SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १६८ षड्भाषाचन्द्रिकायां ॥ ७२ ॥ अस्मिन्नयं स्यात् । ऊसुंभि । णिउक्कबम्हालठाणिजउवउजास्तूष्णीकापसारगौरवोपकारिषु ॥ ७३ ॥ क्रमादेतेष्वेते स्युः । णिउक्को । बम्हालो । ठाणिजं । उवउज्जो । एकल्लमहल्लौ प्रबलमुखरयोः ॥ ७४ ॥ अनयोरेतौ स्याताम् । एकल्लो । महल्लो । माउसिआ माउच्चा च मातृष्वसरि ॥ ७५ ॥ अस्यामेतौ स्याताम् । माउसिआ । माउच्चा । कुच्छिमई गर्भवत्याम् ॥ ७६ ॥ अस्यामयं स्यात् । कुच्छिमई । रिछोळीधोरण्यौ पङ्क्तौ ॥ ७७॥ अस्यामेतौ स्याताम् । रिंछोळी । धोरणी । पटकुट्यां पडमा ॥ ७८ ॥ यूनि जुअणो ॥ ७९ ॥ करमरी हठहतायाम् ॥ ८० ॥दववर्त्मनि दडाळी ॥ ८१ ॥ कृत्रिमे कारिमम् ॥ ८२ ॥ जंघालुअजंघामऔ द्रुते ॥ ८३ ॥ एतौ द्रुते स्याताम् । जंघालुओ। जंघामओ । बलामोडी बलात्कारे ॥ ८४ ॥ अस्मिन्नयं स्यात् । बलामोडी । चक्कलं वर्तुले ॥ ८५ ॥ अस्मिन्निदं स्यात् । चक्कलं ॥ बहुल्ली क्रीडोचितसालभञ्जिकायाम् ॥८६॥ अस्यामयं स्यात् । बहुल्ली । मत्ते मत्तवालो ॥ ८७॥ मत्तवालो । बहुल्लिआ ज्येष्ठभ्रातृवधाम् ॥ ८८ ॥ अस्यामयं स्यात् । बहुल्लिआ । जंभणंभणः खैरभौषिणि ॥ ८९ ॥ अस्मिन्नयं स्यात् । जंभणंभणो। भाइरभेजलभेजओजरा भीरौ ॥९० ॥ चत्वार एते निपात्यन्ते । भाइरो । भेजलो । भेजो। ओजरो । आहडं सीत्कारे॥९१॥ सीत्कारे आहडं स्यात् । आहडं । कोअपिउला कोकिलायाम् ॥ ९२ ॥ अस्यामयं निपा १ My. and P. drop अनयो-स्याताम्. २ क्रमात् स्याताम् T. ३ My and P. omit the line. ४ रिंभोलिदो M. ५ My. and P. drop the line. ६ रिंभोलि M. ७ दोरणी M. ८ अस्मिनेता स्याताम् M. ९P. and My. drop the line. M. has चकलं only in place of the line. १० My. and P. drop it. ११ My. and P. omit it. १२ P. and My. omit अस्यामयं स्यात्. १३ भाषणे T. १४ P. and My. omit the line. १५ । M. १६ कोकिले T. १७ अस्मिन्नयं स्यात् T, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy