SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ अजन्तपुंलिङ्गाः ।। अपतौ घरो गृहस्य ॥ १।३ । ९६ ॥ गृहशब्दस्य अपतौ पतिशब्दः परो न भवति चेद् घर इत्यादेशो भवति । घरो । राअघरो । 'अपतौ' इति किम् । गहवई ॥ स्मरशब्दे स्मरकट्वोरीसरकारौ ॥ १।३।१०० ॥ अनयोर्यथासंख्यं ईसरकार इत्यादेशौ भवतः । ईसरो । पक्षे सरो। एकादशः । द्वादशः । अष्टादशः । सप्तदशः । अत्र सर्वत्र सप्तत्यादिपाठाद् दस्य रत्वम् । 'प्रत्यूष' इत्यादिना शोर्हत्वम् । एक्कारहो। बारहो । अत्र 'कग-' इत्यादिना दस्य लुक् । अट्ठारहो । अत्र 'ष्टः' इति ष्टस्य ठत्वम् । सत्तरहो । अत्र 'कग-' इति पस्य लुक् । पञ्चदशः । पण्णरहो । अत्र 'पञ्चदश-' इत्यादिना स्तोर्णः । त्रयोदशः । तेरहो । अत्र 'एत्साज्झला-' इत्येत्वम् । चतुर्दशः। चोदहो। चउद्दहो । अत्र 'तु मयूर-' ईत्यादिना आदेरचः परेण साज्झला सह वा ओत्वम् । एतेषां संख्यावाचित्वेप्युक्ता आदेशाः समाः । विशेषस्तु नकारान्तत्वादात्मशब्दवत् प्रक्रिया । पूरणप्रत्ययान्तास्तु रामशब्दवत् ॥ इत्यकारान्ताः ॥ अथ आकारान्तः पुंलिङ्गः सोमपाशब्दः । सोमपा सु इति स्थिते 'हखलीदूतः' इत्यतः 'हस्खल. इत्यधिकृत्य किपः ॥२।२।४७ ॥ 'विप्प्रत्ययान्तानां हूखः स्यात् । इति किप्प्रत्ययान्तानां इस्वविधानेपि प्राकृतप्रतिपादकशास्त्रान्तरे विबादिप्रत्ययान्तानामित्यादि १ M. has सप्तदशः । अष्टादशः। २ एआरहो। M. ३ My., M. and P. drop the portion from अत्र to दस्य लुक्. ४ The portion from अत्र to ठत्वम् is dropped in My., P. and M. ५ M., My., P. drop the portion from अत्र to लुक्. ६ चउद्दहो is omitted in M. and My. ७ इत्यादेरचः M. ८ ओकारः। M. ९ पूरणप्रत्ययान्ताः M.; पूरणप्रत्ययान्तो R., T. १० B. drops शब्द. ११M. and T. drop अथ. १२ किप्प्रत्ययान्तस्य P., My. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy