SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ Nipâtas Alphabetically arranged. पिडओ - आविन्नः १८१ पिड्डइअं - प्रशान्तम् १८३ पिप्पिडिअं-यत् किंचित्पठितम् १६६ पण्णवण्णा - पञ्चपञ्चाशत् १७० पण्णा - पञ्चाशत् १७० पंडरंगू- ग्रामेशः १७५ पत्थरं - पादताडनम् १७४-५ पद्धलः - पार्श्वद्वयाप्रवृत्तः १६५ पम्मी - पाणिः १७१ पम्हलो- केसरः १७५ परभत्तो - भीरुः १७४ परिअहविअं - परिच्छन्नम् १८० परिअड्डअं - प्रकटितम् १८० परिक्खाइअओ - परिक्षीणः १८१ परिचिअं- उत्क्षिप्तम् १०८ परिहाइओ - परिक्षीणः १७७ परेओ - पिशाचः १७४ परो ं-पर्यस्तम् १७८ पलहिअओ - मूर्खः; उपलहृदय: १६४ पल्लित्तं - पर्यस्तम् १७८ पल्लोटजीहो - रहस्यभेदी १७४ पविग्धं विस्मृतम् १८१ पविरंजवो - स्निग्धः १८१ पसलिओ - प्रेरित : १७६ पहट्टो - १. उद्धतः १७३; २. अचिर तरदृष्टः १७६ पाउरणं - १. प्रावरणम् ; १७० २. कवचम् १७४ पाओ-फणी १७३ पाडहुक:- प्रतिभूः १६५ पाडि पिद्धी - प्रतिस्पर्धा १७२ पासाणिओ - साक्षी १६५ पासावो - गवाक्ष : १७३ पिउच्चा- १. पितृष्वसा; १६९ २. सखी १७५ पिठसिआ - पितृष्वसा १६९ १४ Jain Education International पिलुअं-क्षुतम् १८१ पिव्वं-जलम् १६४ पुआई - १. उन्मत्तः; २. पिशाचः १७५ पुण्णाळी - पुंश्चली १६४ पुप्फी - पितृष्वसा १६९ पुरिलो-दैत्यः १७४ पुलंधओ - भ्रमरः १६४ पुव्वंगो - मुण्डितः १७७ पेज्जलिओ - संघटितः १७६ पेसण आळी - दूती १७२ पोरत्थो - मत्सरी १७५ प्रेकिअं- वृषरटितम् १७९ व बइल्लो - बलीवर्दः १७० बंडिगो-बन्दी १६७ बन्धोलो - मेलकः १६७ बम्हहरं - अम्बुजम् १७३ बम्हालो - अपस्मारः १६८ बलामोडी - बलात्कारः १६८ बहिओ - मथितः १७१ बहुजाणो - १ चौरः २. धूर्तः; 105 ३. जारः १७४ बहुलिआ - ज्येष्ठभ्रातृवधूः १६८ बहुल्ली - क्रीडोचितसालभञ्जिका १६८ बाओ - बाल: १७० बुड्डिरो-महिषः १६६ बुलुबुलो-बुद्बुदः १७० भ भच्चो - भागिनेयः १६९ भट्टिओ - विष्णुः १७४ For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy