SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ षड्भापाचन्द्रिकायां अथ तिङन्तप्रक्रिया | भू इति स्थिते 'भुवो हो' इत्याद्यादेशाः प्राकृतवत् कर्तव्याः । शेषं शौरसेनीव दित्यतिदेशात् 'इजेचोर्दट्' इति दद्र । होदि । हवदि । हवदे | 'तद्वयत्ययश्च' इति प्राकृतरूपता च । होइ । हवइ । हवए । अपभ्रंशे तिप्तयोरिजेवेति केचित् । तदा होइ । हवइ । होदि । हवदि ॥ लटो हिं वा झस्योः ॥ ३ । ४ । ५१ ॥ अपभ्रंशे लेटोर्झइयो हि वा स्यात् । होहिं । हवहिं । होवहिं । पक्षे । 'न्तिन्ते इरे च' । होन्ति । इत्यादि । २८४ हिस्सिपोः ॥ ३ । ४ । ५२ ॥ पेक्षे सेसि च । होस । हवसि । होसे । हवसे ॥ हु थध्वमोः ।। ३ । ४ । ५३ ॥ अपभ्रंशे थध्वमोहु इत्यादेशो वा स्यात् । होहु । वहु । द्वयोरपि पक्षे हिद्धा हचौ च । होइद्धा । होह । हवइद्धा | हवह ॥ उ मिबिटोः ।। ३ । ४ । ५४ ॥ अपभ्रंशे मिबिटोर्वा उ भवॆति । होउ । हवउ । पक्षे 'मिर्मिविटोः ' इति मि: । होमि । हवमि || हुं ममहिङोः ॥ ३ । ४ । ५५ ॥ अपभ्रंशे मम हिङोहु वा भवति । होहुं । हबहुं । पक्षे 'मोममवः' । होमो | होम | होमु । हवमो । हवम । हवमु । ललुटोः ॥ 1 स्यस्य सो लटि ।। ३ । ४ । ५७ ।। व्याकरणान्तरे लटि परे विहितस्य स्यप्रत्ययस्य स इत्यादेशो वा स्यात् । होस । होसदि । हवसइ । हवसदि । होसहिं । अत्र 'लटो १ लटः वर्तमानाया विभक्तेः प्रथमपुरुषबहुवचनयोः परस्मैपदात्मनेपदयोः स्थाने हिं इत्यादेशो भवति T. २ लटः मध्यमपुरुषैकवचनयो: T. ३ लटो मध्यमपुरुषस्य बहुत्वे वर्तमानयोः T ४ लटः उत्तमपुरुषस्यैकत्वे वर्तमानयोः परस्मैपदात्मनेपदयोः T. ५ स्यात् T. ६ वर्तमानोत्तमपुरुषे बहुत्वे वर्तमानयोः T. ७ स्यात् T. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy