SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ Satras in order. 3rd Adhyaya, 2nd Pada. ६ भुवो भः २५१ 19 २४ भविष्यति रिस २५१ 20 २५ इजेचोर्दद्र २५१ ७ अन्त्यादिदेति मो णः २५१ 1 2 3 ८ र्यो य्यः २४८ 4 ९ पूर्वस्य पुरवः २४७ 5 १० इअदूणौ क्त्व: २४९ 6 ११ क्रूगमोर्डदुअ: २५० 7 १२ इदानीमो लदाणिं २४९ 8 १३ तस्मात्ता २४९ 9 १४ णं नन्वर्थे २५० 10 १५ अम्हहे हर्षे २५० 11 १६ हीही वैदूषके २५० 12 १७ हीमाणहे निर्वेदविस्मये २५० 13 १८ एवार्थे एव्व २५० 14 १९ हंजे चेट्याह्वाने २५० 15 २० अतो डसेर्दुदोश् २४७ 16 २१ आत् सावामन्त्र इनो नः २४८ 17 २२ मः २४८ 18 २३ भवताम् २४९ Jain Education International 21 २६ शेषं प्राकृतवत् २५२, २५६ 22 २७ मागध्यां शौरसेनीवत् २५६ 23 २८ वाड्डाहो ङसः २५३ 24 २९ आमो डाह २५३ 25 ३० सौ पुंस्येलतः २५३ 26 ३१ हगे वयमोः २५५ 27 ३२ च्छोनादौ चः २५४ 28 ३३ क्षत्रकः २५४ 29 ३४ स्कः प्रेक्षाचक्षतेः २५६ 51 30 31 32 ३७ न्यण्यज्ञञ्जां जर् २५४ 33 ३८ जो व्रजेः २५६ 34 ३९ जययां यः २५४ 35 ४० ष्ठौ स्थम् २५५ 36 ४१ स्थर्थौ स्तं २५५ ३५ सः सषोः संयोगे प्रीष्मे २५४ ३६ स्रोः ौ २५३ 1 भुवो भः ॥ ४ । २६९ ॥ 2 मोन्त्याण्णो वेदेतोः ॥ ४२७९ ॥ 3 न वा य य्यः || ४|२६६ ॥ 4 पूर्वस्य पुरवः ॥ ४।२७० ॥ क्त्व इय- दूणौ ॥ ४।२७१॥ 6 कृ - गमो डुअः ॥ ४२७२ || 7 इदानीमो दार्णि || ४।२७७ ॥ 8 तस्मात्ताः ॥४॥ २७८ ॥ 9 णं नन्वर्थे ॥ ४ २८३ || 10 अह्म हर्षे ||४| २८४|| 11 हीही विदूषकस्य || ४|२८५ ॥ 12 हीमाणहे विस्मय - निर्वेदे || ४|२८२ ॥ 13 एवार्थे य्येव ||४|२८० ॥ 14 हजे चेट्याव्हाने || ४|२८१ ॥ 15 अतो उसे दो-डादू || ४ २७६ ॥ 16 आ आमच्ये सौ वेनो नः ॥ ४२६३ ॥ 17 मो वा ॥ ४२६४ ॥ 18 भवद्भगवतोः ॥ ४।२६५ ॥ 19 भविष्यति स्सिः || ४|२७५ ॥ 20 दिरिचेचोः ॥ ४२७३ ॥ 21 शेषं प्राकृतवत् || ४ | २८६ ॥ 22 शेषं शौरसेनीवत् || ४ | ३०२ ॥ 23 अवर्णाद्वा रूसो डाहः ४ २९९ ॥ 24 आमो डाइँ वा ॥ ४३०० ॥ 25 अत एत् सौ पुंसि मागध्याम् || ४|२८७ ॥ 26 अहं -- वयमोहंगे || ४ | ३० १ ॥ 27 छस्य चनादौ ॥ ४।२९५ ॥ 28 क्षस्य कः ॥ ४।२९६ ॥ 29 स्कः पक्षाचक्षोः ॥ ४२९७ ॥ 30 स षोः संयोगे सोग्रीष्मे ॥ ४।२८९ ॥ 31 र-सो-शौ ॥ ४।२८८ ॥ 32 न्य- ण्य - ज्ञ ञ ञ्ञः ॥ ४२९३ ॥ 33 व्रजो जः ॥ ४ । २९४ ॥ 34 ज-घ - यां यः ॥ ४।२९२ ॥ 35 दृ-ष्ठयोस्ट: ॥ ४२९० ॥ 36 स्थर्थयोस्तः ॥ ४२९१ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy