SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ १६१ विभक्त्यर्थाः। मिश्राल्लिअसू ॥२।१।२१॥ मिश्रशब्दात् खार्थे शिद्वा लिअ इत्यादेशः स्यात् । शित्वात्पूर्वस्य दीर्घः । मीसालिअं । पक्षे । मीसं । अत्र 'शोलृप्त-' इति दीर्घः ॥ शनैसो ल्डिअं॥२।१।२२ ॥ अस्माल्लिड्डिच्च इअं स्यात् । सणिअं॥ मनाको डअंच वा ॥२।१।२३ ॥ अस्मात् डित् अअं चकारादिकं च वा स्यात् । मण । मणि ॥ रो दीर्घात् ॥२ । १ । २४ ॥ अस्मात् खार्थे रो वा स्यात् । दीहरं । दीहं । दिग्धम् ॥ लो वा विद्युत्पत्रपीतान्धात् ॥ २।१।२६ ॥ एभ्यः स्वार्थे लो वा स्यात् । विजुला । विजू । पत्तलं । पत्तं । पीवैलं । पीअं । अन्धलो । अन्धो । इरः शीलाद्यर्थस्य ।। २ । १। २८ ॥ शीलधर्म्यसाध्वर्थे विहितस्य प्रत्ययस्य स्थाने इर ईत्यादेशो भवति । हँसनशीलः । हँसिरो । रोदनशीलः । रोइरो। लज्जाशीलः । लजिरो । जपशीलः । जपिरो । इत्यादि ।। इति तद्धितादेशाः ॥ अथ शास्त्रोक्ताः कतिचिद्विभक्त्यर्थाः प्रदर्यन्ते ॥ उसो उम् ॥२ । ३।३५॥ १ T. adds before this.-नवैकाद्वा । नव एक इत्येताभ्यां परस्य खार्थे द्विरुक्तो लो वा भवति । णवल्लो एक्को । अत्र दैवादित्वाद्रित्वम् । २ T. adds पक्ष मणा after it; P. has इत्युत्तरं पक्षे मणा after it. ३ पी। पीवलं M. ४ अन्धो । अन्धलो M. ५ °साधुकार्यार्थे T., M. ६ इत्यादेशः स्यात् T. ७ सहनशील: T. ८ सहिरो T. २१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy