SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ षड्भाषाचन्द्रिकायां निकषस्फटिकचिकुरे हः॥१।३। १९ ॥ एषु कवर्गस्य हत्वं भवति । णिहसो । फळिहो । अत्र 'प्पस्पोः' इति फत्वम् । 'स्फटिके' इत्यनेन टस्य लत्वम् । चिहुरो । 'चिहुरः संस्कृतेपि' इति भृङ्गाचार्यः। अथ चर्वर्गादेशाः॥ चोः खचितपिशाचयोः सल्लौ ॥ १।३ । २२ ॥ 'ढः पृथकि तु' इत्यतः 'तु' इत्यनुवर्तते । अनयोश्चोश्चवर्गस्य सकारद्विरुक्तलकारौ यथासंख्यं तु भवतः । खसिओ । पक्षे । खइओ । पिसल्लो । अत्र 'संयोगे' इति हूंखः । पिसाओ। झो जटिले ॥१।३ । २३ ॥ 'तु' इत्यनुवर्तते । अत्र चोझत्वं वा स्यात् । झडिलो । जडिलो । अत्र 'टो डः' इति टस्य डत्वम् । अंथ टर्वर्गादेशाः॥ टोबडिशादौ लः॥ १।३। २४ ॥ 'तु' इत्यनुवर्तते । बडिशादौ टोष्टवर्गस्य लत्वं तु स्यात् । गुडः । गुलो । गुडो । बडिशादि-बडिश । गुड । नंड । चपेट । आपीड । नाडी । वाँटी । वेणु । दाडिम । इत्यादि । स्फटिके ॥ १।३ । २५॥ अत्र टोर्लत्वं स्यात् । पृथकूत्वान्नित्यम् । फलिहो ॥ ढः कैटभशकटसटे ॥ १।३।२७ ॥ १ 'चिहुर इति संस्कृतेपि' M. २ भृङ्ग्याचार्यः M. ३ M. and T. drop अथ. ४ चवर्गस्यादेशाः My., P. ५ ह्रखपक्षे M., R. ६ पिसवो । M. ७ M. drops अथ. ८ टवर्गस्यादेशाः P., My. ९M. drops मड. १० M. drops वाटी; R. has वेणु । वाटी। ११ M. has हटी। and T. पालयति after दाडिम । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy