SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ अजन्तपुंल्लिङ्गाः । ५३ णिसहो । लोपाभावे । णिस्सहो । अत्रैव 'लवराम्-' इति रेफलोपे 'शोलुप्त-' इति दीर्थे । णीसहो । एवं निर्घोषादयः । दुःसहः । दुसहो । दुस्सहो । दुःखितः । दुहिओ। 'दोदोनुत्साहोत्सन्नऊच्छसि' इत्यतः 'ऊत्' इत्यधिकृत्य दुरो रलुकि तु ॥ १।२ । ६३ ॥ दुरित्युपसर्गस्य रलुकि रेफलोपे सत्यादेरुत ऊद्वा स्यात् इत्यूकारः । दूसहो । दुहिओ । यदा लोपाभावस्तदा । दुःसहो । अन्तरि च नाचि ॥ १।१ । २७ ॥ अन्तर् शब्दे चकारान्निदैरोश्चाचि परे लोपो न स्यात् । अन्तरात्मा । अन्तरप्पा । निरन्तरः । णिरन्तरो । निरक्शेषः । णिरवसेसो । निरवगाहः । णिरवगाहो । दुरुत्तरः । दुरुत्तरो । कचिदन्ता उपरि इति च दृश्यते । बिन्दुल्' इत्यधिकृत्य हलि ङञणनानाम् ॥ १।१।४१ ॥ 'अन्त्यहलः' इति निवृत्तम् । एषां हलि व्यञ्जने परे बिन्दुः स्यात् । पराङ्मुखः । परंमुहो । 'स्वरस्य बिन्द्वमि' इति हखः । कचुकः । कंचुओ । इत्यादि ॥ खरेभ्यो वक्रादौ ॥ १।१ । ४२ ॥ वक्रादिषु यथादर्शनं प्रथमादिभ्यः खरेभ्यः परो बिन्दुर्भवति । अत्र गणत्रयम् । वक्रादिगणः । मनखिन्यादिगणः । उपर्यादिगणः । तंत्र वक्रादिः । वक्र । कुट्ल । [च्छ । पुच्छ । बुध्न । गृष्टि । कर्कोटक । दर्शन । पशु । स्पर्श । स्थ्यश्रुत्र्यश्रमार्जारवृश्चिकमूनी प्रथमात् । मनखिन्यादिः—मनखिनीप्रतिश्रुन्मनःशिलावयस्यानां द्विती १My. omits दुसहो. २ M. omits दुस्सहो. ३ दूहिओ M. ४ M. has इत्यप्यस्ति after it. ५ चानि M. ६ भवति M. ७ कञ्चकम् My. ८ गणश्च M. ९ M. drops तत्र. १० पुच्छ । गच्छ । M. ११ पार्श्व for स्पर्श M. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy