SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १४२ षड्भाषाचन्द्रिकायां अम्हेहिं । अम्हेहि । अम्हाहिं । अम्हाहि । अम्हाहि । अम्हे । अम्ह ॥ ९॥ अस्माभिः ॥ सौ मइ मम मह मज्झ ङसौ ॥ २ । ३ । २३ ॥ ङसौ पञ्चम्येकवचने परतः अस्मद् मइ इत्यादींश्चतुर आदेशानापद्यते । ङसेस्तु यथाप्राप्तमेव । इदन्ते चत्वारि । अदन्तेषु त्रिषु प्रत्येकं षट् । मईहिंतो । मइत्तो । मईओ । मईउ ॥ ४ ॥ ममाहिंतो। ममत्तो । ममाओ । ममाउ । ममा । ममाहि ॥ ६ ॥ एवं शिष्टयोरप्यदन्तयोः ॥ २२ ॥ मत् ।। भ्यसि अम्ह मम भ्यसि ॥२ । ३ । २४ ॥ अस्मत् पञ्चमीबहुवचने भ्यसि परतः अम्ह मम इत्येतावादेशावापद्यते । भ्यसस्तु यथाप्राप्तमेव । एकैकस्य अम्हाहिंतो ममाहितो इत्यादीनि रामवन्नव रूपाणि कल्पनीयानि ॥ १८ ॥ अस्मत् ॥ ङसि अम्हं मज्झं मज्झ मइ मह महं मे च ङसा ॥२।३। २५ ॥ अस्मद् ङसा सह अम्हं इत्यादीन् सप्तादेशान् चकारादम्हममौ चापद्यते । अम्हं । मज्झं । मज्झ । मइ । मह । महं । मे । अम्ह । मम ॥ ९ ॥ मम ॥ आमि अम्हे अम्हो अम्हाण ममाण महाण मज्झाण मज्झाम्हाम्हंणे णो आमा ॥२।३।२६॥ अस्मदामा सह अम्हे इत्यादीनेकादशादेशानापद्यते । 'क्त्वासुपोस्तु सुणात्' इति बिन्दुयोगे चत्वारि । अम्हे । अम्हो । अम्हाण । अम्हाणं । मज्झाण । मज्झाणं । ममाण । ममाणं । महाण । महाणं मज्झ । अम्ह । अम्हं । णे । णो ॥ १५ ॥ अस्माकम् ॥ ङौ 'मि मइ ममाइ मए मे किटा' इत्यनेन पञ्चादेशाः । अम्ह मम मज्झ मह डिपि ॥ २।३।२७ ॥ १ नवनवरूपाणि रामशब्दवत् P., My., नवरूपाणि रामवत् T., R. २ परिकल्पनीयानि My., P., M. For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy