SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ 190 APPENDIX: READINGS OF V. P.42 1. 10 After द्वित्वम् the Ms. has अह्र इति प्रतिषेधात् । ,, 1. 12 भवति for स्यात् ___l. 13 कहारः । कल्हारः । हादी मुखे चेत्युत्पन्नः कहारशब्दः सांस्कृतिकः । , 1. 15 म्ह इत्यादेशः , 1. 18 भ इत्यादेशो वा स्यात् । , अपि is dropped. 1. 22 रिः for रिकारः 43 1. 1 पाठसमीपे , 1. 3 प्राप्तहखस्य विकल्पार्थम् । ,, l. 6 भवति for स्यात् , 1.11-12 अत्रापि ब्राह्मणशब्दवत् उत्खातादिपाठाद्विकल्पेन ह्रस्वे । अवरण्हो । अपराह्नः । ., I. 15 ह्र इत्यनुवर्तते । अत्र , 1. 16 इत्यनुवर्तते । 1. 18 अत्वपक्षे सण्हो is omitted. 44 !. 10 सूत्रस्य चापवादः 1. 12 लुगित्यनुवर्तते । अत्र श्चस्य ,, 1. 14 लुग्वा स्यात् , 1. 18 इत्यतः 'व्यत्ययः' is dropped. ,, l. 20 दकारहकारयोर्व्यत्ययः P.45 1. 2 'धात्रीद्रेरस्तु' इत्यतः 'तु' इत्यनुवर्तते । अत्र हकारस्य 1.3 शेषद्वित्वम् । ह्रखश्च । , 1 5 लुगनुवर्तते । ज्ञसंबन्धिनो अस्य लुग्वा स्यात् अविज्ञाने विज्ञान शब्दे न भवति । 1. 7 इत्यतः 'उल्' is dropped. 1. 8 इत्यतः 'अस्य' is dropped. , 1. 10 अवर्णस्य for अस्य ,, I. 13 इत्याद्यपि भवति for दइवण्णू ,, I. 14 इत्याद्यपि for इत्यादि , 1. 15 संबन्धिनोवर्णस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy