SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ तद्धितादेशाः। १५९ राजपराड्डिकडको च ॥२।१।९॥ राजन् पर इत्येताभ्यां परस्य इदमर्थप्रत्ययस्य डित् इक्क अक्क इति भवतः चकारात् केरश्च । राजकीयम् । राइकं । अत्र जलोपटिलोपौ । राअकं । राअकेरं । परकीयं । पारिकं । पारकं । पारकेरं । अत्र समृध्यादिपाठादादेरवर्णस्य वा दीर्घः । परिकं । परकं । परकेरं ॥ डेच्चओ युष्मदस्मदोणः ।। २ । १ । १० ॥ युष्मदस्मद्भ्यां परस्य इदमर्थस्य अणः डित् एच अ इत्यादेशो भवति । चौष्माकम् । तुम्हेच्चअं । आस्माकम् । अम्हेच्चअं । र्व वतेः ॥२।१।११॥ उपमानार्थस्य वतिप्रत्ययस्य वर इत्यादेशो भवति । रित्वाद्वित्वम् । मुहुरव्व पाडलीवुत्ते पासाओ । मधुरावत् पाटलीपुत्रे प्रासादः ॥ त्वस्य तु डिमात्तणौ ॥२।१।१३ ॥ भावार्थस्य त्वप्रत्ययस्य डित् इमा तण इत्यादेशौ तु भवतः । पीनत्वम् । पीणिमा । पीणत्तणं । पूर्वत्वम् । पुविमा । पुव्वतणं । पक्षे पीणत्तं । पुव्वत्तं । 'त्वस्य' इति किम् । पीणआ । पीणदा । पीनता ॥ दो तो तसः॥२।१।१४ ॥ पञ्चम्यन्तान्नाम्नः परस्य तसः दो तो इति वा भवतः । सव्वदो। सव्वत्तो । अण्णदो । अण्णत्तो । पक्षे । सव्वओ । इत्यादि ॥ अत्र अतो डो विसर्गः ॥२ । २ । १२॥ १ दीर्घ IT'. २ इत्यादेशः स्यात् T. ३ इत्यादेशः स्यात् T. ४ T. has before it the following:-तैलस्यानंकोलाड्डेलः । अंकोलवर्जिताड्डात्परस्य तैलस्य एल्ल इत्यादेशो भवति । सुरहेल्ल । सुरभितैलम् । कदेल । कटुतैलम् । 'अनंकोलात्' इति किम् । अंकोलतेल्ल । ५ M. and T. have पुष्पत्वम् before it. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy