SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ तिङन्तप्रक्रिया । २२१ पुरग्यवाग्घोडाहिरेमांगुमाद्धमाः॥३।१ । १०६॥ पृ पालनपूरणयोरित्यस्य अग्धेव अग्घोड अहिरेम अंगुम अद्धुम इति पञ्चादेशा वा स्युः । अग्पवइ । एवमन्येपि पक्षे । पूरइ ॥ आहाहिलंघवच्चाहिअक्खमहसिहचिल्लुपचंपाः काक्षेः॥ ३।१।१०७ ॥ काङ्क्षतेः आह अहिलंघ वच्च अहिअक्ख मह सिह चिल्लुप चंप इत्यष्टादेशा वा स्युः । आहइ । एवमन्येपि । पक्षे । कंखइ ॥ नशिरवहरावसेहणिवहपडिसासेहणिरणासान् ॥३।११०८॥ नश्यतीत्ययं धातुः अवहर अवसेह णिवह पडिसा सेह णिरणास इति पंडादेशानापद्यते वा । अवहरइ । एवमन्येपि । पक्षे । णासइ । अत्र 'शोलृप्त-' इति दीर्घः ॥ साअड्डाणच्छकडाच्छाअंछाणंछाः कृषः ॥ ३।१ । १०९ ॥ कृष विलेखन इत्यस्य साअडू आणच्छ कडू अच्छ आअंछ आणंछ इति षडादेशा वा स्युः । साअडइ । एवमन्येपि । पक्षे । कासइ ॥ असावक्खोडः॥३।१।११०॥ कृषरित्यनुवर्तते । असिं कोशात् कर्षतीत्यर्थे कर्षतेः अक्खोड इति भवति । अक्खोडइ । असिं कोशादाकर्षतीत्यर्थः ॥ उल्लपेरूसलोसुंभारोअपिल्लसगुंजोल्लपुलआआः ॥३।१।१११॥ उत्पूर्वस्य लष कान्तावित्यस्य ऊसल ऊसुंभ आरोअ जिल्लस गुंजोल्ल पुलआअ इति षडादेशा भवन्ति । ऊसलइ । गुंजोल्लइ । इखे । गुंजुल्लइ । एवमन्येपि । पक्षे । उल्लसइ ॥ १°घुवाघूडाहिरमांगुमांडमाः P. २ अघुव अघूड अहिरम अंगुम अंडम P. ३ अघुवइ P. ४ धातोः M. ५ षडादेशा वा स्युः M. ६ My. and P. drop this sentence. ७ वा स्युः M. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy