SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ३६ षड्भाषाचन्द्रिकायां बहुलाधिकारात् वार्ताशब्दे टत्वमपि भवति ॥ प्रवृत्तसंदष्टमृत्तिवृत्तेष्टापत्तनकदर्थितोष्ट्रे॥१। ४ । ३१ ॥ ___ 'टः' इत्यनुवर्तते । एषु स्तोष्टत्वं स्यात् । प्रवृत्तः। पवट्टो । अत्र 'ऋतोत्' इत्यत्वम् । संदष्टः । संदट्टो । कर्थितशब्दे 'वेतस इति तोः' इत्यतः 'तोः' इत्यधिकृत्य कदर्थिते खोर्वः॥१।३।४४ ॥ अस्मिन्नादेस्तवर्गस्य वः स्यात् । इति दस्य वत्वे । कवट्टिओ। उष्ट्रः । उट्टो । सन्दष्टोष्ट्रयोः 'ष्टः' इत्यस्यापवादः ॥ डल फोर्मर्दितविच्छर्दच्छर्दिकपदवितर्दिगर्तसंमर्दै ॥१।४।३३॥ __ एषु द्वितीयस्य संयुक्तस्य नित्यं डो भवति । मर्दितः । मड्डिओ । विच्छदः । विच्छड्डो । कपर्दः । कवड्डो । गर्तः । गड्डो । संमर्दः । संमड्डो ॥ ढोधर्द्धिश्रद्धामूर्ध्नि तु ॥ १।४ । ३४ ॥ एषु स्तो? वा स्यात् । अर्धभागः । अड्डहाओ । पक्षे अद्धहाओ। दग्धविदग्धवृद्धिदंष्ट्राद्धे ॥१।४। ३५॥ 'ढः' इत्यनुवर्तते । एषु स्तोर्टो भवति । दग्धः । दड्डो । विदग्धः । विअड्डो । वृद्धशब्दे ऋत्वादिपाठादृत उत्वे । वुड्डो । बहुलाधिकारात् क्वचिन्न भवति । बुद्धकविणिरूविरं । वृद्धकविनिरूपितम् ॥ पश्चदशदत्तपञ्चाशति णः॥१।४ । ३६ ॥ एषु स्तोर्णकारो भवति । दत्तः । दिण्णो। अत्र खप्नादिपाठादत इत्वम् ॥ ज्ञनोः ॥१।४।३७॥ १ "केष्टा M. २ डो for डल् M. ३ ' My. ५ र्णकारः स्यात् M. M. ४ अर्धहाओ P., Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy