ' इत्यत 'एतदः ' इत्यनुवर्तमाने T 1 तस्सौ सोक्लीवे तदश्च ।। २ । २ । ८९ । तदश्चकारादेतदस्तकारस्य सौ परे सकारो भवति अक्लीचे अनपुंसके नपुंसकलिङ्गे तु न भवति । सो । 'अक्कीबे' इति किम् । तं । एअं । जसि । ते । अमि । तं । 1 १ हुतभुज् इत्यादयः M. २ in P., My . ४ डिणा वा M. is omitted in M., T. ७ सुपि in P., My . ९ नपुंसके तु M., त्वं भवति 'I'. ३ इत्यादि is omitted ५ म्हा for म्हादेश: M., T. ६ जम्हा परे T. • अनपुंसके is dropped R. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy