SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ तिङन्तप्रक्रिया | २४५ सर्वेषु वचनेषूदाहार्यम् | हवादीनां पूर्ववण्णिचि लुगाविल च ईअइज्जौ च । 'अदेलुक्यात्खोरतः' इति णिचो लुकि आदेरत आत्वम् । हाविअइ । हाविअए । हावाविअइ । हावाविअए । हावाविज्जइ । हावाविज्जए । अणुहावाविअइ । अणुहावाविअए । अणुहावाविइ । अणुहावाविज्जइ । अणुहावाविज्जए | इत्यादि ॥ एवमन्येषां हलन्तानां धातूनां रूपम् ॥ एधादयः केचित् प्रदर्श्यन्ते || एहीअइ । एहिज्जइ । एहाविअइ । एहाविज्जइ || पच्– पाईअइ | पाइज्जइ । पाआविअइ । पाआविज्जइ || नद्—णंदीअइ । दिज्जइ । णंदाविअइ । दाविज्जइ । ध्वंसु - झंसीअइ | इंसिज्जइ । इंसाविअइ । झंसाविज्जइ । धंसीअइ | इत्याद्यपि । व्येञ् – वेईअइ | वेइज्जइ । वेविअइ । वे आविज्जइ । अद् — आदीअइ | आदिज्जइ । आदाविअइ । आदाविज्जइ । चिञ्चिणीअइ । चिणिज्जइ । चिणाविअइ । चिणाविइज्जइ । कृञ्— कारीअइ । कारिज्जइ । काराविअइ । काराविज्जइ । ग्रह-गाही अइ | गाहिज्जइ । गाहाविअइ । गाहाविज्जइ । चुर् — चोरीअइ । चोरिज्जइ । चोराविअइ । चोराविज्जइ । इत्यादि || एवमन्येषां धातूनां अदाद्यादेशानां चानया दिशा रूपाण्युदाहर्त - व्यानि । ग्रन्थविस्तरभयादस्माभिर्न प्रदर्श्यते ॥ क्यजन्तक्यषन्तयोर्विशेषाः प्रदर्श्यन्ते । ' क्वचिदसादेः' इत्यतः 'क्वचित्' इत्यनुवर्तमाने लुक्क्यङोर्यस्य ॥ २ । ३ । ४२ ॥ 'कर्तुः क्यङ् सलोपश्च' इति विहितस्य क्यङन्तस्य द्विवचनात् 'लोहितादिडाज्भ्यः क्यष्' इति विहितस्य क्यषन्तस्य संबन्धिनो यकारस्य चिल्लुग्भवति ॥ क्यङ् । गुरूयते च्छात्रः । गुरूअइ । अत्र यलोपे गुरूइ । गुरुरिवाचरतीत्यर्थः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy