SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ अजन्तस्त्रीलिङ्गाः । ९७ चकारादित्वं च वा स्यात् । हैसिअव्वो । हसेअव्वो । दिअव्वो । णंदेअव्वो । इत्याद्यूयम् । एवं हलन्तेषु अगागमे सर्वत्रोह्यम् ॥ इत्यजन्ताः पुंलिङ्गाः ॥ अथौजन्ताः स्त्रीलिङ्गाः ॥ आकारान्तः स्त्रीलिङ्गो जायाशब्दः । जाया सु इति स्थिते यकारस्य 'प्रायो लुक् – ' इति 'लोपे 'यश्रुतिरः' इत्याकारस्य यश्रुतित्वम् । 'सोर्लुक्' इति सोर्लुक् । जाआ || जसि जाओ जसिति स्थिते 'निशिं शिङ् जश्शसोः' इत्यतः 'जशशसोः' इत्यधिकृत्य शोशु स्त्रियां तु ॥ २ । २ । ३२ ॥ स्त्रियां वर्तमानानाम्नः परयोः जश्शसोः ओ उ इत्यादेशौ शितौ वा भवतः । जाआओ । जाआउ । शित्करणस्यात्र प्रयोजनाभावेपि इकारान्त स्त्रीलिङ्गादौ दीर्घार्थं भविष्यति । पक्षे 'इलुग्जश्शसोः' इति श्लुक् । जाआ । संबुद्धौ 'डोलु कौ तु संबुद्धेः' इत्यतः 'तु संबुद्धेः' इत्यधिकृत्य टापो डे ।। २ । २ । ४५ ॥ 1 टाबन्तात् परस्य संबुद्धेरेत्वं डिद्वा भवति । दे जाए । पक्षे सोलुक् । दे जाओ । बहुलाधिकारात् क्वचिदोत्वमपि । दे जाओ || अमि जाओ अमिति स्थिते 'अमः' इत्यमो मत्वम् | 'खरस्य बिन्द्वमि' इतिह्रखः । जाअं ॥ शसि जस्वत् ॥ जीओ टा इति स्थिते 'डसे: श शा शि शे' इत्यतः 'श शा शि शे' इत्यधिकृत्य टाङिङसाम् ॥ २ । २ । ३५ ॥ १ इसे अव्वो । हसिअव्वो । M. २ णदेअव्वो । णंदेअव्वो । ३ अथाजन्तस्त्रीलिङ्गाः My, P, M. ४ यलोपे T, R. M., T., R. ६ वर्तमानयोर्नाम्नः T., R. ७ दो M., कृत्य M., T., R. ९ जाया M. १० इति मत्वम् T. १२ इत्यधिकृत्य M., T., R. १३ Jain Education International For Private & Personal Use Only दिअव्वो । M. 1 ५ इत्यधिकृत्य ८ इत्यधि११ जाया M. R. www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy