SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ 108 Nipatas Alphabetically arranged. सद्दालं-नूपुरम् १६३ सूरंगो-दीपः १७३ समराइअं-पिष्टम् १८१ सूरद्धओ-दिवसः १७३ समुद्दणवणीअं-चन्द्रः १७२-३ सूरली-मध्याह्नम् १६३ समुद्दहरे-अम्बुगृहम् १७३ सेवाळं-सेवालम् १७१ सरिसाहुलो-सदृशः १६६ सोत्ती-तरङ्गिणी १६५ सहउत्थिआ-दूती १७२ सोहिअं-पिष्टम् १८१ साउल्लो-अनुरागः १६७ साणिओ-शान्तः १८१ सामरी-शाल्मली १७१ हकिअं-उन्नतम् १८३ साळक्किआ-शारिका १७२ हहमहट्ठो-युवस्वस्थः १७४ साहुली-शाखा १६६ हडहडो-अनुरागः १६७ सिट्ठो-सुप्तोत्थितः १७७ सिप्पी-शूची १७१ हल्लपविअं-वरितम् १८२ सिंहडहिल्लो-बालकः १६६ हिज्जा-ह्यः १७० सिहिणं-स्तनम् १७३ हिद्धो-स्रस्तः १७७ सीउ-हिमकालदुर्दिनम् १६६ हीमोरं-भीमरम् १७१ सीउल्लं-हिमकालदुर्दिनम् १६६ हीरणा-त्रपा १६७ सीसक-शीर्षत्रम् १७१-२ हेपिअं-उन्नतम् १८३ सुण्हसिओ-निद्राशीलः १६७ हेरिवो-हेरम्बः १७६ सुहरओ-१. धारिकागृहम् ; हेसमणं-उन्नतम् १८३ २. चटकः १७४ हेसिअं-रसितम् १७८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy