SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ २८० षड्भाषाचन्द्रिकायां खार्थे डुः पुनर्विनाध्रुवमः ॥३।३।२६ ॥ पुनर्विना ध्रुवं ऐभ्यः खार्थे डित् उ.प्रत्ययो भवति । पुणु होइ । पुनर्भवति । पाबुविण । पापं विना । ध्रुवुजम्मु । ध्रुवं जन्म ॥ डेंडाववश्यमः ॥३॥ ३ ॥ २७॥ अवश्यमः परौ खार्थे एं अ इत्येतौ डितौ भवतः । अवासें । अवास । अवश्यम् । अत्र 'शोलृप्त-' इति दीर्घः ॥ परमेकशसोर्ड डि ।।३।३।२८॥ परं एकशः इत्येताभ्यां परौ खार्थेडितौ अ इ इत्येतौ भैवतः । पर । एगसि ॥ इदानीमेव्वहि ॥३।३। ३४ ॥ इदानीमः स्थाने एव्वहि इति भवति । एव्वहि होइ । इदानीं भवति ॥ एव जि ॥३।३।३५॥ एव इत्यस्य स्थाने जि इति भवेति । रामुजि । राम एव ॥ एवमेम ॥३।३ । ३६ ॥ एवमित्यस्य स्थाने एम इति भवति । एम रामु कुणइ । एवं रामः करोति ॥ नहि नाहि ॥३।३। ३७॥ नहीत्यस्य स्थाने नाहीति भवति । नाहि धम्म । नहि धर्मः । प्रत्युत पच्छलिउ ॥३।३।३८॥ प्रत्युत इत्यस्य स्थाने पच्छलिउ इति भवति । पच्छलिउ सुघु । प्रत्युत सुखम् ॥ - एवमेव एमइ ।। ३ । ३ । ३९ ॥ १ अपभ्रंशे पुन T. २ इत्येतेभ्यः परे T. ३ स्तः T. ४ स्यात् T. ५ स्यात् T. ६ स्यात् T. ७ स्यात् T. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy