SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ अजन्तपुंलिङ्गाः । वा रक्ते गः ।। १ । ४ । २ ॥ रक्ते संयुक्तस्य गकारो वा भवति । 'शेषादेशस्य ---' इत्यादिना द्वित्वम् । रग्गो । गत्वाभावे ' कग – ' इति कलोपे शेषे द्वित्वे रत्तो ॥ शुल्के ङ्गः ।। १ । ४ । ३॥ वेत्यनुवर्तते । शुल्के संयुक्तस्य ङ्गो वाँ स्यात् । सुङ्गो । पक्षे सुक्को ॥ कः शक्तमुक्तदष्टमृदुत्वरुग्णेषु ॥ १ । ४ । ४ ॥ ३१ एषु स्तोः कैकारो भवति तु विकल्पेन । सक्को । पक्षे सत्तो । मोको" । अत्र 'स्तौ' इत्युत ओत्वम् । दक्को । पक्षे 'स्त्यानचतुर्थे तु ठः' इत्यतो 'ठः' इत्यधिकृत्य टः ।। १ । ४ । १४ ॥ ष्टस्य ठः स्यात् । आदेशत्वाद् द्वित्वम् । दट्टो || रुग्णशब्दे हरिद्रादौ । १ । ३ । ७८ ॥ 'रो डा पर्याणे' इत्यतो 'र:' इत्यनुवर्तते । 'लो जठरवठरनिष्ठुरे' इत्यतो 'ल:' इति च । हरिद्रादौ रस्य लत्वं स्यात् । इति हरिद्रादिपाठाद्रेफस्य लत्वे | लुक्को । पक्षे 'मनयाम् — ' इति लोपे द्वित्वे च । लुग्गो ॥ वेडकगे खल ॥ १ । ४ । ५ ॥ वेडकादिषु स्तोः कारो भवति । लित्वान्नित्यम् । 'प्रायो लुक् ' - इति कलोपः । खेडेओ । विषम् । स्फोर्टकैः । खोडओ । स्फेटकः । खेडओ | अत्र उभयत्र 'टो डः' इति टस्य डत्वम् ॥ कस्कोर्नानि ॥ १ । ४ । ६॥ Jain Education International १ स्यात् My., P. २ शेषस्य द्वित्वे P, My ३ भवति वा M. ४ ककारो वा for ककारो भवति तु विकल्पेन P., My . ५ M. has पक्षे मोत्तो after it. ६ चतुरः M. ७. इत्यधिकृत्य M., R. ८ लत्वं वा स्यात् M. ९ M. drops न. १० खः स्यात् P., My . ११ खेडवो M., R. १२ सोटकः P. १३ उभयत्रापि for अत्र उभयत्र P., My. For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy