Book Title: Dwadashar Naychakram Part 01
Author(s): Chaturvijay, Lalchandra Bhagwandas
Publisher: Oriental Research Institute Vadodra
Catalog link: https://jainqq.org/explore/004328/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ NAJIRAD UN AJA SAYA THEMANARA WVERSITY OF CF BARODA satyaM zivaMsundaram GAEKWAD'S ORIENTAL SERIES No. CXVI Page #2 -------------------------------------------------------------------------- ________________ GAEKWAD'S ORIENTAL SERIES Published under the Authority of the Maharaja Sayajirao University of Baroda. GENERAL EDITOR: G. H. BHATT, M. A. No. CXVI DVADASARANAYACAKRA Page #3 -------------------------------------------------------------------------- _ Page #4 -------------------------------------------------------------------------- ________________ DVADASARANAYACAKRA OF SRIMALLAVADISURI With the commentary NYAYAGAMANUSARINI SRI SIA HASURI Part I of Four Aras EDITED BY Late MUNI CATURAVIJAYAJI (pp. 1-232) AND LALACANDRA B. GANRHI (pp. 233-314) JAN PANDIT, ORIENTAL INSTITUTE, BARODA WITH AN INTRODUCTION BY THE LATTER. 1952 ORIENTAL INSTITUTE BARODA Page #5 -------------------------------------------------------------------------- ________________ Printed by Laxmibai Narayan Chaudhari, at the Nirnaya Sagar Press, 26-28, Kolbhat Street, BOMBAY 2 Published on behalf of the Maharaja Sayajirao University of Baroda by G, H, Bhatt, Director,, Oriental lostibute, Baroda, Price Rs. 12-12-0 Page #6 -------------------------------------------------------------------------- _ Page #7 -------------------------------------------------------------------------- ________________ ga gaH ta yA mA ta 42tEEF mAriNI nyA 8vidhiniyamayoniyamaH .. vidhiniyamayovidhiniyamI dvA 9. niyamaH OM 10,niyama vidhiH ED na kA 2 11,niyamasya vidhiniyamI 14 S tI yo meM 6,vidhiniyamayorvidhiH zA 5,vidhiniyamau / ii dvi // 12niyamasya niyamaH .." 4,vidhiniyamaH rgaH (nemiH) 6, 2,vidhividhiH mA & 1,vidhi:(araH) 3,vidhi vidhi-niyamo meM R gaH ( yA Page #8 -------------------------------------------------------------------------- ________________ gAyakavADa-prAcyagranthamAlA [aM. 116 ] tArkikaziromaNizrImallavAdisUripraNItam zrIsiMhasUrigaNivAdikSamAzramaNadRbdhayA nyAyAgamAnu sAriNIvyAkhyayA vibhUSitam dvAdazAraM nayacakram / tasyAyam aracatuSTayAtmakaH prathamo bhaagH| sampAdaka: kha0 municaturavijayaH, paNDitalAlacandrazca bhgvaanvesstthitnujH| - . pR. 1-232] [pR.233-314; prastAvanAdezca / vaTapadre vikramasaMvat 2000] [IsvI san 1952 mUlyam rU012-12-0 Page #9 -------------------------------------------------------------------------- _ Page #10 -------------------------------------------------------------------------- ________________ dvAdazAra-nayacakrasya prathamabhAgasya vissyaanukrmH| Foreword prastAvanA 1 prathamo'ro vidhinayaH (vidhibhaGgAraH) 2 dvitIyo'ro vidhividhinayaH 3 tRtIyo'ro vidhyubhayanayaH 4 caturtho'ro vidhiniyamanayaH I-VII 9-40 1-96 97-205 206-279 280-314 . antargatA viSayAH 'maGgalAbhidheya-sambandha-prayojanam vidhi-niyamayormaGgattikharUpam sAmAnya-vizeSa-vyAkhyAnam sAmAnya-vizeSAnumAna-vyAkhyAnam sAmAnya-vizeSAbhAva-vyAkhyAnam pradhAnasya nityavRtti(pravRtta)tvam bhedAbhedayordoSodbhAvanam kalpanApoDhaM pratyakSajJAnam kalpanApoDha-vyAkhyAnam kArakatAyAM saMcaye'pi doSaH cakSurvijJAnasamaGgIti-vicAraNA saJcitAlambanasahatAdi-vicAraNA dravyArthikanayaprathamabhede jJAnavAdaH [2] dravyArthikanaye kriyAvAdaH havanakriyA apauruSeyatvavicAraH vidhividhinaye asatkAryavAdaH puruSavAdaH niyativAdaH kAlavAdaH svabhAvavAdaH vivartavAdaH 1-9 10-13 14-33 16-19 20-21 34-45 46-49 50-53 54-55 56-65 66-81 82-91 "92-96 9798-139 140-151 152-159 160-171 172-183 183-192 192-205 Page #11 -------------------------------------------------------------------------- ________________ (10) puruSAvasthayorvicAraH 206-233 sukha-duHkha-moha 234-237 bhedAbhedavicAraH 261-263 prakAza-niyamAdi-bhedAbhedavicAraH 238-239 sattva-rajastamoniyAmakatvavicAraH 240-249 ,, bhedAbhedavicAraH / 242-243 253-259 ,, prakAzAtmakatAvicAraH 244-245 asatkAryavAditA-vicAraH 246-247 prakAza-pravRtti-niyamAbhedavicAraH 250-251 vItAvItaprayogena pradhAnavicAraH.. 2264-271 kaary-kaarnnvicaarH| jagatkatRkezvara-vicAraH 272-279 . [4] jagatkartRkezvara-vicAraH 280-314 Page #12 -------------------------------------------------------------------------- ________________ FOREWORD It is with great pleasure that the first part of Mallavadi's Nayacakra with Simhasuri's commentary, Nyayagamanusa rini the most important work not only on Jainism but on Indian Philosophy, is now presented to the world of scholars as No. CXVI of the Gaekwad's Oriental Series. The publication of this work started twenty years ago was unfortunately delayed on account of the sad and untimely death of the first editor, Muni Sri Caturavijayaji, in Bikaner in 1944 A. D., at the young age of 49, when 232 pages of the work were printed. The editor, the distinguished pupil of Daksinavihari Sri Amaravijayaji Maharaja, was already known to scholars as early as 1928 by his edition of Jainastotrasamuccaya. He later on enjoyed reputation as a great scholar by editing the two parts of Jainastotrasamdoha in 1932 and 1936 respectively with very learned introductions full of literary and historical information. It was evidently not an easy task to find out another competent person to complete the work of Muni Sri Caturavijayaji. At last in 1947 the choice happily fell on Pandit L. B. Gandhi, the learned Jain Pandit of the Oriental Institute, who carefully edited the work from pages 233-314 ( upto the end of the fourth chapter) with an introduction giving detailed information about the author and the commentator, an outline of the work, the list of works and authors quoted by the commentator in the first four chapters and a critical note on the MSS. on which the text is based. It is gratifying to note that the early announcement of the publication of this work in the GOS. inspired others to undertake the work for publication, and the two parts comprising six chapters edited by Acarya Sri Vijayalabdhasurisvara were published from Chani in 1948 and 1951 respectively. The Jaina Atmananda Sabha of Bhavanagar is also contemplating to publish the work which is being edited by the well-known scholar, Muni Sri Jambuvijayaji Maharaja", who has already contributed to the study of Mallavadi. We eagerly await the publication of this edition. 1 Cf. Sri Atmananda Prakasa Vol. 45, Nos. 7, 9, 10; - Feb., May and June 1948. Page #13 -------------------------------------------------------------------------- ________________ FOREWORD The work, Dvadasaranayacakra, more popularly known as Nayacakra, of Mallavadi is unfortunately not available by itself, but is preseved in the form of Lammata in the text of Simhasuri's commentary of 18000 slokas. The original text of the Nayacakra has, therefore, to be restored from the extensive commentarya very difficult task indeed! The first editor simply put the text of Nayacakra quoted in the commentary in black types, a method which had to be followed by his successor. There is, however, one verse, Vidhiniyama'......, which has been definitely attributed to Mallavadi in many Jain works, both biographical and philosophical, and which seems to have been the basis of the Nayacakra itself. The Nayacakra, which is accepted as authoritative by both the Svetambaras and Digambaras, discusses twelve Nayas in twelve chapters called Aras-spokes-of a wheel with its twelve spokes meeting in the navel in the form of the Syadvada with a felly consisting of three parts, a conception which is quite peculiar to this work, although the general concept of a wheel of one type or another is not unknown in Vedic and Buddhist literature. The concept is very well explained by Simhasuri in his commentary the relevant portion from which is quoted in the Sanskrit introduction (pp. 31-32) to this edition. The commentator, Simhasuri, refers to the works on Naya written by the authorities earlier than Mallavadi, and the list mentions the works such as Sanmati and Nayavatara, evidently of Siddhasena Divakara, and Saptasataracakra dealing with the seven well-known Nayas with one hundred sub-divisions of each. This remark of the commentator, which throws light on other important problems, is quite sufficient to show the significance of the title, Dvadasaranayacakra. The work of Mallavadi is, therefore, an abridgement of more extensive works of his predecessors. The doctrine of standpoints, otherwise known as the doctrine of the relativity of Truth, seems to have been adopted even in the Vedic and Buddhist works. The well-known passage, Ekam sad vipra bahuiha vadantis and the Parable of the Blind men and the Elephants (Udana Sutta) clearly show that the 1 Nayacakra GOS. p. 8. 2 Cf. Sanskrit introduction, pp. 27-28. 3 RV. I. 164. 46. Page #14 -------------------------------------------------------------------------- ________________ FOREWORD III thinkers are aware of the doctrine of standpoints. Even the Jain writers take pains to show how other schools of thought have tacitly followed the doctrine of Naya in one form or another. It must be, however, admitted that Jainism undoubtedly deserves the credit of formulating so early the doctrine of the relativity of Truth. Jainism primarily stands for the doctrine of Ahimsa, and this very doctrine first applied to physical life was naturally extended to intellectual outlook, which became most liberal, and this is the most remarkable contribution of Jainism to Philosophy. The fact that the Problem of Truth has also been discussed in modern times by writers like Dr. Wildon Carr shows its everlasting importance. The Jaina doctrine of Anekantavada-manysidedness of Truth-appears in the two forms viz. Naya and Syadvada. Naya is the analytical approach, while the Syadvada is the synthetic approach, and it is by means of this synthesis of opposites that an attempt is made to establish perfect harmony everywhere. The doctrine of Naya can be easily traced to the earliest Agama literature, and Simhasuri has actually tried to show at the end of every chapter in his commentary on the Nayacakra how particular Nayas are based on the sacred literature. The history of the Jain literature clearly shows that both Naya and Syadvada passed through several stages before they assumed their present form. Umasvati', for example, first recognises five varieties of Naya with their sub-divisions, while Siddhasena Divakara' first recognises two principal divisions of Naya and later on refers to six varieties. In the case of the Syadvada also, there are only three propositions in the initial stage, and it is only at a later stage that we find the seven propositions. As Reality is defined in Jainism as one possessing the attributes of creation, destruction and stability8-an interesting example of the doctrine of Anekanta--it can be viewed from many points of view. The view-points are thus infinite and so also the Nayas. Siddhasena is, therefore, perfectly right when he remarks that there are as many Nayas as the ways of expression. Siddharsi 1 Tattvartha, I. 34, 35. 2 Sanmati I, 3-5. 3 Tattvartha V. 29. 4 Sanmati III, 47. Page #15 -------------------------------------------------------------------------- ________________ IV FOREWORD in his commentary on Nyayavatara (v. 29 ) and Mallisena in his Syadvadamanjari on Anyayoga (v. 28 ) clearly say that although the Nayas are infinite they have discussed only seven Nayas in view of the old tradition. Even Simhasuri tries to show how the popular Nayas can be included in the twelve Nayas of Mallavadi. The doctrine of Nayas is discussed in the works like Tattvarthabhasya, Nyayavataravivrti and Syadvadamanjari and in the works of Haribhadra and Devasuri. Later on many special treatises such as Nayakarnika, Nayatattva etc. were written on the subject with the result that a regular literature on Naya came into existence. As the titles of all these works contain the word Naya the literature may be aptly described as the Naya literature, like the Siddhi literature in the Vedanta School.' Mallavadi's treatment of the subject is no doubt quite original. He has examined the views of other thinkers, and pointed out their weaknesses and established the correctness of the Jain doctrines. This procedure of the author enhances the importance of his work as it takes the survey of all the contemporary philosophical currents which would throw wonderful light on the History of Indian Philosophy. The Nayacakra and its Commentary in fact mention many works and passages which are not known through other sources. The Nayacakra with the commentary of Simhasuri, like the Buddhist philosophical work, Tattvasangraha of Santaraksita with Kamalasila's Panjika (GOS. Nos. 30, 31), therefore, deserves a critical study at the hands of all the students of Indian Philosophy. The list of works and authors quoted by Simhasuri in the first four chapters will give a fair idea of the extent of literature utilized by him. The first chapter which deals with Vidhi Naya first of all shows the nature and purpose of the work, defines Samanya and Visesa and criticises the Samkhya concept of Pradhana and the Buddhist idea of Pratyaksa, making a reference to 1 Cf. Mm. Prof. Kuppuswami Sastri's introduction to Mandana Misra's Brahmasiddhi, p. XXI. 2 Cf. Sanskrit introduction pp. 35-36. Page #16 -------------------------------------------------------------------------- ________________ FOREWORD Dianaga", thus winding up the discussion on Jnanavada. The second chapter treats of Vidhividhi Naya and examines the several doctrines such as Apauruseyatva, Asatkarya, Purusa, Niyati, Kala, Svabhava and Vivarta-undoubtedly a very interesting discussion. The third chapter discussing Vidhi-ubhaya Naya examines the Purusa and his states, the three qualitiesSattva, Rajas and Tamas--and Sukha, Duhkha and Moha, the Asatkaryavada, the Pradhana, the cause and effect and the problem of God as the Creator of the world. The fourth chapter dealing with Vidhi-Niyama Naya continues the discussion on the problem of God. This is in short the nature of the first four chapters which are published in this Volume. : The whole biographical literature on Mallavadi except the Mallavadikatha in Prakrita which was unfortunately not made available to the second editor by the Trustees of the Sanghavi Pada Bhandar at Pattan, has been very systematically presented in the Sanskrit introduction. It tells us that Mallavadi, the Prince of disputants, was a great logician, living in Valabhi in Saurastra, that he was an advocate of Yugapadupayogavada, that he composed Dvadasaranayacakra, with the well-known Arya verse, Vidhiniyama...and a commentary on the Sanmati Prakarana of Siddhasena Divakara not available at present, that 'he defeated in Broach the Buddhist opponent, Buddhananda, who had previously defeated his maternal uncle Jinananda, and that he conquered the Bauddhas and their Spirits in the Vira Samvat 884 (= Vikrama Samvat 414). It is thus clear from this account that Mallavadi flourished in the first part of the fifth century of the Vikrama era and was. not earlier than Siddhasena Divakara. The text of Nayacakra as preserved in Simhasuri's commentary contains a reference to Siddhasena Divakara, to Dinnagat and to the views of Bhartrhari in many places. Siddhasena also has utilized Dinnaga". Both 1 Cf. Nayacakra p. 52. 2 Cf. Catalogue of manuscripts at Pattan Vol. I, p. 195; GOS. No. 76. 3 Cf. Nayacakra, p. 271. :: 4 Cf. Nayacakra, pp. 51,52 and 79. 5 Cf. Nayacakra, pp. 95,278 etc. 6 Cf, Pandit Sukhalalji and Pandit Bechardasji: Sanmati Prakarana introduction pp. 135-137, second edition, 1952, Ahmedabad; Pandit, Dalsukh Malavaniya: Nyayavataravartikavrtti pp. 287-297, Singhi Jain Series, No. 20, 1949, Bombay. Page #17 -------------------------------------------------------------------------- ________________ FOREWORD Siddhasena and Mallavadi must have, therefore, flourished after Dinnaga who himself has quoted two Karikas. 156 and 157 from the second Kanda of Bhartshari's Vakyapadiya' Bhartshari, the author of Vakyapadiya, was the pupil of Vasurata who criticized Vasubandhu, the teacher of Dinnaga. Thus both Bhartrhari and Dinnaga were contemporaries, and as such Bharthari referred to by the Chinese traveller Itsing as a Buddhist scholar must be different from Bhartrhari, the author of the Vakyapadiya, who was a Vedic follower of Advaitavada. As Mallavadi refers to Siddhasena Divakara and does not refer to Jinabhadragani (V. S. 666 ) he cannot be very much removed from Siddhasena Divakara, and there is nothing to prevent us from supposing that both Siddhasena and Mallavadi were contemporaries'. Siddhasena is supposed to have flourished at the end of the fourth century of the Vikrama era or the beginning of the fifth century. The tradition of Mallavadi's conquest over Buddhists in the V. S. 414 accords very well with the date of Siddhasena. It can, therefore, be stated that Mallavadi, the Svetambara Acarya, flourished between the last part of the fourth century of the Vikrama era and the first half of the fifth century". There is, however, one point which deserves consideration in connection with the date of Mallavadi. There is a work called Dharmottaratippana ( Paricchedas 1-3) attributed to Mallavadi. The MS. at Pattan is described as damaged and written in V. S. 1231 while one of the two MSS. at Jesalmere is described as consisting of 1300 slokas. The title of the work shows that the work seems to be a commentary on Dharmottara's commentary on the Nyayabindu of Dharmakirti, the well-known Buddhist 1 Cf. Muni Sri Jam buvijayaji's article on Mallavadi and Bhartphari's date, Sri Jain Satya Prakasa, Vol. 17, No. 2, Nov. 1951, pp. 26-30, and Buddhiprakasa Vol. 98, No. 11, Nov. 1951; pp. 332-335. Also H. R. Rangaswamy Iyangar: BhartThari and Dinnaga, JBBRAS Vol. 26, pt. 2, 1951; pp. 147-149. 2 Cf. Pandit Sukhalalji and Pandit Bechardasji: Sanmati. intro., p. 69. 3 Cf. Sanmati: intro., p. 114. 4 Cf. Sanmati: intro. p. 69; Pandit Dalasukh Malavaniya: ibid. p. 141. 5 Cf. Sanmati, intro. pp. 65-66. 6 Cf. Catalogue of MSS. at Pattan, Vol. I, GOS. 76, p. 375;- Catalogue of MSS. at Jesalmere, GOS, 21, pp. 4, 14, Page #18 -------------------------------------------------------------------------- ________________ FOREWORD VIS logician?. As the Pattan and Jesalmere MSS. were not available to us, we made inquiries about the MS. in other places with a view to ascertaining whether this work of Mallavadi is identical with the Nyayabindutikatippani published in the Bibliotheca Buddhica No. XI at St. Petersbourg in 1909. Our inquiries show that there is one MS. ( No. 288 of 1873-74 ) in the Bhandarkar Oriental Research Institute, Poona, which was bought at Jesalmere and was perhaps copied from the palm-leaf MS. in the Jesalmere Bhandar. We are informed by Prof. P K. Gode, M. A. the learned Curator of the Bhandarkar Oriental Research Institute that the MS. and the printed text in the Bibliotheca Buddhica No. XI are identical. We are no doubt most grateful to Prof. Gode for this valuable information. The author of the Nyayabindutikatippani mentions the authorities such as Dinnaga, Sabaraswami, Kumarila, Bauddhas, Naiyayikas, Carvaka, Vedantavadi, Samkhya and Vaiyakaranas, but does not refer to Jainism and the Jain works on logic. He is, therefore, different from the author of the Nayacakra. At any rate this Mallavadi, the commentator on Dharmottara's commentary, must have flourished after Dharmottara (9th Cen. A. D.) and even on this ground should be distinguished from Mallavadi, the author of the Nayacakra. .. Simhasuri, the commentator of the Nayacakra, quotes the three Gathis which appear in the Visesavasyakabhasya of Jinabhadra who composed the Bhasya in the V. S. 666, but does not refer to Dharmakirti (second half of the 7th century A. D.). * He must have, therefore, flourished in the earlier part of the 7th century A. Ds. The commentary which has fully drawn upon all the important works not only of Jainism but also of other Systems of Indian Philosophy bears testimony to the profound knowledge of Simhasuri. BARODA, GENERAL EDITOR 26-6-1952 1 Dharmakirti's Nyayabindu with Dharmottara's commentary is published in the Kashi Sanskrit Series, No. 22, 1924 A. D. CE. Sanmati, intro. p. 115; Muni Sri Jambuvijayaji: Sri Jaina Satya Prakasa Vol. 17, No. 7, April 1952, p. 126; Catalogue of MSS. at Jesalmere, GOS. 21, intro. p. 29. Cf, Sanmati: intro. p. 65, 6tb or 7th century of the Vikrama era. Muni Sri Jambuvijayaji: Sri Atmananda Prakasa Vol. 45, No. 7, Feb. 1948, p. 137. Page #19 -------------------------------------------------------------------------- _ Page #20 -------------------------------------------------------------------------- ________________ . .. .. .. NAR TEP MayaM2. prastAvanA prAcIne bhAratavarSe tArkikeSatkRSTarUpAM prasiddhi prAptavatA mallavAdinA nirmitastarkakarkazo'pi vizadayuktiviziSTo nayacakranAmA'yaM granthaH pramodAvaho bhaviSyati pratibhAzAlinAm / ____suprasiddhana AcAryazrIhemacandreNa nirmite siddhahemacandrAbhidhe nije zabdAnuzAsane 'utkRSTe'nupena' iti 2 / 2 / 39 sUtrasya bRhadvRttau 'anu mallavAdinaM tArkikAH' ityudAharaNadvArA pratipAditaM khalatkRSTatvaM tArkikeSu mallavAdinaH / asAdhAraNapratibhAvato'sya viduSaH katicit caritrANyapyupalabhyante cittacamatkRtikarANi prAkRta-saMskRta-bhASAyAM prAcInaH kavibhirvidvadbhizca racitAni gadya-padyamayAni, yatra nayacakraracanAsambandhastathA rAjasabhAyAM tadvihito bauddhavAdivijayaprasaGgo'pi varNito vilokyate / bhAratIyavAdividvavRttAntajijJAsUnAmitihAsagaveSiNAM pAThakAnAM pramodAyAtra kAnicit samuddhriyante / pattanasthabhANDAgArIyagranthasUcyAM (pR. 194-195) yA prAkRtA mallavAdikathA'smAbhinirdiSTA, sA saM. 1291 varSe likhitA tADapatrIyapustikA nAdhunA prApteti tAM kathAM nAtra prAdarzayam / [1] - prAyo vikramIyadvAdazazatAbdyA uttarArdhe vidyamAno bhadrezvarasUriH prAkRtabhASAmanyAM kathAvalyAM nayacakranirmANasambaddhAM gadyAM mallavAdikathAmitthaM sUcayati sa "vAyaga-samANatthA ya sAmaNNao vAi-khamAsamaNa-divAyarA / bhaNiyaM ca'vAI ya khamAsamaNo, divAyaro vAyago tti ego(ga)TThA u| .. puvva-gayaM jassesaM(ma), jiNAgame tammi(ssi)me nAma / ' visesao puNa puva-gayaM vAu(i)ttA jo vAyaM dAuM samattho, so vAI nAma jahA mallavAi ti / mallavAya(i)-kahA bhaNNai.. bharuyacche jiNANaMdo nAma sUrI / tahA tattheva buddhANaMdo nAma vAI / teNa ya 'jo vAe pahArissai, taddarisaNeha(Na) na ciTThavvayaM ti paiNNAe diNNo di(jiNANaMdasUriNA saha vaao| tahA[bha]viyavvayAe pahAriyaM suurinnaa| tao so nIsarilaM saMgheNa samaM bharuyacchAo gaMtuM Thio valahipurIe / sUri-bhagiNIe dullahevI nAma / tIse ya ajiyajaso jakkho mallo ya nAma tiNi puttA; tehi ya samaM pvvdyaa| sUri-samIve nissesa-guNa na0 ca. prastAvanA 2 Page #21 -------------------------------------------------------------------------- ________________ 10 nayacakrasya saMpaNNA ya sA jAyA savva-sammaya tti ThAviyA samuddAeNa sUri viNNavittu potthu(tth)yaai-dhmmo[v]grnn-ciNtaae| viusIkayA ya sUriNA savva-satthatthe te bhANijjA mottuM puvvagayaM na[ya]cakkagaMthaM; jao pamANappavAya-puvvuddhAro bArasArao bha(na)yacakkagaMtho / ye(de)vayAhihita]ssa arayANaM bArasaNhaM pi pAraMbha-pajaMtesu ceiya-saMgha-pUyA-vihANeNa kAyavyamavagAhaNaM ti puvva-purisa-TTii(I) / maya(i)mehAisaya-saMpaNNo ya mallacellao dadumapuvvaM pi potthayaM sayamevAvagAhei / vihi(ha)riukAmo ya sUrI tattheva mottuM mallacellayaM dulahevisamakkhaM taM bhaNai- cellayA ! mA avaloejasu nayacakka-putthayaM / viharie ya desaMtaresu sUrimmi malleNa kimeyaM cA(vA)rittayaM ti ajayaM ti ciMtiUNa ajjayA-virahe ucchoDiyaM nayacakka-potthayaM / vAiyAi tammi paDhamA ajA jahA "vidhi-niyama-bhaGga vRtti-vytirikttvaadnrthkvcovt| jainAdanyacchAsanamanRtaM bhavatIti vaidharmyam // " / viyappei ya so jAvemaM nimIliyaccho bahubhaMgehiM tAvAvihi ti hiriyaM te(taM) putthayaM devayAe / ciraM ca viyappiUNummIliyaccho tamapecchaMto visaNNo mallo / tahA ya daTTha pucchieNajjAhi e(pa)sAhio teNa sbbhaavo| tIe vi smudaayss| so vi nasthi imaM potthayamaNNattha katthayai, tA na suMdaraM kayaM vottuM gao mahAvisAyaM / tao nayacakummA-hioM mallo bhaNai-'hohaM giri-guhA-vAsI valla-bhoI ya / nayacakaM viNA ahaM' souM ce kharayaramudde gaM] gao samuddAo / 'piDijihisi tumamevaM vAyapattehiM ti vottuM laggo vigaiparibhoge taM nibaMdhau(o) ya 'cAummAsaya-pAraNa-patthiya taM kAhaM' ti pavvaNNa-paiNNo mallo gaMtuM valahi-paccAsaNNa-girihaDalaya-DoMgarigA-guhA-paTTio / taM cevAvahAriyaM nayacakkAimasiloga jjhaamNto| paDiyaggaMti ya taM tattheya(va) gaMtuM bhatta-pANAIhi saahvo| Aro(rA)hei ya tava-pUyAI hiM visesao suyadevayaM saMgho / dinouva[o]gA ya sA rayaNIe malaM maNai'ki ke) miTThA!' teNa maNiyaM-'ballA' / puNo ya gaehiM chahiM mAsehiM devI bhnni'kenn?'| malleNa bhaNiyaM-'ghaya-guDeNa' / tao aho ! mai-pagariso ! tti samAvajiyA devI bhaNai-'bho ! maggesu samIhiyaM / mallo bhaNai-'desu nayacakka potyayaM / devI vi'niSphavihI tuhAvahAriya-silogo ciya putvavAo savisese nayacakkagaMtho' tti vottuM jANAviraM ca tamatthaM saMghassa gayA saTThANaM / mallacellao vi taheva viraiya-nayata(ca)kagaMtho pavesiu(o) valahIe saMgheNANAvio jinnaannNdsuurii| teNAvi jamatthi puvvagayaM taM bAyAviUNAjiyajasso(sa-)jakkhehiM saha mallo nivesio sUripae / jAyAI tiNNi vi te vAiyo / navaraM viraio ajiyajaso vAyago nio pamANagaMtho vi, ajiyajaso vAI nAma psiddho| nAuM ca darisaNa-mAlinna-mUlaM guru-paribhavaM bharuyacche gao mallavAI / panavio raayaa| sadAviyA u aNeNa buddhANaMmo(do) savvaTThiyA phuva-paiSNA / tao Page #22 -------------------------------------------------------------------------- ________________ prastAvanI bhaNiyavvehiM ko jaMpihI paDhama / buddhANaMdo bhaNai- 'jiso jaggurU, tassIseNimiNA bAlayaeNaM me kA gaNaNA ?' to diNNo mae eyasseva varAyassa agge vaao| tao aNuNNAeNaM cheya-purisehiM bahuvi[ya]ppa-paDiviyappAula-suvaNNasiyamavicchiNNa-vANIe mala(la)vAiNA jA chadiNANi / sattama-diNaMte ya 'dUseu tAvettiyamaNuvaeDaM buddhANaMdo' tti vottuM vacaMti saTTANaM raayaaiiyaa| buddhANaMdo vi gao niya-vihariyAe / saMbhAleMto ya mallavAya(i-)bhaNiyamaNuvAyatthaM vi bhullo tabviyappADavIe / tau(o) saMbu(khu)ddho hiyaeNa / se dIvoe visiUNovariMgaM TTippei bhittIe taviyappa-mAlaM, tahA vi na sumarei / tao 'kahamaNuvahassaM ?' ti luppi(khubbhi)eNaM tattheva mao buddhaannNdo| miluppievaM(yaM) raNossss bhAjaNo / rannA nAgao buddhANaMdo ti visajjiyA taggava(ve)sagA purisA / te vi gaMtUNa gayA bhaNaMti- 'deva ! ussUra-sutto najai vi visujjhai buddhANaMdo' ti sAhiyaM tapparivAreNa / raNNA vi 'aho! nakosaliyA se ThI(dI)ha-niddA, tA sammaM nAUNAgacchaha' ti vottuM puNo paTTaviyA purisaa| tehiM vi gaMtuM phADAviya-kavADehiM diTTho uvvarigA-majjhe mao buddhaannNdo|tN ca sAhiyaM rnno| etthaMtarammi ya mukkA gayaNasthAhi mallavAissovari sAsaNadevayAhiM kusum-vutttthii| sAhio ya rAyAINaM jahAvaTTiu(o) buddhaannNd-vuttto| to teu(ta) ca nAuM 'parAjiyaMti nIsAriukAmo vi buddha-darisaNaM rAyA nivArio mallavAiNA / tao rannA a(A)NAvio jiNANaMda-ppamuho saMgho bharuyacche, pavesio mahAvibhUIe / vakkhANio ya mallavAiNA vihiM-puvvaNe(ya) nayacakkagaMyo / evaM ca tittha-pabhAvago vihari mallavAI gao devaloyaM ti / mallavAi tti gayaM / jo uNa mallavAI va puSyagayAvagAhI khamA-pahANo samaNo so khamAsamaNo NAma, jahA AsI iha saMpayaM devaloya-gao jiNabhaddi(6)gaNi-khamAsamaNo / viraiyAiM ca teNa visesAvassaya-visesaNavaI-satthANi; jesu kevalanANa-daMsaNa-viyArAvasare payaDiyAbhippAo siddhsenn-divaayro|" . -prA. kathAvalyAm ( aprakAzitAyAM pattanasthAyAM tADapatrIya-pustikAyAM tA. 298-299, vaTapadrIya-prAcyavidyAmandirIyapratikRtI) [2] vi. saM. 1422 varSe saGghatilakAcAryaviracitAyAM samyaktvasaptati-vRttau vAdiprabhAvakaparicaye prAkRtabhASAyAM padyamayaM pratipAditamIhak mallavAdicaritam1 "zrIsaGghatilakAcAryAstatpadAmbhojareNavaH / samyaktvasaptatevRtti vidadhustattvakaumudIm // bhasacchiSyavarasya somatilakAcAryAnujassAghunA, zrIdevendramunIzvarasya vacasA smyktvsmaaptteH| zrImavikramavatsare dvi-nayanAmbhodhi-kSapAkRta(1422)-prame, zrIsArasvatapattane viracitA dIpotsave vRttikA / " -samyaktvasasativRttiprazastI (pacaM 9-10) de. lA. Page #23 -------------------------------------------------------------------------- ________________ nayacakrasya "asthi iha bharahavAse, bharuyacchaM nAma paTTaNaM pavaraM / assAvabohaceiya-dhayamisao hasai jaM saggaM // 1 // tatthAsi jeNasAsaNa-vibhUsaNaM gaNaharo jinnaannNdo| buddhANaMdeNa ya buddhavAiNA so imaM bhaNio // 2 // annunnaM vAeNaM, jo jiNai teNa ittha rahiyavvaM / gantavvaM avareNaM, iya bhaNiya tao kao vAo // 3 // divva-vasA sUrI hiM, tassa puro hAriyaM kae vaae| tatto nihariUNaM, saMgha-juyA te gayA valahiM // 4 // teNaM avamANeNaM, buddhANaMdakkha-bhikkhu-jiNieNaM / AlANakhaMbha-niyaliya-gau vva sUrI duhI vasai // 5 // itto sUrivarANaM, dullahadevI samAsi lahubhaiNI / tIe ya tao puttA, ajiyajasa-jakkha-mallakkhA // 6 // sA siridullahadevI, veraggAo caittu rayaNAI / puttattaya-parikaliyA, cittaM rayaNattayaM lei // 7 // sA sUrINa pasAyA, samaggaguNa-rayaNabhAyaNaM jAyA / vihiyA surataru-sevA, kyA vi kiM nipphalA hoi ? // 8 // tIe suvicArataM, sAmatthaM sayala-dhammakammesuM / ' nAuM saMgho ciMtai, esuciyA kosa-kajjesu // 9 // to saMgha-sammaeNaM, bhaMDArAINa sylkjNmi| sUrihiM sA ThaviyA, guNehiM paramunnaI pattA // 10 // tinni vi te tIi suyA, muNiNo siddhaMtasAra-mayaraMdaM / bhasalu vva sayA guru-muha-kamalAu pibaMti AkaMThaM // 11 // . sikkhaviyA vijjAo, savvAo tANa sUrirAeNaM / puvvagayaM nayacakaM, pamANagaMthaM pamuttUNaM // 12 // jaM taM sUrivarehiM, sAruddhAraM karittu nimmaviyaM / satthaM nayacakkakkhaM, puvvassa pamANavAyassa // 13 // AI-majjha-vasANe, sapADiherassa tassa paDhaNammi / guru-ceiya-saMghANaM, kIrai pUyA aimaheNaM // 14 // eyassa surehiM ahiTThiyassa puvvAgayA imA nII / / kAyavvA seyatthaM, mahAaNattho havai iharA // 15 // Page #24 -------------------------------------------------------------------------- ________________ prastAvanA sUrI abbhuyapannA-kaliyaM mallaM paloiDaM cillaM / nUNaM sayameveso, vAissai putthayaM eyaM // 16 // to bhaNai gurU taM pai, sakkhaM kAUNa ajjiyaM jaNaNiM / nayacakkagaMtha-putthayameyaM taM mA paDhijjAsu // 17 // iya sikkhaM dAUNaM, muttuM taM ajjiyA-sagAsammi / jaNa-paDiboha-nimittaM, sUrI viharei annattha // 18 // to mallamuNI cintai, kimahaM suya-sAyarehiM sUrIhiM / nayacakkatakkagantha-ppavAyaNe vi hu paDinisiddho // 19 // abhilappANa suyANaM, vaNNA su(sa)vvattha hunti sAricchA / bAlu vva rakkhasAo, tA kiM eyAu bIhavio? // 20 // tA ittha asthi attho, ko vi auvvo tao nisiddho haiM / " tamhA eyaM vAiya, kayA bhavissAmi sukayattho? // 21 // jao-'vAriyavAmA vAmA, bAlA bAlA ya huti NiyameNaM / juttAjutta-viyAraM kuggaha-jogAu na cayaMti' // 22 // divva-vasA bAhUhi, tarijae sAyaro apAro vi| na hu niya-maNa-saMbhUo, mayaNu vva asaggaho kaiyA // 23 // kaya-nicchao maNami, mallamuNI tassa vAyaNAi-kae / ajaM kajje sajaM pi hu, na ya pucchei viggha-kae // 24 // to laddhAvasaro so, diTTi parivaMciUNa ajjaae| gahiUNa putthayaM taM mallo iya vAiuM laggo // 25 // hariseNa paDhamapattaM, kare kareUNa Aima-silogaM / vAei gaMtha-vitthara-paramattha-payAsaNaM eyaM // 26 // "vidhi-niyama-bhaGga-vRtti-vyatiriktatvAdanarthakamabodham / jainAdanyacchAsanamanRtaM bhavatIti vaidharmyam // 27 // " ciMtai Aisiloga, jA mIlivi nayaNa-paMkae eyaM / / tA sAsaNadevIe, avahario putthao sahasA // 28 // ummIliya-nayaNo uNa, purao so putthayaM apicchNto| roru vva gaya-nihANo, vihattha-citto malai hatthe // 29 // hA hA ! dhiTThatteNa, laMghateNaM gurUNa iya ANaM / / putthayarayaNaM gamiyaM, navari mae caraNarayaNaM pi // 30 // Page #25 -------------------------------------------------------------------------- ________________ nayacakrasya avihi-pareNa mae NaM, jArisayaM kamna kAumAraddhaM / / tArisayaM saMpataM, phalamaviyala-dukkha-saya-jaNayaM // 31 // pacchAsAveNa muNiM, ajA dINANaNaM paloittA / pucchai vaccha ! visano, kiM dIsasi musiya-sAru vva ! // 32 // to jaNaNIe purao, niya-vuttaMtaM bhaNei mallamuNI / sA vi hu saMghassa puro, kahei aidukkha-saMjaNayaM // 33 // taM suNiya aivisano, saMgho jhUrei natthi annattha / / nayacakkaputthayamiNaM kahiM pi ciMtAmaNi vva jae // 34 // .. tA mallo ullavai, nayacakaM jAva neva pAvemi / / tA valla-bhoyaNa-paro, girivAsamahaM karissAmi // 35 // uggamabhigahameyaM, muNiuM mallassa sAhu-mallassa / saMgho aIva dukkhaM, dharai maNe nihiya-sala(llu) vva // 36 // taccalaNe laggeuM, saMgho aidummaNo muNiM bhaNai / kevala-vallAhAreNa, vAeNa taNU viNassihida // 37 // tA pasiUNaM vigaI, tumhe giNhesu deha-rakkhaTThA / / iya saMghassuvarohA, taM vayaNaM teNa paDivannaM // 38 // maNiya ca-"kayakiccehi vi tihuyaNa-gurUhi siri-dhariya-pANi-paumehiM / jaM mannijjai saMgho, ANaM ko tassa laMghei ? // 39 // " caumAsassa ya pAraNa-diNammi paDivajjiUNa taM vayaNaM / valahInayara-samIve, giri-vivare so Thio sAhU // 40 // paDhamasilogassatthaM, nayacakkassesa ciMtamANo so|. sAhUhiM gaMtUNaM, uva[ya]rijai bhatta-pANehiM // 41 / / tayaNu caubihasaMgho, ArAhai pUyaNeNa suydeviN| sA vi hu kaya-uvaogA, nisAi mallaM bhaNai evaM // 42 // ke miTTA ? to mallo, bhaNei vallA, puNo vi suydevii| chahi mAsehi gaehi, taheva pucchei kehi samaM? // 13 // avadhAraNA-dhurINo so vi hu, jaMpei ghaya-gulehi samaM / iya paccuttara-savaNA, suyadevI vimhiyA citte // 4 // paccakkhIhoUNe, sA sAhai malla ! vaMchiyaM atthaM / mamgasu meM jeNa tayaM, pUremI kappavalli vya // 45 // so bhaNai jai pasannA, saJcaM tA desu jigarahassamayaM / . nayacakagaMtha-putthaya-yaNaM kara-sararahe maj // 16 // . Page #26 -------------------------------------------------------------------------- ________________ prastAvanA suyadevI ci hubaMpaha, paDhamAo ceva varasimegAoM savisesamaggimAo, hohI tuha kynn-nlinnaao|| 17 // nayacaka-gaMtharayaNaM, iva dAUNaM varaM ca iNamatthaM / kahilaM saMghassa tao, tirohiyA sAsaNasurI sA // 48 // juyalaM taco malla-muhAo, kuMDAu sarassaI-pavAhu vv|| nIhariuM avaiNNo, nayacakka-mahAsamuddammi // 19 // tassa ya mAhappAo, sa jae saMjAya-pavarajasa-pavaro / saMgheNa vitthareNaM, pavesio valahinayarIe // 50 // saMgheNa pasanneNaM, mallaM abbhatthiUNa muNipavaraM / nayacaka-vivaraNammi, dhuraMmi lihio iya silogo / / 51 // "jayati nyckr-nirjit-niHshess-vipksslkss-vikraantH| shriimllvaadisuurijinvcn-nbhstl-vivkhaan"||52|| tayaNu jiNANaMdaguruM, saMgheNa-bbhatthiUNa aanniio| ajiyajasa-jakkha-malle, saMThAvai sUri-payavIe / / 53 / / tinni vi guNa-maNi-nihiNo, paDivakkha-jayammi laddha-mAhappA / tesu vi ajiyajaseNaM, pamANasatthaM kayaM pavaraM // 54 // puvvagaya-suttadhArI, pamANavijAi vijiya-surasUrI / mallo vAiya-sallo, maNammi iya ciMtiuM lamgo // 55 // jiNasAsaNa-mAlin, amha gurUNaM jayammi jaM jAyaM / buddhANaMdAo taM, sallu vva khuDDa(Da)kae citte / / 56 // kaiyA so mahadiyaho, hohI ! jeNaM jiNittu guruve / jiNasAsaNa-gayaNayalaM, ujjoissAmi sUru vva / / 57 // iya ciMtiya bharuyacche, gaMtUNa bhaNAvae nariMdAo / mallo mallu vva balI, vAya-kae buddha-sIsavare // 58 // to takkhaNeNa rAyA, buddhANaMda bhaNei AhaviuM / so paDibhaNai 'raNAo, parammuhA huMti kiM sUrA ? // 59 // rAyA sayaM sahAe, sabmA sabbhUyavayama-guNa-kusalA / . . vAi-paDivAiNo uNa, sapakkha-kaliyA samuvaiTThA / 60 // sammehiM te bhaNiyA, ko tumhANaM bhaNissai paTamaM / ghuddhANadeNa tao, vRttamimo ceva japeDa // 61 // Page #27 -------------------------------------------------------------------------- ________________ nayacakrasya 'puvvaM vibuha-samakkhaM, guruNo eyassa khaMDiyaM mANaM / to imiNA bAleNaM, lajjAheU maha vivAo' // 62 // . 'nUNaM imassa lajjA, hohI vAe jiyassa' iya mllo| hatthi va gaDayaDato, puvvaM jaMpei nissaMko // 63 // jiNamaya-sammaya-paNaviha-paccakkha-parukkha-tikkha-bANehiM / mallo mallu vva raNe, buddhabalaM khaMDai payaMDo // 64 // palayAnila-ullAsiya-nayacakka-mahAsamudda-laharIsu / sugayamaya-dharaNivalayaM, samaMtao boliyaM teNa // 65 // dobAyAla-pamANa-bANuvaladdhI-mahalla-cikkhille / buddhagavI taha khuttA, jaha nIhari na sakkei // 66 // bahuheu-jutti-juttaM, aiguvilatthaM pasattha-vaNNehiM / / vuttaNa punvapakkhaM, diNa-chakkaM nivai-paccakkhaM // 67 // sattamadiNammi mallo, buddhANaMda bhaNai aNuvAyaM / kAuM maha vayaNANaM, vattavvamio Thio moNe // 68 // juyalaM savvaMmi nariMdAi-loe, udvittu niyagihaM patte / buddhANaMdo vi gao tabbhaNiyaM ciMtai nisAe // 69 // so malvAi-diNayara--bhaNiya-vigappAi-kiraNa-niyarammi / ghUu vva aIvaMdho, bhamei taTThANamalahaMto // 70 // jaM jaM vAiya-vayaNaM, dIvaM kAUNa uya(va)riyA-majjhe / lihiyaM taM jaM jANai, buddhANaMdo na uNa annaM(no) / / 71 // tatto vIsariyammI, sayalammi vi puvapakkha-vayaNammi / 'haddhI ! rAyasahAe, kimuttaraM tassa dAhAmi ?' // 72 // evaM buddhANaMdo, khaDiyA-hattho akitti-bhy-bhiio| pANehi pariccatto, khalu vva so sajjaNa-jaNehiM // 73 // rAyasahAe milie, loe sayalammi mllvaai-jue| ikko navari na eo, buddhANaMdo puNo tattha // 74 / / kiM nAgao sa aja vi!, paDivAI to bhaNaMti tabbhavA / .. nicito nida-suhaM, aNuhavamANo dhuvaM hohI // 75 / / jaggai aja vi na hu, so buddhANaMdu ti to nivo bhaNai / kusalaM tassa na najai, esA jaM dIhiyA nidA / / 76 // Page #28 -------------------------------------------------------------------------- ________________ nivArisA pahaviSA, raNNA saM pikliUNa Ayeha / te gaMvUNaM ugdhADiuM ca dAraM nihAlaMti // 77 // suddhANado diDo, duhA vi gaya-pANao tao tehiM / . uDamuho khaDiyAe, bhUmIe kiM pi vilihaMto // 78 // tato AgaMtUNaM, buddhANaMdassa vaiyaraM eyaM / sayapurisehi raNNo, purao savvaM pi vAhariyaM // 79 // tammi khaNe pupphANaM, vuTTI sirimallavAiNo ubariM / sAsaNasurIha mukA, mahAo iya jaMpirIi nivaM // 80 // esa naresara / buddhANaMdo sirimallavAi-bhaNiesuM / maMgesaM gavilesuM, paDio jAlammi macchu vva // 81 // amulaMto nIharilaM, ciMtA-saMtAvio ya lajjAe / hiyayaM puhitu mao, jala-sitto cuNNa-punu vva // 82 // juyalaM iya vuttaM souM, raNNA nivvAsiyA tahA sugayA / mahabohe gaMtUNaM, jaha puNaravi nAgayA tattha // 83 // bhattibhareNaM raNNA, bharuyacche ahamahantamahimAe / AyariyajiNANaMda-ppamuho ANAvio saMgho // 84 // sirimAhavAiguruNA, tatto nayacakkanAmao gaMtho / gurumaNiya-vihANeNaM, pUttA vAio sammaM // 85 // sirivaddhamANa-sAsaNa-pabhAvago iha jiNitu vAigaNaM / beuM ca tiyasariM, sa mallavAI gao saggaM // 86 // dilIe nayacakamaka-sarisaM cakki vva go-bhAsura, savaNaM paDibaksa-laksa-dalaNaM jeNakyaM bhaarhe| vasse sirimAbAiguruNo cAru carittaM buhA!, nAUNaM jiNasAsaNubaikae bAe kuNehAdaraM // 87 // " vAdiprabhAvakaviSaye zrImallavAdikathA / 3] vi. saM. 1134 varSe viracite prabhAvakacarite prabhAcandrasUriH pratipAdayati smetthaM saMskRtavApA 75 payaiH zrImallavAdisUricaritamsaMsArabArsivisArAmikSArayantu dustarAt / zrImallayAdisariyoM, yAnapAtraprabhaH prabhuH // 1 // .. "dAla-li-( s)-varSe caitrasva dhavalasasamyAm / : A gf Sicaritam ||"-prbhaavkaarit-praante (prAlilo. 15), ma.pa. prastAvanA 3 Page #29 -------------------------------------------------------------------------- ________________ nayacakrasya gauH sattAraghanA yasya, pakSAkSINalasadbhuvi / avaktrA lakSabhetrI ca, jIvamuktA suparvabhRt // 2 // jaDAnAM nibiDAdhyAyapravRttau vRttamadbhutam / pramANAbhyAsataH khyAte, dRSTAntaH kiNciducyte||3|| reNuprAkAratuGgatvAi, rathenAgacchato raveH / rathAGgamiva salamaM, zakunItIrthanAbhibhRt // 4 // hAranikarairyuktaM, vapranemivirAjitam / puraM zrIbhRgukacchAkhyamasti khastiniketanam // 5 // caarucaaritrpaathodhishmkllolkelitH| sadAnando jinAnandaH, sUristatrAcyutaH zriyA // 6 // anyadA dhanadAnAptimattazcitte chalaM vahan / caturaGgasabhA'vajJAmajJAtamadavibhramaH // 7 // caityayAtrAsamAyAtaM, jinAnandamunIzvaram / jigye vitaNDayA buddhAnandAkhyaH saugato muniH // 8 // yugmam parAbhavAt puraM tyaktvA, jagAma valabhI prbhuH| prAkRto'pi jito'nyena, kastiSThet tatpurAntarA ? // 9 // tatra durlabhadevIti, gurorasti sahodarI / tasyAH putrAstrayaH santi, jyaSTho'jitayazo'bhidhaH // dvitIyo yakSanAmA'bhUt , mallanAmA tRtIyakaH / saMsArAsAratA caiSAM, mAtulaiH pratipAditA / jananyA saha te sarve, buddhvA diikssaamthaaddhuH| saMprApte hi taraNDe kaH, pAthodhiM na vilaGghayet ? // 12 // lakSaNAdimahAzAstrAbhyAsAt te kovidAdhipAH / abhUvana bhUparikhyAtAH, prajJAyAH kiM hi duSkaram ? // 13 // pUrvarSibhistathA jJAnapravAdAbhidhapaJcamAt / nayacakramahAgranthaH pUrvAcake tamoharaH // 14 // vizrAmarUpAstiSThanti, tatrApi dvaadshaarkaaH| teSAmArambha-paryante, kriyate caityapUjanam 15 kiMcitpUrvagatatvAcca, nayacakra vinA'param / pAThitA gurubhiH sarva, kalyANImatayo'bhavan // 16 // tribhirvizeSakam eSa mallo mahAprAjJastejasA hIrakopamaH / unmocya pustakaM bAlyAt , sa svayaM vAcayiSyati // tattasyopadrave'smAkamanutApo'tidustaraH / pratyakSaM tajjananyAstajjagade guruNA ca saH // 18 // vatsedaM pustakaM pUrva, niSiddhaM mA vimocayeH / niSidhyeti vijadduste, tIrthayAtrAM cikIrSavaH / / mAturapyasamakSaM sa, pustakaM vAritadviSan / unmocya prathame patre, AryAmenAmavAcayat // 20 // tthaahi"vidhiniymbhnggvRttivytirikttvaadnrthkmvoc(vcovot| jainAdanyacchAsanamanRtaM bhavatIti vaidharmyam // 21 // " artha cintayato'syAzca, pustakaM zrutadevatA / paraM cAcchedayAmAsa, durantA gurugii:-ksstiH|| iti kartavyatAmUDho, mallazcillatvamAsajat / arodIcchaizavasthityA, kiM balaM daivataiH saha ? // pRSTaH kimiti mAtrA''ha, madvRttAt pustakaM yyau| saMgho viSAdamApede, jJAtvA tattena nirmitam // AtmanaH skhalitaM sAdhu, samAracayate svayam / vicAryeti sudhIrmalla ArAdhnot zrutadevanAm // Page #30 -------------------------------------------------------------------------- ________________ prastAvanA girikhaNDalanAmA'sti, parvatastadguhA'ntare / rUkSaniSpAvabhoktA sa, SaSThapAraNake'bhavat / / evamapyarditaH saMgho, vAtsalyAjananIyutaH / IdRk zrutasya pAtraM hi, duSprApaM mA vizIryatAm / / vikRti mAhitastena, caturmAsikapAraNe / sAdhavastatra gatvA'sya, prAyacchan bhojanaM muneH // zrutadevatayA saMgha-samArAdhitayA tataH / Uce'nyadA parIkSArtha, 'ke miSTAH ?' iti bhaartii|| ... 'vallAH' ityuttaraM prAdAt , mallaH phulltponidhiH| __ SaNmAsAnte punaH prAha, vAcaM 'keneti' tatpuraH // 30 // ukte 'guDa-ghRteneti', dhAraNAtastutoSa sA / varaM vRNviti ca prAha, tenoktaM yaccha pustakam // zrutAdhiSThAyinI proce'vahito madvacaH zRNu / granthe'tra prakaTe kuryurdRSidevA upadravam // 32 // zlokenaikena zAstrasya, sarvamartha grahISyasi / ityuktvA sA tiro'dhatta, gacchaM mallazca snggtH|| nayacakraM navaM tena, zlokAyutamitaM kRtam / prAggranthArthaprakAzena, sarvopAdeyatAM yayau // 34 // zAstrasyAsya pravezaM ca, saMghazcakre mahotsavAt / hastiskandhAdhirUDhasya, prauDhasyeva mhiishituH|| anyadA zrIjinAnandaprabhustatrAgamaccirAt / sUritve sthApito mallA, zrAddhairabhyarthya sadgurum // tathA'jitayazonAmA, pramANapranthamAdadhe / allabhUpasame vAdizrInandakagurogirA // 37 // zabdazAstre ca vishraantvidyaadhrvraabhidhe| nyAsaM cakre'lpadhIvRndabodhanAya sphuTArthakam // yakSeNa saMhitA cakre, nimittaassttaanggbodhnii| sarvAn prakAzayatyarthAn , yA dIpakalikA yathA // mallaH smullsnmlliiphullvelldyshonidhiH| zuzrAva sthavirAkhyAnAt, nyakkAraM bauddhtoguroH|| apramANaiH prayANaiH sa, bhRgukacchaM samAgamat / saMghaH prabhAvanAM cakre, pravezAdimahotsavaiH // buddhAnandastato bauddhAnandamadbhutamAcarat / zvetAmbaro mayA vAde, jigye da vahannamum // 42 // yasponnamatyapi bhrUnAvalepabharabhAritA / jagadmaSTaM kRpApAtraM, manyate sa dharAtalam // 43 // jaina nAgatAn zrutvA, vizeSAdupasargakRt / saMghasyAtha mahAkozo, vizAM vRndairavIvadat // pUrvajaH zvetabhikSUNAM, vAdamudrAjayoddhuraH / syAdvAdamudrayA samyagajeyaH paravAdibhiH // 45 // - paraM so'pi mayA''tmIyasiddhAntaH prkttiikRtaiH| ........ kalitazthuluke kumbhodbhaveneva payonidhiH // 46 // yugmam... kiM kariSyati bAlo'sAvanAlokitakovidaH / gehenardI sArameya ivaasaarpraakrmH||47|| kAcit tasyApi cecchaktistato bhUpasabhA-puraH / khaM darzayatu yenaiNaM, vRkavad grAsamAnaye // mallAcArya iti zrutvA, lIlayA siMhavat sthiraH / gambhIragIrbharaM prAha, dhvastagarvo'dviSannRNAm // jaino muniHzamI kshcidvivaadaavdaatdhiiH| jito jita iti khecchAvAdo'yaM kiM ghttaapttuH|| athavA'stu mudhA cittAvalepaM zalyavad dRDham / alamuddhartumetasya, sajjo'smi vilsjyH|| sajjano me suhRccApi, jJAsye sthAsyati cet purH| - tiSThan sa(sva)kIyagehAntarjano bhUpe'pi kdvdH|| 52 // Page #31 -------------------------------------------------------------------------- ________________ 20 pratyakSa prAbhikAnAM tanmadhyebhUpasabhaM bhRzam / anudyatAM yathA prajJA-prAmANyaM labhyate dhruvam // 13 // ityAkarNya vacaH smitvA, buddhAnando'pyuvAca ca / vAvadUkaH zizuprAyaH, kastena saha saMgaraH / / astu vA'sau nirAkRtya eva me dviSadanvayI / RNastokamivAsAdhyaH, kAlenAsau hi durjyH|| tataH krUre muhUrte ca, tau vAdi prativAdinau / saMsadyAjagmatuH sabhyAH, pUrvavAda laSordaduH // 56 // mallAcAryaH sa SaNmAsI, yAvat prAjJAryamAvadat / nyckrmhaamnthaabhipraayennaatruttdvcaaH|| nAvadhArayituM zaktaH, saugato'sau gato gRham / mallenApratimallena, jitamityabhavan girH||58|| mallAcArya dadhau puSpavRSTiM zrIzAsanAmarI / mahotsavena bhUpAlaH, khAzrayetaMnyavezayat // 59 // buddhAnandaparIvAramapabhAjanayA tataH / rAjA nirvAsayannatra, vArito'rthanapUrvakam // 6 // birudaM tatra 'vAdI'ti, dadau bhUpo muniprabhoH / mallavAdI tato jAtaH, suuribhuuriklaanidhiH| buddhAnando nirAnandaH, zucA niSpratibho bhRzam / rAtrau pradIpamAdAya, prArebhe likhituM tataH // tatrApi vismRtiM yAte, pakSahetukadambake / anuttaro bhayAllajjA-vaizasAt sphuTite hRdi // 33 // mRtyuM prApa khaTIhasto, rAjJA prAtamlokyata / mallena ca tato'zoci, vAdyasau hA! divNgtH|| kasya prANAdasau prajJAM, pragalbhAM svAM prabuddhavAn / avajJAtA zizutvAt naH, svayamIhak ca kAtaraH // 65 // valabhyAH zrIjinAnandaH, prabhurAnAyitastadA / saMghamabhyathye pUjyaH svaH, sUriNA mallavAdinA // 66 // mAtA durlabhadevIti, tuSTA cAritradhAriNI / bandhunA guruNA'bhANi, svaM khitA putrinniipuri| guruNA gacchabhArazca, yogye ziSye nivezitaH / mallabAdipabhI ko hi, khaucityaM pravinAyet / / nayacakramahAgranthaH, ziSyANAM puratastadA / vyAkhyAtaH paravAdIbhakumbhamedanakesarI // 69 // zrIpamacaritaM nAma rAmAyaNamudAharat / caturviMzatiretasya sahasrA granthamAnataH // 50 // tIrtha prabhAvya vAdIndrAn , ziSyAn niSpAdya cAmalAn / guru-ziSyau gurupremabandheneveyaturdivam // 71 // buddhAnandastadA mRtvA, vipakSavyantaro'jani / jinazAsanavidveSiprAntakAlamaterasau // 72 // tena prAgvairatastasya, granthadvayamadhiSThitam / vidyate pustakasthaM tat , vAcituM sa na macchati // 3 // zrImallavAdiprabhuvRttametat , m(s)cetnaavllinvaambudaamm| vyAkhyAntu zRNvantu kavipradhAnAH, prasannadRSTyA ca vilokayantu // 7 // zrIcandraprabhasUripaTTasarasIhaMsaprabhaH zrIprabhA candraH sUriranena cetasi kRte zrIrAma-lakSmImuSA / zrIpUrvarSicaritra-rohaNagirI zrImallavAghadbhutaM . zrIpradyumnamunIndunA vizaditaH zrayo navAmo'bhakta // 5 // Page #32 -------------------------------------------------------------------------- ________________ bhitra ekatra Adarza nimagasamekamadhikaM pacaM likhitamupalabhyate-} "zrInAgendrakulaikamastakamaNi[:) prAmANikagrAmaNI rAsIdapratimalla eva muvane zrImalabAdI guruu| ... prodyatprAtibhavaibhavodbhavamudA zrIzAradAsUnave, yasmai taM nijahastapustakamadAjaitraM trilokyA api ||"-Rssimnnddlaat / - iti mllvaadiprbndhH|| taba prabhAvakacarite( vijayasiMhasUricarite zlo. 79-83) makavAdiprapatInAM samayAdinirdeza itthamupalabhyate "zrIvIramuktitaH zatacatuSTaye cturshiiti[484]sNyukt| varSANAM samajAyata, zrImAnAcAryakhapuTaguruH // miyATisurebhyo, yena tadA sunataprabhostIrtham / mocitamiha tAthAgatamatasthitebhyazca vAdibhyaH // zrIvardhamAnasaMvatsarato, vatsarazatASTake'tigate / / pazcAdhikacatvAriMzatA'dhike [815] samajani valamyAH // bhAsturuSkavihitastasmAt te bhRgupuraM vinAzayitum / Agacchanto devyA, nivAritAH zrIsudarzanayA // zrIvIravatsarAdatha zatASTake caturazIti[884]saMyukta / jimye sa mallavAdI bauddhAMstavyantarAMzcApi // " .: vi... 1361 varSe vaizAkhapUrNimAyAM vardhamAnapure zrImenumAyAyeM virakti prAksimamI prakIrNakaprabandhe IdRzaH paThyate malayAdi-prabandhA- ... kAristhidivaM sabhApatIkRtya caturanasamAyAM 'parAjitena dezavAkti bhAvyam' iti paNabandhapUrva sitAmbara-saugatayorzade sajAyamAne parAjinan sitAmbarAn saviSayAt sarvana nirvAsa zrIzilAdityajAmeyamameyaguNaM mallanAmAnaM dhukaM tatra tasthivAMsaM samupekSya svayaM jitakAzinaH zrIvimalagirau zrImUlanAyakaM bhIyupAdidevaM buddharUpeNa pUjayanto bauddhA yAvad vijayinastiSThanti, tAvat sa mahA majakulovatvAt tasya baitasAnimAla lacikIrjenadarzanAbhAbAda teSAmeva sannipAvadhIyan rANivika tarikA kadApi camakAsareSu nizIthakAle nidrAmudritalocane samasanAgarikokezika Sja mahAbhiyogenAnusArana satkAlaM gagane saksayA zrImAraNA kamat Page #33 -------------------------------------------------------------------------- ________________ 22 nayacakrasya iti zabdaM pRssttH| sa parito vaktAramanavalokya 'vallAH' iti tAM prati prativacanaM pratipAdya punaH SaNmAsAnte tasminnevAvasare pratyAvRttayA vAgdevatayA 'kena saha ?' iti bhuuyo'bhihitH| tadA tvanusmRta-pUrvavAk 'guDa-ghRtena' iti pratyuttaraM dadAnaH tadavadhAnavidhAnacamatkRtayA 'abhimataM varaM vRNISva' ityAdiSTaH 'saugata-parAjayAya kamapi pramANagranthaM prasAdIkuru' ityarthamabhyarthayan nayacakra-granthArpaNenAnujagRhe / / - atha bhAratIprasAdAdevAvagatatattvaH zrIzilAdityamanujJApya saugatamaTheSu tRNodakaprakSepapUrva nRpatisabhAyAM pUrvodita-paNabandha-pUrvakaM kaNThapIThAvatIrNazrIvAgdevatAbalena zrImallastastirasaiva niruttarIcakAra / atha rAjAjJayA saugateSu dezAntaraM gateSu, jainAcAryeSvAhUteSu sa mallo bauddheSu jiteSu vAdI, tadanu bhUpAbhyarthitairgurubhiH pAritoSike tasmai sUripadaM dade 'zrImallavAdisarinAmA'.... vi. saM. 1405 varSe rAjazekharasUriNA viracite prabandhakoze mallavAdi-caritAkhyaH saptamaH prabandhaH "zilAditya iti khyAtaH, surASTrArASTrabhAskaraH / leme sUryAd varaM vAhaM, paracakropamardakam // 20 // nijAM svasAraM sa dadau, bhRgukSetramahIbhuje / asUta sA sutaM divya-tejasaM divyalakSaNam // zatruJjaye girau caityoddhAramAracayacca saH / zreNikAdizrAvakANAM zreNAvAtmAnamAnayat // 22 // kadAcidAgatAstatra, bauddhAstarkamadoddharAH / te zilAdityamagadan , santi zvetAmbarA ime / / vAde jayanti yadyasmAMstadaite santu nIvRti / vayaM yadi jayAmo'mUMstadA gntvymetkaiH||24|| daivayogAjitaM bauddhaiH, sarve zvetAmbarAH punaH / videzamAzizriyire, punaH kAlabalArthinaH // zilAdityanRpo bauddhAn , prapUjayati bhaktitaH / zatruJjaye ca RSabhastairbuddhIkRtya pUjitaH // itazca sA zilAditya-bhaginI bhartRmRtyutaH / viraktA vratamAdatta susthitAcArya-sannidhau // 27 // aSTavarSa nijaM bAlamapi vratamajigrahat / sAmAcArImapi prAjJaM, kiJcit kizcidajijJapat // 28 // ekadA mAtaraM sAdhvIM, so'pRcchadabhimAnavAn / alpaH kathaM naH saGgho'yaM, prAgapyalpo'bhavat katham ? // 29 // sA'pyudabhurabhASiSTa, vatsa! kiM vacmi pApinI / / zrIzvetAmbarasaGgho'bhUd, bhUyAnapi pure pure // 30 // tAhakmabhAvanAvIrasUrIndrAbhAvataH paraiH / svasAtkRtaH zilAdityo, bhUpAlo mAtulastava // 31 // tIrtha zatruJjayAhaM yad , viditaM mokSakAraNam / zvetAmbarAbhAvatastad, bauddhairbhUtairivAzritam 32 videzavAsinaH zvetAmbarAH khaNDitaDambarAH / kSipanti nihataujaskAH, kAlaM kacana kecn|| Page #34 -------------------------------------------------------------------------- ________________ prastAvanA iti zrutvA'kupad bAlastathAgatabhaTAn prati / pratijJAM ca cakAroccaiH, praavRddmbhodhrdhvniH|| nonmUlayAmi ced bauddhAn , nadIraya iva dumAn / tadA bhavAmi sarvajJa-dhvaMsapAtakabhAjanam // ityuktvA'mbAM samApRcchaya, bAlaH kaalaanldyutiH| mallanAmA giriM gatvA, tepe tIvrataraM tpH|| AsannagrAmabhakSeNa, pAraNaM ca cakAra sH| dinaiH katipayaistacca, jajJau zAsanadevatA // 37 // bhUtvA vyomani sA'vAdIt , 'ke miSTAH ?' so'pi bAlakaH / .. . tacchrutvA''khyat sAnubhavaM, 'vallAH' iti khadattadRk // 38 // SaNmAsyante punaH soce, khasthA 'kena she'tyth| bAlarSirapyabhASiSTa, 'samaM ghRta-guDaiH shubhaiH|| avadhAraNazaktyA taM, yogyaM zAsanadevatA / pratyakSA nyagadad 'vatsa! bhUyAH para-matApahaH' // nayacakrasya tarkasya, pustakaM lAhi mAnada ! / vANI setsyati te samyak, kutrkorNg-jaanggulii| bhUmau mumoca taM tarkapustakaM bAlako muniH / pramAdaH sulabhastatra, vayolIlAvizeSataH // 12 // ruSTA zAsanadevyUce, vihitA''zAtanA tvayA / sAnnidhyaM te vidhAtA'smi, pratyakSIbhavitA na tu // 43 // taM labdhvA pustakaM mallavAdI dedIpyate sma saH / zastraM pAzupatamiva, madhyamaH paannddunndnH|| Agatya valabhIdraGgaM, surASTrArASTrabhUSaNam / zilAdityaM yugaprAntAdityAtiruvAca saH // 45 // bauddhairmudhA jagajagdhaM, pratimallo'hamutthitaH / apramAdI mallavAdI, tvadIyo bhaginIsutaH // zilAdityanRpopAnte, bauddhAcAryeNa vAgminA / vAdivRndArakazcake tarkabarkaramulbaNam 47 mallavAdini jalpAke, nayacakrabalolyaNe / hRdaye hArayAmAsa, SaNmAsAnte sa zAkyarAT / SaNmAsAntanizAyAM sa, svaM nizAntamupeyivAn / tarkapustakamAkRSya kozAt kizcidavAcayat // cintAcakrahate citte, nArthAMstAn dhrtubhiishvrH| bauddhaH sa cintayAmAsa, prAtastejovadho mama // . zvetAmbarasphuliGgasya, kiJcidanyadaho ! mhH| ... .nirvAsayiSyante'mI hA !, bauddhAH sAmrAjyazAlinaH // 51 // 'dhanyAste ye na pazyanti, deza-bhaGgaM kula-kSayam / / para-hastagatAM bhAryAM, mitraM cApadi saMsthitam // 52 // ' iti duHkhaugha-saMghaTTAd, vidadre tasya hRt kSaNAt / nRpAhAnaM samAyAtaM, prAtastasya drutaM drutam // noddhATayanti tacchiSyA, gRhadvAraM varAkakAH / mando gururnAdya bhUpa-sabhAmeteti bhASiNaH // tad gatvA tatra tairuktaM, zrutvA tanmalla ullasan / avocacca zilAditya, mRto'sau zAkyarAT zucA // 55 // . svayaM gatvA zilAdityastaM tathAsthamalokata / . bauddhAn prAvAsayad dezAd, dhik pratiSThAcyutaM naram // 56 // mallavAdinamAcArya, kRtvA vAgIzvaraM gurum / videzebhyo jainamunIn , sarvAnAjUhavannRpaH // zatrujhaye jinAdhIzaM, bhavapaJjarabhaJjanam / kRtvA zvetAmbarAyattaM, yAtrAM prAvartayannRpaH // 58 // Page #35 -------------------------------------------------------------------------- ________________ navacakasya vikramAdityabhUpAlAt , pazcarSi-trika [573=375] vatsare / jAto'yaM valabhI-bhaGgo, jJAninaH prathamaM yayuH // 66 // * * etaca prathamaM jJAtvA, mallavAdI mhaamuniH| sahitaH parivAreNa, paJcAsarapurImagAt // 18 // nAgendragacchasatkeSu, dharmasthAneSvabhUt prbhuH| zrIstambhanakatIrthe'pi, saGghastalezasAmavAt // " vikramImadvitIyazatAbdyA anantaraM bauddhairjenatIrthAdi AkrAntamAsIt , paJcamazatAbdhAM ziNadityanRpapratibodhakadhanezvarasUriNA punastat jainAyattaM kAritamAsIt ; tarasUcaka asela upalabhyate tatkRte saM. 477 varSIye zatruJjayatIrthamAhAtmye "vikramAdityatastIrthe jAvaDasya mahAtmanaH / aSTottarazatAbdAnte [108] bhAvinyuddhRtiruttamA / kiyatyapi gate kAle, tato vidyAbalAdalam / bauddhAH sambodhya bhUpAlAn , durjayAH paravAdibhiH / vilupya zAsanAnyanyAnyAtmadhama jgtypi| sthApayanto asiSyanti, tIrthAni sakalAnyapi / / yugmam / itazca labdhisampannaH, sarvadevamayo guruH / zazigacchAmbudhizazI, sUrirbhAvI dhanezvaraH / / so'nekatapasA puNyo, valabhIpuranAyakam / zilAdityaM jinamate, boSayiSyati pAvane // nirvAsya maNDalAd bauddhAn , zilAdityena sUrirAT / kArayiSyati tIrtheSu, zAntikaM caityasaJcayam // , saptasaptatimabdAnAm atikramya catuHzatIm [477] / vikramArkAcchilAdityo, bhavitA dharmavRddhikRt // " "mUriH saugatazemuSI vimukhayan zrIcandragacchAmbudhe zcandro'tandraguNo dhanezvara iti zrIsiddhabhUmIbhRtaH / mAhAtmyaM yaduvaMzabhUSaNamaNeratyAgrahAdArhata syAkArSId bahuharSadaM nRpazilAdityasya tiirthoddhRteH||" -dhanezvarasUriracite zatraJjayamAhAtmye (sarga 14, zlo0 280-286,343) saM. 1389 varSe zrIjinaprabhasUriNA racite tIrthakalpe prA. satyapuratIrthakarUpe valabhI-bhajaviSaya itthaM saMvatsarAdi sUcitam "teNa ya sineNa vikkamAo aTThahiM saehiM paNayAlehiM (845) varisANaM gaehiM valahiM bhaMjiUNa so(silAiJco) rAyA mArio / gao saTThANaM hmmiiro|" [8] vikramIyanavamazatAbdhAH prAg vidyamAnaH suprasiddha AcAryazrIharimadrasariyAdi. pulyAvizeSaNema sammati-vRttikAratvena ca nirdizati sa manmavAdinaM nije anve anekAnta. Page #36 -------------------------------------------------------------------------- ________________ bhabajAyaH lopajJavAlmAyAm - "uktaM ca pAdimukhyena bImallavAdinA sammatau" ityAdinA (gA. prA. aM..saM. 1, pR. 58, pR. 116) vikramIbaikAdazazatAbyAM vidyamAno rAjagacchIyAbhayadevasUriH smarati smetthaM sanmatitarka(kA. 2, gA.10)-vyAkhyAyAm___"atra ca jinabhadragaNikSamAzramaNapUjyAnAmayugapadbhAvyupayogadvayamabhimatam , mallavAdinastu 'yugapadbhAvi tad dvayam' iti|" . [10] vi. saM. 1080 varSe bAvAlipure haribhadrIyASTakavRttikAreNa zrIjinezvarasUriNA nijapramAlakSmI pramANalakSaNa) vArtika(ko. 401)-vRttau mallavAdino nayacakrasya smaraNamakArIttham - "ata eva. zrIharibhadrasUripAdaiH, zrImadabhayadevapAdaizca parapakSa-nirAse tairyatitamanekAntajayapatAkAyAm , tathA smmti-ttiikaayaamiti| ata eva zrImanmahAmallavAdipAdairapi nayacakra evAdaro vihita iti na tairapi pramANalakSaNamAsyAtaM parapakSanirmathanasamarthairapi; parapakSanirAsAdapi svapakSasya pArizeSyAt siddhiriti / " . -pramAlakSma (pR. 89 ma. bha.) . [11] vikramIyaikAdazazatAbdIbhavena pUrNatallaMgacchIyena zAntyAcAryeNa viracitAyAM nyAyAvatAravArtikavRttAvapi mallavAdinaH saMsmaraNamakAri yathA"siddhaH siddhasenasya, viruddho mallavAdinaH / dvedhA samantabhadrasya, heturekAntasAdhane // " "evaM saptanayAmbudherjinamatAd bAghAgamA ye'bhavan, . sthityutpAda-vinAza-vastuvirahAt tAn satyatAyAH kSipan / bauddhoddhAdhavibuddhatIrthikamataprAdurbhavavikramo, mallo mallamivAnyavAdamajayacchrImallavAdI vibhuH // " -pattanasthaprAcyajainabhANDAgArIyagranthasUcyAm [bhA. 1, pR. 42,86] [12] . . . vikramayikAdazazatAbdyAM vidyamAno vAdivetAlavirudavikhyAtaH thArApaddhagacchIyaH zrIzAntisUriH samAra nayacakram- gUjarAta vidyApITha, amadAvAda' sthAnAt prakAzite caturthe vibhAge [pR. 108] na.ca. prastAvanA 4 Page #37 -------------------------------------------------------------------------- ________________ 26 nayacakrasa "pUrvavidbhiH sakalanayasaMgrAhINi saptanayazatAni pihitAni, batpratibaddhaM satAtAraM nayacakrAdhyayanamAsIt ; tatsaMgrAhiNaH punarvAdaza vidhyAdayo, yatpratipAdakamidAnImapi nayacakramAste / " -uttarAdhyayanasUtra-bRhavRttau di. lA. pR. 68] [13] vikramIyadvAdazazatAbdyA uttarArdhe vidyamAno gUrjarezvarasiddharAjajayasiMhasanmAnito maladhArI hemacandrasUriH samasmArSIdittham "pUrvavidbhiH sakalanayasaGgrAhINi saptanayazatAnyuktAni, yatpratipAdakaM saptazatAraM nayacakrAdhyayanamAsIt / uktaM ca-'ekeko ya sayaviho, sattanayasayA havaMti emeva / '[ AvazyakaniyuktiH gA. 759] saptAnAM ca nayazatAnAM saMgrAhakAH punarapi vidhyAdayo dvAdaza nayAH; yatprarUpakamidAnImapi dvAdazAraM nayacakramasti / " -anuyogadvArasUtra-vRtta [pR. 267] : .. ... [14] vi. saM. 1207 varSe zrIcandrasenasUriH saMsmRtavAn ittham"Aha ca vAdimukhyaH ", "uktaM ca mallavAdinA "vidhi-niyama-bhaGga-vRtti-vyatiriktatvAdanarthakavacovat / jainAdanyacchAsanamanRtaM bhavatIti vaidharmyam // " , etatkArikA-vizeSabhAvArthaH svasthAnAdavaseyaH / " -utpAdAdisiddhiprakaraNe (pR. 125, 222) . [15] . vikramIyatrayodazazatAbyAH pUrvArdhe vidyamAnaH kumArapAlabhUpAlasamakAlInaH suprasiddho vyAkhyAkAraH zrImalayagiriH- ... ___ "yadAhuH zrImallavAdina:-'na viSayagrahaNapariNAmAd Rte'paraH saMvedane viSayapratibhAso yukto yuktyayogAd' iti"| -dharmasaGgrahaNi-vRttau [gA. 712 vyA., de. lA. pR. 260] .. bRhaTippanikAyAM prAcInagranthasUcyAM (jainasAhityasaMzodhaka-pariziSTe. bhA. 1, aM. 2 pR. 10,358) sUcitam-"sammatisUtraM siddhasenadivAkarakRtam gA. 100 (1) sammativRttirmallavAdikRtA 700 / " . Page #38 -------------------------------------------------------------------------- ________________ Pmwww [17] . . vikramIyasaptadazazatAbyAH prAnte vidyamAno nayacakrasyAdarzakArako nyAyAcAryo yazovijayo'pyullikhati satyam"hahAthai koTizo bhanAH, nirdiSTA mallavAdinA / mUlasammatiTIkAyAmidaM diGmAtradarzanam // " -aSTasaharUyAm [18] .. malavAdyAcAryakRtaM dharmottara-TippanakaM bauddhagranthanyAyabinduTIkAyAH Tippanamupalampate taca saM. 1206 varSe, tathA saM. 1231 varSe likhite tADapatrIye pustake jesalameradurgabhANDAgArIyasUcipatre(pR. 1, 14, aprasiddha0 pR. 29), tathA pattanabhANDAgArIyasUcipatre (pR. 375) cAsmAmirnidarzitam / / nyAyavinduTIkAyAH kartabauddhAcAryadharmottarasya samayo vaikramasaptamazataka. AdhunikairanumIyate, tathA ca satyaM tadA taTTIkAyAH TippanakartumallavAdinaH samayo'pi tadanantaraM smbhaavyitumucitH| [19] di. kundakundAcArya-devasena-mAilladhavalAdibhistathA'rvAcInapaM. devacandrAdinAmamirnayacakra( AlApapaddhati )nAnopalabhyante katicana prA. saM. saMkSiptagranthAste prAyeNa mallavAdino nayacakrasya sAra-samuddhArarUpA jJAyante / evaM cAnyairapi kRtA ye nayakarNikAnayatasva-nayaprakAza-(prakAzikA)-nayapradIpa-nayarahasya-nayavAda-nayavicAranayavivaraNa- nayasaMvAda - nayasaptaka-nayasvarUpa-nayAmRtataraGgiNI - nayAloka-nayopadezAdayo granthA. upalabhyante, te prAyeNa prastutAdAdhArabhUtAt nayacakrAt sthAnAGgasUtra-vRttivizeSAvazyakabhASya-tattvArthazAstravivaraNa-sammativivaraNAdezca prAdurbhUtA jnyaaynte| [20] - nayacakrasyAsya zAstrasya prayojanaM karturnAmAdiviSaye cetthaM samasUci nyAyAgamAnusAriNyA vyAkhyAyA upasaMhAre "adhunA tu zAstra-prayojanamucyate___ "satsvapi pUrvAcAryaviraciteSu sanmati-nayAvatArAdiSu nayazAstreSvarhatpraNItanaigamAdipratyekazatasaGkhyaprabhedAtmakasaptanayazatAranayacakrAdhyayanAnusAriSu, tasmiMzcArthe(maiM) sapsanayanatAracakrAdhyayane ca satyapi dvAdazAranayacakroddhA(ddha)raNaM duHSamAkAla-doSa-balapratidinaprakSIyamANamevAyurbalotsAha-zraddhA-saMvega-zravaNa-sA(sa)dhAraNAdi-zaktInAM bhavyasasthAnAM zravaNameva tAvad durlabham , zrutvA'pi tattvAvabodhaH, buvA tattvamanyasya vyavahArakAle parapratyAyanaM pratyAdaro durlabhaH, satyapyAdare granthArthasaMsmaraNaM, tadugrAhaNam , ugrAhitArtha Page #39 -------------------------------------------------------------------------- ________________ 28 nayacakrasya pratipAdanaM cAtyantakhedAyeti matvA tattakhedakhinnAn vistaragranthamIrUn sopAbhivAgchinaH zikSa(pya)kajanAnanugrahItuM 'kathaM nAmAlpIyasA kAlena nayacakramadhIyeran ime samyagdRSTayaH' ityanayA'nukampayA saMkSiptagranthaM bahvarthamidaM nayacakrazAstraM zrImat-zvetapaTa-mallavAdikSamAzramaNena vihitaM 'svamIti' svaparAkramavijitAzeSapravAdivijigISucakravijayinA sakalabharatavija(pa)yavAsinRpativijigISucakravijayineva bharatacakravartinA devatAparigRhItApratihatacakraratnena svaputraparamparA'nuyAyi jagadvyApivipulavimalayazasA cakraratnamiva tadidaM nayacakraratnaM cakravartinAmiva cakraratnaM putra-pautrAdinRpatInAM vihitaM kRtam / kimarthamiti ceducyate-cakravartinAmiva cakravartitvavidhaye vAdinAM jainAnAM jinazAsanaprabhAvanA'bhyudyatAnAM vAdicakravartitvavidhaye vAdicakravartitvaM vidheyAdityetamarthamityetasya nayacakrazAkhasya vidhAne prayojanamabhihitam / tadetadevaM dvAdazAranayacakraM siddhaM pratiSThitamavyAhataM cakravarticakraratnavadevAnyApradhRSyAcintyazakti-parAbhibhavana-prabhuzaktiyuktaM ca siddham / siddhanAmagrahaNaM ca majalaM kalyANaM ziSya-praziSya-paramparayA pratiSThAtumarhati / pratiSThitasiddha-vijayAvahaM jaganmUrdhasvasiddhavat pratiSThitaM yazaskaramiti / " [21] pranthapramANAdinirdezako'yamullekhaH paThyate pa. pratiprAnte "iti zrImallavAdikSamAzramaNapAdakRtanayacakrasya tuMbaM samAptamiti / bhadraM / graMthamAnasaMkhyA 18000 // " [22] IdRza ullekha upalabhyate bha. prati-prAnte "iti zrImanmallavAdikSamAzrava(ma)NapAdakRtanayacakrasya tuMbaM samAptaM / graMthAnaM 18000 zubhaM bhavatu // " nayacakravAlAparanAma [23] bRhaTTippanikAsaMjJikAyAM prAcInagranthasUcyAM [jainasAhityasaMzodhake mA. 1, a. 2, 360] itthaM samasUci "nayacakravAlavRttirmallavAdIya-dvAdazAranaya cakratuMba-sUtra-vyAkhyArUpA sasUtrA 18000 / " Animwww www . mewww Page #40 -------------------------------------------------------------------------- ________________ prastAvanA [24] vi. saM. 1351--90 varSeSu vidyamAnena zrIjinapramasUriNA racite siddhAntAgamastave (jinAgamAnAM saM. stavane) nayacakravAlasaMjJayA'sya granthasya smaraNamakAri "vande vizeSaNavatIM, sammati-nayacakravAla-tattvArthAn / jyotiSkaraNDa-siddhaprAbhRta-casudevahiNDIMzca // " __-ni. sA. kAvyamAlAyAm (saptamagucchake pR.94, zlo. 42) [25] ___ evaM vikramIyacaturdazazatAbyAH prAnte, paJcadazazatAbyAzca prArambhe vidyamAnena maladhArirAjazekharasUriNA racite SaDdarzanasamuccaye'pi "khyAtAH pramANamImAMsA, pramANoktisamuccayaH / nayacakravAlatarkaH, syAdvAdakalikA tathA // prameyapadmamArtaNDastattvArthaH sarvasAdhanaH / ..... dharmasamahaNItyAdi-taughA jinazAsane // " -ya. vi. aM. (pR. 2, zlo. 18-19) [26] - 'vikramIyapaJcadazazatAbdyA uttarArdhe vidyamAno guNaratnasUrirapi nayacakravAlanAma niradizat "zvetAmbarANAM sammatiH, nayacakravAlaH, syAdvAdaratnAkaraH, ratnAkarAvatArikA, tasvArthaH, pramANavArtikam ........ityevamAdayo'nekaiH tarkagranthAH / " -haribhadrIyaSaDdarzanasamuccayasya vRttau. [pa. 107] . nyckr-vibhaagaaH| dvAdazAramayasya nayacakrasya prAnte tumbasvarUpavicAraNAt lekhakaistathA tumbaprasiddhiH kRtA jJAyate / pUrvapradarzitakathA-caritAdyanusAreNa prAcInakA kArikAss8vA'sya granthasyAdhArabhUtA, tatkArikAMprArambhapadadvayenAtra vibhAvitA bhaGgA dvAdazArAH / mallavAdipraNItaM mUlamitaH pRthag na prApyate / siMhazUreNa siMhamUriNA viracitAyAM nyAyAgamAnusAriNyAM vyAkhyAyAM tat khaNDa-khaNDapratIkarUpeNAtrAntarbhAvitam , yathAzakyaM bRhadakSaraistat pRthakkRtya tatra tatrAsmAbhiH pradarzitam / * nayacakrasya saMkSiptA viSaya-sUcI pRthagatra pradarzitA / asya TIkAyAm arasamAptau IzA ullekhA upalabhyante-- Page #41 -------------------------------------------------------------------------- ________________ [1] atra pR. 96-"vidhibhaGgAra prathamo dravyArthamedaH smaaptH|" ... [2] , paM. 205-"evaM dvitIyo vidhividhyaraH savikalpo nayacakrasya smaaptH|" wwwmwww , pR.279-"iti vidhyubhayArastRtIyo nayacakrasya / " [4]1 ,, pR. 314-"caturtho'ro nayacakrasya smaaptH| prathamazca mAgoM nemirityarthaH / ardhamekamekapustakaM samAptam / " "ubhayanayAraH paJcamo'raH parisamAptaH / " waaaaM "iti SaSTho nayo naigamabhedo dravyAstikAntaHpAtI parisamAptaH / vidhiniyamavidhyara iti nAmanirdezo'yaM nayacakravibhAgavinyastazcakrAradvAra iti / " [7] "iti nayacakraTIkAyAM saptamo'ra ubhayobhayabhaGgaH smaaptH|" [8] "itthaM parisamApto vidhiniyamayorniyama eva pradarzano guNa-pradhAnabhAvenAyamaSTa. moraH / samAptazca dvitIyo'raH (mArgaH) ubhyvikrupmaidopdrshnH||" wwam "iti niyamamaGgo navamo'raH zrImallavAdipraNItamayacakrasya TIkAyA nyAyAgamAnusAriNyAM siMhasarigaNivAdikSamAzramaNadRbdhAyAM samAptaH // " "iti dazamo bhaGgo niyamavidhinayaH samAptaH // " [11] "iti nayacakraTIkAyAm ekAdazo'raH] niyamobhayabhaGgaH sampUrNaH // " [12] "iti niyamaniyamabhaGgo nAmAdito vidhimajhAdArabhya gaNyamAne dvAdazo bhalo . dvAdazAranayacakrasya zrImallabAdikRtasya TIkAyAM zrImatsihasarigaNiracitAyAM smaaptH|" . Womwww Page #42 -------------------------------------------------------------------------- ________________ prastAvanA mam nayacakra-tumbam / vyAkhyAyAM dvAdazAravibhAgAnantaraM dvAdazArAntaraM vicAritam , prAnte ca tumbakharUpaM nirUpitam, sambandhasaMyojanArtha tata uddhRtya tat kizcidatra pradarzyate "dvAdazAnAmanyatamAdarAdanantarasyotthAnam, tattadaradUSaNArtha kramaH, tena krameNa sambandhena sarvakumatapakSANAM mithyAdRSTipraNItazAstrANAM vyavasthAyAzceSTenArtha sarvamidaM navacakraM zAstraM kramate / savaikyabhAvApAditasyAdvAdAnapekSasarvanayamithyAdRSTitvAt / tatra tatra ca tattaddaurvihitAsya pratipAditatvAt / parasparavihitapakSANAM krameNoktArthAnusAreNa sarveSAmanyonyadUSaNatvAt / [evameva ityAdi] evaM cakratvA[dasya zAstrasya nayAdInAM cakraM nayacakraM nayasamUha ityanvarthasaMjJA syAt, nayAnAM sva--para-mata-sAdhana-dUSaNa-samarthAnAM samUhatvAt / nayante'rthAn prApayanti, nayanti gamayantIti nayAH, vastuno'nekAtmakasyAnyatamaikAtmakaikAntaparigrahAtmakA nayA iti / teSAM cakramevaM tAvadasmAdantyAcchUnyavAdanayAt sarvanayotthAnaM na virudhyate / yathA cAsmAdevaM sarvebhyo'pi yathaiva tasmAnnayAdutthAnaM sarvanayAnAmantyAdaviruddham; tathA sarvebhyo'pi sarvasmAdekaikasmAdapi nayAt sarvanayAnAmusthAnamaviruddhameva, sarvasya sarveNa saha virodhitve sati vivAdasadbhAvAt / " [eSAm ityAdi] eSAmazeSanayAnAM kiM nibandhanam / iti ceducyateeSAmAzeSa]zAsanArANAm-azeSazAsanAnyeva jaiminIyopaniSadAdIni nayA arasaMsthAnIyAni, syAdvAdatumbasya nayacakrasya teSAmazeSazAsananayArANAM ca bhagavadarhadvacanamupanibandhanaM jivavacana-mahAsamudrasyaiva tarakkA ete / tathA ca tatra tatra bhAvitaM yathA''cAryasiddhasenabAha- . "maI micchAdasaNasamUhamaiyassa amatasAda(ra)ssa / ..... jiNakyaNassa bhagavato, saMvigga-suhAbhigammassa // " iti . ... . [sammati0 kAM. 3, gA. 69] "........... svatattvamanekAntAtmakaM vidadhato jinavacanasyAnugamAt dvAdazAmAmarANAmazeSazAsanasaMgrAhiNAmityaM tumbakriyA syAdvAda-nAbhikaraNaM tatpratibaddha-sarvArAvakhAnAd, ato'nyathA vizaraNAt / yathoktam wwwwm bhadraM mithyAdarzanasamUhamayasya, amRtasvAda(sAra)sya / binapacanasa bhagavataH, saMbima-sudhA'bhigamyasya // Page #43 -------------------------------------------------------------------------- ________________ nayacakrasya jami kulaM AyattaM, taM purisaM AyareNa rakkhAhi / Na hu tuMbaMmi viNaDhe, arayA sAhAragA hoti // " ___iti / -AvazyakasUtra (ni. gA. 759) vRttau u0.......... evaM tumbakaraNaM savikalpadvAdazA[ ra ]nayacakraikavAkyAnayanasAdhanam / tatra vidhibhaGgAzcatvAra AdyAH, ubhayabhaGgA madhyamAzcatvAraH, niyamabhanAzcatvAraH pAzcAtyA yathAsaGkhyaM nityapratijJAH 4, nityAnityapratijJAH 4, anityapratijJAzca 4 / [1] vidhiH, 2] vidheH vidhiH, [3] vidhervidhi-niyamau, [4] vidheniyama iti prathamabhanacatuSTayam / madhyamaM [5] vidhi-niyamo, [6] vidhi-niyamayorvidhiH, [7] vidhi-niyamayorvidhi-niyamo, [8] vidhi-niyamayorniyama iti / pAzcAtyamapi [9] niyamaH, [10] niyamasya vidhiH, [11] niyamasya vidhi-niyamau, [12] niyamasya niyama ityete dvAdazApyaranayA ekapradyo(ghaTTe ? bandhe )nAnyonyApekSavRttayaH satyArthI iti sapiNDarUpeNa pratijJA etabhAniyatasyAdvAdalakSaNaH zabda iti syAnnityaH, syAnnityAnityaH, syAdanityaH zabda iti / " / ............. "tathokta-dravyArtha-paryAyArthAnyataravikalpaikAntazAstrapravandho vighaTitArtha ityeSo'rtho bhAvita evAtItasamastanayacakrazAstraNetyevamanena samastena granthenaitadabhihitam "vidhi-niyama-bhaGga-vRtti-vyatiriktatvAdanarthakavacovat / jainAdanyacchAsanamanRtam" "jainameva zAsanaM satyaM vidhi-niyama-bhaGga-vRttyAtmakatvAd,........."vRttivacanamazeSabhaGgaikavAkyatAyAmeva pratibhaGgamapi vRttiriti vyAkhyApanArtham / kimuktaM bhavati / syAdvAdatumbapratibaddhasarvanayabhaGgAtmakaikaiva vRttiH satyA ratnAvalIvat ; yathA prativiziSTajAti-varNa-cchAyA-sAra-zuddhi-prabhavArtha-saMsthAnAdiguNagaNopetamaNigaNasamUhAtmikaiva ratnAvalItyucyate yathAsthAnavinyAsaratnA, na pratyekam tathA vidhyAdinayArANAmapi tumbapratibaddhA vRttivat syAdvAdapratibaddhaikAntanayavRttiranyathA vRttyabhAva eveti ca cakradRSTAntasAdharmyAt nayacakrazAstra-yathArthanAmatvAdeva / ........... "sarvanayAtmakaikavRtti-jainasatyatvasAdhanapravRttyaivArthApattyA zeSazAsanAsAdhutvapratipAdanaM kRtam , tadasAdhutvapratipAdanena ca jainasatyatvapratipAdanaM kRtaM bhavati / ......... "evaMvidhasyAdvAdAdhigamyAnekAntAtmakavastujJAnarahitaH pumAn nAsau kasyacid vastuno'vayavamAtrasyApi tattvato jJAtA, ekadezamAtrasyaiva parigRhItatvAt / nityAnityAdhanantadharmA 1 yasmin kulamAyattaM, taM puruSamAdareNa rakSata / na khalu tumbe vinaSTe, bharakAH sAdhArakA bhavanti / Page #44 -------------------------------------------------------------------------- ________________ prastAvanA tmake vastuni nityameva, anityameva' ityAdyabhiniviSTabuddhisvAt tadeva vyAcaSTe anavadhAryasyAvadhArayitRtvAd idameva,'. 'itthameva' ityavadhAraNAyogyasmAvadhAraNa katvAt / ..........."evamekAntavAdino vastutattvAnabhijJatvamiti / yugapadanantadravya-paryAyapariNativiSayAvyAhatanirAkaraNa-vapariNatinimittAvirbhAvAkSa-liGga-zabdAdinimittAntarApekSakevalajJAno'rhan bhagavAn yad yad yAn yAn bhAvAn , pariNamati hi vizrasA-prayogAbhyAM tat tadeveti tathA / " vyAkhyAkAraH siNhmuuriH| prastutasya nayacakrasya guNaniSpannanAmadheyAyAH prauDhAyA asyA nyAyAgamAnusAriNyA vyAkhyAyAH karturnAmAtra navama-dvAdazAra-prAnte siMhasUrigaNirvAdikSamAzramaNa iti paThyate, tat prAk pradarzitam / kohArya( koTyAcArya)- vAdigaNimahattareNa vizeSAvazyakabhASyaTIkAyAm-'siMhamarikSamAzramaNapUjyapAdAH' iti nAma-nirdezapUrvakaM tadIyaM padyamuddhRtam / anyatra tattvArthazAstraTIkAkAreNa bhAvAmiziSyeNa siddhasenagaNinA nijaguruparamparAyAM pUrvajadinagaNikSamAzramaNasya ziSyasya bhAsvAmigurozca 'siMhazara' nAma varNitam "AsId dinagaNiH kSamAzramaNatAM prApat krameNaiva yo, ..midvatsu pratibhAguNena jayinA prakhyAtakIrti zam / colA zIlabharasya sacchratanidhirmokSArthinAmagraNI... - jvAlAmakamuccakairnijatapastejobhiravyAhatam // 1 // yatra sthitaM pravacanaM, pustakanirapekSamakSataM vimalam / ziSyagaNasampradeyaM, jinendravaktrAd viniSkrAntam // 2 // tasyAbhUt paravAdinirjayapaTuH saiMhIM dadhat zUratAm , nAmnA vyajyata siMhazUra iti ca jJAtAkhilArthAgamaH / ziSyaH ziSTajanapriyaH priyahitavyAhAraceSTAzrayAd, bhavyAnAM zaraNaM bhavaughapatanaklezArditAnAM bhuvi // 3 // nirdhUtatamaHsaMhatirakhaNDamaNDalazazAGkasacchAyA / adyApi yasya kIrtirdhamati digantAnavizrAntA // 4 // ziSyastasya babhUva rAjakaziroratnaprabhAjAlaka vyAsanAcchuritasphurannakhamaNiprodbhAsipAdadvayaH / bhAkhAmIti vijitya nAma jagRhe yastejasAM sampadA, bhAsvantaM bhavanirjayodyatamatirvidvajanAgresaraH // 5 // naca. prastAvanA 5 Page #45 -------------------------------------------------------------------------- ________________ 31 nayacakasma kSamayA yukto'tulyA, samastazAkhArthavinmahAzramaNaH / gacchAdhipaguNayogAd, gaNAdhipatyaM cakArAya'm // 6 // tatpAdarajo'vayavaH, svarupAgama-zemuSIka-bahujAbyaH / tasvArthazAstra-TIkAmimAM vyadhAt siddhasenagaNiH // 7 // aSTAdaza sahasrANi, dve zate ca tathA pre| azItiradhikA dvAbhyAm , TIkAyAH zlokasaGgrahaH // 8 // " -tattvArthazAstra-TIkA-prazastau (de. lA.) tatra nayacakrasya TIkAkRttvena siMhasUreH spaSTaM na saMsmaraNam / vyAkhyAkArasya samayo vizeSaparicayo vA'tra nopalabhyate, tathApi tasya bahuzrutatA'pi ca nyAyAgamAdizAstraniSNAtatA pAThakAnAM pratItA bhaviSyatyeva nayacakrasyAssa prathamabhAgasya vivaraNavilokanenApi / vividhaviSayakazAstrIyapramANAnAM mata-matAntarIyaprAmANikAnAM nAmAni, tadavataraNAni cAtra vistareNa pradarzitAni ityatastasya viziSTavAGmayAvagAhakatvaM prakaTaM bhavati, prAcInAnAM durlabhAnAM dArzanikAdigranthAnAM nAmAnyavataraNAnyapi ceto jJAtuM zakyante / prastutaprathamabhAganirdiSTanAmasUcI varNAdikrameNAne pradarzyate / virahAGkaharibhadrasareH zAsavArtAsamuccayasya yadavataraNamatra (pR.51] avalokyate, tat tu vAkyapadIyAdavatAritaM jJAyate; evaM vyAkhyA sahitasya sampUrNasyAsya zAstrasyAntargatAnAM gadya-padyamayAnAmavataraNAnAM granthakArA dinAnAM ca nirIkSaNaM, teSAM samyak sAna-samayAdivicAraNamAvazyakam / tadanantaraM vyAkhyAkArasya siMhasUreH samayo vicArayituM zakyaH / mmmmmm Page #46 -------------------------------------------------------------------------- ________________ nAma 158 96 nayacakrasya prathamezacatuSTayAtmake bhAge nyAyAgamAnusAriNyAM spaSTAspaSTanirdiSTAnAM viziSTanAmnAM varNAdikrameNa suucii| pRSThe | nAma pakSivaicakam 133 [RgvedaH] 118, 158, 225 [manismRtiH] 277 | kazcit [matavAdI] gatadarzanam 222, 223 kaNAdaH bhaitavAdaH 271,279,288 kapila: bhanekAnvavAdaH [kammapayaDI] 292 amidharmakozaH karmavAdI abhidharmapiTakam 51, 53 [kalpasUtram ] mabhidharmAgamaH | kANabhujam (kANAdam) [mastanAdopaniSat ] kApilamatam ., 276, 203 masatkAryavAdinaH 229 kSaNabhaGgavAdaH 86, 115, 207 bhAgamAH kSaNikavAdaH [mAcArANam ] goyama 152 gautamasvAmI) nAcAryaH 7,8,54, 110, 147-151, 156-157, 164,201,237, [carakasaMhitA] 254,254,257, 269, 288 citrkraacaaryH| 290 bhAjayasiddhasenaH citrAcAryaH / jinapravacanam [mAyurvedaH] jinavacanam 149,162, 186 mArSam .2.1, 205, 279, 101,303,39 [jIvAbhigamasUtram prA.] mAItanayaH jai(ji)namatam 158,16, 277 jainayogaH 292 [bhAvazyaka-niyukti prA.] 151,178, jainI prakriyA 203, 205, 312 TIkAkAraH bAha[zAtra-94,105, 159, 160,100, tatvArthasUtram 70, 15, 155, bAhuHkArAH] 196, 203, 204, 229 208, 252, 265 itaraH (matavAdI) 7,8,83, 109, 147, | tathAgataH 119, 150, 197,201,229,237,248, [tandulaveyAliyaM] - 254,257,259,260,264,302 tarkazAstram zAvAsyopaniSat ] 161 | tArkikaH uttam [vividhazAneSu] 14, 34, 38, [taittirIyasaMhitA] 100, 159 18, 52, 54, 55, 53, 60,64, 18,70, 73,87, 99, 108, 118, | dinabhikSuH (vasubandhuziSyaH). 52,79 153, 147, 152, 153, 159, [dvAtriMzikA siddhasenIyA] 1, 204 189, 192, 198, 199, 201, dvaitAdvaite 288 .203, 204, 210, 219, 215, [nandIsUtram prA.] 2, 3, 159, 295 259, 214, 200, 281,283, 287, nayacakrakAraH 292,293,297,302,304,305 nayaprAbhRtaH 98 94 219 Page #47 -------------------------------------------------------------------------- ________________ nayacakrasya 144, 147, 29. vAkyapadIyam ] . 29, 47, 95, 101, vaidyakam 95 249 nAma pRSThe | nAma nATakAcAryaH niruktiH ..... 204, 221, 278 nyAyalakSaNAni 29 vijJAnavAdaH paJcavijJAnakAyagranthaH 70 [vizeSAvazyakabhASyam (prA.)] pataJjaliH | vRkSAyurvedaH 369, 3.8 112, 269 vedaH 99, 110,111, 121, 121, 127 puruSakAraikAntavAdaH vedanAdaH 115 paribhASA (vyAkaraNIyA) 101, 144, 221 | vaidikAH puruSakAravAdI 98, 14, 145 pUrvamahodadhiH vaizeSikadarzanam (matam) 4,5,11,24, pUrvamImAMsA 25, 28, 29,53, 54,72, 13, 147 pUrvAcAryAH 221 vaizeSikAH 247, 249, 273,275 pradhAmakAraNavAdI 273 | vyavahAranayavAdimatam . . 27 pradhAnamImAMsakaH vyAkaraNam(sarvatantrasiddhAnta-pANinISam), 13, pradhAnavAdaH 115 15, 27, 30, 44,46,51,58, 95, 99, buddhavacanam 51,65.67, 87 105, 106, 117, 128, 144, 205, bauddhaH 221, 236, 299, 303-306, 310 bauddhamatam (siddhAntaH) 5, 16, 28, | vyAsaH 38,85,144,206 zAkyaputrIyas [bhagavatIsUtram prA.] 96, 149, 153, 156, zAkyAdayaH 205, 235, 252, 279, 301-304 zAstrakArAH . 204 bhAratam 90, [275] / [zAstravArtAsamuccayaH] bhASyam [nayacakrasya ] 51, 243, 253-255 | haay'aali 203 299 manvAdayaH zUnyavAdaH / 200 maskarI zauddhodaniH [mahAbhASyam ] (pAtaJjalam) 106,177,200 zrutiH 107, 125, 126 mahAkAlamatam 198 [zlokavArtikam] mAyAsUnavIyAH mAhezvaro yogavidhiH [zvetAzvataropaniSat ] 160, 207, 214-219 225, 233, 277 mImAMsakAH saGgrahAntaraH 23 mImAMsA (sanmatitarkaH prA.] 6, 29, 69, 95 [muNDakopaniSat ] 127, 160, 226 [sAyakArikA] 230 [yajurvedaH] 127 [sAGkhyatatvakaumudI] 29 yoniprAbhRtaH 169 sAGyamatam (zAstram) 10, 14, 15, 28, rAmAyaNam | 29, 32, 33, 53, 88, 96, 98-100, lokazAstram 89, 110 112, 119, 144 laukiko vyavahAraH 7, 12, 13, 32 158 sAGkhyAH 214, 249, 271, 274 laukikAH 53. siddhasenasUriH (bhAcAryaH) . 29, 271 vasubandhuH 79, 82 sUriH 286 116 99 Page #48 -------------------------------------------------------------------------- ________________ nayacakra[pa-prateH prathamapatrasya pratikRtiH / Maral utmAnahAkAdIravinaTArImadAbAdhAyokatyAniTaramakAyatazrIlAtavijaya paTaka gaNiyapamitIjIvinayagaNisatIghAhitazrInaTAvajaTAgAlasatyAnamA zAyaTAyararUpa ranyazavinayaravarIgAnayakasyAgIyAviralaspavitanAmiAsAzanamA nayatinyacakAnadA alfalapadAEi zrImatravAdisAmanavacananamastasAkSvasvAgatasAtamahAniyA ghAmayacakArakhyAmavivaraNamidamanavyAkhyAsyAmAmanagavAniyujInAegAsavatavyajamAnapadAdhamA vacanAnusArinarakazAmumAramaMgalAzAmA nastravacamAvasyUchasadArAdhamAyanamAdAvyA padambitamityAzivyAjAtivyAjAlamasyativyAziaAvAcAlakAvAkiyAmAgha zavitavAtmayaramAravAdiSAtkane nenArAmanaratyAdhyAnatiravyAdivAnA ghara ekaparamAegadharasampariNAmAsanesvAsAvakAraskRtaH zrAvastazcAekA vilimAyogikarmadAkadhaNyatirvizasiskaprAyojaka kAmagArazavitaratisakravAra zavayAmineNyAaemuRyAvAviAtItAyaNAmanantAtAvazyatarAtAnA svityavagAva-nAtaMkaNArmAdharmAkAkArAyasikaravAnAmadhisthAnAvikadharatAvikarupayA gavArIrAdiniraamasyavanamAyApraviSTamyAnAta zaramANavavyAnasvarUpAcArAcatA vidatedAsarvaghAMvyAyAyAraNaparampara madaviyomAnAdAtmyamatsnadatyAnAtIvivyAyAyavyatAraNa svimagatimasamvatvAcanunasvavighaTAyAnimanapanya TAyA va nyAravAna kaattaaklaayaartaacaadidaayaa| paricayaH pra. pR. 37-38] [vaTapadrIya-prAcyavidyAmandirIyA / Page #49 -------------------------------------------------------------------------- ________________ [vaTapadrIya-prAcyavidyAmandirIyA / paricayaH pra. pR. 38] Pratee TRIENTERTMELA MURGEONAra ACADREpasudEMSLOSE ATO NAVR DE S TRAPARAN nehetitDEALETTEEREDARDINEMATETD Lek takehteelt :ek[s] tale-the Page #50 -------------------------------------------------------------------------- ________________ prastAvanA 37 sampAdana AdhArabhUtAH pustikaaH| [1] pa. pattana-(phophaliyA vADA, AgalI zerI)-tapAgacchajainasaGghabhANDAgArIyA 10"x4" pramANopetA zuddhAzuddhapratiH prAntapatravirahitA 469 patrAtmikA, mukhyatayA tadAdhAraNa jAtA etasya granthasya pratikRtiratra sampAdane upayuktA'bhavat / etasyAH pratezca 'phoTosTeTa' sAdhana-dvArA kAritA ekA pratikRtiratra vaTapadrIyaprAcyavidyAmandire sthApitA / etasyAH prArambhe (pR. 1 Ti.) .....paM. nayavijayagaNigurubhyo namaH' nirdezAdanantaramidaM padyam "praNidhAya paraM rUpaM, rAjye zrIvijayadevasUrINAm / nayacakrasyAdarza, prAyo viralasya vitanomi // aiM nmH|" . ityata etat prati-pustakaM tapAgacchanAyaka-zrIvijayadevasUrirAjye [vi. saM. 1671-1713 ) paM. nayavijayagaNiguru-ziSyeNa 'aiM namaH' iti sarakhatImatrapadAGkitamaGgalasaGketena suprasiddhanyAyavizArada-nyAyAcAryamahopAdhyAyayazovijayagaNinA'lekhIti prasiddhiH / atra pa. saMjJayA sUcitametadAdarzapustakaM vikramIyASTAdaza-zatAbdyAH prArambhe likhitamanumIyate / anyatra saM. 1714 varSe likhitaM sUcitaM tanna yathocitam / prAgbhAgasampAdakena ka. kha. ga. gha. saMjJayA sUcitAH pratayaH prAyeNa etadanusAriNyaH / saMvat 1753 varSe'smAt likhite ekatra pustaka-prAnte-'mahopAdhyAyazrIjazavijayagaNinA kRto grantho nayacakraH shaastrH| iti kenacit likhitamiti paramparayA bhrAntiravatIrNA yadayaM granthaH zrIyazovijayena kRtaH, vAstavikaM tvetat tena nayacakrasyAdarzo'nyeSAM sAhAyyena pakSaNa racitasteSAM nAmAnyapi tatprAnte prakAzitAMni paThyante "pUrva paM. yazovijayagaNinA zrIpattane vAcitaM / Adarzo'yaM racito rAjye zrIvijayadevasUrINAm / saMbhUya yairamISAmabhidhAnAni prakaTayAmi // 1 // vibudhAH zrInayavijayA, guravo jayasomapaMDitA guNinaH / vibudhAzca lAbhavijayA, gaNayo'pi ca kIrtiratnAkhyAH // 2 // tattvavijayamunayo'pi ca prayAsamatra ma kurvate likhne| saha ravivijayairvibudhairalikhacca yazovijayavibudhaH // 3 // granthaprayAsamenaM dRSTvA tuSyanti sajjanA bADham / guNamatsaravyavahitA durjanadRg vIkSate nainam // 4 // Page #51 -------------------------------------------------------------------------- ________________ 3 . nayacakrasya tebhyo namastadIyAn stuve guNAMsteSu me dRDhA bhktiH| anavarataM ceSTante, jinavacanobhAsanArtha ye // 5 // zreyo'stu / sumahAnapyayamuccaiH, pakSeNaikena pUrito granthaH / karNAmRtaM paTudhiyAM, jayati caritraM pavitramidam // 6 // " [2] bha. bhAvanagara( saurASTra sthAnIyAyAH zreSThi-'DosAbhAI abhecaMda peDhI' saMjJikAyA jainasaGgha-saMsthAyAH 10x4" pramANa-572-patrAmikA zuddhAzuddhA sthUlAkSaramayI pratiH, zrIyuta 'kuMvarajIbhAI ANaMdajI' zrIjainadharmaprasArakasabhAyAH pramukha ityasmAdadhigatA''sId, pratipatraM 'nayacakravAlavRtti' ityakSarAGkitA sA'tra pAThAntarapradarzane bha. saMjJayA vyavahRtA / tatra prati-prAnte lekhayituH paricaya Iza upalabhyate "zrIAryarakSitaguroH prasRte vizAle, gacche lasanmunikule vidhipakSanAni / sUrIzvarA guNanidhAna-sunAmadheyA, Asan vizuddhayazaso jagati prasiddhAH // 1 tatpaTTapadmataraNistaraNirbhavAbdhau, zrIdharmamUrtiriti sUrivaro vibhAti / saubhAgya-bhAgya-mukhasadguNaratna-ranagotraH pavitracarito mahito vineyaH // 2 tena svazreyase jJAnabhAMDAgAre hi lekhite| nandatAnnayacakroru tuMbapustakamuttamam // 3 puMjo muMjopamo lakSmyA, maMtrigoviMdanandanaH / zrIgurorAjJayA sujJaH, zAstramidamalIlikhat // 4" dharmamUrtisUri-vidyamAnatA vikramIyasaptadazazatAbyAmAsId iti jJAyate tatpratiSThitapratimA''dilekhena, lekhitAgamAdhulekhena, vidhipakSAJcalagaccha-paTTAvalyAdinirdezena c| ata etasyAH pustikAyA lekhanakAlo'trAnirdiSTo'pi sa eva saptadazazatAbdI-madhyabhAgaH smbhaavyte| * dharmamUrtisUrisadupadezena jJAnabhANDAgAre lekhite mantrigovindanandanena zrImatA puJjana lekhitA eSA pa. AdarzAt prAcInA pratiratra ciraM sampAdanArtha dhRtA, vilambena ca pazcAt preSitA; dhairyadhAriNAM saMsthA'dhikAriNAmupakAraM smarAmaH / uparyuktapustikAdvayasyApi prArambha-prAntyapatradvayasya 'phoTo pratikRtiratra prayojitA / / upakRtaM caivaM sArthakanAmadheyAbhyAM vidvadvaryamunizrIpuNyavijaya-jambUvijayAbhyA, yAbhyAM sampAdanArtha kRtA khakIyA nayacakrAradvayasya tRtIya-caturthasya pratikRtirasatrArthanayA'tra praiSi / aawww Page #52 -------------------------------------------------------------------------- ________________ prastAvanA sampAdana-nivedanam / prastutAyAM gAyakavADaprAcyagranthamAlAyAM [ kra. 30-31] bauddhadarzanAnusArI zAntarakSitakRtastattvasaGgrahaH kamalazIlakRtayA paJjikayA sahitaH prAg IkhIsan 1926 varSe prakAzatAmAgataH, tathA [kra. 38] nyAyapravezo'pi haribhadrasUriracitayA TIkayA, pArzvadevagaNivihitayA paJjikayA ca samupetaH IsvIsan 1930 varSe prakAzitaH, anyadarzanamatAnusAriNo'nye'pi granthAH prasiddhimAgatAH; evaM jainadarzanAnusAriNo'sya nayacakrasya prakAzanamatra samucitaM vycaari| ito viMzatyA varSebhyaH prAk prArabdhamAsIdetasya mahatastarkapradhAnasya gahanasya granthasya sampAdanam, kintu 'zreyAMsi bahuvighnAni' iti pracalitoktiratra prabalA'jani / asya prAganiyuktasampAdakena yathAprAptA likhitA pratikRtirviziSTAM sampAdakapaddhatimupekSya, vinA'nyapratisammelanam , vinA''vazyakapAThAntarAdiyojanAm , vinA mUla-vyAkhyA-pRthakkaraNavivekam , vinA pUrvapakSottarapakSAdiviziSTavibhAgaspaSTatAm , vihAya granthAntargata-proddhataprAmANikapramANapAThAnAM samucitAM vyavasthAm , anAdRtyAntargataprAkRtapAThAnAM saMskRtAM chAyAm , evameva mudraNAlaye preSitA''sIt, kathaMcidasmadRSTipatha AnAyitamazuddhibahulaM prArambha'prUpha'patrAdi, tadAnIM mayA yathAmati mArgadarzanAya nivedanaM kRtamAsIt , prAthamikAnyaSTapatrANi sampAdya pradarzitAnyapi / kiyatkAlaM sampAdakAya samucitasampAdanArthamavasaro'pi dattaH, evaM ciraM kArya sthagitamAsIt / prAktanenaiva sampAdakena nijamAnya-gurumAnya-mudraNAlayAdimAndhAdanantaraM cirAt punarapi prArabhyaitatsampAdanaM kathaJcit 232 pRSThaM yAvadAnItam , tAvatA daivayogAt saM. 2000 varSe dIpotsavadivase vikramapure(bIkAnera, mAravADa-madhye) nirAdhAraM vihAyaitat-sampAdako municaturavijayaH ( dakSiNavihAri-munizrIamaravijayaziSyaH) divaM gatavAn / tadanantaraM kiyatA kAlena tatsthAnAt sannihitasanmAnyAcAryazrIvijayavallabhasUrisakAzAt tadIyAvaziSTaprati-patra-pustakAdi atrAnAyi, mudraNAlaye ca patitaM 'prUpha' pratikRti-prabhRtyapyatra pratyagrAhi / 233 pRSThato'vaziSTasya prathamabhAgasya sampAdanakAryabhAro mayi samAropi tadAnIntanena granthamAlAyA mukhyasampAdakena DaoN. vinayatoSa-bhaTTAcAryeNa / etAhaktarkakarkazasya mata-matAntarIya-zAstrArtha-vicAra-jJAnagahanasya vividhadarzanazAstrasamIkSAtmakasya vAda-vivAda-prativAdajaTilasya, vizAlavAGmayAvagAhanAgAdhasya pratibhAprabala - vAcoyuktiviziSTasya granthasya sampAdane tAdRg viziSTaM buddhipATavamapekSyate, tAdRg vizAlaM jJAnamapekSyate, tAdRzI smRti-dhAraNAdizaktirapyapekSyate, prAcInAH zuddhA Adarzapratayo'pya Page #53 -------------------------------------------------------------------------- ________________ nayacakrasya pekSyante, mata-matAntarIya-mantavyanidarzanArthamatra carcitAnAmavatAritAnAM prAcInapramANagranthAnAM tAdRzI sannihitA sAmagrI, tadvicAraNArthaM samucitA pratibhA'pyapekSyate, azuddhibahulAt prAcInalikhitapustakAt samyak sampAdanakauzalamapyapekSyate; apekSitasyaitasya sarvasya nyUnatAyAmapi mandabuddhinA'pi mayaitat sAhasakarmAnuSThitam , prAksampAdakenApUrNaH sthApito'sya granthasya prathamo bhAgo yathAkathaJcit saMzodhya samaya'te tArkikebhyaH / kSantavyo'hamatra, vizAlabuddhizAlibhirvidvadbhiH samyak saMzodhanAdi kartavyam , paThana-pAThanAdinA zAstrIya rahasyaM vicAraNIyam / AnandajanakaM tu zrUyate'sya granthasyAsyAM granthamAlAyAM sampAdanaM zrutvA, sampAditaM ca dRSTvA kecana jainAcArya-munayo'nyatra samIcInasampAdanakarmaNi protsAhino'bhavan / evamapi prakAzatAmAgacchatu pramodAvaho bhAratIyapratibhAprakarSa ityAzAste gAndhItyupAhaH saM. 2007 vijayAdazamyAm / .. vaTapadre prAcyavidyAmandire / zrIbhagavAnzreSThitanujaH laalcndrH| Page #54 -------------------------------------------------------------------------- ________________ - zrImallavAdisUripraNItaM siMhasUrigaNivAdikSamAzramaNadRbdhayA nyAyAgamAnusAriNyA vyAkhyayA vibhUSitam / nyckrm| jayati nyckrnirjitniHshessvipkssckrvikraantH| zrImallavAdisUrirjinavacananabhastalavivasvAn // 1 // tatpraNItamahArthayathArthanayacakrAkhyazAstra vivaraNamidamanuvyAkhyAsyAmaH / sa bhagavAnaidaMyugInopapattirucibhavyajanAnugrahArthamahatpravacanAnusAri nayacakrazAstramAripsurmaGgalArtha zAsanastavaM vakSyamANavastUpasaMhArArthamAyaM vRttamAha [vyApyekasthamanantamantavadapi nyastaM dhiyAM pATave ___ vAcAM bhAgamatItya vAgaviniyataM gamyaM na gamyaM kacit / vyAmohe tu jagatpratAnavimRtiM vyatyAsadhIrAspadaM zeSanyagbhavanena zAsanamalaM jainaM jayatyUrjitam // 1 // ] vyApyekasthamityAdi / vyAnoti vyAptuM zIlamasyeti vA vyApi auNAdikastAcchIliko vA / kiM vyApyam ? avizeSitatvAt sarva paramANvAdivastu / tat kathaM jainena zAsanena vyApyata iti ced dravyArthAdezAt tad yathA-ekaparamANurvarNa-gandha-rasa-sparzapariNAmaiH sapramedaiH svAbhAvikaiH puraskRtaiH pazcAtkRtaizca vyaNukAdibhiH sAMyogikairmahAskandhaparyantai(|sikaiH prAyogikaizca kArmaNazarIrAdibhirabhisambadhyate / yathoktam * "ekkadaviyammi je atthapajayA vayaNapajayA vA vi / tItANAgatabhUtA tAvaiaM taM hevai davaM // " [sanmatitarke kA. 1, gA. 31] * [ ekadravye ye'rthaparyAyA vacanaparyAyA vA'pi / ___ atItAnAgatabhUtAstAvatkaM tad bhavati dravyam // ] 1 bha. OMnamo vItarAgAya / namaH shriimllvaadine| pa. bhahArakazrIhIravijayasUrIzvaraziSya. mahopAdhyAyazrIkalyANavijayagaNiziSyapaNDitazrIlAbhavijayagaNiziSyapaNDitazrIjItavijayagaNisatIrthyapaNDitazrInayavijayagaNigurubhyo nmH|| praNidhAya paraM rUpaM rAjye zrIvijayadevasUrINAm / nayacasyAdarza prAyo viralasya vitanomi // 1 // aiM nmH| 2 bha. giip| 3 bha.. pyeta / sthami', pa. a. pye hasthitami / 4 bha. motIti vyAptiH shii0| 5 bha. deg3ca sya / 6bha. mikaiH| 7 bha. 'vi| bh.gy| 9bha. iyaM hotaM / Page #55 -------------------------------------------------------------------------- ________________ nayacakram / [ maGgalAbhidheyatathA gati-sthityavagAha-vartanAlakSaNairdharmAdharmAkAza-kAlarApekSikairjIvAnAmapi svAbhAvika-pAramAvikairupayogazarIrAdibhiratastasya tasya vastuno dravyA diSTasya teSu teSu pariNAmeSvavyAvRttakharUpatvAt teSAM ca tathA tadabhedAt sarveSAM dravyaparyAyANAM parasparatazca sadavizeSAt tAdAtmyamatastat tad vyAmotIti vyApItyucyate / evaM ca sati saMmugdhatvAd vastunastadviSayayorabhidhAna-pratyayayorvyavahAra-nizcayaphalayorabhAvAdidoSAH syuH, mA bhUniti paryAyAdeza AzrIyate / ekasyamiti / pratyekaparisamApterasAdhAraNadharmANAM bhAvAnAmasaGkIrNarUpatvena vattipratilammAna hi kazcit kazcidapekSya bhavitumarhati bhAva ityekamekameva vastu tadarpaNAdekasthamiti cocyate zAsanam / tasyai pRthakpRthagarpaNAt kha-pararUpataH samagrAdezavazAd vyaapiiti"| vyApi caikasthaM caikameva tat / evamuttareSvapyanantamantavadapi dravya-kSetra-kAla-bhAvAdezairavizeSitatvAd vizeSitatvAca / yathoktam___* "eyaM duvAlasaMgaM gaNipiDagaM davato eNgaM purisaM paDucca sAdiyaM sapajavasiyaM / aNege purise paDucca aNAdiyaM apjjvsiaN| khettato bharateravate paDucca sAdiaM spjvsi| mahAvidehe paDDucca aNAdiyaM apajavasi / kAlao usappiNi-avasappiNIo paDucca sAdiyaM sapajjavasiaM, NousappiNi-avasappiNIo paDacca aNAdiaM apajavasi / je jadA(hA) jiNapaNNattA bhAvA / " [nandIsUtre sU. 43 pa. 195] * ityAdinA sAdikaM saparyavasitameva / athavA nAsinanto'stItyanantamanto'stItyantavat / kasya ? avizeSitatvAt sarvasya / tad yathoktam "imA NaM bhaMte ! rayaNappabhA puDhavI kiM sAsayA asAsayoM ? / goyamA! * etad dvAdazAGgaM gaNipiTakaM dravyata ekaM puruSaM pratItya sAdikaM saparyavasitaM, anekAna puruSAn pratItya anAdikamaparyavasitam / kSetrato bharatairAvatI pratItya sAdikaM saparyavasitam, mahAvidehAna pratItya anAdikamaparyavasitam / kAlata utsarpiNyavasarpiNyau pratItya sAdikaM saparyavasitam, noutsarpiNyavasarpiNyA pratItya anaadikmpryvsitm| ye yathA jinaprajJaptA bhaavaaH| + iyaM nanu bhadanta ! ratnaprabhA pRthvI kiM zAzvatI ? azAzvatI ? / gautama! syAt zAzvatI, ma.kSakai / 2 pa. degmANeSva / 3 pa. dravyANAM pdeg| 4 pa. saspati, bha. satyapi ti / 5 bha. sanmu / 6 pa. ravini / 7pa. bhuuy| 8 bha. sthati / 9 bha. degstavR / 10 pa. vAsmasthamiti vo| 11bha. tasya tasya tasya / 12 bha. degti caikme| 13 bha. sNgnni| 14 bha. ekaM / 15 bha. 'diyaM / 16 bha. siyN| 17 bha.laDa usapi usppinniiu| 18 bha. sAdiyaM sapajavasitameva / 19 bha. degsatA gotmaa| Page #56 -------------------------------------------------------------------------- ________________ sambandha-prayojanam ] nyAyAgamAnusAriNyalakRtam / siyA sAsayA siyA asaasyaa| se keNaTeNaM bhaMte ! evaM vuccA siyA sAsayA siyA asAsaya tti? / gotamA ! dabaTTayAe sAsayA, vaNNapaJjavehiM gaMdhapajavehiM rasapaJjavehiM phAsapajavehiM saMThANapajahiM asaasyo|" [ jIvAbhigame 3 / 1178 pa. 98 ] ityAdi 'nyastaM dhiyAM pATave' nyastaM nikSiptaM dhiyAmAbhinibodhikajJAnabhedAnAM paTutAyAM kartavyAyAM kAraNatvenetyarthaH / yathoktam__ * "jatthAbhinivohianANaM tattha suaMnANaM / jattha suaMnANaM tatthAbhinivohianANaM" [ nandIsUtre, sU. 24 pa. 140 ] ti / zrutajJAnasaMskRtadhiyAM nitya evAnitya evAvaktavya 'evetyevamAyekAntavAdigrAheSu ghaTAdeH kumbhakArAdivetanadAnAdyabhAvaprasaGgAnna nitya eva, cikISo-smaraNa-pratyabhijJAna-saMrakSaNAdyabhAvaprasaGgAnAnitya eva, svarUpAnavadhAraNe vAgvyavahArocchittiprasaGgAdavaktavya iti, vaktavyatvAvaktavyatvayoH svavacanavirodhAnAvaktavya ityevamAdidoSapradarzanena sthAnityaH, syAdanityaH, syAdavaktavya ityanekAntAbhyupagamAd yathApramANaM dharmadharmivyavasthAnAt tadoSaparihAreNa vastusvarUpopapAdanena paramataniSedhAnujJAnAbhyAM pravAdinAM parasparavirodhanirodhaikavAkyopAnayanAnmadhyasthasAkSivat pramANIbhUtaM teSAmapi tattvAvabodhapATavAdhAnasamarthatvAt / syAnmatam / nanvata eva sthANu-puruSAdiviSayasaMzayaviparyayavannityAnityAyekAntavikalpAtmakatvAd vyAmohaheturapi kAla-niyati-svabhAva-puruSa-daivezvaira-yadRcchAyekAntakAraNavikalpajagatpratAnavisRtidarzanAditi / atrocyate-na, vyatyAsadhIrAspadatvAt / ekapuruSapita-putratvAdivat / jainaM hi zAsanaM kAlAdijagatprabhedaikAntagatILatyasya vyAvartya parasparavirodhanivAraNenAnekAntAtmakapratiSThAnasamAdhAnakAraNamekAntAnekavAdasamAhArAtmakaikapratipattikaM paramataniSedhAnumodanAbhyAmeva na kAla eva, na niyatireva, ekakAraNavAdinAM kAraNasattvavat kAryasatve'naikAntikatvAt / kAraNasyApi kAraNatve'navasthAdoSAt , sthAdazAzvatIti ? / tat kenArthena bhagavan ! evamucyate syAt zAzvatI syAt azAzvatIti ! gautama! gavyasthityA zAzvatI, varNaparyavairgandhaparyavai rasaparyavaiH sparzaparyavaiH saMsthAnaparyavairazAzvatI // * yatrAbhinibodhikajJAnaM tatra zrutajJAnam / yatra zrutajJAnaM tatrAbhinibodhikajJAnam / pa. sim| 2 bha. degst| 3 pa. go| bha. 'taae| 5 bha. staa| 6 pa. niHkssi| 7degkbhe| 8 bha. "NibodhiyaNANaM / 9 bha. sutnnaann| 10 bha. evemA / 11 bha. tvaatv| 12 pa. vther| 13 a. viklpaaj| 14 pa. degtaarvi| 15 pa. ra vy| 16 a.ntajagatI / 17 bha. prvi| 18 bha. degnnvttve| Page #57 -------------------------------------------------------------------------- ________________ nayacakram / [maGgalAbhidheyaanekakAraNatvaprasaGgAt , anekakAraNatvasya siddheH / anekakAraNatve'pi sadAdyavizeSAt / ananvayasyAbhAvAt ityAdidoSAt kAlo'pi niyatirapItyAdi / ekAnte doSadarzanAdanekAnte cAdoSapradarzanAllaukikavAdasaMvAdi / yathoktam "kvaciniyatipakSapAtaguru gamyate te vacaH svabhAvaniyatAH prajAH samayatatravRttAH kvacit / svayaMkRtabhujaH kvacit parakRtopabhogAH punane vAvizadavAdadoSamalino'syaho! vimayaH // " iti // [siddhasenadvAtriMzikA 3, zlo08] tadevaMvidhaM zAsanamUrjitaM svAtantryAt paramatopajIvanavaiklavyarahitAMt parairAghAtasya susiddhAntAtyAgAt kalpanAntarAzrayaNAbhAvAt anAkulatvAca jetatvAd vorjitamanantaroktairhetubhirjayati parasparAnuvartinayotsAhavalasampadupetatvAd vA jayatyevoditapuNyanayopetacakravartizAsanavat / tat tu sarvathA yoginAM gamyam , sarvanayaprapaJcasaMskRtadhiyAmatanuviSayaprajJatvAt teSAm / asadAdibhirekadezamAhAtmyadarzanAccheSamAhAtmyamanumAnena gamyate / na gamyaM kaciditi / yathaikadezaMgamyatve'nabhibhavanIyatve'pyanyatra gamyatAviSayaH khaNDyate tathA mA bhUditi na gamyaM kacit / athavA gamanIyaM gamyaM pratipAdanIyaM na gamyaM pratipAdanIyaM lokaprasiddhavyavahArAnupAtisyAdvAdaparigrahasphuTapadArthatvAt / ekadezagateH zeSasugamatvAt / ayogyapuruSApekSayA vA na gamayitavyam / yathA "sthUlamataye na vAcyAH sUkSmA arthAH sa taangRhnnaanH|| vyAkulitamanya(nA) mithyAtvaM vA gacchedapariNAmAt // " athavA prAgasamIkSyoktArthasamIkaraNArtha kalpanAntarairna gamanIyaM kacit / yathA bauddhe sarva kSaNikamiti pratijJAya smRtyabhijJAna-candha-mokSAyabhAvadoSaparihArArtha santAnakalpanA / pradhAnanityatI pratijJAya pariNAmakalpanA vyaktAtmatA kApile / 'kriyAvad guNavat samavAyikAraNam' [ vaizeSikadarzane a. 1, sU. 15] iti sAmAnyadravyalakSaNaM pratijJAyaikAntanityAnityavAde ca tadavyAptiparihArArthamadravyamanekadravyaM ca dvividhaM dravyamiti / daivyaM ca sAmA 1p.tvip| 2 pa. te v|3 bha. ne vaad| 4 pa. jIvi na / 5 bha. vyvir0| 6 bha. degt ghrA / 7 bha. siddhtaa| pa. svaayje0| 9pa. bha. 'shaag| 10 pa. nAbhi / 11 pa. bha. vyakhaNDayatestathA / 12 pa. bauddhau, bha. bauddhaiH| 13 pa.kSAbhA / 14 bha. nprik| 15 bha. tyati / 16 pa. tmnaa| 17bha. tnityvaadN| 18 bha. vyatvaM / Page #58 -------------------------------------------------------------------------- ________________ sambandha prayojanam ] nyAyAgamAnusAriNyalaGkRtam / nyavizeSAkhyaM, tat tattvamiti dravya-paryAyanayadvayAzrayaNena padArthapraNayanaM kANabhuje / tathA dravya-guNa-karmANi nAneti pratijJAya tadatyantabhede nIlotpalAdisadravyAdisAmAnAdhikaraNyavizeSyatvAdivyavahArAbhAvadoSabhayAt tatsiddhyartha 'saditi yato dravya-guNa-karmasu dravya-guNa-karmabhyo'rthAntaraM sA sattA [vaize0 a. A. 3 sU. 7-8] ityAzritapadArthavyAjena dravyArtha-paryAyArthAzrayaNaM saGkaradoSaparihArArthaM ca sAmAnyasyAntyavizeSasya ca parikalpaneti / vAcAM bhAgamatItya vAgviniyatamiti / prajJApanIyeSveva bhAveSvanantAsaGkhyeya-saGkhyeyabhAgaguNahAni-vRddhibhyAM kSayopazamavizeSApekSayA mativizeSAbhyupagamAcaturdazapUrvadharANAmeva paramparato'dyatanapuruSendriyazaktyutkarSApakarSavat / uktaM ca *"jaM coddasapuvvadharA chaTThANagayA paropparaM hoti / teNaM tu aNaMtabhAgo paNNavaNijANa jaM suttaM // paNavaNijjA bhAvA aNaMtabhAgo u aNabhilappANaM / paNNavaNijANaM puNa aNaMtabhAgo suaNibaddho // akkharalaMbheNa samA UNahiA hoti maivisesehiM / te "vi ya maIvisese suaNANabhaMtare jANa // " [vizeSAvazyakabhASye gA. 62-64] zeSazAsananyagbhAvena vetyAdi / paravAdatiraskaraNena jeSyatyeva / tadavazyaM stutidvAreNa bhavatA tatsAmAGgIkaraNAt / nUnametat pratipAdayiSyati bhavAn / tadanurodhenaiva kasyaciditi / kiM tat kasyacit prasAdena jayati ? vivadamAnasya * yat caturdazapUrvadharAH SaTsthAnagatAH parasparaM bhavanti / tenAnantabhAgaH prajJApanIyAnAM yat sUtram // prajJApanIyA bhAvA anantabhAgastu anabhilApyAnAm / prajJApanIyAnAM punaranantabhAgaH shrutnibddhH|| akSaralAbhena samA UnAdhikA bhavanti mativizeSaH / tAnapi ca mativizeSAn zrutajJAnAbhyantare jAnIhi // 1 bha. degybhaa| 2 pa. smitideg| 3 pa. bha. prspdeg| 4 pa. cuds| 5 pa. prupp| 6 pa. teNaM a| 7 pa. pnv| 8 bha. sutadeg / 9 bha. 'hiyA / bha. matI / 10 pa. huMti / "bha. seNa / 12 pa. cia maI viseso| 13 pa. naann| Page #59 -------------------------------------------------------------------------- ________________ nayacakram / [maGgalAbhidheyagale pAdaM kRtvA jayatItyabhiprAyaH / yadevaMvidhamiti yad yoginAmeva sarvathA gamyam, na gamyaM kvacidapyanyeSAm / 'vAcAM bhAgamatItya vAgviniyataM' vyApyekasthamanantamantavadapi 'nyastaM dhiyAM pATave vyAmohe jagatpratAnavisRtivyatyAsaMdhIrAspadam / jagatpratAnavisRtivyatyAsena dhIramAspadamacalaM pratiSThAnaM ca yasya tatra kimAzcarya jayatyUjitaM ceti / kiM tarhi evaM vidhataiva tu pratipAdanIyA / anyamatAsAdhAraNaguNatA, saiva virodhadharmasambhAvanAbhAvAd dussprtipaadetybhipraayH| atrAcArya Aha-kimevaM pratipAdyamasti ? / pratipAditameva tat / yasAd dravyArtha-paryAyArthetyAdi / dravyeNArtho dravyArthaH, dravyamartho'syeti vA / athavA dravyArthikaH, dravyamevArtho yasya so'yaM dravyArthaH 'svArthiko'yaM Thanpratyaya dravyArthikaH / evaM paryAyArthaH paryAyArthiko vA 'arthAcAsannihita [ ] iti vacanAdartha-pratyarthivadinireva syAditi cet, nAsannidhAnAbhAvAt tadarthasya / athavA'stItyasya matamAstikaH / dravya Astiko drvyaastikH| tayordvayorbhAvo dvitvaM na tadAdayaH / anantAMzA vikalpAH / vacanapathatulyasaGkhyaparasamayatulyasaGkhyatvAnnayAnAm *"jAvaiyA vayaNapahI tAvaDA ceva huMti" NayavAyA~ / jAvaiA NayavAyA tAvar3A ceva parasamayA // " [sanmatitarke kA0 3, gA0 47] evaMvidhavikalpopakluptanayajAlopaSTambhavidhibhedapadArthAnAmekavAkyavidhistasya vidhAnAdazeSajJAnAnyavayavA asya sarvanayajanitAni / avabodhasamudra evAbhedenAvayavIbhUto yasiMstadavabodhasamudrAvayavIbhUtaM zAsanaM duravagAhagambhIrAkSobhyapadAauratnAkaratvasAmAnyAt / evaM vidhamevetyuktanayataraGgabhaGgasaGgrahaprastArAtmakamavikalapadArthAvadyotama(pra)dyotamA(nA)danekAdityasamUhavat kRtaprakAzaM tamaso'vakAzAbhAvAt savitasahasravad bhAsvaratvAdanabhibhavanIyam / tadvyatiriktAH zAsaninaH kapila-vyAsa-kaNAda-zauddhodani-maskariprabhRtayaH / teSAM vacanAni pratyakSAnumAnavinizceyapadArthA rUpAdayo" ghaTAdayo'gnyAdayazca teSAM viparyayeNa praNayanaM * yAvanto vacanapathAstAvantazcaiva bhavanti nyvaadaaH| ___ yAvanto nayavAdAstAvantazcaiva parasamayAH // 1 pa. jagatI / 2 bha. degmyaM kv| 3 pa. moke / bha. moja / bha. vytyaasp| 5 bha. sNbhaavaad| 6 pa. yaH kiM , bha. kimy| 7 bha. di drvym| 8 bha. seyaM / 9pa. un / 1. bha. praryA / 11 bha. trA vi0| 12 pa. 'tulyatvA / 13 bha. tiyaa| 14 bha. pdhaa| 15 bha. hoti / 16 bha. degvaadaa| 17 pa. mevaa| 18 bha. yo'gnyAdayaM / Page #60 -------------------------------------------------------------------------- ________________ sambandha-prayojanam ] nyAyAgamAnusAriNyalaGkRtam / taiH kRtaM tena viparyayapraNayanena niruktIkRtaM visaMvAdatvam / tat kathaM pratyakSavinizcayastAvat / yugapadbhAviSu pratiniyatendriyaviSayeSu / ghaTAyaco(go)rAdRte grahaNAbhAvAt / na rUpAdaya eva / rUpAdyanyatamadharmagrahaNadvAramantareNa ghaTAdyagrahaNAt tadabhAve tadabhAvAce na dravyamAtrameva / ayugapadbhAviSvapi piNDazivaikAdiSu mRdagrahaNe piNDazivakAdhagrahaNAt / mRdabhAve piNDazivakAvabhAvAt na paryAyA eva / mRdo'pi zivakAdyanyatamAvasthAvizeSAvasthAnamantareNAgrahaNAdabhAvAcca na dravyameva / etenAmyAdi-dhUmAdiliGga-liGgivyavahAro vyaakhyaatH| kAryAnumAnavinizcaye'pi na vizeSA eva nimUlatvAt , khapuSpavat / na sAmAnyamevAvizeSitatvAt , khapuSpavat / tasmAdevaM pratyakSAnumAnavinizcayapadArtheSu sarvalokaprasiddheSu viparyayapraNayanamanyazAsaninAM rUpAdaya eva ghaTo, ghaTa eva rUpAdayaH / rUpAdayaM ca ghaTaM ca (ghaTo'vayavo) rUpAdiguNo'vayavItyarthaH, na rUpAdayo na ghaTa iti vA / azrAvaNazabdavAdivacanavaditi sarvalokaprasiddhendriyapratyakSavirodhivacanodAharaNAdanumAtuM virodhAdyapyudAhRtameva / AzaGkAmapi satyatvena janayitumalamiti niHsandigdhamevAsatyatvaM tepAmityarthaH // ___ api ca laukikavyavahAro'pItyAdi / yAvad vyAmohopanibandhanamiti / sautizayabuddhibhirapi parIkSakainiratizayalokaprasiddhanuvartibhiH parAtmamatavizeSapratipatti-nirAkaraNatattvapratipAdane kArye / itarathA sAkSivirahitavyavahAravadaniyatAthaiveM parIkSA syAt / laukikAstu nityAnityAvaktavyAdhanekAntarUpameva ghaTAdikamarthamavyutpanna a(ma)pi pratipadya vyavaharanto dRzyante / tadapahnavapravRttayazcaikAntavAdA nitya evAnitya evAvaktavya eva ghaTa ityaadyH| tatra zeSazAsaneSu sAdhvidaM sAdhu tvidamiti vicAro vyAmohasyaivaM nibandhanaM heturityarthaH / vicArAnavakAzAt visaMvAdAcca / __lokapratyakSAdinizcaye'pi kiM punaratIndriyArthe zeSazAsanavisaMvadanajanitAsthaM ca zeSazAsanAnAM visaMvadanena janitA AsthA asmin jinazAsane'sAkamidaM variSThamiti parapakSadauHsthityAdeva svapakSasiddhirAvIteneti / athavA svapakSasausthityA'numAnamapyastItyAha-pramANadvayasaMsiddhItyAdi / laukikaparIkSa 1 bha. "tatre nAvi / 2 bha. "ktataM / 3 bha. ghaTayovArAhate, pa. ghaTadyovArAdane / 4 pa. tAva-tadabhAvAca / 5pa. shibikaa| 6 pa..SA eva / 7 bha. jhaMliGgaM li| 8 bha. degnu videg| 9bha. nayati tu| 10 pa. stishyyu| 11 pa. kaaye| 12 pa. diniyatArthava / 13 pa. hArato, bha. hArate t| 14 pa. Dheva prabhRtayA / 15 pa. bha. saadhvedN| 16 bha. degsyeva / Page #61 -------------------------------------------------------------------------- ________________ nayacakram / [ maGgalAbhidheyakANAM pratyakSAnumAnaprAmANyaM pratyavisaMvAdAt / pUrvanyAyena sthitAsthitamRttvapRthubunAdisaMsthAnopAdAnaka(kA)raNAbhyAM dvayena dvayasya vA pratyakSeNAnumAnena ca tadvinizcayapadArthadvayasya saMsiddhistathA sampAditaH pratyayaH pramANaM jainyAM prakriyAyAm / tata eva ca pratiSThApitamatyantaparokSepyarthe merUttarakuru-dvIpasamudra-vimAna-bhavana naraka-prastArapramANAdau zraddhAnaM yasiMstadidamUrjitaM jayatIti pratyAnAyate'nyathA prAmANyAbhAvAd / yathoktam-"pratyakSagrAhe ca sidhyati parokSAgrAhaH sidhyati / tadasiddhau sambhAvanAbhAva eva pratyakSavisaMvAditvAdunmattavAkyavat" iti // asya cArthasyetyAdi / yAvad gAthAsUtramityanena zAstrArambha-sambandha-prayojanAbhidhAnam / pUrvamahodadhisamutpatitanayaprAbhRtataraGgAmaga(gama)prabhraSTazliSTArthakaNika(kA)mAtramiti sambandhaH / na svamanISikayocyate / pramANAgamaparamparAgatamevedamityarthaH / anyatIrthakaraprajJApanAbhyatItagocarapadArthasAdhanaM prayojanaM ziSyAnugrahasyAnyathA kartumazakyatvAt / nayacakrAkhyamArabhyaM zAstraM tadantareNa tdsiddheH| ziSyasya prasaGgaviprasRtadhiyo mA bhUd vyAmoha iti saMkSiptArtha gAthAsUtramidam [vidhiniyamabhaGgavRttivyatiriktatvAdanathakavacovat / jainAdanyacchAsanamanRtaM bhavatIti vaidharmyam // ] . vidhiniyametyAdi / anyazAsanAnRtatvapratipAdanasAdhanamidamarthApatyA tu bhavati / zuddhapadocAraNavad vidhiniyamabhaGgavRttiyuktatvAjjainaM vacaH satyamiti gamyate / tad vyAcakSANaH sUrividhi-niyamazabdAvalaukikAviti paro mA masteti tatparyAyazabdAnuccArayati-vidhirAcAra ityAdi / vidhIyata iti vidhirbhAvasAdhano vyAhRtakoM yo vidadhAti sa. kartA dravyArthaH / ko vidadhAti ? piNDazivakAdibhAvAn mRd vidadhAti / tayA hi mRdA zivakAdayo vidhIyante lakSaNatastvanapekSitavyAvRttibhedArtho dravyArtho vidhiH / loke dRSTatvAt / AdAnaM maryAdayA cAraH AcAra AtmarUpAparityAgaH, prruupaanpekssH| evaM sthityAdiSu yojyam / paryAyArthatastu niyamaH, nirAdhikye Adhikyena yamanaM niyamaH, parasparaprativiviktabhavanAdidharmalakSaNaH prtikssnnniyto'vsthaavishessH| yugapadbhA 15. nyaa| 2 pa. nizca / 3 pa. degmaannaa| 4 pa. sArtha / 6 bha.jJAnA', pa. degnyatI / 7 pa. bha. 'ttvaapr| 8 bha. degnnaa'| 1.pa. shibikaa| 11 bha. degraH. aasm| 12 bha. tipakSaNa / 5 bha. dhyet / 9pa. hRka / Page #62 -------------------------------------------------------------------------- ________________ sambandha-prayojanam ] nyAyAgamAnusAriNyalaGkRtam / vyayugapadbhAvI' vA rUpAdiH zivakAdizca yo yo bhavati sa eva sa eveti / paryAyazabdAnAM zeSANAmapyayamoM yathAkSaraM yojyaH / tayorbhaGgA vidhividhirityAdi / tatra vidhiranapekSitabhedAnugativyAvRttivyApAro, yathA gauriti / vidhividhistu zuklAdibhedaniyamavAdinaM pratyabhedapratipAdanavyAvRttaH / ko'yaM zuklAdibhedo nAma gotvavyatirikta iti / vidhiniyamo'tiprasaktasya vizeSe'vasthApanaM vidhipradhAnasyaiva tadaMze'vasthApanaM yathA-gAM zuklAmAnayeti / tadubhayAtmakaM vidhividherniyama vidhiniyamaM tu vidhizca niyamazca vidhiniyamaM dvandvaikavadbhAvaH / tulyakakSau vidhi-niyamAveva sahitau yAtmakaM sarvamiti / zeSA yathAyogametadvyAkhyAnusAreNa vyAkhyeyA bhaGgAH / sAmAnyena tu kAraNaM vidhiH, kArya niyamaH, ubhayaM vidhiniyama, zeSAstadvikalpA eva / evaM bhaGgAd (n) vyavasthApyedAnI vRttiM vyAkhyAtukAma Aha-teSAM vidhiniyamabhaGgAnAM vRttiriti / tasyAstu lakSaNaM svaviSayasampAtanena bhAvanAnAmAtmIya AtmIye viSaye'vatAryA''ryayA tadarthA bhAvyante / tathA hi-tathA bhavanti nAnyathA' iti / nitya evAkRtakatvAdAkAzavat, anitya eva kRtakatvAd ghaTavad veti / yathoktam-dravyasyAnekAtmano'nyatamaikAtmAvadhAraNamekadezanayanAnnaya iti / pratyakSAnumAnAbhyAM pUrvAvasthitAsthitamRttvapRthubudhnAdisaMsthAnopAdAnakAraNAbhyAM vRttitattvamityata Aha-jainasatyatvasAdhanavRttAnuvRttirvivakSitadvAdazavikalpavizeSeNeti / tatsamAhAraikarUpatayA tavyAkhyAnamityarthaH / anekasambandhe devadatte pitRputratvAdidharmasamAhAraikarUpavastutattvAnvAkhyAnavat / anyathetyekAntAvadhAraNe pratyekaM svarUpAnavadhAraNAdavRttitvameva vakSyamANavaditi / taditthamidameva zAstraM vaya'tIti parasparavyAhatatattvAstvavRttaya eva tA ityarthaH / vRttitattvavinizcicISAyAM sA ca vidhyAdipratyekavRttirUpAkhyAnasamadhigamyeti tayAkhyA kAryA / kiM kAraNaM tatsamudAyakAryatvAt tasyAH // imamarthaM vistareNa vyAkhyAtukAma uddizati-tatra vidhivRttirityAdi / tatraitAsvanantaroddiSTAsu vidhyAdivRttiSu vidhivRttistAvad yathA / lokagrAhameva vastu lokasya grAhaH / grAhavad graahH| yathA jalacaro grAhaH prANyantarANyabhyotmAkarSati tathA loko'pi svAbhiprAyasakAzaM sarvamAkarSati / yo yo lokagrAho yathA lokagrAha evetyavadhAraNAllokAbhiprAyaM nAtivartate vastvityarthaH / parIkSakAbhimAninAM 1 pa. degvI rUpakAdi zibikAdi c| 2 pa. degyormaagaa| 3 bha. degti vidhiniyamaM ze0 4 pa. yava, bha. dyavasthAye / 5p.vi0|6bh. na bha. pUrvavat sthi| 8bha. krnnaa| 9pa. tatvAd vyA110 pa. nicicii|11 bha.ta athaa| 12 syAtmAnamA 13 bhanAmi0 . na.ca.2 Page #63 -------------------------------------------------------------------------- ________________ nayacakram / [vidhiniyamayotu tIrthyAnAM svaparaviSayatAyAM sAmAnya-vizeSayoranupapatterasaMstato lokAbhiprAyo vivekayatnaH zAstreSviti / itizabdo hetvarthe; yasmAdeMtamartha pratipAdayiSyAmastasmAd yathA lokagrAhameva vastu tato lokAbhiprAyAd vivekayatnAnarthakyam / tat kathamiti ceducyate-sAmAnya-vizeSau hi svaviSayau paraviSayau vA syAtAM vstunH| sAmAnyaM ghaTAdervastuna Atmani varteta, parasya vA paTAderAtmani ghaTAd vyatiricyamAne? caturvapyeSu vikalpeSu sAGkakhyAdInAM doSa iti manyamAno laukikaH pakSaM grAhayati dudUSayiSuH sopapattikam / tatrAdya sAmAnyaM tAvadekasya sarvatvAt / yadi svaviSayaM sarvamekamekaM ca sarva, kasAt? kAraNasya vai (zva) rUpyAd yathA''ha-'sarva sarvAtmakam' yadyevaM kasmAt sarvamekatra nopalabhyate, sarvatra caikamiti ? / ucyatedeza-kAlAkAra-nimittAvabandhAt tu na samAnakAlamAtmAbhivyaktiste manyAmahe / jala-bhUmyorapyetat pAriNAmikaM rasAdi dhaiNvaM rUpaM sthAvarasya jaGgamatAM gatasya jaGgamAvyavahRtavanaspatyAderjaGgamazarIrapariNAmApannasa / jaGgamasyApi. sthAvaratAM gatasya sthAvarAvyavahRtasya tatpariNatasyaivaM sthAvarasya sthAvaratAM gatasya, jaGgamasya jaGgamatAM gatasya / tasmAt sarvaM sarvAtmakam / tata ekasya sarvatvAt sarvasya caikatvAt svaviSayaM sAmAnyaM ghaTasyAtmani vartata iti paramataM pradazryottaramAha yadyevaM sAmAnyavirodhaH sAmAnyasya virodhaH, sAmAnyena ca virodhaH / tat katham? ucyate-yadi sAmAnyaM tata AtmA na bhavatyanekArthaviSayatvAt sAmAnyasya kazcidarthaH / kenacidarthana kaizcid dharmaiH samAno bhavatIti kRtvA'nekArthaviSayaM sAmAnyaM tasAdanekArthaviSayatvAt sAmAnyasya vastunaH / svamAtmA ghaTAderekarUpasya na bhavatyekatvAdAtmanaH / sAmAnyasya ca nivRtterAtmanazca / AtmAbhAvAt kassa sAmAnyam ? / atha mA bhUdeSa doSa ityAtmeSyate / tato'pi na sAmAnyamekatvAdAtmanaH / kena sAmAnyaM tasyetyAtmanaH sAmAnyena virodhaH / samAnabhAvo hi sAmAnyam / senA-hastinoriveti / hastyazva-ratha-padAtisamUhaH senetyanekArthApekSAM darzayati / hastIti caikArthatAM darzayati / __ athocyateti sa parihartukAmasya parasyAbhiprAyamAha-syAdeva virodho yadyAtmanaH sAmAnyamiti bhedena svatvamabhyupagamyateti / yadyapi vyati [2] kArthaSaSThI prApitasvaskhAmyAdibhedastathApyadoSo vyapadezivadbhAvAt / rAhoH zira ityAdyavyatirekaSaSThIdarzanAditi / kiM tarhi ? brUmaH-iha tvAtmaiva sAmAnyam / kiM tat ? ghaTAdeH sattvAdirAtmA / yathoktam-AdhyAtmikA kAryAtmakA bhedAH zabda-sparza-rasa-rUpagandhAH paJcatrayANAM sukha-duHkha-mohAnAM sannivezamAtram / kasAt 1 pazcAnAM pazcA. bha. yaadvi| 2 bha. udu / Page #64 -------------------------------------------------------------------------- ________________ bhaGgavRttisvarUpam ] nyAyAgamAnusAriNyalaGkRtam / nAmekakAryabhAvAt / sukhAnAM zabda-sparza-rUpa-rasa-gandhAnAM prasAda lAghava-prasavAbhiSvaGgoddharSa-prItayaH kAryam / duHkhAnAM zoSa-tApa bhedaapstmbhodvegaapdvessaaH| mUDhAnAM caraNasadanApadhvaMsana-baibhatsya-dainya-gauravANI'ti / tathA karaNAtmakAH zrotratvak-cakSurjihvA-ghrANa-vAg-ghasta-pAda-pAyUpastha-manAMsyekAdaza tairyagyona-mAnudaivAni / bAhyAzca bhedAH satvarajastamasAM kArya samanvayadarzanAditi / evaM pRthivyAdi gavAdi ghaTAdi, tasmAtsatvAdirghaTAderAtmA sa hi tatsamudAyakAryatvAt sAmAnyaM, tasmAdAtmaiva sAmAnyamityatra krmH| evaM satyAtmabheda: samudAyakakAyetvAtsukhAyekamasAmAnyamitISTasya sAmAnyasya bhedaH / tatkatham ? iti ceducyatesukhaM ca sukhAdisamudayaM ca satvaM sukham , rajo duHkham , tamo mohastatrayamaikAtmyAtrayamekameveti / sukhasya sukhatvaM tatsamudAyatvaM ca prAptaM ca kiM kAraNaM tadAtmatvAt / yasmAtsukhAdyAtmakaH samudAyaH samudAyAtmakaM ca sukhamevaM zeSAvapIti / duHkhamohAvatidizati / evaM duHkhaM duHkhaM ca duHkhAdisamudAyaM ca / moho mohazva mohAdisamudayaM c| tataH ko doSaH? iti cettatazca triguNavipariNAmakAraNakalpanAvaiyarthyam / samudAyaikakAryANAM trayANAmekatvAbhyupagamAdekastat sAmyAvasthAvizeSaH / tasmAcAvasthAvizeSAdapracyutatvAt kuto guNAnAM vaiSamyam, / vaiSamyAbhAve kutaH prakRtirmahadahaGkAratanmAtrabhRtendriyAdi pUrvottarahetukAryabhAvaH / atrAzaGkA-nityameva tryAtmakamiti cetpradhAnAvasthAyAmapi triguNatvAnityaM sarvakAlaM tryAtmakaM satvarajastamaAtmakamaguNavaiSamyavipariNAmakAraNatvAdupapadyante / sukhAdisamudAyAtmakatve'pyAtmabhedadoSazca nAstIti / etadapi vaangmaatrtvaadnuttrN| tathApi tu sutarAM tathaikatvanityatvAtprakAzapravRttiniyamabhedAbhAvAdanArambhaH / ekatvasya nityatvAdekatvena vA nitytvaatsdaiktvaadityrthH| prakAzapravRttiniyamakAyabhedaH / satvarajastamasAM yo'bhyupagamyate bhavadbhirAcArya eva na pAkhA(pA)Navattad yathA-nATakAcAryaH svahastotkSepaNAdinA prakAzAtmanAtmano nartikAyAzca vyavatiSThate / pavanaH parNacalanAdinA svaparapravartanena vyavatiSThate / nauHstambhanapASANakaH svaparaniyamane vyavatiSThate / tathA 'satvarajastamAMsI' tyetanopapadyate / sarvakAlamekatvanityatvAttattvAbhAvastadanArambhaH pradhAnAvasthAyAmiva guNAnAM sarvakAlaM kAryAnArambho nirvyApAratvAt / vaiSamyanirmUlatA cArambhAbhAvAt ubhayasya cAbhAvaH, kAraNasya kAryatvasya ca / athavAtmanaH sAmAnyasya ca sukhAdeH sukhadAyinastatsamudAyasya ca pradhAnasya kiM kAraNamanyatarAvyavasthAne'nyatarasyAvyavasthAnAt / tatkathaM bhAvyate? iti ceducyate-yathA ca pradhAnAvasthAyAmityAdi 1degmyApanna / 2 degsamudAyinadeg Page #65 -------------------------------------------------------------------------- ________________ nayacakram / [vidhiniyamayoyAvat tritvaikatvAdivyatikrameNeti tritvaiktvaadiityuktpraamrshH| yathA tritvamekatvaM ca viruddhau dharmAviSyate / evamavayavA avayavI ca / anyadananyaccAtmA cAnAtmA ca sarvamasarvaM cetyaadi| AdigrahaNAt sUkSmaM sthUlaM cetyAdi sAmarthyAdApAdanIyam , eSa dRSTAntaH / sAdhayaM sadA triguNaikatvAditi / tritvaikatvAdyAtmasvatattvAtikrameNeti virodhdhrmsmbndhH| avyatiriktatriguNaikarUpatA ceSyata iti / pradhAnasyaiva dRSTAntasya varNanamevameva zabdAdAviti dArzantikopanayaH / triguNAvyatirekaikarUpatvaM virodhadharmasambandhazca zabdatanmAtrAdiSu tatkAryeSvAkAzAdiSu bhUteSvekaguNAdivRddheSu tadvikAreSu ca gavAdighaTAdiSu ca zrotrAdiSvekAdazakhindriyeSu ca pradhAnadharmA aapaayaaH| kiM kAraNam ? tanmayatvAt / satyAdiguNamayaM hi tat / tatazca sarvasyAvasthAnAtpradhAnAvasthAyAmiva na kiJcitsUtrAdi padAdi vA kasyacitkAraNaM vA kArya vA pramANaM prameyaM ceti / niyamAbhAvAtsarvatra yAdRcchikI pravRttiH prasaktA yadRcchAmAtratvAt / na pradhAnamahadahaMkArAdikAraNakAryanaiyamyam / tatazca yadRcchAmAtratvAdaGgIkRtapuruSArthayatnArthahAniH / puruSazcaitanyasvarUpastasyArtho dvividhaH / zabdAdhupalabdhirAdiguNapuruSAntaropalabdhiratastat kRtvA tadvinivartata iti / tasmai puruSArthAya yatnaH pradhAnasya / tasya yatnasyArthaH prayojanaM tasya hAniryAdRcchikatvAt / tasya ca hAnau pradhAnapuruSasaMyogatritvaparijJAnArthazAstrayatnAhAnirapi // sAmAnyavizeSayozca sambandhitvAdityAdi / yaavnniympkssaapttirpi| sAmAnyaM, vizeSa ityetau parasparasambandhinAvAdyantavatpitAputravadvA / tatra yadi sAmAnyamabhyupagamyate vizeSApekSitvAtsAmAnyasya vizeSeNonvasyaiSyaH / pitRtvAbhyupagame putratvAbhyupagamatvAt / vizeSAbhyupagame ca sAmAnyAbhyupagamastadvadevetyataste balAdeva vizeSapakSApattirapi niyamapakSApattirityarthaH / apishbdaatpraaguktdossaapttiH| evaM tAvatsvaviSayatve sAmAnyasya doSA uktAH / paraviSayatAyAmapyasamAnAvasthAnAdasAmAnya-amukhyasAmAnyAnAM sadRzAnupravRttivyAvRttilakSaNAnAM pareSTAnAM paraviSayANAmasaMbhavAt / kheSTasamAnabhavanalakSaNasAmAnyasaMbhavAtparakIyasAmAnyamevetyuparyupasaMhariSyate / laukikastatsiddhaM kRtvA tAvadAha-asamAnAvasthAnAdasAmAnyamiti / tatpunavyakSetrakAlabhAvaviSayaM / te hi dravyAdayaH pare parairiSyamANA ghaTAdervastunastadapi parasadapekSayA samAnamityucyate nAtmA tameveti paraviSayam , kiM punaH kAraNaM tadasAmAnyam ? ityata Aha-anavadhRtaikatarakAraNatvAditi nAvadhriyate dravyameva kSetrameva kAla eva bhAva eva vA kAraNamiti / evaM takatamakAraNatvAditi vAcyaM / Page #66 -------------------------------------------------------------------------- ________________ 13 bhaGgavRttisvarUpam ] nyAyAgamAnusAriNyalaGkRtam / na cAtra DataraDatamau praapnutH| kasmAt ? anyatkiyadyattadAM nirdhAraNe 'dvayorekasya Datarac vA bahUnAM jAtiparaprazne Datamaji'tyacaikazabdasyApaThitatvAt / evaM tAtizayikastarappratyayaH / samAnaguNeSu hi spardhA bhavati guNavacanAbhAvAnneti cet kAraNasvaguNato'tizayo bhaviSyati / evaM tarhi tamavastviti cedvayordvayoH prkrssvivkssaayaaNtrpitydossH| athavA 'ekAcaH prAcAm ( )iti jAtipariprazne'styeva itarajityadoSaH / kenAnavadhRtamekatarakAraNatvaM dravyAdInAmiti cet / ucyate-laukikarvyavahAranayapradhAnaH sa cAhatanayaikadeza eva / na punaryathA zAstrakArAH sAmAnyameva vizeSa eva dravyAdyanyatamadekakAraNaM kArya cetyavadhArayanti / kathaM punardravyAdikAraNatAvadhAryate na veti ucyate-dravyaM tAvat , tacca dravyamapi bhavanalakSaNaM vyApItyabhisaMbhattsyate / apizabdAt kSetramapi / sarvatatrasiddhAnte-vyAkaraNe 'dravye ca bhavya' ityuktatvAt / bhavatIti bhavyaM bhavanayogyaM vA dravyaM, dravati droSyati dudrAveti duH, drovikAro'vayavo vA dravyaM / 'du dru gato' sadaiva gatyAtmakatvAdvipariNAmAtmakaM hi tat / nanu yathA guNasadbhAvo dravyaM kriyAvadguNavatsamavAyikAraNamiti dravyalakSaNamiti vA kathaM bhavatIti cet , bhidyata iti bhedaH bhedena bhavituM zIlastasyA dharmo vA sAdhu bhavatIti bhedabhAvinI mRt / tasyA bhavanaM bhedabhAvimRdbhavanaM / tadeva paramo'rthaH / ko'sau ? rUpAdayaH zibikAdayazca te punaryathAsaGkhyaM yugapadayugapaJca bhedbhaavimRdbhvnprmaarthruupaadishivikaadyH| samAnAdhikaraNasamAsaH / punarapi teSAM vRttirasya teSu vA vRttirasya tadidaM yugpdyugpdbhedbhaavimRdbhvnprmaarthruupaadishibikaadivRttiH| kiM tadravyam ? vyAmotIti vyaapii| na kvacidapi na pravatate / yathA rUpAdizibikAdayo mRdo bhavanamAtraM tathA yugapadbhUtaM pRthivyAdeH prmaarthH| pRthivyaptejovAyvAkAzAdidravyabhavanamAtram / pRthivyAM caashmlossttaadi| tathApAM himakarakAdi / tejaso'pyarcirAdi svabhedA ityAdi / ayugapadbhUtaM vrIhibIjAGkurapatratAlakANDapuSpaphalazUkakaNatuSAdiparamArtha iti / sarva dravyabhavanamAtramekapuruSapitRputratvAdivasAt tAn bhAvAn dravanti-bhajantIti dravyam / kSetramapi vyAkaraNasiddhAntagatyaiva 'kSitivAsagatyo:'( )iti sarvasya siddhaM / sarvagatinivAsavRtti svatattvaM / gatirvyAptirnivAsastathAvasthAnaM sarvabhAvAnAM prApyavasthAnopakAreNa vartata iti tadvRtti svatattvaM pradezaracanAvizeSo hi kSetram / ekaikabhAvArthasaGghAtasamavasthAnAtmA ekaikasya ghaTapaTAderbhAvasthArthe pRthubudhnAdirUpeNa saMhatya samavasthitasyAtmA svarUpatattvaM prdhaanmityrthH| kiM kAraNam ? kSetrAbhAve 1degcetyava Page #67 -------------------------------------------------------------------------- ________________ 14 nayacakram / [sAmAnyavizeSatadabhAvAt / kSetrAnugrahAdeva tadbhAvAt / yathAsaMkhyaM rUpAdi / grIvAdyekagamanasamavasthAnavyavasthApitapRthivyAdighaTAdi / yathA svaprakriyA vaizeSikAdInAM rUparasagandhasparzavatI pRthivI / zabdasparzarUparasagandhAtmA pRthivI / karakaTalakSaNA veti / evaM ghaTo'pyavayavI guNasamudayamAtraM / prajJaptisatveti vikalpanAmAnaM / lokanaye / nanu evaM hi rUpagrIvAdyavayavA rUpAdayo grIvAdayazcaikagatayastathA tathA samavasthitAH pRthivyAdIn ghaTAdIMzca vyavasthApayanti yatra tatkSetraM / kiM hi tata pRthivyAH pRthivItvaM rUpAyekagatisamavasthAnAdanyat / ghaTasya vA grIvAdyakagatisamavasthAnAdanyad ghaTatvam / tasmAtsarvagatinivAsavRtti svatattvaM tat / vyApi viNvasyetyAdi yAvadvispanditasya viNvaM sadravyaM ca vyAmoti / yugapadayugapadbhAvi rUpAdi zivikAdi bhAvavispanditam / pRthivyAdi ghaTapaTAdivipariNAmajAtaM cetyrthH|| kAlo'pItyAdi / kAlo'pi paraviSayaM sAmAnyaM / pariNAmavatI kriyaiva kaalH| kalanaM kAlaH kAlasamUho vaa| yathA mAsamAste, godohamAsta iti / vartanaM bhavanamiti tatparyAyo vartanAlakSaNo vA dravyAtmA / sa ca yugapadayugapatkAlasya tattvabhUtapadArthanirUpitavRttiH / pUrvoktarUpAdizibikAdipariNatavat / vakSyamANAstikAyasalilanivartyapRthivIvrIhinaraudanAdivadvA / tadyathA-yugapaddhattistAvadanekaprabhedopavaNetyAdi yAvad yugpdvttiH| sAMkhyAdiprakriyopavasti eva hi dharmAdharmAkAzapudgalajIvAstikAyAH saprabhedAH / athavA pRthivyAdaya evAstikAyA vidyamAnakAyAste yatra yatra yugapadvartante sa tatra yugapadvRttiH kAlaH / yatra cAdAnadhAraNetyAdi yAvanirvRttivRttiSvayugapadvRttiriti / yathoktam 'AdAnIyAstrayo mAsA trayo mAsAstu dhAraNAH / pAcanIyAstrayo mAsAstrayo mAsAdhisarjanAH // iti / IzAnyAH pUrva uttaraH pUrvottaraM ca vaayvH| zeSAH shesskaaH| atrApi prati prakriyamAdityasantApApItasaliladhAraNapAcanasarjanavat / dhUmajyotiH salilamarutsachAtameghAdAnadhAraNapAcanasarjanavat / visrasApariNatapudgalavikArAbhratvAdivadvA / pudgalAvinAbhAvAddevavaikriyAderapi / AdAnAddhAraNam / dhAraNAtpAcanam / pAcanAnisarjanam / nisRSTasya salilasya kAryANi bhUmidravIbhAvavanaspatyauSadhiMprarohapuppaphalaprANizarIrApyAyanAdIni / tato'pi kAryAntarANyAhArabalavapuHsthAmAdIni / ghaTapaTAdinivRttaya evetyAdi / nivRttayaH kAryANi / tAsAM nivRttInAM vRttiSvayugapadvRttiH kAla eva / tadupaSTambhajanyatvAtteSAM bhAvAnAmiti // Page #68 -------------------------------------------------------------------------- ________________ vyAkhyAnam ] nyAyAgamAnusAriNyalaGkRtam / 15 - idAnIM bhAva ucyate sa tu pUrvokteSu dravyAdiSu bhavanaM bhAva ityuktatvAdukta eva tadarzayannAha-dravyAdyapi tvityAdi / 'guNaparyAyavadravyam' ( ) ityuktam / guNA rUpAdayaH zivikAdayaH paryAyAste yugpdyugpdbhaavinH| ta eva bhAvAH kSetrakAlau dravyameva bhavanasAmAnyAdbhAva eva vA tasmAnna tAni dravyAdIni yugapadayugapadbhAvibhAvavyudAsena bhavitumarhanti kathaMcidapItyuktavadevetyatidizati / tathA bhAvanA teSAmiti tadeva bhavanaM hetutvena vyApArayati / anyatheti bhavanasAmarthyAbhAve dravyAdInAM vandhyAdiputravadabhAvatvApatterna santi dravyAdIni, bhvnshuunytvaadvndhyaaputrvt| paJcamInirdezAt tadvaidharyeNa bhavanahetubhAvI tenAha-neSyate ca dravyAdInAmabhAvatvam / bhAvatvamevaiSAM bhAvaM ca bhavanasambandhI ghaTavat / ato dravyAdIni bhavanasambandhIni bhavanadravyAdIn vyAmotItyata Aha-bhAvo'pi sarvavastutattvavyApIti / ata evAnityAdi yAvadapekSyANIti / etasmAtpratipAditopapattibalAdravyAdIni bhAvaparyantAni bhavanaprAdhAnyapratyAkhyeyAni / tasmAd ghaTAdivastvAtmasAmAnyapakSagrAhiNo'pi svaviSayasAmAnyavAditetyarthaH / apizabdAcAgraharaktamanasApi satA tvayAvazyApekSANi / sAramArasaSitavyAnItyarthaH (1) / kiM kAraNaM? pratyakSa eva tthaatmtvaat| dRzyata eva hi dravyAghekarUpabhavanasAmAnyatoktavidhinA kimu paraviSayamukhyasAmAnyapakSavAdineti / dravyAdInAM parasparabhinnAnAM samAnabhavanAnmukhyaM sAmAnyaM lokaM vividhasAmAnyavAdIvyavahAranayAnuyAyitvAt / nanu yathA sAGkhyAdiSu sAdRzyAnyApohatatvAdi pramANaviruddhaM tattvoparvatitaM bhvitumrhti| na mukhyaM sAhazyAnuvRttInAM loke samAne na bhUyata iti sAmAnyalakSaNasyAdRSTatvAt / dRSTatvAcAsadiSTasya laukikasya sAmAnyasyetyata Aha-pratyakSa eva tathA tathA paraviSayasya samAnasya bhavanAt / tena tena prakAreNa dravyakSetrakAlabhAvApekSayugapadayugapadbhAvibhAvastha rUpA zivikAdirUpasya samAnasya bhavanAt sarvatatrasiddhAntena vyAkaraNena lokAnuvRttinA niruktitattvAdivAdinApyAha-pareNa samAnena bhUyata iti samAno bhavatItyarthaH / samAnabhAvaH sAmAnyaM yadbhavanti sarvabhAvAH sa teSAM bhAva iti / svArthiko bhaavprtyyH| svabhAvasambandhArthA cAtra karnulakSaNA SaSThI, tasya bhAva iti / yathA zilAputrakasya zarIramiti / / evaM sAmAnyaM vyAkhyAyedAnI tadarthA'nusAreNAnumAnamAha-tathA cetyAdi yaavdvishessnnaiktaa| tathA cetyevaM ca kRtvA pratipAditaparasparabhedasya te parasparasambandhaikyApattau ca sarvasyAsya jagato dravyadezakAlabhAvApekSayA tena tena prakAreNa vizepaNaikatA dravyaM kSetreNa kAlena bhAvena viziSyate / dravyeNa kSetramitarau ca / evaM 1 taccopavanitaM0 Page #69 -------------------------------------------------------------------------- ________________ nayacakram / [sAmAnyavizeSataistadabhUtparasparatazca tAni yathAGgulirvakrapraguNatAdyayugapadbhAvibhAvai rUpAdiyugapadbhAvibhAvairdezena taM dravyAntaraizca viziSyante / aGgulirvakrIMpradeze'sinnAkAzasya vartate / pradezinyadhunetyAdi / tathaikaikamapi vastu ghaTapaTAdinA kenacinAbhisambadhyate tathA tathA vizeSyate ca tattadbhedatvasambandhatvAbhyAm / prayogazcAtradravyAdivizeSeNa sambandhI ghaTaH vastubhedatve sati tatsambandhatvAvikacasurabhizarannIlotpalavat / vikacamukulitAdi kSetravizeSaNaM / surabhimIlanAdi sahakramabhAvirUpAdibhAvavizeSaNam / utpalamiti dravyam / tadapi teSAM vizepaNameva, vyavacchedakatvAt / evamanekatvasAmAnyamApAdya prAk / prItijJAnaparaviSayitAyAmapyasamAnAvasthAnAdasAmAnyaM pareSAmiti / tadarzayati-tatra anyasya kasyacidapohyasya sadRzasya tattattvasya vA smaansyaabhaavaatsaamaanyaanuppttiH| evamApAditaparasparaviziSTikatvajagato ghaTaikatvamAtratverthAntarAbhAvAtkuto'rthAntarApohalakSaNaM vidvanmanyAdyatanabauddhaparikSiptaM sAmAnyam / kuto vA samAnaM dRzyata iti sadRzaM bhAvaH sAdRzyamiti sAdRzyalakSaNaM sAmAnyam / sadRzasya tasyAbhAvAt / kuto vA tattattvam ? / tasya bhAvastattvam / tattattvamasya tattattvam / tattu bhinne bhavati / samAnAnekArthAnuvRttilakSaNaM sattvadravyatvaguNatvakarmatvAdi / syAnmataM / parasparaviziSTaikatvAdeva tatsamudayaH / paraviSayasAmAnyamiti // . etaccAyuktamityata Aha-uditadoSAnuba?kasarvatvAt / svasAmAnyApattivoM / yaduktaM prAk / sa tatsamudAyakAyatvasAmAnyamityatra / evaM satyAtmabhedaH / sukhaM sukhaM ca sukhAdisamudayazca tadAtmatvAdevaM zeSAvapItyAdi yAvatsAmAnyavizeSayozca / tatsambandhitvAdekatarAbhyupagame niyamapakSApattirapIti / svaviSayasAmAnyApattiti / vAzabdo vikalpArthaH / svasAmAnyapakSAbhihitasarvapUrvottarapakSavikalpapradarzanArthaH / dravyaM dravyaM ca dravyAdisamudayazcetyAdi vikalpajAtaM sarvamihApi bhavatA yojyam / tathA saGghAtAvasthAnabhedAdvA ghaTapaTavadatyantabheda eva sarvArthAnAM yadi saGgrahanayadarzane / nanUktaM saGgrahanayadarzanena ekamiti / satyamuktaM / tattu saGghAtenAvasthitAnAM nopapadyate / dRssttviruddhtvaaditybhipraayH| tataH kimiti cettathA hi-evaM ca kRtvA kiM paramANvAdInAM ghaTo bhavati ghaTasya vA kapAlAnIti / tadvinAzajanyatvasyApyasambandhaM darzayati / AdigrahaNAd byaNukatryaNukAdInAM grIvAdInAM cAnyatra saGghAtasamavasthAnabhedAt / samavasthAnakRta eva teSAM sambandhaH / tathA ca samAnaM bhavanti te syAnmatamevaM vyAkhyAtustavaiva matena parasparavilakSaNAnAmarthAnAM bhedAdevAnavasthAnaM prAptam / dravyAdibhedabhinnAnAmanyonyanirapekSANAM saGghAtasamavasthAnabhAvAdityatrocyate-anavasthAne vA nityapra Page #70 -------------------------------------------------------------------------- ________________ -numAnavyAkhyAnam ] nyAyAgamAnusAriNyalaGkRtam / tatvAtsarvArthAnAM samayamapi tathA samavasthAnaM nAsti yathA samAnatA nirUpyeta parasparanirapekSotpAdavinAzatvAdityarthaH / evaM sarvaikabhinnapakSayoH sAmAnyabhAva uktaH / pakSAntare'pi vaktukAmaH grAhayati / athAntareNa rUpaprAptimityAdi, yAvasiddhiriSyata iti / antareNaikarUpaprApti medarUpaprAptiM vA / uktipratyayA daNDivaditi nAgRhItavizeSaNA vizeSye buddhirutpadyate vizeSapratyayAnAmanAkasmikatvAca daNDanimittadaNDipratyayAbhidhAnavat / daNDo'syAstIti daNDItyatra hi daNDasaMyoganimittau devadatte daNDayuktipratyayau yathA dRSTAvevaM dravyatvaghaTatvAdisAmAnyavizeSasamavAyanimittau dravyaghaTAyuktipratyayau syAtAM, nAnyathA vyaktibhinnArthasidviriSyata iti / uktipratyayAbhyAM dravyaghaTAdivyaktito bhinnasya dravyatvaghaTatvAderarthasya siddhiriSyate / evaM guNakarmaNozca sNkhyotkssepnnaadivyktibhinntttttvaarthsiddhiressitvyaa| bhinneSvartheSvabhinnoktipratyayadarzanAditi / atrocyate-tatra anyato'pi tayoH siddheH / apizabdAnniyamAbhAvena lokasiddhaM nAmAdikamapyuktipratyayakAraNamAha / kayoH siddhiruktipratyayostaniyamAbhAvaM darzayati / tau hi kasiMzcidevAkAramAtre AdigrahaNAnnAmamAtre, AkaraNamAkAro, buddhyA yo yathA parigRhyate'rthaH nAmnA vA nirdizyate sa eva tsyaakaarH| sa ca tAvanmAtro na tato'dhiko yathAkAzaM / Dittha iti vA sa vAnyA vAkAzAdiSu vinAnuvRttyAkAzakAladizAM, tvanmate'pyekatvAt / kuto bhinneSvabhinnAbhidhAnapratyayau, kuto vAkAzAdi tattatvAnIti / dRzyate cAtrApyuktipratyayau, tasmAnnAsti sAmAnyaM / ghaTatvAdisAmAnyopacArAtteSvabhidhAnapratyayAviti cet na, mukhyasAmAnyAsiddheH / sAdhAbhAvAcopacArAbhAvAt / tattvaparIkSAyAmupacArasthAvakAzAbhAvAt / mithyaabhidhaanprtyytvprsnggaadaakaashaadissviti| kiM cAnyat / sAmAyikatvAcchabdArthe pratyayasya samayAya prabhavati / samayaH prayojanamasya samayabhavo vA sAmayikaH / yathoktaM 'sAmayikA zabdAdarthe pratyaya iti na sAmAnyanimitta iti / tau cAbhidhAnapratyayau / lokavRddhavyavahArAtmakau, lokavRddhavyavahAraM dRSTvA bAlAnAmabhidhAnapratyayau bhavataH / zikSitavicitrazAstravyavahArANAmapyanvayavyatirekAtmakAvRddhavyavahArAdeva / na tattvAnuvRttivyAvRttikRtau / lokasya tattattvAdyajJAnAt / na tattattvAt / tattatvAjJAnAtteSAm / syAnmata-saMjJAkarma tvamadviziSTAnAM liGgam / 'pratyakSapUrvakatvAtsaMjJAkarmaNaH' ityuktaM zAstre / tasmAnmanvAdayo'ntarAlapralayamahApralayeSu vyucchinnavyavahArANAmapi zabdArthAnAM sambandhaM pazyanti / tasmAd ghaTapaTatvasamavAyasambandho'pi sAmAyiko'syAyaM vAcaka iti yathAyaM panasa iti / 'samayaM grAhyate bAla' ityeta1na bhavatyanyathA / na.ca.3 Page #71 -------------------------------------------------------------------------- ________________ 18 nayacakram / [sAmAnyavizeSAcAyuktamanavasthAprasaGgAt / yena zabdena samayaH kriyate tasyAnyena kArya ityanuSaktaH / uttarAsyArthapratItau svasamayo na prakalpyate / tatsamayAnapekSA svaabhaavikii| yasyArthe vRttiH sa nitya iti cazabdArthasambandhaparijJAnaprayogavyavahAraparamparAyA avyavacchedAduktaM / yathAha pataJjaliH'na hi tadeva nityaM yattad dravaM kUTasthamavicAlyanapApopajanavikAyanutpattyavRdhyadvayayogi / kiM tarhi tadapi hi nityaM yasiMstattvaM na vihanyate tadbhAvastatvamAkRtau cApi tattvaM na vihanyata' iti / samayapratyAkhyAnavat / pratipAdanapratyAkhyAnAtidezo vRddhyavyavahArAdAkArAdimAtre pratipatterityadoSAya / na zabdAdeveti vakSyamANatvAt / tattvasambandhAdRte'pyabhidhAnapratyayayoH pravRtti darzayannAha - tathA hyantareNetyAdi / tatvaM ca dravyaM samaveti / dravyaM ca dvidhA-adravyamanekadravyaM c| adravye tvAkAzAdau tattvAbhAve vyaktipratyayAbuddhau anekadravyamArabdhadravyam / tacca smvaayysmvaayikaarnnairaarbhyte| samavAyikAraNaM ghaTasya kapAlAni, asamavAyikAraNaM ttsNyogaaH| AGiti ca vidhyupAyamaryAdArthasaGgrahArthaH / ko vidhiH? svataH svAtmani ca / upAyaH saMyogAdinimittAntarasahitAni / kA maryAdA ? A antyAvayavidravyAt / dravyANi dravyAntaramArabhante vinAzo'pi kaarnnvibhaagaakaarnnvinaashaadvaa| tatra chidrayukte ghaTe kAraNavibhAgAnutpanne saMyogAbhAvAdArabdhadravyAbhAve'pi ghaTAbhidhAnapratyayau dRSTau / tathA kuDyalikhite samavAyyasamavAyikAraNAbhAve zizUnAM ca krIDanake'lAbupASANAdau sadbhAvAsadbhAvasthApanAkRte bhavedetadAtmamAtre'pi tu AkAramAtrasaMsthAnamAtre sAdRzyamAtra ityrthH| tau coktipratyayau tatra tattvasya ghaTatvasyopanilayanAt kRtamiti cet / tatra tattvAbhAva uktaH / satyapi ca tattve'sadiSTAkAramAtroktipratyayau coktau / athApyAbhAsamAtre tatropanilayamiSyate tvayA tataH sthANumRgatRSNikayo rasalilatvaprasaGgastatra tadabhidhAnapratyayasadbhAvAt tattacopanilayanAca / ghaTatvopanilayanAd ghaTavat / anupanipAte naratvasya sthANau salilatvasya mRgatRSNikAyAM narasaliloktipratyayau mA bhUtAm / tau ca dRSTau kathamagRhItavizeSaNatvAnaratvasalilatvAnupanipAtanenAyuktau ? tatropacAralabhyau hi tau / iha tu lokanaye vinopacAreNa labhyo / kathamiti cedanupacaritakiJcidbhUtAkArAttu kiJciduktipratyayau syAtAM ? bhvitumrhtH| AkArasthAsampUrNasya dRSTatvAdeva / bhavatpakSe punarna hi tattvaM kizcinnilInaM kiJcinnilInamityasti / evaM tAvatsAmAnya vikalpadvaye vicAritam / vizeSo'dhunA vicaaryH| tata Aha 1degyaMzcAha / Page #72 -------------------------------------------------------------------------- ________________ -mumAnavyAkhyAnam ] nyAyAgamAnusAriNyalaGkRtam / 19 tathA vizeSo'pIti / so'pi kalpanAdvayIM nAtivartate / khaviSayaH paraviSayo veti / tatra yadi svaviSayaH vizeSavirodhaH / vizeSasya virodho vishessaabhaavaaptteH| vizeSeNa virodha AtmAbhAvApatteH / kiM vAGmAtreNa netyucyate / yadi vizeSastata AtmA na bhavatyanyatvAvizeSasya / vizeSeNa virodhastAvat / yadi ghaTAdAvAtmani vizeSeNa virodhastAvat / yadi ghaTAdAvAtmani vizeSo vartate svaviSayastata Atmano'nyatvAdvizeSasya rUpAderdezataH parasparato viziSyamANasyeti / tddrshyti| guNata iti / guNataH kAlato vA pratikSaNAnyAnyotpattyA vinaMSTaSu puruSAdiSu kastadAtmetyAtmAbhAvastadabhAve kasya vizeSaH / anyathA ghaTAdau sAmAnyApatteH / anyatheti / rUpAdInAM samudAyaikyApattyAbhyupagame vizeSapakSatyAgaH, sAmAnyaparigrahaM cApadyate / tatra coktA dossaaH| sukhaM sukhaM ca sukhAdisamudayazcetyAdayasta evAtra. rUpaM rUpaM ca ruupaadismudyshcetyaadyH| mA bhUdAtmAbhAvadoSastasiMzcAtmAbhAve vizeSAmAvadoSa iti pakSAntaraM gRhNIyAt / athAtmA sa vizeSaH / Atmaika eva sa evAnanya iti tato vizeSo na bhavatyekatvAdAtmanaH / ghaTAdervastuna ekatvAdAtmanastattattvAdityarthaH / anyo hi vizeSaH / etadoSaparihArArthamathocyeta pareNa-naikatvAnyatvavirodhadoSau / Atmano vizeSa iti sambandhApAdAnayoH SaSThIpaJcamI nirdeze, bhedenAtmani vizeSa ityadhikaraNasaptamyA nirdeze vA syAtAmetau doSau / kiM tarhi ? Atmaiva vizeSa ityanapAdAnAdipratijJAnAnnaikatvAnyatvavirodhadoSau mameti / atrocyate-yadyAtmApekSa eva vizeSa iti tat pratyuccAraNaM dvitIyavikalpa AyAto vizeSasya virodha iti / atrApyayaM dossH| 'eka evAnya' ityAtmano'nyathAbhavanAtmatvaM rUpAdirUpeNa / kiM vAGmAtreNa ? netyupapattimAhAnyathAbhavanAditi / tanirdezayati ghaTarUpAdipUrvottarANAmabhAvatvaM tatkathaM? / anyonyarUpAdaya eva bhavantIti ghaTAbhAvastadabhAve kasya vizeSaH / ghaTa eva vAnyathAbhavantIti rUpAdyabhAvaH / tatazcottareSAM zivikAdInAM piNDAvasthAtaH pUrveSAM ca mRttvAdInAmabhAvaH / athavA ghaTato'nyatpaTatvam / rUpato'nyacchabdAditvaM / tena prakAreNAnyathAbhavanAd ghaTAbhAvo rUpAdhabhAvazca, ca tathA cobhyaabhaavH| AtmAbhAvo vizeSAbhAvazca / athavA rUpAdyabhAvaprApito ghaTAtmAbhAvo ghaTAtmAbhAvaprApito rUpAdyabhAva iti / etadaniSTatAyAM tu parApekSopapattiriti ghaTAderAtmano'nyathAbhavanAdanAtmakatvaM na tena vizeSasyAtmanazvAbhAva ityuktavirodhadoSAnabhyupagame parApekSapakSaH paraviSayo vizeSo na svaviSaya ityaapnnH| sa kinnAmako doSa ? iti cet svapakSaparityAganAmakaH / upacarya ca evamabhyupagamyamAne'pyaparo doSasta 1 tannidarzayati / 2 praapto| Page #73 -------------------------------------------------------------------------- ________________ 20 nayacakram / [sAmAnyavizeSAthApi dravyabhedaH / dravyasya ghaTAderAtmanaH svarUpapararUpAbhyAM dvidhAramAvasthAna prasaktaM / parApekSatvAdvizeSasya / syAnmatam , paTAdyavRttyAtmaka eva ghttH| paTAdyapekSata iti / tatretyucyate-karhi vRttisAhAyakAite siddhavRtterghaTAdyapekSAsahAyakaM, vRtteH sahAyakaM vRttisahAyakaM / ghaTavRtteH sahAyabhAvaM ghaTasya muktvA svata eva siddhavRtteH pUrvameva ghaTasya kAnyottarakAlApaTAdyapekSA nAstyevetyarthaH / kiM kAraNaM? prayojanAbhAvAt / tathAtmaivAsya bhidyeta tena prakAreNa tathA ghaTasvarUpameva bhidyeta sahAyApekSavRttitvAt / zivikodvAhAtmavRttivat / athavA pArthitvAdapekSAsti ghaTasya paTAdyapekSetyAha-kA sA? samAnA jAtiH / samAnajAtitvAdapekSyate ghaTena paTaH / kA samAnajAtiH / pArthivatvaM vizeSaH / kathamiti cet ? ghaTAtmatvAdvizeSaH paTAderiti / atrocyate-vijAtIyAttarhi vizeSAbhAva udakAderyadi samAnajAtyapekSayA vizeSa iSyate / evaM tabasamAnajAtIyAdudakAderghaTasya vizeSAbhAvaH prAmoti, aniSTaM caitat / dravyatvApekSA tatrApIti cet ? dravyatvaM saamaanyaapekssyaa| ghaTasyodakAdervizeSo bhaviSyatIti cedvijAtIyAbhyAM guNakarmabhyAmavizeSaH / na hi vijAtIyayorguNakarmaNordravyatvApekSAsti / tAbhyAmapi ca ghaTasya vizeSa iSyate / tatrApi nApekSeti cet / vijAtIyAttItyantAsatA sataH avizeSa iti vartate / evamapi kharaviSANAderatyantAsato vizeSAbhAvaH syAdapekSyAbhAvAt / kimiva jAterivAjAteH pArthivatvajAtezca bhvsiddhaantenaapgtjaate||tyntraapekssaa nAsti, tasyAM kathaM jAtyantarAdudakAdervA vyaktyantarAdvizeSo bhavatyapekSAbhAvAt / kAryAdvA kathaM vizeSa iti vartate / kArya hi bhavasiddhAnte prAgavidyamAnaM samavAyyasamavAyikAraNasAnnidhye pazcAdutpadyate, kriyAguNavyapadezAbhAvAdasatkAryamiti siddhAntAbhyupagamAt / kAraNAvasthAyAM kAraNAnAM kAryasyAsattvAdevApekSA nAstIti vizeSAbhAvaH praaptH| niSpanne coparatavyApArAvasthAyAM siddhatvAtkAryasya kAraNAnAM kAraNatvAbhA. vaatkaarykaarnnvishessaabhaavH| itizabdo hetUpasaMhArArthaH / ityukthetupaarmpyodbhaavaabhaavyorvishessH| yathA pUrvoktavidhinA sto'sdsdpekssaabhaavaadvishessaabhaavH| evamasato'pi tadapekSAbhAvAdavizeSaH / asato vA kApekSA ? evamanayoraviziSTatvAtsatvamevAbhAvasya bhAvavat / asattvameva vA bhAvasthAbhAvavat / tathApi cobhayAbhAvaH / bhAvAbhAvayorabhAvaH / sAmAnyavizeSayorAtmavizeSayorvA ghaTAderiti / evaM tAvad ghaTAdeH pArthivatvAdyapekSA na yuktAbhyupetyApi tadapekSAM pArthivatvAditulyatvAcca / tadvattadAtmatvaM kAryasya / ghaTasya kAraNena mRdA saha pArthivatvena dharmeNa tulyatvAt / tadvaditi ghaTasya ghaTabhAvenAsattvavattadAtmatvam / mRttvaM pArthivatvA 1 kA hi / 2 tathApi nApekSeti / Page #74 -------------------------------------------------------------------------- ________________ 21 -bhASavyAkhyAnam ] nyAyAgamAnusAriNyalaGkRtam / smaghaTatvavadvA kiM kAraNaM tattattvenApekSatvAt / tasya bhAvastattvaM, bhavanaM bhaavH| tasya tattvaM tattatvenApekSyatvAt / ghaTabhavanavadanapekSyatve hi pArthivatvaM / tasmAt prAptaM tadAtmatvaM ghaTatvaM pArthivatvasya ghaTAtmavad ghaTatvenApekSyatvAt / 'itizabdo hetvarthe' atastadAtmatadapekSyamANasya vivekayatnArthahAniH / vishessaarthaapekssaaprtipaadnytnhaaniH|| ___ avizeSa iti / evaM ca kRtvA sa evAvizeSaH / AdigrahaNAdravyatvAditulyatvAt / satyatulyatvAdityevamevAvizeSa aapaadhH| syAnmatam / ayaM vizeSa eva na bhavatyApekSikatvAtsAmAnyavizeSANAM dravyatvAdInAmaupacArikatvAcca / dravyatvaM guNatvaM ca sAmAnyAni vizeSAzcetyuktAni / kiM punargotvaghaTatvAdInIti / kastarhi vizeSo mukhyo'ntya eva / sAmAnyamapi mukhyaM bhAva evetybhipraayH| yasmAdaNupvekAkAzadezAtItaprApteSvanyatvajJAnAbhidhAnaprabhAvavibhAvito'ntyo vizeSaH / na hyAkasmikAvanyoktipratyayau, tasAdastyasau sa eva ca vizeSo mukhyo yathoktamanyatrAntyebhyo vizeSebhya iti / tathA bhAve ca mukhyasAmAnyam / saditi yato dravyaguNakarmasu dravyaguNakarmabhyo'rthAntaraM sA sattetivacanAt / dravyatvAdInAmaupacArikatvAttavyAtmatayopapAditamityatrocyate-antye'pi tattadravyAdiprabhedagatigrAhyatvAt / antye bhavo'ntyaH / antye'pi tasmin vizeSa vizeSAbhAva ' ityapizabdAt sambandhaH / ko hetuH? na dravyAdiprabhedagatigrAhyatvAt / dravyamAdiryeSAM ta ete drvyaadyH| dravyakSetrakAlabhAvAH / teSAM prbhedsttprbhedH| tatprabhedena gatiH pariNAmo vRttirvikalpo yathA kAyasyeyaM gatiriti dRSTatvAt / tayA gatyA grAhyatvaM kasyAntyavizeSasya tasmAttadravyAdiprabhedagatigrAhyatvAnnAntyavizeSaH klyH| dravyAdivyatirekeNa pratyakSAnumAnAbhyAmagrAhyatvAttatsarUpeNaiva grAhyatvAcca / tad yathA-yogI pratyakSeNaikaM paramANuM pazyan ghaNukatvAtpracyutaM pazyatyanyaM vyaNukatvAtpracyutAzanaM / ghaNukasamavetamanyaM jyaNukasamavetaM ca / dravyataH svata eva ca bhinnAni tAni paramANvAdidravyANi pazyati / tatra kimanyavizeSeNa / evaM kSetrataH pUrvabhAgasthitamekam , aparamarvAgbhAgasthitaM / kAlato'pi kizcit prathame samaye sthitamanyaM dvitIye sthitamAgataM vA / yugapadAgatayorapi dravyakSetrakAlabhAvakRtaM nAnAtvamastyeva / bhAvataH kiJcitkRSNaM zukta, kizcitsuramimasurabhi, tiktaM kaTukaM cetyAdi / athavA kRSNamanyaM kRSNataraM kRSNatamaM, dviguNatriguNasaMkhyeyAsaMkhyeyAnantaguNakRSNAdi vA / evaM zeSavarNergandharasasparzIzca sapramedairdarzanaM vAcyam // anyatheti / parasparaviziSTadravyAdivizeSAbhAve viSayanirapekSatvAd yoginAma Page #75 -------------------------------------------------------------------------- ________________ 22 nayacakram / [sAmAnyavizeSajJAnaprasaGgAdavazyaM dravyAdayo viSayAH svata eva viziSTA eSitavyAH / na ced yogino mithyAjJAnaprasaGgo'nyathAsthitasyArthasyAnyathAdarzanAt / antyavizeSANAM ca parasparavizeSoktipratyayapravRttau nimittAntaraM kalpyam / svata eva viziSTatve'ntyavizeSasya kalpanA vA tyaajyaa| paramANUnAmapi tadvadvizeSo nimittanirapekSaH kiM neSyate ? vizeSeSvapi nimittAntarANi cedanavasthAprasaGgaH / tatazca vizeSoktipratyayAnupapattirevetyalaM prasaGgena / sthitaM na svaviSayo vizeSa iti / prvissyvishesspriikssaavsrH| tata AhaparaviSayatAyAM tu vizeSasyAnavasthAnAdavizeSaH / nanu prAgapyuktaM parApekSapakSApattiti / satyaM, tatra upAttaparityAgAd hRdayatvApAdAnadvAreNa prasaGgato'nye'pi doSA uktAH, iha tu prAdhAnyenaivAnyena ca prakAreNa doSAbhidhAnaM prakaTIkriyate / anavasthAnAdavizeSa iti sAdhayiSyamANamanavasthAnaM siddhaM kRtvAha-yathA ca prAgasamAnAvasthAnAdasasAmAnyamiti prakramya sAmAnyAbhAvaH pratipAditastathehApi tadviparyayeNa tadeva prakaraNaM yojyam / kiM kAraNaM? anivRttikatarakAyatvAdityAdi / sarva tAdRgeva yAvattata etAni ghaTAdivastvAtmavizeSapakSagrAhiNApyavazyApekSyANi / pratyakSagrAhiNApyavazyApekSyANi pratyakSata eva, tathApareNa viziSTatvAdAtmanaH kimu paraviSayamukhyavizeSavAdinA pratyakSata eva tathA tathA paraviSayasya vizeSasya bhavanAtpareNa viziSTena bhUyata iti / iheti paraviSayavizeSapakSe dravyAdipratyapekSayA sarvasyAsya sambaddhatvAdekaikasya niravazeSamidaM jagadvizeSaNamiti pUrvavadeva dravyaM dravyAntarANi kSetraM kAlaM bhAvaM ca pratyapekSate / svaprabhedAtparaprabhedAMzca / evaM kSetraM kAlo bhAvazceti / sarva sarveNa sambaddhaM, tasmAtsarvasya sambaddhatvAt pUrvavatsahakramAvRttirUpAdi, zivakAdi, pRthivyAdi, brIhyAdyaMkUrAdisamavasthAnAdravyANAM, kSetrato'pi teSAmekagatisamavasthAnAt / kAlato'pyanekaprabhedaH paJcavarNyadharmAstikAyapRthivyAdipAnIyAdAnadhAraNAdi samavasthAnAt / bhAvato'pi pUrvava. dravyAdirUpAdizivakAdibhavanasamavasthAnAt / syAdekaghaTasaMhatanAnAvasthaguNavaditi / yathoktaM-dravyameva hi tathAvasthAnAdrUpAdibhAvaM labhate / ekaH puruSaH pitraputratvAdivat / dravyameva hi ghaTAkhyaM rUpaM raso gandhaH sparzaH saGkhyA saMsthAnaM zukla nIlaM tiktaM kaTu surabhi mRdu karkazaM zuklataraM zuklatamaM cetyAdivizeSaNatAM nAtivartate / ta eva hyete guNAH paryAyAzca nAnAvasthAH parasparaviziSTAH parasparasa dravyasya ca vizeSaNaM dravyameva guNAH paryAyAzca / tathAnye'pi dravyakSetrakAlabhAvAH sapramedA iti / syAcchabdAtpunaH syAdetadevaM, yadyetadvakSyamANadoSaNa na vyAhanyetetyata Aha / tatra sarvArthAnAM nityapravRttatvAtsamayamapItyAdi / yAvad yadA Page #76 -------------------------------------------------------------------------- ________________ ra -vyAkhyAnam ] nyAyAgamAnusAriNyalaGkRtam / zrayo vizeSArtho'vasthApyateti / evaM parasparavizeSaNatvena sarveA nityaM pravRttA eveti samayamAtramapi nAsti teSAM samavasthAnaM, samavasthAnAzrayo hi vizeSo'vasthApye tadabhAvAt kuto vizeSaH / Attavaditi / tatkAlAvagRhItakSaNotpattyavinaSTabhAvavadityarthaH / tataH kimiti cet ? saMsthAnAbhAvAnirAzrayaH khapuSpavannAsti vizeSaH / syAnmataM, sambandhadezo na iSyate upekSyata iti / kimuktaM bhavati / sambandhadezAn dravyAdIn muktvA nirAzrayatvAdvizeSo mA bhUt sambandhadezasthAnAM tu ghaTapaTAdInAM kimiti tu vA vizeSo na syAttadAzrayatvAdvizeSasyetyatrocyate-sambandho dezopekSAyAmupAntyatyAgo'kasAt / evaM satyakasmAdevopAntyasya vizeSasya tyAgaH sAmAnyAbhyupagamAt / kathaM sAmAnyamabhyupagatamiti cet / tulyatvAt sambandhadezasthAnAM dravyakSetrakAlabhAvapratyAsattitulyakSaNatvAt / sAmAnyasya samAnabhAvasya / atrAha-rUpAdibhedasambandha eva vizeSa iti / rUparasagandhasparzasaMkhyAsaMsthAnAdInAM saprabhedAnAM sambandha eva vizeSa ucyate / ta eva hi parasparato viziSyamANA vizeSAkhyA iti / atrocyate / tanna, anyAsambandhe'rUpAditvAdanyairdravyAdibhirasambandhaH teSAmarUpAditvAdanyadravyAdibhirasambandhe teSAmarUpAditvaM prsjyte| yasmAt sarve sarvatra sarvadA sarvathA dravyakSetrakAlabhAvAvibhAgasambaddharasA eva hi ruupaadyH| kiM kAraNaM? zuddhAnAM kvacidapyabhAvAt / prAguktadravyAdisambandhAbhAve rUpAdisvarUpAbhAvAt / tatsambaddhAnAmeva dRSTatvAt / saprabhedadravyAdisambandhAbhAve rUpAdayo na santyevetyarUpAditvaM teSAM prasaktaM / itara Aha-loke dRSTo nanu ca vAyuH / zuddha eva sparzaH syAdarUpAditvaM yadi dravyakSetrakAlarUparasAdibhirasambandhe rUpAyabhAva evetyayamekAntaH syAt / sthAcAnumAnaM yadi dRSTena na bAdhyate dRSTazca vAyuH sparzamAtra eva / na hi iSTAdgariSThaM pramANamastIti / atrocyate-tatrApi hi kSetrAdidravyasya rUpAdayo na gRhyante, anabhivyaktisaukSmyAt / vaidharyeNa dravyAdivat / yathA dravyAdayo gRhyante pratyakSeNa na tathA vAyau rUparasagandhAdayo'nabhivyaktisaukSamyAd gRhyante / kiM kAraNaM? cakSurAdIndriyagrAhyapariNatyabhAvAt / hetvanumeyatAbhAvAt / yathoktaM-saGgrahAntare [ mUrtiH kathaM na vAyo svApyeta ca kathaM na rUpyetat / tavyaktigrahaNaM prati na zaknuyAtvindriyaiH kazcit // iti / ] gandhavantastoyAgnivAyavaH mUrtitvAtpRthivIvat / evaM rasavantAvagnivAyU mUrtatvAdbhUmyambuvat / rUpavAn vAyumUrtatvAdagnibhUmijalavat / rUparasagandhasparzavanti vAyvanijalAni mUrtatvAt pRthivIvat / ihApi ca sAdharmyadRSTAnta ucyate / vAtAyana Page #77 -------------------------------------------------------------------------- ________________ nayacakram / [ sAmAnyavizeSareNusparzarasarUpagandhAdivanna gRhyanta iti teSAM hi ravikarodyotavyaktAnAM rUpameva grAhyaM / athocyeta pareNa yadi sambandhadezasamavasthAnAdarthAnAM vizeSo na bhavati, ekakAlasahAvasthAnArthAnAM vizeSo bhaviSyati yasAdavatiSThate hi kizcitkazcitkAlaM / yathA pUrvoparasthitaghaTapaTAviti / nanu vizeSakAraNamatra vaktuM prAptamidaM tu sAmAnyakAraNamevAzaGkitamiti / atrocyate-sAmAnyadvAreNa vizeSaH siddhyatIti tadasiddhidvAreNa vizeSAsiddhiriti sarvatra grAhyaM / atrApyAcArya uttaramAha-evamapi tathAbhUtasAmAnyAbhyupagamAdavizeSatvameva / parAbhyupagama evottaratvamApadyate ekakAlAvasthAnakakAlasAmAnyAbhyupagamAddezasambandhasAmAnyAbhyupagamavadrUpAntatyAgo'kasmAttulyatvAdityavizeSatvameva / kiM cAnyat / prAguktavidhinA sarvasAmA. nAdhikaraNyAca vizeSasvatattvasya parasparApekSatvAdviziSyamANatvAt bhAvAnAM parasparataH sarva jagadekAdhikaraNam / tatraikavikAre'pi sarvasyAzeSasyApyazeSasya tadapekSatvAdanyathA tvadhikAro jAyate / kutastanmAtre'nyatvAt / ko dRSTAntaH ? gandho nAdhikatvaM bhAvavaditi / yathA bhvambhasorayathAsaMkhyena na gandho tasyAMbhaso gandhAdhikAyAzca bhuvH| tarhi nAdhikabhAve na vikAro dRSTaH / gandhahInA ApastadadhikA bhUriti / tasmAnAstyevAnavasthAnAnirAzrayaH khapuSpavadvizeSa iti / atha tu tadbhudhyAsannameva grahISyate sAmAnyavizeSayoriti / athetyadhikArAntare / turvizeSaNe / prAktanAddezakAlAsatyavikArAduddhyAsatyavikAraM vizinaSTi / buddhyAsannaH sa iti buddhiryo'sau prathamo ghaTaH sa eva dvitIya iti buddhiH| kA sA? tttvaanuvRttibuddhiH| vyAvRttibuddhirapi tadbuddhyAsatyA dravyatvabuddhau prasaktAyAM nAyo na sikatA / na zivakAdirghaTa eveti / yathoktam-'anuvRttipratyayakAraNaM sAmAnyaM / vyaavRttibuddhiheturvishessH|' iti / ___ atra krmH| evaM tarhi dravyaguNakarmaNAM na sAmAnyaM nApi vishessH| kiM kAraNaM? teSAM parasparAsatyabhAvAt / tayA tadbuddhyA dravyasya guNasya karmaNo vA sannigRhyate / kiM dravyabuddhyA guNo gRhyate, karma vA / dravyabuddhyA hi tadravyameva / tadAsannatvAt dravyamiti gRhyeta / / tatraiva ca sAmAnyavizeSa syaataam|n gunnkrmnnoH| ksaaymaattbuddhyaasnntaa| dravyasya dravyasya ca, nadravyasya guNasya ca, tathA na dravyasya karmaNAM ca / na guNasya karmaNazceti / sAmAnyAbhAvo vizeSAbhAvaM c| taduddhyA satyabhAvAt / evaM ca kRtvA tayoH satvaM sAmAnyaM mA bhUt tasmAt saditi trayANAmavizeSa ityayuktaM / tathA nityaM dravyavatkArya, kAraNaM sAmAnya vizeSavaditi ca sAmAnyaM dravyaguNakarmaNAM mA bhUt / uktaM ca vaH zAstre-'sadanityaM dravyavatkArya kAraNaM sAmAnyavizeSava Page #78 -------------------------------------------------------------------------- ________________ -vyAkhyAnam ] nyAyAgamAnusAriNyalaGkRtam / diti' / dravyaguNakarmaNAM vizeSaH / evaM tanAnAtvaM dravyaguNakarmaNAM prAptamiti codite vizeSa ucyate / nAvizeSa eva ArambhAnArambhabhedAt / dravyANi dravyAntaramArabhante, guNAzca guNAntaraM, karma karmasAdhyaM na vidyata iti / kiM cAnyat ? lakSaNabhedAt / kriyAvadguNavatsamavAyikAraNamiti dravyalakSaNam / dravyAzrayyaguNavAn guNaH iti guNalakSaNam / saMyogavibhAgAdyanapekSaM kAraNamiti karmalakSaNam / tathA virodhAvirodhabhedAt / kAryAvirodhi dravyaM kAraNavirodhi ca / ubhayathA guNaH kArya virodhi karmetyevamAdi dravyaguNakarmamAnAtvahetukalApazca vizeSAbhAvAdanarthakamApadyate / evaM tAvadvyasya ca sAmAnyavizeSau syAtAM na guNakarmaNoH / itara Aha-yathA dravyayoH pratyAsattivyatvAbhisambandhAt / tathA satyAbhisambandhAdravyaguNakarmaNAM bhaviSyati / yathoktaM-saditi yato dravyaguNakarmasu dravyaguNakarmabhyo'rthAntaraM sA stteti|| atra krmH| dravyayorapi tvadanukampAdravIkRtacetasA mayA tvayi cittAnuvRttyoktaM tatrApyAzAM mA kRthAstadapi nopapadyate buddhyAsannIkRtasAmAnyavizeSavAdino bhava taH / sAmAnyAbhAve vizeSAbhAvAt / tathA sattiH sikatAnAM vajrasya ca pArthivattvasAmAnyAnuviddhatvAt / azmasikatA-loSThavajrAdInAM teSAM sAmAnyavizeSau syAtAM, na bhUmyambhasoranyatarasya pArthivattvAbhAvAt / tenaiva hetukrameNa tathAsattiH piNDaghaTayorna mRtsikatAnAm / evaM parataH parato yAvattulyajAtiguNakriyayoraNvAdereva syAtAm / sAmAnyavizeSAviti vartate / tathA sattirghaTakapAlayona piNDaghaTayorevaM kapAlazakalayona ghaTazakalayoH, zakalazarkarayoH pAMzudhUlyorna dhUlIzarkarayodhUlItruTyona pAMzutruTyostruTiparamANvorna dhuuliiprmaannvoH| athavA ghaTasya ca ghaTasya ca na ghaTasyakapAlasya cetyAdi / dvayorapyaNvoH pArthivazuklagatisamavAyinoraNvo pyapArthivAdinIlazuklagatisthitijAtiguNakriyayoH na tu tayorapItyAdi / yAvadapakSiptapratyAsattyoriti / tulyajAtiguNakriyAsamavAyinoranyatvapratyayaprabhAvolliGgitAntyA vizeSayoH / tatsamavAyenApakSiptApahRtA pratyAsattistayorapIti kRtvA kutastadbuddhyasattipraharaNam / tasmAtsAmAnyAbhAvAdvizeSAbhAvaH sarvatraivobhayAbhAva iti / dravyaguNakarmaNAM na sAmAnyaM nApi vizeSa ityataHprabhRti yAvadaNvorityetadavadhi madhyAbhihitopapattibalAdyathopapAditasAmAnyavizeSAbhAvaM smArayati // atrAha-sA dvidhA-pratyAsattirarthasambandhAdanarthasambandhAt / tatrAnarthalakSaNA sadravyapRthivImRdghaTAditattvAnuvRttibuddhigrahaNA yathoktA sAmAnyavizeSasamavA 1 kapAlazakalayona ghaTazakalayoH, zakalazarkarayorna ghaTazarkarayoH, pAMzuzarkarayorna zakalazarkarayoga, pAMzudhUlyorna dhUlizarkarayoH, dhUlitruthyorna pAMzutruTyoH, truTiparamANvorna dhuuliiprmaannvoH|2degsmbhvaat / na. ca.4 Page #79 -------------------------------------------------------------------------- ________________ 26 nayacakram / [sAmAnyavizeSayAnAmarthatvAbhAvAt / arthalakSaNA tu dravyaguNakarmasambandhAtmikA / teSAmarthasaMjJitatvAt / yathoktamartha iti dravyaguNakarmavastu / tatra kriyAvadityAdi dravyalakSaNaM / tadbhedalakSaNaM ca rUparasagandhasparzavatI pRthivI / rUparasasparzavatya Apo dravAH snigdhAzca / tejo rUparasasparzavat / vAyuH sparzavAn / yatra rUpAdicAturguNyaM sA pRthivI / gandhahInA dravasnehAdhikAzcApaH / dravasneharasagandhahInaM tejaH / rUpahIno vAyuH / dravyAzrayAdilakSaNo gunnH| zrotragrahaNo'rthaH shbdH| cakSurgrahaNo yo'rthaH sa rUpamityAdyarthalakSaNAniyatatayA pratyAsatyA satyA sAmAnyavizeSau syAtAmiti / atrocyate / arthAzleSalakSaNAyAM tvAsattau pRthivIghaTarUpAdInAmeva syAtsAmAnyavizeSatA lkssnnoddeshnirdeshkRtaivetyrthH| netarasAmAnyavizeSayoH sAmAnyavizeSateti vartate / sattvadravyatvapRthivItvaguNatvarUpatvAdyanuvRttivyAvRttibuddhilakSaNayone khAt / iSyate ca tayorapi vaizeSikairguNasamudAyadravyavAdibhizca sAdRzyAnuvRttilakSaNasAmAnyavizeSatA / ko'bhiprAyaH ? / arthAzleSalakSaNAsattikRtasAmAnyavizeSAbhyupagame tattvAnuvRttibuddhigrahaNau na syAtAm / tattvAnuvRttinivRttikRtayorvAbhyupagame'thoMzleSakRtapratyAsatyorabhAva iti virodhAnna prakalpyata ityymbhipraayH| kiM cAnyattathApi svaviSayasAmAnyavizeSApattirAzleSalakSaNAsattau satyAmapi svaviSayameva sAmAnyaM khaviSaya eva vizeSa ityuktau prAguktau vikalpAvApannau / sA coktadoSA sApi ca svaviSayasAmAnyavizeSApattiruktadoSaiva / yadi svaviSayaM sAmAnyavirodhaH / yadi sAmAnyaM tata AtmA na bhavatyanekArthatvAtsAmAnyasya / athAtmA tato na sAmAnyamekatvAdAtmanaH / athAtmaiva sAmAnya rUpAdirghaTAderAtmA tatsamudAyakAryatvAt / evaM satyAtmabhedaH / rUpaM rUpaM ca rUpAdisamudayazcetyAdi / tathA vizeSo'pi yadi svaviSayo vizeSavirodhaH / yadi vizeSastata AtmA na bhavatyanyatvAdvizeSasya guNataH kAlato vA / anyathA ghaTAdau sAmAnyApatteH / athAtmA tato vizeSo na bhvtyektvaadaatmnH| athocyeta-naikatvAnyatvavirodhadoSau / Atmaiva vizeSa ityanapAdAnAdipratijJAnAdyadyAtmApekSa eva vizeSa eka evAnya ityAtmano'nyathAbhavanAdanAtmatvamityAdipUrvoktadoSasambandhinI khvipysaamaanyvishessaapttiH| atrAha saMsargavAdI-yadyAtmaiva sAmAnyamAtmaiva vizeSa iti brUyAH sAMkhyabauddhavatpare te doSAH / mamApi na punarahamevapakSaH / mama tu sAmAnyavizeSau dravyaguNakarmabhyo'tyantabhinnau / nAgRhItavizeSaNA vizeSye buddhirastIti sattvAbhisambandhAt sadravyatvAdisambandhAt dravyamityAdisAmAnyavizeSavAdinaH kathaM skhaviSayasAmAnyavizeSapakSadoSAH iti / atrApi paraviSayasAmAnyavizepavAdipratyAkhyAnAt kA gatiH / ityalaM prasaGgena / tasmAdityuktadoSopasaMhArArthaH / Page #80 -------------------------------------------------------------------------- ________________ -vyAkhyAnam ] nyAyAgamAnusAriNyalaGkRtam / 27 etadoSApetaM sarvathAntaraGgaM vastviti pratipattavyaM / ghaTAdItyabhisaMbhaMtsyAmaH / sarveNa prakAreNa sarvathA yAM gatAgatiM gatvA sAmAnyameva vizeSa evetyevamAdinA vicArya vicArAntaraGgaM vastu ghaTasya kenacit prativiziSTenAkAreNodakAdyAharaNadhAraNAdisamarthena bhavanaM samAnena cArthAntaraistadaivAzrayaNIyaM / na bahiraGgaM sattvadravyatvAdisvaparaviSayasAmAnya vizeSatAdiparikalpitam / yathoktam-'antaraGgabahiraGgayorantaraGgo vidhibalavAn' / ya eSa prekSApUrvakArI puruSaH sa prAtarutthAya pratyaGgavatIni svAni kAryANi kurute / tataH sambandhinAM, tataH suhRdAM, tataH zeSANAmiti tadantaraGgatvaM / kutH| svamUrtisthatvAt, svA mUrtiIvAdyAtmikA / tatrasthatvAjalAdyAharaNasamarthasya bhavanasya pradhAnatvAca devagrAhyaM kutaH pradhAnaM / tadarthavAtsAmAnyavizeSayoH, kanyArthavastrAlaGkAravat / ghaTArtho hi saamaanyvishessklpnaavyaapaarH| vrIhikaNArthapalAlAdivadapradhAnatvAtsAmAnyavizeSayostyAjyatA vyavasthitatvAcca tadeva ghaTabhavanaM grAhya / vyavasthita cAtmanyavasthitatvAt / na yathA tau saMcAriNau sAmAnyavizeSAvavyavasthitau parApekSatvAdavyavasthitatvAcAvastu vandhyAputravad / kva punaH saMcAriNau? sadravyAdiSu, sadravyapRthivImRdghaTatvAbhisambandhAdastidravyaM pArthivo mArtiko ghaTa iti ghaTe saMpratyaya iti / uktaM hyAcAryeNa / ghaTabhavanasyodakAdyAharaNasaktAtmanaH / punaH kva saMcaraNam ? anapekSatvAcca tadeva vastvityabhisambhantsyate / pratyekaM sarvatra tadvighaTabhavanaM na ghaTa iti vA paTa iti vA ghaTapaTAdidravyAntaramapekSate / yathAnuvRttivyAvRttisAmAnyavAdimate tadartha ghaTapaTAdyarthAntarApekSA vyAvRttivizeSavAdimate ca tadarthaM ghaTapaTAdidravyAntarApekSA / laukikAnuvRttivyavahAranayavAdimate tu sannihitasvAdhInavRttitvAd ghaTAtmabhavanasya na tadapekSAstIti / taddarzayati-na hi tasyAnuvRttyaghaTAntareSu arthApatyA na vyAvRtyApekSA paTAdidravyAntareSu yadi sAdapekSA tato'nuvartate / sa ghaTasteSvapi ghaTAntareSvapi / na punarapekSAsti / tasya svasAmarthyenaiva siddhatvAd ghaTAtmanaH / paTAdyapekSeta ghaTo ghaTAntarANi ghaTAntareSvapyanuvarteta / tatazca sarvasAmAnyAMza eva sa syAt / ghaTAntaramapi ghaTAtmaiva syAt tattattvAnuvRtterghaTAtmavaditi doSaH syAt / dezabhinneSvapi ghaTeSu kAlabhinnaghaTavat / tannidarzayati / tadyathA-pUrvAhnAparAhnayoreka eva ghaTa iti / nApi ghaTastattvAnuvRttimapekSate / ghaTAtmanyasiddhe tattvAnuvRttyasiddhestata eva ca na paTAdivyAvRttimapekSate / tadAyattatvAdityata AhatatsannivezAsvarUpApekSatvAcca tasyAH / tadapekSAdyarthI ghaTAvayavasannivezakharUpama 10 'nuvrtet| Page #81 -------------------------------------------------------------------------- ________________ nayacakram / [sAmAnyavizeSapekSate ghaTAntarAnuvRttiH paTAdivyAvRttireveti / yuktAnuvRtterghaTApekSAvyAvRtte eva paTAderghaTasya punaranuvRttivyAvRtyapekSA vyarthA, svata eva siddhatvAt / syAnmataMghaTo'pi ghaTatvApekSAtmalAbhastattvAnuvRttirapi ghttaatmlaabhaapeksseti| etaccAyuktamitaretarAzrayadoSApAdanAt / ghaTaghaTatvAnuvartanayoritaretarAzrayatvAd doSamApAdayatyeSA kalpanA / itaretarAzrayANi ca kAryANi na prakalpyante / tadyathA-naunoMvibaddhA netaravAraNAyeti / uktaM sAmAnyaM nApekSata iti / tathA vizeSe'pyasya nApekSeti / yathA sAmAnyApekSA nAsti ghaTAtmalAbhasya tathA vizeSe'pIti // proktahetuvidhinAtidizati / tathA ca yojitamasmAbhirarthataH, granthato yojanApi / tathAhi-sa eva na syAdraktavaditi / na hi tasya vyAvRttyapekSA paTAdiSu yadi syAt , sa tebhyo vyAvarteta / tatazca sarvaviziSTatvAtsa eva na syAd ghttopi| ghaTapaTayoriva tatsannivezasvarUpApekSatvAcca / tasyAstadapekSA vyarthA itaretarAzrayadoSApAdanAditi sarvamatidezyaM / kiM cAnyat / pUrvatvAcca ghaTAtmabhavanasya sAmAnyavizeSAbhyAM hi pUrvaghaTabhavanaM, tatkathamiti ced ? yathAlokaprasiddha loke prasiddha lokaprasiddhaM yathaiva loke prasiddhaM, tathA ghaTabhavanamAkArAdimAtrameva ca ghaTa iti loke prasiddhaM, tadeva pUrvamanapekSitapUrvAparaprabhedatvAt / ke punaH pUrvAparaprabhedAH? ghaTAdArabhya yAvatprakRtiste pUrvaprabhedAH sAMkhyAnAm / saditi vA vaizeSikANAmapare prbhedaaH| yAvadantyavizeSakRtamanyaditi sAMkhyavaizeSikAbhyAMkalpitam / ata Aha prakRtiriti vAnyaditi vA bauddhena vA kSaNikatvAdatyantamanyaditi vartamAnatvAcca / vartaterastyarthatvAdasti-bhavati-vidyate-padyate-vartatayaH sannipAtaSaSThAH sattvArthA iti vacanAt / ata eva nityaM jalAharaNAdivyavahArasannipAti satatamatItAnAgatakAlayorapi ghaTapaTayoravasthAnAnna pralayabhAgiti / nAmbhastaraGgavatsvAtmapradezaM na pradIpajvAlAnalavadatyantavinAzaM / dvividhamapi pralayaM na labhate / dravyasya paryAyAntareNa, paryAyasyApi dravyAvinAbhAvAdeva ekAntAsadutpattivinAzavAdayorahetudRSTAntatvAt / ekAntanityavAdena dharmAvirbhAvatirobhAvAbhAvAttaddhitena rUpeNa sarvakAlaM sadvartate / sattArthatvAditi / tadeva vyAcaSTe-vartata iti / bhAva iti / vRttibhavanayoH prAguktaM paryAyazabdatvaM darzayati-yo'sAviti / pratyAmananiya evaM vyAkhyAto bhAvaH / so'sau tadeva vastu nAnyaditi pratipattavyamiti nigamayati-tadantaraGgaM pradhAnamanapekSaM pUrvavartamAnaM ca tadvastu / itizabdaH parisamAptyartho'vadhAraNArtho vA / iyAneva paryApto'rtho nAto'dhiko nyUno vA ye'nye'nyatkalpayanti / kAraNameva kAryameva sAmAnyameva vizeSa eva tadubhayamevAnyataropasarjanapra 1 bhjte| Page #82 -------------------------------------------------------------------------- ________________ -vyAkhyAnam ] nyAyAgamAnusAriNyalaGkRtam / dhAnameva naiva vAstyubhayamiti / kiM ca etena yadi kAraNaM yadi kArya tataH kodossH| dRzyate hi kAraNamapi kAryamapi / yathA paramANukAraNaM ghaNukAdi mRtpiNDazibikAdInAM kAryamapi tadbhedajatvAt / evaM nyaNukatryaNukAdInAmapi kAraNakAryabhAvaH / saGghAtabhedAbhyAM sAmAnyaM, dravyakSetrakAlabhAvAnAM svaparabhavanasAmAnyAnativRtteH / svaparaviziSTabhavanAtmakatvAvizeSaH / evamubhayamanyataropasarjanapradhAnatvam / sahakramavAtavyapAratacyAvivakSAvazAt / na cAstyubhayamekAntarUpasya parasparApratibaddhasyAsiddharasiddhyAdizUnyatAnubhavanAt / sa eva vyavahAranayAzrayAllaukiko brUte / ko hi vAdAnAm , iti / ekAntavAdAnAmantaM kartuM zaknuyAducchedaM zaknuyAtkartumiti / kiM kAraNaM? / na hi sAGkhyAbhihitAH satkAraNe kAryam / 'asatkaraNAdupAdAnagrahaNAt sarvasambhavAbhAvAt / zaktasya zakyakaraNAt kAraNabhAvAcca satkAryam // ityevamAdayo hetvH| na vA vaizeSikoktAH kriyAguNavyapadezAbhAvAdasadityAdayaH / kSaNikA ghaTAdayaH pratyayAyattajanmatvAdityAdayo vA bauddhoktAH paraspareNocchettuM zakyante / abhiyuktabuddhyutkarSaparamparAyA adRSTAniSTatvAt / etasminnarthe jJApakamAha-Aha ceti / nAhameva svamanISikayA bravImi / kiM tarhi ?' anye'pyevaM truvate "NiyayavayaNijasaccA savvaNayA paraviyAlaNe mohA / te puNa adiTTasamao vibhajai sacceva alie vA // " sammatitarke / svaviSayasatyatvAdevAvicAlyA iti taccAlane moghAH / teSAmanekAntasthitikhatattvAnavabodhAt / satyamevAsatyamevetyadRSTasamayastA vibhajate / ityaacaarysiddhsenH| tathAnye'pi-- 'yatnenAnumito'pyarthaH, kuzalairanumAtRbhiH / abhiyuktatarairanyairanyathaivopapAdyate // iti / anumAnAntarasAdhyatve tvavasthitAnumAnatvAllokaprasiddhireva pramANamityarthaH / ko hyetadvedetyazakyaprAptiM darzayati / kiM cAnena jJAneneti prayojanAbhAvaM ca / yasmAtpratijJAhetudRSTAntopanayanigamanAnAM jijJAsAsaMzayasamyaktvaprAptiprayojanapUrvANAM saMzayavyudAsaH phalamante bhaviSyatIti dazAvayavavAdinAM matam / tathA ca vyvhaarprsiddhiH| tasmAttyajyantAmadyatanAvyAjhyavyAptyatiprasaGgAgamakAkSaradaridrakuzrutikAraracitanyAyalakSaNAnIti / tathA ca kAraNe kAryasadasattvAniyamaH / evaM ca kRtvAnena nyAyena yathA kAraNameva na kArya, kAryameva na kAraNaM / sAmAnyameva na vizeSo, vizeSa eva na sAmAnyamubhayamanyataropasarjanamubhayAbhAvo vetyayaM niyamo Page #83 -------------------------------------------------------------------------- ________________ nayacakram / [sAmAnyavizeSanAstyuktavidhinA / tathA kAraNe kAryasya sattvamevAsattvamevetyayamapi niyamo nAsti / kathaM ? yadi kAryAsatyataH kAraNameveti / nAsti kAryasyApi satvAtkathaM kriyAnimittakatvAt / kAraNakAryatvayoH kAryAbhAve kAraNAbhAvaH, kAraNAbhAve kAryAbhAva iti / tathA yadi kAraNaM sattataH kAryameva na bhavati kAraNasyApi sattvAt / evaM sAmAnyavizeSobhayAnyataropasarjanobhayAbhAveSvapi bhAvanIyaM / tatra tAvatkAraNe kArya sadevAsadevAsadeva sadasaccaiveti vA ye bruvate teSAM niyamAbhAva uktH| anyataropasarjanAbhAvayorapyukta eva bhavatItyabhiprAyaH / kArye kAraNaM sadevAsadevetyaniyamaH / ko hetuH kAraNe satyeva bhAvAbhAvAbhyAmiti yathAsaMkhyaM hetU satyeva bhAvAdasatkAraNe kAryamityaniyamaH / satyeva bhAvAtsadevetyaniyamaH / asatica kAraNe kAryasya sadasavAniyama iti vartate / kutH| sevAdyuyogaphalAniyamAt / dRSTo hi loke kRSIvalavaNigrAjapuruSazilpAdInAM kRSivANijyAsevAzilpAdiSu udyuktAnAM phlaaniymH| satsvasatsu ca dRSTastad yathA-vAtakarkoTikapuSpaM phalakAraNaM satkArya, puSpatvAdAmrapuSpavadityanumAnaprasaGge'pi ca dRSTamasatkArya / asatkArya puSpaphalamasminnityasatkArya / tasyAphalatvadarzanAd dRSTaviruddhamanumAnamato'satkArya taditi / avyaktamiti cet sAnmatamavyaktAni vAtakarkoTikIvajulajapAkusumAdInAM phalAni kAryANItyetaccAyuktam / vyaktikAryasyAvyaktakAryatvAdasattvatulyatvAt / vyaktiH kAryamasyetivyaktikArya / kiM tat kAryam / tasya kAryasyAvyaktakAryatvAdasattvena tulyaM tadbhAvo'sattvatulyatvaM / tasmAdasattvatulyatvAnnAvyaktaM kAryamastIti / athavA vyaktiM ca satkAryaM tadvyaktireva kArya tadvyaktaM kArya avyaktakArya / tasyAvyaktakAryattvAdasattvatulyaM tasmAdasattat vAtakarkoTakyAdipuSpaphalaM nAvyaktaM kAryamiti / syAnmantaM, karotIti kAraNaM / yathoktaM 'STisIvyorlaTparayodIrghatvaM vaSTi bhAguriH / karoteH kartRbhAve ca saunAgaH saMpracakSate // tasAtsvakAryasyAkaraNAtkAraNatvameveti / etadapi nopapadyate / yasmAdvIjAdInAmapyakAraNataiva kvacidakAraNAditi prAptaM / itizabdo hetvarthe / yasmAtteSAmapi bIjAnAM trivarSaparimoSitAnAmaGkurAdhutpAdanAzaktyabhAvaH / aadigrhnnaanmRdaadighttaadhutpaadne| tataH ko dossH| kAraNamapyakAraNamevAstu, kAryakAraNavyabhicArANAM tadarthApravRtteH / punaranArambhAt karaNAbhAve kAraNAbhAva eva syAt , aniSTaM caitat / loke punarupapadyate kAryasadasattvAniyamAttu karaNe bIjAdau kAraNatAyAmeva satyAM karaNAkaraNe saMnihite tantvAdau karaNe kAryasya paTAdezca kAdAcitkayoH karaNAkaraNayordarzanAt / syAnmataM, kAraNe kAryasya sadasattvayoH Page #84 -------------------------------------------------------------------------- ________________ -vyAkhyAnam ] nyAyAgamAnusAriNyalaGkRtam / 31 kAraNAkaraNayorevAniyame / kimarthaM punaH karotIti kAraNamiti zabdavyutpattirAzrIyate ? iti / ucyate aviditavedanetyAdi / ajJAtajJApanamaviditavedanamartho'sya vidherityaviditavedanArtho vidhistatparatAyAM vAkyapravRtteH / tasyAmavasthAyAmanupajanitaviSayatvAdapavAdasparzasya / tadA hi karotIti kAraNamiti kAraNatvavidhAnamAtraM kriyate / dezakAlAdivizeSAvizeSaNAdasati svaviSaye kamarthamapavAdaH spRzet ? kiM karotyeSa na karotyapi kvacitkadAciditi ? / tadA sa manyate vaktA / idaM tAvatpratiSThAM yAtu / karotIti karaNamiti pratiSThite cAmiMstata uttarakAlaM siddhe sati kAraNatve saMbhavataH / kAryasattvAsattvayostena vizeSaNaprakAreNa karotyeva na karotyeveti vikalAdezavazAniyamopapattervizeSaNamAzrIyate / ko dRSTAntaH? nIlotpalam / yathA hi nIlotpalaM bhavatIti tadbhavanamAtraM vidhIyate / nIlamevotpalameveti vA niyamavizeSAnAzrayaNAt / tathA karotIti kAraNamiti kriyAbhavanamAtraM vidhIyate / karotyeva na vetyanAzritya vizepaniyamaM / yathA vA nIlaM tilakaMbalAdivizeSAnapekSamutpalamapi raktatAdivizeSAnapekSaM parasparaviziSTamubhayamucyate / tathA karotIti kAraNamiti karaNamiti karaNamAtra dezakAlAdikAryaprativadhyaprativandhanirapekSamucyate / athavA zabalotpalatve satyapi tasya dharmabhedAnapekSaM nIlotpalamityucyate / tathA kAraNabhAvAbhAvabhedadharmanirapekSaM kriyAmAnaM karotIti kAraNamityucyate / tathA nyagrodhaphalaM / tena prakAreNa tathA tathA prAguktasadasatvAniyamAttu kAraNe kAryasya kAraNatAyAmeva krnnaakrnne| tathA kAryakaraNAkaraNAniyamAttu kAraNasya kAryasya kAryatvAniyamaH / vaTanyagrodhodumbarAdiphalAnAM phalatvAt puSpakAryatvAnumAnaprasaGge phalamasatkAraNaM dRSTavaditi pUrvavayabhicAraH / AmrapuSpaphale satkAryakAraNe dRSTe ityatrApi kAdAcitkayoreva kAryakAraNayordarzanAtkAryakAraNasadasatkaraNAkAraNaniyamameva darzayati, itazca kAryakAraNasadasattvAniyamaH / sarvasarvAtmakatvasarvakAraNatvAt / sthAvarajaGgamAbhyavahRtAnyo'nyarasarudhirAdirUpAdipariNAmApative(zva)rUpyadarzanAtsarvaM sarvAtmakaM, tata eva sarvaM sarvasya kAraNaM kArya ceti kRtvA sevAdikriyAkalApo yathArthaprApteH kAraNaM tathA klezaprApterapi prakRtyAta eva kAraNaM / tadapi ca phalamarthaklezaprAptyAyaniyatamubhayatra vyabhicArAt / itara Ahananvata eva klezo'pi kAryasattvAdeva bhavatIti niyataM kAraNe kAryamityApana veditavyaM / cenmanyase / evaM satIpsitena tAvadbhavitavyam / kiM ca tadIpsitaM phalamarthaprAptirna klezaH / sevakasya kiM kAraNaM samihitatacchaktyabhIhitatvAt / sambhihitA sA zaktirasya so'yaM sevakaH / saMnihitatvAceSTitatvAditi vRttivRttimato Page #85 -------------------------------------------------------------------------- ________________ 32 nayacakram / [sAmAnyavizeSarananyatvAtsevAsevakayoryatheSTaM vigrahasambandhau / yuktaM hi tAbhyAmIpsitArthaprAptiyuktAbhyAM bhavituM nAnIpsitaklezabhAgbhyAM / ko dRSTAntaH? sarvazAstrajJAnyataravyAkhyAnavat / yathA sarvazAstrajJaH puruSo vyAkaraNAdyanyatamacchAstramIpsitameva vyAcaSTe tathaitaditi / atra brUmaH / tatra dezakAlAkAranimittAvabaddhatvAnneSTameva phalamavApyate sevakeneva prasannanRpAdapi svanagarabhANDAgArAdikSetrapratibandhavat / raveH prabhAtAdikAlapratibandhavat / prasAdadAnAbhimukhyAkArAvabandhavat / dvitIyakarmaNyatApradarzanAdinimittAvabandhavat / zAstrAjJAdRSTAntasyApi tAdRgvidhAvabandhasadbhAve satyavyAkhyAtavAdaniyama eva phalasyetyatra Aha-jJAvyAkhyAnavat / sarvajJazAstrajJo'pyebhirevAvavandhairIpsitaM na vyAcaSTa iti laukiko bravIti / atha dezAdayaH kimiti vikalpadvayAntaHpAtena nirotsyAmyetadityabhiprAyaH / ye dezAdayo'vabandhakAbhimatAste yadekArthatayeSTAstatasteSAmakAraNatvAdasarvatvaM kAraNabhAvAddhi sarva sarvAtmakaM syAttadabhAvAdasarvatvaM dezAdInAM prAptamasarvatvAcca teSAmatatrattvaM teSu kasyacittadadhInavRttitvabhAvAt / tato'taMtratvAdapratibandhakatvamapi / athAcakSIthAste dezAdayaH kaarnnmiti| tataH kAraNaM cetsarvakAraNatvAtsarvAtmakatvAtkimiti sarva na bhavati ? bhvtyevetyrthH| kasmAtsamuditakAraNatvAtsamuditakAraNatvaM sarvakAraNatvAt sarvAtmakatvAcca / atra prayogaH-sarva sarvatra syAtsamuditakAraNatvAtsaMyuktatantupaTavat / yathA tantUnAM parasparasaMyoge sati niyamAtpaTo bhavati khakAraNatvasannidhAnAt / evaM sarvakAraNatvasarvAtmakatvasadbhAve ko dezAdipratibandho nAmAnya iti / kimiti zucA sarva na bhavediti / athavA sarva na bhavatItyAdi sa eva laukika AzaGkate / atha mataM bhavataH sAGkhyasya sarva na bhavati zarIraklezasu khAthAnarthaprAptyAdi, kutaH1 anabhivyaktatvAt / 'ajU vyaktigraMkSaNagatiSu' / mrakSi. tamabhivyaktaM sphuTIkRtamanabhivyaktamasphuTaM / anabhivyaktatvAddezAdeH kAraNasya . sarva na bhavati / ko dRSTAntaH? pradhAnasAmyAvasthAnavat / yathA pradhAnaM sattvarajastamastriguNatvasAmyAvasthAne'nabhivyaktatvAtsarvakAraNamapi satsarvabhAvAna prakaroti ghaTapaTAdIn / atha ca prakaraNAtprakRtiH, pradhIyante bhAvAstata iti pradhAnamityAdibhirnAmabhirucyate / tasya cAnabhivyaktatvaM tatsAmyAvasthAnAnmanyethAstathAhi-dezAdikAraNaM sAmyAvasthAnAdanabhivyaktaM pradhAnavatsarvaM kArya na kurute, lokaprasiddhamapyatrodAharaNaM mayUrANDakarasagatagrIvAdivat / yathA mayUrANDakarasAvasthAyAmeva mecakavarNagrIvAdyavayavAnabhivyaktistatsAmyAvasthAnAt , ataH sarva na bhavati mayUrANDakarasavadataH sarva na bhavati mayUrANDAvasthAyAmiva tadrIvAdivaditi / atrocyate-mevaM mNsthaaH| nanu 10piivaa| Page #86 -------------------------------------------------------------------------- ________________ vyAkhyAnam ] nyAyAgamAnusAriNyalakRtam / cetyAdi / nanvityanujJApane / tvayApyetadAdiSTaM sarva dezAditi / tasmAddezAdeH sarvatvAtsarvAtmakatvaM, sarvAtmakatvAca vaiSamyAvasthaiva / itizabdo hetvarthe / yasmAllaukikanakRtitvameva prkRtesstttvaa(?)bhimtaayaaH| kathaM? yathA hi laukikI prakRtirdezAdiviSamAvasthaiva satI sarvakAraNAtmikA kAryAtmikA viSamA samA ca vyaktA cAvyaktA c| tathA sAMkhyaparikalpitaprakRtirapi syAt / kiM kAraNaM? / sarvAtmakatvAddezAdivat / mayUrANDakarasavadvA vaiSamyAvasthaivetyarthaH / sAmyAvasthaiva vA dezAderapi srvaatmktvaatprkRtivditi| kiM cAnyat / ete api ca kalpane nopapanne dezAdInAmanabhivyaktiH prakRteH sAmyAvasthAnAnAmiti / kasmAt aprayojanatvAt , nahi dezAdInAmanabhivyaktI prayojanamasti / puruSavimokSaNahetovyaktarUpatayA pravartamAnAnAM / tathA puruSArthasiddheranivRttaudanasya paceH kriyAyAmodAsInyavat / nApi nirvarttitArthAyAH prakRteH punarAtmAnamupasaMhRtya sAmyAvasthAne kiJcitprayojanamasti siddhaudanasyaudanArthApacanAdipravRttivat / athavA prakRterevAnabhivyaktisAmyAvasthAne na yukte aprayojanatvAt / aprayojanatvaM nirvRttAnivRttArthatvAt / yadi nirvRttArthA siddhaudanarandhanavadayuktaM sAmyAvasthAnam , anivRttArthA cetpradhAnamasiddhaudanaudAsInyavadayuktaM saamyaavsthaanN| tthaanbhivyktiH| kiM kAraNaM? prakAzanArthaM pravRttayo vyaktivaiSamyAbhyAM tadarthasiddhestAbhyAmRte vA siddheH / anabhivyaktisAmyAvasthAnayorapi pravRttivizeSatvAt / dvidhApyaprayojanatvAdayuktamiti / athavA prayojanAnabhivyaktirnivatArthatvAt dezAdirUpeNa prakAzikatAtmavRttiH / kimarthaM nAbhivyajyate? / kimarthaM vA sarva puruSArthamakRtvA saamyenaavtisstthte?| sAyaizca dvividhapuruSArthasiddhyai prakRtipravRttiriSTAnAkasmikI yadRcchAvAdimatavat / na cezvarasvabhAvAdikAraNavAdimatavadvA kAraNAntaraM / yathAsaMkhyaM cAtra dRSTAntadvayaM darzayati-nivRttAnivRttArthakriyaudAsInyavaditi pacanApacanavadodanasyetyarthaH / syAnmataM-tasyAH prakRteravyaktisAmyAvasthAne kaalniytiydRcchaasvbhaaveshvgdhnytmkaarnnvshaat|ityetccaayuktN / prakRtiH kAraNatyAgenAbhyupetavirodhadopasambandhinI / yasmAt kAraNAntarasya vA tathA praNeturApattiH / kAraNAdanyatkAraNaM kAraNAntaraM, prakRteranyatkAraNaM yatprakRtitayA praNayanti tadasti svabhAvaniyatikAlayadRcchezvarAdInAmanyatamadityApannam , aniSTaM caitat / kAraNAntaranirapekSasya kAraNasya svakAryAkaraNaM ca yuktiviruddhamityata Aha / AtmAntaraprakAzanamayaM hItyAdi, yAvatpradhAnasya dharma iti / Atmano' nya AtmAtmAntaraM tasya bhAva AtmAntaratvaM parasparavibhinnamahadahaMkArAdyavasthAntaratvaM tasya prkaashnN| hizabdo yssaadrthe| yassAdanabhivyakteH sAmyAvasthAnasya ca pratipakSo'vasthAntaraprakAratvenAtmaprakAzanamayaM prakRtedharmaH / sAnmatam-upAyAnabhivyakta na, ca, 5 Page #87 -------------------------------------------------------------------------- ________________ [pradhAnasya nayacakram / svAtkAraNAntaraMsAcivyaguNopetamapekSata iti / etaccAyuktaM / jnyaanaarthtvaat| uktaMca "dharmajJAnavairAgyaizvaryANi buddhidhrmH| adharmAjJAnavairAgyAnaizvaryANi ca / teSAmaSTAnAM sa muktibadhnAtyekena meM cayatIti / tasya pradhAnasya jJAnArthasya pariNatyavasthAtmakasyAyuktA sacivApekSA / syAnmataM-paratantratvAtsahAyAntaramapekSate, tacca na, svatatratvAt / syAnmataM kvacitpradhAnaM kAraNaM kvacidanyadavyAptitvAllaukikakAlAdikAraNavadityetaccAyuktam / apratihatasarvagatatvAttasya / athavAtmAntaraprakAzanamiti / AtmA puruSaH / Atmano'nya AtmAtmAntaraM tasya bhAvaH AtmAntaratvaM puruSAdbhinaM triguNasvabhAvaM. svamAtmAnaM pradhAnapuruSAya prakAzayati / puruSAdvAnyaH puruSa AtmAntaraM tasya bhAva AtmAntaratvaM puruSAntaratvaM tasmai puruSAya prakAzayyAtmasvarUpaM puruSAntarANAM prakAzayati / puruSAntaratvaM vA caitanyasvarUpamadhyasthazuddhakevalatvaiH parasparabhinnaH puruSAntarasthaiH puruSAntareSu prakAziteSvapyanyeSAM puruSANAM yatpuruSAntaratvaM taireva caitanyAdibhiH yuktaM prakAzayati / prakRtervA khayamacetanAyA acaitanyasvarUpasya prakAzanamayaM hi dharmastasya jJAnArthasya svatantrasyApratihatasarvagatatvasya pradhAnasya / ___ evaM tasya svabhAvadharma sAmarthyadAnImanabhivyaktisAmyAvasthAnapratipakSabhUtaM nityapravRttatvaM prdhaansyaanumimiite| atastena nityapravRttenaiva bhavitavyamiti prtijnyaa| ata ityanantaroktadharmatvAt pradhAnasya taddharmatvamidAnIM hetutvena vyApArayitumAhasAmAnyataH ttvbhaavtvaaditi| sa svabhAvo dharmoM yasya tattatsvabhAvaM pradhAnaM pUrvoktahetubhirvizeSitamatastannityapravRttaM bhavitumaheti / iha yadyatsvabhAvaM tattenaiva svabhAvena nityapravRttaM dRSTaM, yathAgnirdahanaprakAzanapravRttaH, yatpunarnityapravRttaM na bhavati na tattatsvabhAvaM / yathA na kiJcittAdRgiti / dahanAditatsvabhAvasyAgnestathApravRttyadarzanAtsAdhyadharmavaikalyaM dRSTAntadoSa iti| tannidarzayannAha-nanu bhasmacchanno'gnirapi na dahati, na prakAzayatIti dahanatapanayorabhedAt / iti / atrocyte| atha kathaM jIvatIti jIvanamagnezvetanatvAt / caitanyamAhAralAbhAlAbhayoH puSTiglAnyAdidarzanAnmanuSyavat / sacetanatvaM dahane jIvati sthite jIvitaparyAyatvAt / sthiterindhanadahanAvinAbhAvAdacetanatvamabhyupagamyApi sthitiprakAzanatvamadahanAtmakasyAneH pratyakSAnumAnaviSayasya satastathA pratyakSAnumAnAbhyAmagrahaNe'stitve prmaannaantraasiddheH| kathaM jJAyate'gnirityadahanaprakAzamAno'prakAzayan vA dravyAntaraM tAvatkozakAdi svAzrayamAtraM tatpariNAmasya tAvat / svapariNAmamAtramapi khAzrayadravyaM kozakAdyaprakAzayan kathamagnirityucyate ? / kozaka ityucyte|atr pulikAdRSTAnto gRhdiipkH| gRhe prajvAlitaH pradIpako gRhapradIpakaH / yathA gRhapradIpaka: Page #88 -------------------------------------------------------------------------- ________________ -nityapravRttatvam ] nyAyAgamAnusAriNyalakRtam / pulikAmAtramapi yadi na prakAzayati / prakAzAtmakaH sanna pradIpa iti jJAyategniriti / vaidharmyadRSTAnto vA gRhapradIpo gRhaM prakAzayannasti / yadi na tathAgniH svamAzrayaM prakAzayati prakAzAtmakaH saMstato nAstIti gamyate / kiM vAnyat / bhasacchannAgnisAdhAbhAvo'pi ca pradhAnasya cchAdanAbhAvAdityata AhachAdanAbhAvo'pi ca pradhAna iti / agnirbhamavatprakRterAvaraNAbhAvAdbhasacchanAgnitulyaM na bhavati pradhAnamato vizeSyakramaH / nirAvaraNAgnidahanaprakAzanavat / tatsvabhAvatvAnnityapravRttenaiva bhavitavyamiti tadavasthA nityapravRttatA tatazanabhivyaktisAmyAvasthAnAnupapattiH / sthAnmataM-yadyapi pradhAnaM mahadAdibhAvenAtmAntaratvaprakAzanArthaM puruSasya pravartate tathApi keSAJcitpuruSANAM kRte prayojane'nyeSAmakRte kAlakrameNa vyaktyavyaktisAmyavaiSamyAvasthAH pratipadyate / sA cAsya pravRttiH svabhAvAniyateH kAlAdyadRcchAdyanyatamAdetadapi nopapadyate, kAlAdikAraNAntaranirapekSasyetyAdi / pradhAnaM hi kAraNaM niyatikAlasvabhAvezvarayadRcchAdyanyatamAnapekSaM kAraNaM jagato'bhyupagataM bhavatA / na tu yathA lokanaye kvacitkAlo'pi, niyatirapItyAdi / svatantratvAcca tasya prakRtipuruSayoH svarUpabhedaparijJApanasya vArthasyAnurUpazrotrAyekAdazendriyagrAmasya zabdabuddhyAdivikalpagrAmasya vacanAdAnaviharaNAnandotsargakarmazabdAdyarthagrAmasya ca nirvartane svatatratvAnna kAraNAntarApekSAsti, sarvapuruSArthapravRttatvAcca kRtArthasyAkRtArthasya ca yathAsaMkhyaM sAmyAvasthAne nivRttezca prayojanAbhAva iti / ata Aha-niravazeSapuruSaviSaye svAnyatvajJApane kRte kRtakRtyatvAtkiM sAmyAvasthAnena? akRte'pyakRtakRtyatvAtkiM pratinirvRttyA prayojanamasiddhaudanasUpakAranivRttivaditi tdvsthmpryojntvm|atr codyam-nanu prAguktamanabhivyaktisAmyAvasthAne cAyukte aprayojanA nirvRttAnivRttArthakriyaudAsInyavadityataH punruktmiti| atra krmH| na kAraNAntarApekSA pratiSedhaparatvAdasya pravRttinivRttyoH pradhAnasyAprayojanatvamAtrapratipAdanaparatvAttasyetyadoSaH / avyaktisAmyAvasthAnAnupapattezceti / aprayojanatvAdibhiranabhivyaktisAmyAvasthAne anupapanne ttshcaavyktisaamyaavsthaanaanuppttiH| 'kimiti' kiM kAraNaM jagadevaMkhabhAvamiti na gRhyata ityabhisambandhaH / 'satatasamavasthitasamanupravRttIti' / satataM sarvakAlaM samavasthitAnityAnuparatAsamanupravRttiH kAraNakAryapravRttyAtmikA / prakarSaNa vRttiryasya tadidaM jagatsatatasamavasthitasamanupravRtti hyakAraNanAnAbhedAdivyaktisvabhAvamiti / pratyakSANi ca tAni kAraNAni ca pratyakSakAraNAni mRtpiNDadaNDacakro 10svAmyatva Page #89 -------------------------------------------------------------------------- ________________ 35 - nayacakram / [pradhAnaladakasUtrakulAlAdIni ghaTAdInAM kAryANAM tAni nAnAjAtIyAni tantuturIvemakuviMdAdIni paTAdInAmityevaMprakArANi / teSAM bhedAH pratyakSakAraNanAnAbhedAstaisteSAM cAbhivyaktirghaTapaTAdikAryarUpeNa saiva svabhAvo yasya tadidaM pratyakSakAraNanAnAbhedAbhivyaktikhabhAvaM / kiM tat ? jagat / evetyavadhAraNe / kimavadhArayati / pratyakSadRSTazukrazoNitAhArAdikAraNAnyevetyavadhAryante / kimato nirastamavyaktAdyadRSTakAraNAntaraM / tasmAd dRSTakAraNanAnAbhedAbhivyaktisvabhAvamevedaM jagatkimiti nAbhyupagamyate / kimityadRSTaM kAraNAntaraM parikalpyate ? iti / evaM tAvatkAraNe kAryasadasavAniyama uktaH, kAryAniyamo'pi ca / kAryameva sdbhuutkaalaadivishesskaarnnmevetyniymH| pradhAnAdi zAstrakAraparikalpitakAraNapUrvakameveti vaa| kiM kAraNaM? tathAnugamyamAnadRSTAntAbhAvAt / kiM ttaavaaniymH| kAraNAdhyAsAvimuktyanirmUlatvaM kAryasyeti tathAnugamyadRSTArthatvAt / mRtpiNDazivaketyAdi pAMzumRtpiNDAderityantyasya daNDakasyopari aniyatAdisadasadbhUtakAraNAdhyAsAvimuktyanirmUlatvamiti vakSyamANasambandhatvAt kAryameva / sadevAsadeva vA kAraNaM kAlAdisAdikAraNamityasya vA niyamapradarzanArthamudAharaNamAha-mRtpiNDazivaketyAdi yAvat pAMzumRtpiNDAderiti / eSAM mRtpiNDAdyavasthAvizeSANAM vAtAyanareNuparyantAnAmeva loke dRSTatvAt / punarupacayAtprAptamAnantyaM yeSAM skandhAnAM te punarupacayaprAptAnantyaskandhAH / vAtAyanareNubhyaH prabhRti punarupacayakrameNa pAMzumRtpiNDazivakasthAsakosakuzUlazarkarikApAMzuvAtAyanareNava iti / cakrakakrameNa kAraNakAryAniyamo dRSTaH / utkrameNApi ca saGghAtabhedAbhyAM kAryakAraNasadasattvAniyamo dRSTaH / piNDamupamRdya zivakakaraNAt / zivakaM copamRdya piNDakaraNAt / sthAsakAdInAmanyatamamavasthAvizeSamupamRdyApi piNDAdikaraNAt / kriyAkriyAphalakrameNa ca kadAcitkAraNakAryAniyamadarzanAditi aniyatAdi / itthamaniyata AdirasyetyaniyatAdi jagaditi sambadhyate / tadevAniyatasadasadbhUtakAraNakAryamasadbhUtaM kAraNaM tasyAdhyAsastena kAraNenAdhyAso'dhiSThAnaM tena kAraNAdhyAsenAvimuktiratyAgaH / kAraNasAmAnyAvinAbhAvaH / na tvatyantanirmUlotpativinAzalakSaNakAryatvaM khapuSpavat / tathaiva loke dRSTatvAt / tayAvimuktAnirmUlatvaM kAryabhUtasya jagataH / ataH proktahetoH dRSTakAryakAraNasadasattvAniyamAsvaraparikalpitapradhAnAdyadRSTaikakAraNAnupapatteH kAlAdivizeSakAraNaikyAnumAnabhAvAcca kAraNasAmAnyamAtrAnumAnAccAvagamyatAM na kiJcidanyatra phalaM tacchAstreNa kriyate / nirarthakAni zAstrANItyarthaH / kiM tadyallokavyavahAraphalAdatiricya Page #90 -------------------------------------------------------------------------- ________________ -nityapravRttatvam ] nyAyAgamAnusAriNyalaGkRtam / vartate yadapekSya zAstrANi sArthakAni syustasmAdavagamyatAmidaM jagalokaprasiddhamevAniyatAnuparatAdyantaradRSTakAraNakAryaprabandhamiti / nanu yathAnyaiH kalpitamuparatavyApAraM sat pradhAnamatIndriyaM punarindriyagrAhyatvAdibhAvena jagat sRjati, punarAtmAnaM saMhatyopakRtavyApAraM tisstthti| na cAtyantAsatkArya kSaNotpannavinaSTamasambaddhamUlaM vaitaditi / itizabdo hetvrthH| ko hetuH? zAstranairarthakyaM / kassinsAdhye? zAstrArambhavRthAbhAve / ata Aha-vRthaivamAdau shaastraarmbhH| katarhi zAstramarthavatsyAditi cet / atIndriye puruSArthasAdhyasAdhanasambandhe / ko'sau ? ityata Aha-atra tu zAstramarthavad syAdidaMkAma idaM kuryaaditi| idaMzabdena sarvanAmnA sAmAnyavAdinAM sarvAH kriyAH phalecchApreritAstatsAdhanIH sUcayati / agnihotraM juhuyAtsvargakAmaH / putrakAmo yajeta, pazukAmo yajetAnnAdyakAmo yajetetyAdyAH kriyAH kriyAphalasambandhasyAtIndriyatvA'kRtaprApye. zAstramarthavat / pratyakSAdipramANairanadhigamya ityarthaH / __aryo. hItyAdi / arthAdanapeto'rthyaH / hizabdo yasAdarthe / yasmAt kriyAyA evopadezo'rthaH / sa sAdhanAyAH phalAdisambandhe (de) vyAzcitrAdivat / AdigrahaNAccitrapustakASThakarmAdivat / yathAvayavasthAnavinyAsavarNasaMyogapravibhAgaviSayaviniyogAdyupadeza evopayogAtsArthako na kuDyavarNacitrakArAdikharUpopadezastatra tadanupayogAt / tathA nityakSaNikavAdivadatattvavarNanaM ghaTapaTAdeH triguNakAraNapUrvakatvAdivarNanaM jagataH satatapravRttikSaNikAnupAkhyAtvAtyAdivaNenaM vA / syAnmataM-pradhAnakSaNabhaGgAdivAdArambho'pratyakSaviSayatvAtsArthakaH kriyAkriyAphalasambandhopadezavaditi / etadapi nopapadyate, yasAnna tu laukika eva gRhyamANe'rthe idamevaM ceti sArthako vicAra ityabhisambandhaH / prasiddhArthaviSayasya vicArasyAnitvAdoSaniSTatvAt (1) neti pratiSedhe / turvizeSaNe / loke bhavo laukikaH / dezakAlapuruSakriyAvizeSAdyapekSarUpAdimaye kAryakAraNamRtpiNDAdighaTAdyAkAzAdike pratyakSata eva gRhyamANe idaM sarva sattvarajastamaHsaMjJatriguNAtmakameva, na caitadevaM kSaNabhaGgajanmAtmakaM / na caivamityAdivicAraH kiMsambandhaH, 1 kiMphalaH, 1 ko vAtra puruSArthasAdhanaparijJAnopayogaH ? iti vimRzyatAM bhavadbhireva / syAnmataM-lokadarzanagapramANamavyutpannalokapratyakSa vyabhicArAnmRgatRSNikAdiSveva / iti / atrocyate / tathA sati pratyakSasyApramANIkaraNaM pramANajyeSThasya / mAtra saMsthA mRgatRSNikAdipratyakSajJAnavyabhicArAtsarva pratyakSaM vyabhicaratIti / kiM tarhi 1 anupahatendriyamanaHpratyakSaM yattanna vyabhicaratIti gRhyatAM / dRzA ca pratyakSeNa loke ghaTapaTAdiryathAsau yena prakAreNa yena kharUpeNa 1 varteta / 2 "pahRta / 3 kandha Page #91 -------------------------------------------------------------------------- ________________ nayacakram / [pradhAnasyavyavasthitastathA gRhyata eva svasthendriyamAnasaistatra tAdRze'rthe punarvacanamidamevaM naivaM veti pratyakSaprasiddherbAdhakamApadyate / yadi tadvacanaM pramANaM sthAna punastatpramANatayA prasiddhyA svayameva vAdhyamAnatvAt prasiddhArtha vacanaM na, niyamAdanuvAdAdvA anyatra pramANaM syAdityato jJApakamAha-anuvAdAdibhAvAbhAve yaH siddhe satyArambho niyamArthaH sa iti paribhASAyA loke dRSTatvAt / lokavyavahArAnuvAdivyAkaraNAdizAstramapi lokata eveti kRtvA kIdRk punastadvacanamityata Aha-na yathedaM lokena gRhyata iti / itizabdaH pradarzane / idaM tadvacanaM prasiddherbAdhakAbhimatamiti pradarzyate / kathaM? neti prtissedhH| yena prakAreNa yathA yathA mRtpiNDadaNDacakrasUtrodakakulAlaparispandanivRtto ghaTaH pRthubudhnAdisvarUpa udakAdyAharaNasamartha iti lokena cakSurAdibhigRhyate nAyamevaMsvabhAvaH, kiM tarhi ? yathAhaM bruve sarve sarvAtmakatvAt paTakaTarathAdirUpo'pi gunnkrmsaamaanyvishesssmvaayaashryH| paramANvAdyasadatyantaparokSapArthivadravyArabdhastavyatirikto'vayavI rathAGgAdibaddhabudyAvibhajyamAno rathaparamANuH punA rUpAdiSu na buddhimAtreNa tiSThati nirUpAkhyatvAditi vA tathA tathA bhavatIti zAstravidvacanaM mA bhUdanarthakamiti prasiddharbAdhakamApadyata iti nyAyyamucyate / yathoktaM 'pramANAni pravartante viSaye sarvavAdinAm / * saMjJAbhiprAyabhedAttu vivadante tapakhinaH // iti / tasAdapramANaM pratyakSaviruddhatvAcchAstrakAravacanaM, zAstrakAravacanAprAmANyenapratyakSAprAmANyam, evaM ca sati ko doSastatra pratyakSapramANIkaraNe sarvaviSayApattistarkataH / sarvabhAvAnAM pratyakSapramANasiddhAnAM viparyaya ApAdayituM zakyate tarkataH / tadyathA-alomA hariNazcatuSpAcave satyutplutya gamanAt , maNDUkavat / maNDUko'pi lomazaH, tasAdeva hetoherinnvt| yUkA pakSiNI padyAtvAMgamaravat / bhramaro'pakSaH padyAtvAcUkAvat, tathA pRthivyapsudhA padArthatvAdAkAzavat / asAdhAraNadharmasambandhenApi rUparasagandhasparzadharmasambandhinI na bhavati tata eva tadvat / tathA bauddhamate'pi pRthivI na bhUrmahAbhUtatvAt , rUpatvAca jalavat, na karakaTadhAraNadharmA, tata eva tadvat / evaM zeSapadArthabhedeSvapIti / jalAnalAnileSu vyomanIndriyAdiSvAtmAdiSu yathAprakriyaM yathAsambhavaM ca svarUpanirAkaraNam / asAdhAraNadharmanirAkaraNe ca padArthatvamahAbhUtatvarUpatvAdihetukAni sAdhanAni yojyAni / mahadahaMkAratanmAtrendriyazabdAdiSvAtmani ca dravyaguNakarmasAmAnyavizeSasamavAyeSu saprabhedeSu nAmarUpayoH saMjJAvijJAnavedanAsaMskAreSu kSityudaka 1 na pratyakSaprAmANyam iti pratibhAti / Page #92 -------------------------------------------------------------------------- ________________ 39 nityapravRttatvam ] nyAyAgamAnusAriNyalaGkRtam / / jvalanapavaneSu cakSurAdiSu rUpAdiSu ca dRSTAntabhedAditi / bhUmerAkAzadRSTAntavadAkAzasya bhUmyAdidRSTAntena tathA jalAderapi parasparataste te dharmA nirAkAryAH / itaramitarasya dRSTAntaM kRtveti / . tArkika aah-shaastrniruupnnvipriitmprmaannmityaadi| zAstreNa nirUpaNaM zAstre nirUpaNaM vA zAstranirUpaNaM, sandigdhaviparyastAvyutpannabuddhyanugrahArthaM kiM zAstreNa nirUpayanti santo vastvanugrAhyebhyaH ziSyebhyaH? / prakRtipuruSAdeva kSaNabhaGgo vijJAnamAtrameva dravyaguNAdiveti / zAstrasyApavAdatvAt / zAstreNApoditAviparIte vastunyanumAnapramANaM zAstrasya sandehAdyapavAdatvAnna hariNAdikhabhAvAdyapramANaM / tatra zAstreNa noha eva vyApAra iti / tanirapavAdaM hariNasvarUpAdi / tasya nirapavAdatvAttattu lokena yathA gRhItaM tathaiva byAdigrahaNAnmaNDUkasvarUpAdi tatpramANameva nirapavAdatvAdagnerivauSNyamiti / atrocyate-na sarvasyevApoditatvAdyathA hi zAstraM ghaTAdivastu parikalpyApavAdapravRttaM tathA hariNAdisvarUpaM pratyakSato lokaprasiddhamapyapavadati niraMkuzatvAt / tatkathamiti cet ? dezakAlavizeSaikAnnaikAnta ityAdi / athavA zAstranirUpaNaviparItamapramANaM nirapavAdatvAditi vakSyate / zAstranirUpaNaM pRthivIyatvApavAdi prakRtipuruSAdi vA tasya cA viparItaM tarkataH pratipAdyamAnamapramANaM, pratyakSatarkayoraviSayArthatvAcchAstrasya / kenApodyate / zAstraM na hariNasvarUpAdiviparItamapramANamiti vartate / kasya ? pratyakSasiddheH / kasmAt ? sApavAdatvAt / taddhi hariNAlomatvAdi pratyakSaprasiddhena lomazatvAdinA niraakriymaanntvaadprmaannmeveti| laukika Aha-na sarvasyaivApoditatvAditi / zAstreSvapi hi hariNakharUphAdi pratyakSasiddhamapodyata eva / kathaM nirapavAdatvaM zAstrANAM ? varaM hariNasvarUpAdiviparItapratipAdanaM tarkataH / tanmAtrApavAdAt / tArkikaistu zAstreNa sarvamapodyate, pratyakSato lokaprasiddhaM kAraNaM kArya ca / tatkatham ? iti cet, dezakAlakRtavizeSakAntinaH / dezakRtaH kAlakRtazca vizeSaH dezakAlakRtavizeSaH / sa evaikAntaH, sa yasyAstyasau dezakAlakRtavizeSakAntI tasya vAdinaH / pratidezaM pratisamayaM ca sarva viziSTameva na samAna kiJcidato yAvadaNuzo rUpAdizo vijJAnamAtrazo nirupAkhyatvazazca bhedaan| kuto hariNaH kutastasya lomAdhavatiSThate / ataH sarvamapoditaM / kiM cAnApoditaM / kiM vAtra pratyakSamanumAnaM ceti / tathA sarvaM sarvAtmakaikAnte maNDUko'pi lomaza eva / sthAvarasya jaGgamatAM gatasya, sthAvarasya sthAvaratAM, jaGgamasya sthAvaratAM, jaGgamasya jaGgamatAM gatasyeti vacanAditi / nanu tena vAdinA sarvaM samarthita nApoMditamiti ceta, sarvasya sarvAtmakatve 1 n| 2 degnntu| Page #93 -------------------------------------------------------------------------- ________________ nayacakram / [pradhAnasyasarvaikyAt / kiM tatsarvamityapoditameveti / bhinnArthasamUhavAcitvAtsarvazabdasya, arthAnarthaviSayasAmAnyavizeSanAnAtvaikAnte'rthaviSayaM sAmAnyamarthaviSayazca vizepaH, tadyathA-dravyasya pRthivyAderarthaviSayaM sAmAnya rUparasagandhasparzavatI pRthivii| yatraitacAturguNyaM sA pRthivI / rUpasparzarasadravasnehavatya aapH| evaM yatra rUpaspazauM tattejaH / yatra sparza eva sa vAyuriti sAmAnyaM / vizeSaH punaritaretaradharmavyAvRttibhiritaratra catuHpaJcayekaguNatvaM yathAsaMkhyaM, teSAmevAnarthasAmAnya pRthivItvaM / tatsambandhalabhyatvAt pRthivI buddhya bhivAnayoH / evamaplejovAyutvAni sAmAnyAni / vizeSAvetaretarebhyasta eva / svasAmAnyabhedA vishessaaH| etAni dravyANi guNAH karma sAmAnyAni vizeSAH tatsamavAyalakSaNazca sambandhaH / ityete padArthAH / nAnAtvasvatattvaprayojanalakSaNamityabhidhAnabhedAditi ye vadanti teSAM tannAnAtvaikAnte atadAtmakatvAtkuto'NDamaNDUkahariNakAraNakAryadharaNisaMyogaguNotplavanakarmabhavanavyAvRttiH / tathA samavAya aNDagrahaNena hariNamaNDUkasamavAyikAraNadravyagrahaNaM / paramatena hariNamaNDUkagrahaNena sambaddhANudhaNukAdyAraMbhanivRttAvavayavi dravyaM kArya gRhyate / tasya hariNamaNDUkAdidravyasya dharaNyAM saMyogo gunnH| utplavanaM krm| bhavanaM bhAvaH sattA / vyAvRttirapyabhavanavilakSaNo vizeSaH / teSAM tathA samavAyaH sambandha iti SaDapyete padArthAH vakSyamANakhapuSpadRSTAntAna santi / kA tarhi ? bhAvanA, nAsti paraparikalpitaM dravyaM guNakarmasAmAnya. vizeSAnAtmakatvAt khapuSpavat / asAmAnyavizeSAtmatvAt khapuSpavat / na pRthivI pRthivItivyapadezyA pRthivItvAdatyaMtamanyatvAt jalavat , pRthivItvaM pRthivItvamiti na vyapadezyaM pRthivyA atyantamanyatvAjalatAvat / na santi guNakarmasAmAnyavizeSasamavAyAH, adravyAtmakatvAt , khapuSpavat / evamekaikamapItarAnAtmakatvAt khpusspvnnaasti| itarasvarUpavadvA na svAtmasvarUpamiti zeSapadArthadRSTAntabhedAdAyojyamiti / 'dravyaM dravyavadabhavya' iti canAdbhavatIti bhavyaM dravyaM, bhavanaM ca bhaavH| bhavanAdanyatvAvyAdayo na santyeva vandhyAputravat / bhavanamapi dravyAdanyatvAnAstyeva, vandhyAputravat / na bhavati vA dravyaM bhavanasvarUpAnApatteH vandhyAputravat / evaM bhavanamapi dravyasvarUpAnApatteH, tadvat / evaM guNAdayo'pi / evaM vyAvRttiH samavAyazceti / athavA kriyAguNavyapadezAbhAvAdasadeva kArya paJcajJo yata iti| tannopapadyate nirmUlatvAt, khapuSpavat / na santi guNakarmasAmAnya vizeSasamavAyAH adravyatvAt khapuSpavat / evamaguNatvAdguNAdanye, asAmAnyatvAtsAmAnyAdanye'vizepatvAdvizeSAdanye, akaarnntvaatkaarnnaadnyt| akaarytvaatkaaryaadnynnaasti| etebhyo 10 'Nu / 2 aNu Page #94 -------------------------------------------------------------------------- ________________ -nityavRttitvam ] nyAyAgamAnusAriNyalaGkRtam / 41 hetubhyaH kuto'NDahariNAmaNDUkakAraNakAryadharaNisaMyogaguNotplavanakarmabhavanavyAvRttitayA samavAyAH? na santItyarthaH / tadupasaMhRtyocyate-sarvathA tattvavRttivyatItatvAt / tasya bhAvastatvaM / tattvasya vRttistadatattvena tatsvarUpAnyasvarUpeNa ca vRttiH / yathA dravyameva vartate tathA tathA rUparasAdiguNAH sthitigatyAdikriyA / bhavanavyAvRttisambandhyekapuruSapitRputratvAdidharmasambandhitvavaditi tAM vRttiM sarvathA vyatItatvAt / guNadravyAdiSaTpadArthAnAM savikalpAnAmasattvaM khapuSpavadityante dRSTAnta upadiSTaH sarvatra draSTavyastathA ca yojitaH / anyatheti vaidhayeNa bAlakumAravat / yadasti tattadatItasvarUpatattvavyatItaM na bhavati, yathA bAla eva kumAraH / kumAra eva ca bAlo'nyau ca tAvavasthAbhedAt / bAlatvamUlaM kumAratvaM kumAratvAnyaM ca bAlatvamiti / tadatattvarUpA tattvavRttiH / tAM vyatItya na sa bAlaH kumAro veti / sa ca saMstattvavRttivyatIto na bhavatIti hariNAdisvarUpavitathoktau prasiddhiviruddhapratijJatvAdevAtathAtvamiti cet / cedityaashngkaayaaN| syAdAzaGkA, hariNasvarUpaM lomazatvaM tasya vitathoktiralomA hariNa iti / tasyAM vitathoktau prasiddhiviruddhA pratijJA yasya sa prasiddhiviruddhapratijJastadbhAvaH prasiddhiviruddhapratijJatvaM, tasmAdevA'tathAtvamiti / atrocyate-noktavattulyatvAt / neti pratiSedhe / naitadapyupadyate / kiMvat ? uktavat / uktena tulyaM uktavat / yathoktaMzAstranirUpaNaviparItamapramANaM nirapavAdatvAditi / tenaitadapi tulyaM / hariNAdisvarUpavitathoktau prasiddhiviruddhapratijJatvAdevAtathAtvamiti / atrApi uttarasyApi tulyatvAt / kathamiti cet ? na, sarvasyaivApoditatvAdityAdi sarva tadeva yAvat khapuSpavat , anyathA baalkumaarvditi|kiNc-loksy cApramANIkRtatvAttathA kutaH prasiddhivirodhaH? / kSa (?) vA tat prasiddhimiti / kiM cAnyat / evaM ca naabhyupgmvirodhaat| nanu bhavatAmekAntavAdinA lokamapramANIkRtya lokaprasiddhiviruddhapratijJAtvadoSApAdAnamabhyupagamavirodhAya kalpate, tasmAdayuktamevaM vaktumiti / syAnmataMpratijJAdau Sad dvAreNa svarUpAdiviparItapratipAdanAprAmANyaM na zakyate mayAbhyupetavidhAnahetudoSadvAreNa zakromItyata Aha-lomazAlAmaikyasapakSAsapakSavRttivRttyoratarka iti cet / catuSpAve satyutpluttya hariNo nilomAlomazo maNDUka ityubhayorubhayadharmApattau lomazAlomnoraikye satyayaM heturdharmaparikalpanakRtAdbhedAt hariNAlomatve sAdhye sapakSe nirlomanyavRtterasapakSe ca lomaze vRtteviruddho hetuH, catuSpAttve satyutplutya gamanAdityApadyate / sapakSAsapakSavartitvasAdhAraNAnaikAntiko vA lomazAlomaikapakSAbhedAddharmAbhede ca sapakSAsapakSAbhAvasAdhAraNAnaikAntiko vA, tsmaadesso'trkH| atarkatvAcAsya hariNAdivarUpaviparItapratipAdanapramANaM / cedityAzaGkAyAm , 1'Nu Page #95 -------------------------------------------------------------------------- ________________ 42 nayacakram / [pradhAnasyaevaM cenmanyase / tatra dRSTAntasya pratyakSaprasiddhiviSayatvAt / dRSTAnto hi loke pratyakSapramANaprasiddho ghttpttaadirrthH| tadviSayaM ca sAdhyasAdhanasamanvayavyatirekavibhAvanaM / sarvAnumAnasya sarvAvayavAnAM ca tadbhalena sAdhyasiddhau sAmarthyasiddheH / yathoktaM-"dRSTAntabalAddhyavayavasiddhistadAzrayatvAtsarvAvayavAnAM, tena dRSTAntastvatattvamanviSyate / pratyakSatvAca tasya tadvastupratipatterazeSaM ttsiddhaantdrshnmvbhotsyte| pratyakSagrAhe ca sidhyati parokSagrAhaH sichattadasiddhau saMbhAvanAbhAva eveti" / tatastasya dRssttaantsyaasiddhiloksyaaprmaanniikRttvaat / pratyakSasya ca dRSTAntasyAbhAve kuto dArTAntikasAdhyasAdhanasamanvayavyatirekA iti pratyakSanirAkaraNe tarkAsiddhireva / kutastakotaketvavicAra iti tadavastho hariNAdisvarUpaviparItApattidoSaH / kiM cAnyat / ihaivetyAdi yAvat tadasattvApatteriti / tathA hariNasvarUpanirAkaraNe bhavAn yaM yaM doSamApAdayati sa sa tavaiva / atra ca vIpsArtho draSTavyaH / tava tavaiva ekAntavAdinaH / evakAro'vadhAraNe / yathAsmin sAdhane mama doSo nAsti / tavaiveti / tvadabhyupagamAnurUpyeNopapAditam / tathA me naiva / kiM tarhi ? sarvatrAnyatrApi pakSahetudRSTAnteSu doSAstavaiva, na mametyarthaH / apramANIkRtatvAllokasya pratyakSasya ceti vartate / kAraNAntaropanyAso'pyeSo'bhidhIyate, sapakSAsapakSavRttyavRttyorasattvApapatteH / yadiSTaM bhavatAmanvayavyatirekAbhyAmarthAnumAnaM, tau ca sapakSAsapakSayovRttyavRttI, sadbhalena sAdhyasiddhistayoreva vA sattvamApadyate / tatastasyAH sapakSAsapakSavRttyavRttyoryathAsaMkhyamasattvApatteH / tavaivAvizeSakAntavAdinaH tadubhayAnekatvaikAntavAdino veti hetUddezamAtrametat / tadidAnI pratyekaM vidhIyate / tatra tAvadavizeSakAnte kuto'nyapakSaH / asapakSo vyAvRttivA avizeSaH / sAmAnyamavizeSa evetyekaantH| sarva sarvAtmakamiti // tasminnavizeSAnte tava grAhe kuto'nyapakSaH? / anyasya pakSo'nyapakSaH / prativAdino'nyasya bhAvAttatrApi cAnyenAvizeSAtsarvasarvAtmakaikatvAvizeSAt / athavAnyasya vacanasyAbhAvAttvadvacanAtmakatvAdeva sarvavacanAnAM tvadanyavacanatvaM vizeSAbhAvAdeva vA / athavA kiM na paravAdivacanayorabhAvAdyupagamaniThuravacanAni, anyazcAsau pakSazcetyanyapakSo'rtho'stu / sa kutastvatpadaM ? sarvaikAtmatvAdAvizeSakAntAt / evaM nityaH zabdo'kRtakatvAdAkAzavaditi vAdinaH / anityazabdapakSavaktRvacanavAcyAnAmabhAvaH / tadvattadanityadharmasAmAnyena samAnasya ghaTAderabhAvAnityaikAntavAdino'sapakSAbhAvaH / tdbhaavaadhaavRttybhaavH| vaashbdaakutHsvpkssH| sapakSastadvRttivarvA sarvasarvAtmakaikatvAbhedAdeva / syAnmatam-AvirbhAvatirobhAvayorabhUtvAbhAvAdbhUtvA cAbhAvAnityatvakRtakatve sta evAvizeSavAdino'pIyetaccAyuktam / kutastatva eva tathAbhivyakteH / tattvamekatvaM tasiMstatva eva Page #96 -------------------------------------------------------------------------- ________________ -nityavRttitvam ] nyAyAgamAnusAriNyalakRtam / tathA tena prakAreNa tthaabhivykteH| kimuktaM bhavati? mRda evAbhinnAyA antalInAvirbhAvatirobhAvamAtratvAdaGgulivakrapraguNAvasthayorivAvasthAvizeSo'bhivyakteH / kimanyA mRtsnA piNDazivakaghaTAvyavasthAsu ? tasmAttattva eva tathAbhivyakteH kuto'nyapakSe sapakSAvyAvRttistatpakSaH sapakSaH / tatsattvaM ceti sAdhUcyate / tathaivAvizeSakAntavAdinaH / sapakSAsapakSavRttyavRttyA hariNAdisvarUpaviparItApAdAnasAdhanevivAsattvApattiriti / tathA vizeSakAnte kutastatpakSaH sapakSaH / tatsattvaM cAderAtaH / paramANuzo rUpAdizo vijJAnamAtrazo'nupAkhyatvaM zazca bhedAt / kAlato'tyantaparamaniruddhakSaNAdUrdhvamanavasthAnAcca kutastatpakSaH / atrApi tasya pakSe vakturvacanasya vA sa eva pakSa ityarthaH / evaM vA anityaH zabda iti dharmadharmiNovizeSaNavizeSyayozcAsaMbhavAt kutaH sapakSo'rthAntarasaMbandhasAmAnyAbhAvAt ? / sAdhyAbhAvasAmAnyAbhyupagame sapakSAsapakSavizeSaprasaGgAt kutaH sattvaM ? / tatra tadabhAvAt kRtakatvAdisavikalpadharmAntarAbhAvAtparasparavilakSaNanirvyApAradharmamAtratvAtsarvadhamoNAM nirupAkhyatvazUnyatvaparamArthatvAcca pUrvavacca prativAdipakSavyAvRttyabhAvo, vAzabdAta pUrvavaccopasaMhRtya tadarthAvabodhano heturucyate / tthaasthiteH| tena prakAreNa tathA, kSaNikanirvyApArazUnyatvaprakAreNa asthiteH kasyacidarthasyeti vizeSaikante'pi sarvatra sapakSavRttyAdyasavApattiritthamiti / tathA ubhayAnekatvenaikAntena ubhayamiti / sAmAnyavizeSau tadubhayamanekAbhinna parasparata ityetasminnapyekAnte sAdhyasAdhanadharmadharmiNa eva kutaH sAdhyasya tAvannityasyAbhAvo dharmamAtrasya nimUlatvAt khapuSpavat / tathA sAdhanasyApi kRtakatvasya kRtamityanukampitaM kutsitamajJAtaM vA kRtakaM nirmUlatvaM punadravyAdatyantabhinnatvAditi dharmayorabhAvaH, dharmiNorapi zabdaghaTayoraguNAkarmatvAdibhyo hetubhyaH pUrvoktavadabhAva eva / tatsaGgrahaheturapyucyate / tathA'pUrvatvAt , apUrvatvamamUlatvaM dravyaguNAdInAM prsprto'tyntmnytvaat| evaM tAvatsapakSAsapakSavRttyavRttiviparItatvAttavaivAtarkatvadoSo dRSTAntabalAttarkasiddheriti / avizeSavizeSobhayAnekatvaikAntavAdepUktA doSAH / kiM cAnyat / dRSTAntasya pratyakSatvAdanumAnatvAddhetorupanayasyopamAnatvAdAgamatvAt pratijJAyAH dRSTAntAbhyupagamAtpratyakSapramANIkaraNamApannaM / tassAca lokatvaM dRSTAntasaMvAditvapratipAdanArthatvAcchAsvArthasya / tArkikANAM tkeruptisstthtaaN vyAkhyArthaM yathoktaM laukikaparIkSakANAM yassiarthe buddhisAmyaM sa dRSTAnta iti / yathA loko dRSTAntastadviruddhapadamabhidhIyate tdRssttaantviruddhmiti| tataH ko doSa? iti cet , pratijJAtavyAghAtaH / kiM pratijJAtaM? / zAstranirUpaNaviparItamapramANaM na hariNasvarUpAdi nirapavAdatvAditi tadvyAhanyate / 10tAvAtattvasyA ka // tattvAtattvasya / kh| Page #97 -------------------------------------------------------------------------- ________________ nayacakram / [pradhAnasyazAstrapramANIkaraNe pratyakSabalAllokasya pravRttatvAt / zAstratvAdeva lokatvamiti ceta , sthAnmatam- nanUktaM 'zAstrakArAH svadRSTArthapratipAdanakuzalA buddhisaMvAdArthaM dRSTAntapramANaistakaiH zAstrArthAn pratipAdayanti, na punaH zAstrArthA lokaM pratyakSIkartuM zakyAstata eva tadarthavAcIni zAstrANyaloka' iti / taca na, lokAzrayatvAtteSAM zAstrANAM / tAni hi zAstrANi / yasmAdarthe hizabdo, yasmAttAni sAmAnyavizeSakAraNakAryamAtrANAM sAmAnyamAtrasya yadagneH kAraNamAtrasya snehazauklyAdedRSTasya vizeSamAtrasya cArciSSu navanavotpAdavinAzarUpasya dRSTasya sarvatrApyAropeNa praNItAni kSIrasyeva snehAdisAmAnyasya kAraNAkhyasya saMsthAnamAtraM dRSTvA dadhyAdyavasthAvizeSamantareNa tasya sAmAnyasya sthityabhAvamapazyadbhiryathedaM saMsthAnamAtraM na cAyaM na vizeSastathAnye'pi ghaTapaTAdayostei guNapradhAnasaMsthAnamAtramiti sarvatrAdhyAropya tadarthAni zAstrANi praNItAni / kAraNameva sAmAnyameva sarvatretyetasyArthasya pratipAdanaM prasaGgena / tathArciSAM pratikSaNotpattivinAzapArthasyAni dRSTvA rUparasasparzagandhamUrtyAdisAmAnyAvasthAnamantareNa tadasaMbhavamapazyadbhiryathedaM vizeSamAtraM na sAmAnyaM / na kAraNaM / tathAnye'pi mahImahIdhrasaritsamudradvIpagaganatArAnakSatragrahagaNAdayo bhAvA iti / sarvatrAdhyAropya tadarthAni zAstrANi tatpratipAdanaprasaGgavacanaracanAvibhaGgataraGgApAratoyasamudrIbhUtAni prApitAni / anyatra dRSTasyAdhyAropya ghaTatvavadalokikatvamiti cet, syAnmataM-laukikamatIndriyagrAhyamucyate ghaTarUpAdivat / yadatra ghaTe ghaTatattvaM dvikukSyAdyAkAravizeSastadanyatra ghaTAntare'dhyAropyate / taca nAstyadhyAropAyeva, lokasaMvAdAttu pratipAdanArtho'dhyAropaH / evaM zAstrANAmapyadhyAropAdevAlaukikatvamiti nAsti pratijJAtavyAghAtadoSo'yaM bhavAnmanyate lokatvApatteriti / atra kramaH-tathA na vyAmohasya mRgatRSNikAvadalaukikatvAt , tathA tena prakAreNa, tathA satyaM bhavati tadalaukikamavizuddhatvAnmRgatRSNikAdijJAnavadvizuddhalokasya na punarupapadyate / mRgatRSNikAvadeva tasya vyAmohassAprAmANyaprasaGgAt / UparabhUpradeze graiSmoSmasantaptacakSuSo ravikiraNAH patitAH pratyutpatanto dUrAd vyAmohahetavastoyavadAbhAsaMte tasmAcchAstravijJAnasya mRgatRSNikAvijJAnavadaprAmANyaprasaGgAdasamaMjasodAham / kiM cAnyat-tathA ca tatra prtijnyaadiinaampynuppttiH| kevalaM zAstravijJAnAprAmANyameva / kiM tarhi ? tena prakAreNa tathA ca / evaM kRtvA tatra sati tasminnalaukike mRgatRSNikAvatpratijJAdInAmapyavayavAnAmanupapattiH / kathaM ? yadi tathA lokena gRhyate na tathA vastu / yadIti parAbhyupagamaM darzayati-yadi pratipAdanakauzalena pratipAdanabuddhisaMvAdamAtratvena dRSTAntamupAdAya yathAhaM yuktyopapAdayAmi / 10 ghaTAdi . Page #98 -------------------------------------------------------------------------- ________________ -nityavRttitvam ] nyAyAgamAnusAriNyalaGkRtam / zAstreNa ca tathA tadvastu, na tu yathA lokena gRhyate tatheti bhvto'bhipraayH| tatra pratijJAtAvitathoktA gRhyamANA / avizeSAderna tathA syAt / avizeSakAntavAde tAvatsarvasya sarvAtmakatvAt nityaH zabda iti pratijJA, yathA zrotreNa gRhyate na tathA bhavitumarhati / kiM kAraNaM? / tatrAdigrAhyarUpAdyAtmikApi seti kRtvA / evaM vizeSakAntavAde'pi anityaH zabda iti pratijJA, akAranikArAdivarNavijJAnAnAM dezakAlakRtAtyantanAnAtvakSaNikatvazUnyatvanirUpAkhyatvAtparasparApekSAbhAve sarvabhAvAbhAve ca yathA gRhyate na tathA syAt / evamubhayAnekatvaikAnte pUrvavadanyataragrAhyasyetarapakSanirapekSasyAbhAvAt / tatazcAMze pratyakSavirodhaH / tatazceti tasmAdeva hetoloke gRhyamANasya viparItatvAdavizeSakAnte tAvatpratyakSavirodhaH / aMze-bhAge tasyaiva vastunaH avizeSakAntavAdiparikalpitastrapratyakSopalabhyasya vizeSatvAtpratyakSavirodhaH / aMze svavacanavirodhaH / tatkAle pratipAdanazabdavizeSatveSTeH / aMze'bhyupagamavirodhaH / svazAstre sarvatra prasiddhena pUrvakAlAbhyupagatena sarvAtmakatvenAdhunAtanadharmadharmivizeSasya virodhAt / svoktaviparyayarUpAbhyupagamAdityante kAraNamuktaM / pratyakSasvavacanAbhyupagamAnabhyupagamAvizeSAt / evaM vizeSakAnte zrotrendriyagrAhyasya zabdasya tAvanmAtrakAlAvasthAstu pUrvottaravarNasambandhatadbuddhyavasthAnasopAkhyatvapratyakSatvAtpratyakSavirodhaH / tathaiva ca tsyopptteH| svavacanenAnityazabdapratijJA virudhyate'ta eva cAbhyupagamena virodhH| pUrvavatsa eva heturatrApi / tathobhayAnekatvaikAnte prAgabhihitasAdhanAnyevAtra vyApAryANi / adravyatvAdvandhyAputravannAnityatvaM, na zabdo'stItyAdisvarUpAbhAvaH / acAkSuSApratyakSaguNasya satopasargaH karmabhiH sAdhayaM sato liGgAbhAvAtkAryatvAtkAraNato vikArAdityAdizAstravihitahetuvyAkhyAtArthapratipAdanakAle tatprayogAt pratyakSIkaraNAcAnityatvazabdatvAdyabhAvAtpratyakSavirodhaH / svavacanasya tatkAlasya tathAvasthAnAbhyupagamAtsvakcanavirodhaH / pUrvAbhyupagamena ca idAnIMtanasya virodhAdabhyupagamavirodhaH pUrvavatvoktaviparyayarUpAbhyupagamAditi sarvatra heturiti / atha tthaa| athaite doSA mA bhUvana vitathatvAzrayA iti / tathaivetyabhyupagamyate paraistato na tarhi lokagRhItamanyathetyApanna, lokatvAcca pratijJAtavyAghAtastadavastha iti / kiJcittathA kiMcidanyathonmattapratipattivaditi cet , syAnmataM-kiJcillokena gRhItaM tathaiva bhavati pratijJAdi kiJcidanyathA ghaTAdi lokasyAparIkSakatvAt / parIkSakAzca padavAkyapramANavidaH / dRSTAnta unmattapratipattiH / yathonmatto'parIkSakaH padavAkyapramANAnabhijJaH kiJcittathA pratipadyate kiJcidanyathA, tatpratipattizcApramANam / sadasatoravizeSAdyadRcchopalabdhezca / tadvallokapratipattirapIti / atrAcyateevaM tarhi sAkSAllokapakSAbhyupagamavirodhaH / sAkSAditi pratyakSata eva Page #99 -------------------------------------------------------------------------- ________________ nyckrm| [bhedAbhedayolokapakSApattiH / kathaJcidrahaNAttathAgrahaNAdanyathAgrahaNAcca kizcittvAdeva / na sarva sarvAtmakaM / sarvAsarvatvasiddhizca vibhAganirdezAt kiJciditi / evaM tena prakAreNa tatheti sAmAnyaM vizeSastayozca kazciddharmaH prkaarvypdeshbhaagessitvyH| teSu triSvapi siddheSu yasmAttatheti ghaTate / evamanyathetyapyayamanyasmAdanyonyazvAsAdanya iti srvaasrvtvsiddhelokpkssaapttiH| evaM vizeSakAnte dezakAlakRtAtyantabhedanirUpAkhyazUnyatveSu kiM tatsyAt kiJciditi vibhajyAnyasmAdavasthitAdanavasthitamasadvAnyaditi cogheta vilakSaNamiti / evaM tathAnyatheti ca na ghaTete / evamubhayAnekatvaikAnte pUrvavadravyAdInAmitaretarAnAtmakatvAt sAmAnyavizeSayoH kAryakAraNayorvA nirmUlatvAdibhyo vA hetubhyo'sattvAdvastunaH kizcittathAnyathetyanupapatte lokpkssaapttiH / tayA ca saha sarvasarvAtmakatvAdizAstrAbhyupagamo virudhyate / evaM tAvat pratijJA dRSTA / pratijJAvaddhetudRSTAntAvapi dRSTAveva tadasAdhyatvAt / unmatta iti ca dRSTAnto lokapakSapAtAdRte na siddhyati / utkRSTo mAda unmAda iti, madAntarApekSo vimadatvApekSo vA nirdezaH / sa ca laukika eva tamabhyupagamya, tasmAt-lokAbhyupagamAt lokapramANIkRta eva / kizcidakiJcit / tathA anyathetyAdi parasparavilakSaNAt, tanirAcikIrSava evonmattatarA iti / evaM tAvadvAkyaviSayo doSaH / ___ idAnImekapadaviSaya ucyate / bhedavadabhedapadArthopAdAnAca na tatheti / punrnvo'bhyupgmvirodhH| bhedo'syAstIti bhedavAn / nAsya bheda ityabhedaH / bhedavAMzcAbhedazca sa eveti bhedavadabhedaH / ko'sau padArthaH ? vRkSa ityaadiH| vaarthdrvylinggsNkhyaakrmaadikaarkruupH| yaduktaM-'kramayogapadyacintAyAM khArthamabhidhAya zabdo nirapekSo dravyam' Aha-samavetAM samavetasya tu vacane liGgasaMkhyAM vibhaktiM cAbhidhAya tAn vizeSAnapekSamANastu kuMtastamAtmAnaM priyakutsanAdiSu tathA pravartate'sau vibhakyanta iti vyAkaraNe sarvatatrasiddhAnte tatra khArtha iti jAtirAkArocyeta / sva evArthaH svArtha iti so'nyApekSatvAdanyena vinA nAnya iti syAdato dravyAdisiddhermedavAn padArthaH / teSAmeva ca svArthAdInAmatyantabhede'nyenAnyAtmakatvAt khapuSpavadabhAvaH syAt / dezakAlAdyabhedopalabdhezcAbhedasiddherabhinnaH padArthastasmAdbhedavadabhedapadArtha upAttaH padaM prayuJjAnena zAstravidA svArthamAtravAdinApi / tathA dravye liGge saGkhyAyAM kArake kutsAdau padArthe ca yojyam / krameNa yugapadvAcyaM tamabhyupagamyAvizeSavAdino vizeSavAdina ubhayAnekatvavAdino vA na tatheti, tameva punarbuvate-na nAbhyupagamavi 1 sa caanyH| 2 degevaanytraa| 3 degkRtv| 4 degcaa| Page #100 -------------------------------------------------------------------------- ________________ dardoSodbhAvanam ] nyAyAgamAnusAriNyalakRtam / 47 rodhaH / na ca tena zAstrAbhyupagamena / kiM tarhi ? ttkaalaabhyupgmenetyrthH| sa ca sarvatrAbhyupagamavirodha iti / atha pratijJaivAbhyupagamaH / syAnmataM-na hi padaprayogaviSayo'bhyupagamo'sti padArthAbhAvAt / padArthasyotprekSAviSayatvAdvAkyArthAdhigamopAyatvenoddhRtya vAkyArtho vyAkhyeyatvAt / vAkyameva zabdastadartha eva ca zabdArthastasmAtpratijJaivAbhyupagamastatsAdhanArthatvAccheSavAkyAvayavavyApArasya / kasmAt ? tasmAllokAprAmANyAt / tatastasyAH pratijJAyAH hetubhUtAyAstadvalAdityarthaH / lokAprAmANyAt / lokasyApramANatvasiddheH / nityaH zabdo'kRtakatvAdAkAzavaditi / nityatve siddhe tadbalAnnityAnityAdyanekarUpaikavastupratipattirloko'pramANIbhavatIti / atrocyate__na tvavizeSAdiSvasataH pakSAderupAdAnAllokAbhyupagamAditi / sarvaM sarvAtmakamityetasminnavizeSakAnte'bhyupagate punarnityaH zabda ityasya pakSasya taddhetodRSTAntasya caabhaavH| pUrvoktebhyo hetubhyo nirvizeSatvAdibhyastathA vizeSakAnte pUrvoktahetubhya eva parokSAdInAmabhAvo namUlatvAdibhya ubhayAnekatvaikAnte'pi parasparavibhinna svabhAvAnAM sAmAnyavizeSANAM kAryakAraNAnAmabhAva ityuktaM / tasmAdavizeSAdiSvasataH pakSAderlokaprasiddhasyopAdAnAlloka eva punarabhyupagato bhavatyagatibhiH zAstravidbhiH, tasmAllokAbhyupagamAllokaH pramANIkRta eva / kiJcidakizcittathAnyathetyAdiparasparavilakSaNavyavahArAbhyupagamamAhe / lokaprAmANyaM na siddhyatIti / te yUyaM sudUramapi gatvA lokameva zaraNaM gantumarhantvazAstravidaH / evaM zAstravyavahAro lokadarzanamantareNa na siddhyatIti vAkyaviSayaH padaviSayo vaa| tataH sAkSAllokapakSApattyAbhyupagamavirodha ityuktH| tathA tadviSayaH svavacanavirodho'pi pratipattavyaH / kasmAt ? lokavadeva cArtha iti vyavasthApya zabdaprayogAt / lokena tulyaM vartate / lokasyeva loka iva lokavat / evetyavadhAraNe / kimavadhArayati ? / loke'rthamavadhArayati / nArthaloka zAstravidAmapi lokatvAt / pRthaktve'pyarthalokayorubhayatra vAyamevakAro drssttvyH| lokavadevArtho'rthavadeva loka iti dvayorapi parasparAvyabhicArAt / zAstravidAM lokapRthaktve laukikArthapRthaktve ca tatkalpitArthAnAmiti / iti-anena zabdaprakAreNetthaM vyavasthApya buddhyAbhyupagamya svanizcitArthapratipAdanArthaM pareSAM zabdaprayogAtpadAvadhiko vAkyAvadhiko vA zabdaprayogavyavahAro lokAnupAtItyaniSTakairapi zAstrakAraistatra ca tathA satyatvasiddhe zabdArthe tena prakAreNa tathA, yena prakAreNa mRdrUpAdipRthukukSyAdike'rthe ghaTazabdo lokena prayuktasteneva prakAreNa satyatvena siddhe satyasiddhe loke zabdaM prayu 1 bhavati / 2 mAcca / 3 nArthe loko| 4 zabdaH prakrame / anena / Page #101 -------------------------------------------------------------------------- ________________ 48 nayacakram / - [bhedAbhedayojAnaiH zAstravidbhirloko'bhyupagato'sAbhirityuktameva bhavatyarthAt / tataH punarna yathA lokagrAhaM vastviti virudhyeta / lokasya grAho lokagrAhaH / grAha' iva graahH| yo yo lokagrAho yathA lokagrAhaM / kiM tadvastu ? yathaivAgopAlaprasiddha vastu bruvANo vAdI yo yaH prayujyate mayA zabdaH sa sa na tathArthaH syAdityanena svavacanenaiva viruddhamAha / khena vacanena tattadvacanaM virudhyeta / virudhyatetyAzaGkAvacane liG / kathaM mukhaniSTuraM virudhyata evetyavadhAryocyate / kathaJcidvirudhyeteti dAkSiNyamAcAryaH svakaM darzayati / evaM tAvatsvavacanavirodhaH / lokavirodhastata eva rUDhivirodho lokvirodhH| sa tu prastuta eva tdvirodhe'prvRtteH| tena lokenAvirodhe zAstrANAmapravRtteH / tasyA rUDheH zabdaprayogAdevAbhyupagatAyA virodhamanupapAdya shaastraannaamvishessvishessobhyaanektvaikaantprtipaadnaarthaanaamprvRtteH| kthmprvRttiH| tAni rUDhamevArthamanubUyurarUDhatAmutpAdayeyuyedi rUDhavaditi vyarthAni / athArUDhaM vyutpAdayanti rUDhivirodhinamartha virudhyata eva lokena niHsaMzayamiti, sAdhUcyate tadavirodhepravRtterlokaviruddhaH prastuta eveti / kiM cAnyat-lokaprAmANyameva zAstrakArANAM sarvatra pade pade vAkye vAkye pratyakSAnumAnavirodhAvupasthitAveva / tatra tAvadaMze pratyakSavirodhaH ityAyabhihitaM pUrvamidAnIM sarvatra pratyakSavirodho vAcya iti vizeSaH / anumAnavirodho vA noktaH so'bhidheyaH, tadanuSaGgeNa punaH pratyakSavirodhavacanaM ca tatpUrvakatvAdanumAnasyeti shaastrkaarprvRttelokviruddhtvaadev pratyakSAnumAnavirodhAvapyupasthitAveva / evetyavadhAraNe / na na bhavato bhavata evetyrthH| kiM kAraNaM ? tatsthatvAttayoH / lokanAdiloko'nupahatendriyamanaskaH prANigaNo loka ityucyate / tayostasiMlloke sthitatvAtpratyakSAnumAnayoH lokaM cedapramANaM lokasya pratyakSAnumAne prAgevApramANe / athavA eva sthitastatsthaH 'supi stha' iti vacanAlloka eva prAmANyena vyavasthitaH, ka tayoH pratyakSAnumAnayoH / sa eva lokaH pratyakSAnumAnajJAnAdhAratvAttadrUpApattezca pratyakSamanumAnaM ca tatastadaprAmANye tayoraprAmANyamiti / syAnmataM bhavatAM / kathaM pramANajyeSThaM pratyakSaM na pramANIkriyeteti / tat vaH sampracAramimaM prayacchAmi / tadapi ca pratyakSamevaM kalpyaM / zAstravadevetyAdi / zAstra jJAne'pi tadvihitakriyAsAdhyatvAttadiSTaphalasya kriyAyAzcAvyabhicArAt jJAne / yathokta 'jAnAnAH sarvazAstrANi cchindantaH sarvasaMzayAn / na ca te tatkariSyanti gaccha svarga na te bhayam // iti / tasmAt jJAnaphalasyAvyabhicAri kAraNaM kriyAsAdhanavAdino'pi / kimaGga punajJonamAtrasAdhakavAdina iti / tadeva vicAryate / 1degnup| Page #102 -------------------------------------------------------------------------- ________________ 49 doSodbhAvanam ] nyAyAgamAnusAriNyalakRtam / zAstravadevetyArabhya yAvayaJjanakAryata iti / zAstraM iva zAstravat / yathA zAstre'bhihitAH padArthA atyantavilakSaNAstathA pratyakSamapi laukikapratyakSavilakSaNaM tathAnumAnaM vAstu, tayorapyalaukikatvakalpanArtha pratyakSAnumAnayorapyalaukikatvasya kalpanArtha lakSaNAntaraM kalpyaM / kiM tat ? sAmAnyavizeSaikAntasaMvAdi / sAmAnyaM ca vizeSazca sAmAnyavizeSau / sAmAnyavizeSau ca sAmAnyavizeSa ityekazeSaH svarUpatvAt / sAmAnyameva na vizeSaH, vizeSa eva na sAmAnyaM / tau parasparavilakSaNau ceti ta evaikAntAH laukikapadArthavilakSaNAH zAstreSu kalpitAstaiH saMvadituM zIlamasya tadidaM sAmAnyavizeSakAntasaMvAdi, ghaTa AdiryasyAH kalpanAyAH sA ghaTAdikalpanA / ghaTasaGkhyotkSepaNasattA ghaTatvAyadhyAropAttasyAH / tataH kalpanAyA apoDhaM pratyakSaM kalpanIyaM / syAdAzaGkAkalpanApoDaM pratyakSaM vizeSakAntavAdina eva mataM / netarayostayoH kathamalokikatvamiti cet / atrocyate-yattAvadvizeSamAnaM svalakSaNaviSayamanirdezya pratyakSaM tatkalpanApoDhatvAdalaukikaM tatsAmAnyAnAtmakatvAt khapuSpavadasaditi siddhaM / tathA vizeSAnAtmakatvAt khapuSpavatsAmAnyamAnaM sarva sarvAtmakaM kalpanApoDaM vastu tadasat / asattvAttad jJAnamapi tadvat / tathobhayAnekatvaikAnte tayoritaretarAnAtmakatvAt khapuSpavadabhAva ityalaukikatvaM / yadyapi sAmAnyavizeSavyapAzrayaM lakSaNamabhihitam / zrotrAdivRttiH pratyakSamAtmendriyamano'rthasannikAMdyaniSpadyate tadanyadityAdi / tathApi sAmAnyavizeSakAntavAdinAM balAtadeva kalpanApoDhamalaukikaM cetyApannaM / tasya cobhayAtmakatvAbhyupagame pratijJAhAniH, athavA tenaiva dUSitatvAtkastau hatau haniSyatIti tasyaivopari badhyate parikara ityanenAbhiprAyeNa pUrvameva tAvatparikalpitapratyakSalakSaNamupanyasyati dUSayitukAmaH sUrirityalamatiprasaGgena / prakRtamucyate-atha kA kalpanA yayApoTaM jJAnaM pratyakSamiti ? atrocyatenAmajAtiguNakriyAdravyasvarUpApannavastvantaranirUpaNAnusaraNaM vikalpanA,tato'poDhamapetaM nAma saMjJAzabda ityanAntaram , tadvArikA kalpanA / sA dvividhA smaastH| yAdRcchikI naimittikI ca / nAmagrahaNAd yAdRcchikI / jAtyAdigrahaNAcca naimittikI gRhItA / nimittanirapekSaM nAma yAdRcchikaM Dittho Davittha ityAdi zabdadvArAcca / satyapi jAtyAdinimittApekSA bhinnA / tatra gauriti jAtyA, zukla iti guNataH / matublopAdabhedopacArAdvA vizeSaNasvarUpAyattaM tato vizeSaNAdanyadvastu tayovizeSaNavizeSyayorabhedasambandhanAtmikayA kalpanayA pUrva manasA nirUpyate / pazcAdanusmayate / tathA DitthAdiSvapyasyedaM so'yamiti vA bhinnayorAbhidhAna na0ca07 Page #103 -------------------------------------------------------------------------- ________________ nayacakram / [ kalpanApoDaM yorabhedasambandhanayA nirUpaNAnusaraNe zabdArthayonimittanaimittikayobhinnayorabhedAdhyAropAt / kriyAzabdeSu kAraka ityAdiSu nAbhedopacAro'bhinnarUpatvAt kriyAkriyAvatorato na nirUpaNaM kintvanusaraNameva / sarvatra zabdArthAbhedopacArAnirUpaNAnusaraNaista eva / tathA dravyazabdeSu saMyogasamavAyanimittAddaNDI viSANItyAdiSu tasyAH kalpanAyA apoDhamakSAdhipatyotpannamiti / rUpAlokamanaskAracakSuryaH saMpravartate / / vijJAnaM maNisUryAzugozakRzya ivAnalaH // cakSuH pratItya rUpaM ca AlokaM bAhyaM samanantaraniruddhamanaHsaMjJitaM cittaM cittAntarAvakAzadAnAtmakaM pratItya cakSurvijJAnamutpadyate / 'caturbhizcittavettA' iti siddhAntAt / tathApi cAdhipatinA cakSuSA vyapadizyate cakSurvijJAnamityasAdhAraNakAraNatvAd yathA yavAGkura iti / bIjaM tu vArimArutAkAzasaMyoge satyapIti asAdhAraNArthaviSayamiti / cakSurAdivijJAnAnAM parasparaviviktarUpAdinirvikalpasya lakSaNaviSayatvAt / abhidhAnagocarAtItaM mano nirUpitArthaviSayatvAdabhidhAnasya / tagocarAtItaM kiM kAraNaM ? pratyAtmasaMvedyatvAt / AtmAnamAtmAnaM prati pratyAtma, pratyAtmanA saMvedyate nAnyasmai zakyamAkhyAtuM / zUlAdivedanAsvarUpavat jJAnamiti kalpanamanyatrAsambhavAtsambandhaH / pratyakSamakSamakSaM prati vRtteH / paJcandriyajaM ckssurvijnyaansmNgii| nIlaM vijAnAti no tu nIlamiti, abhidharmAH gamo'pIti vidhestametat laukikapratyakSavilakSaNaM kalpyamAnaM caaklpH| tavAgamo'pyevameveti darzayati ckssurvijnyaansmNgii| cakSurvijJAnasamatvaM gIHsantAnaH 'agi ragi lagi gatyarthAH' cakSurvijJAnasamaMgituM zIlamasyeti ckssurvijnyaansmNgii| evaM zrotrAdivijJAnasamaMginaH / nIlaM vijAnAti rasAdiviviktaM rUpaM skhalakSaNaM vijAnAti no tunIlamiti vijAnAti / itizabdasya zabdaparyAyatvAdidaM tannIlamiti zabdanirdezya na vijAnAti, apaTutvAdindriyavijJAnasya / kutaH zaktirevaM kalpayituM ? prakaraNapade'pyuktamiti / bhavatsaMgatAgamavyAkhyAnagranthAntareNa tadarthAnuvAdinAbhihitamiti darzayati / nIlaH sa nAma nilaM nistokaH pade tannIlametaditi nAmnA nirdezo nIlamasya nAmaitanirUpaNavikalpakRtaM na nIlArthaH / nIlasya rUpasya vastunaH cakSurindriyaviSayasya paramArthaH / svruupto'nkssrH| akSarairvyaJjanapadanAmakAryairanabhilapanIyaH / sa ca puruSo nirUpaNakAle khayaM nizcinvannanusaraNakAle vAnusaran paraM pratipipAdayiSitA nIlamiti vAcaM bhASamANo nIlasvArthamanabhilApyakharUpaM svajJAnAMzavadavikalpaM na pazyati tadA vatsvarUpaviSayasthAvikalpasya nIlArthavijJAnasya ca viruddhatvAttadAnyasya nIlazabdAbhilApyasyA Page #104 -------------------------------------------------------------------------- ________________ pratyakSajJAnam ] nyAyAgamAnusAriNyalaGkRtam / 51 dhyAropitasya sAmAnyasyendriyagocarAnAgateH / etasyaivArthasya bhavanAt , tuzabdo vizeSaNArthaH / enamevArtha bhAvanayAnayA vizeSayati / bhavatyevArthastaM bhavantaM bhava bhaveti buddhau bhAvayati yayA vyAkhyayA sA bhAvanA / kA punaH? sArthe'rthasaMjJI natvarthe dharmasaMjJIti / etasya bhAvanAvAkyasya punarvyAkhyA-arthe rUpAdike pratyakSavijJAnaviSaye / rUparasagandhazabdaspraSTavyalakSaNe svarUpasaMjJI ruupaadimaatrsNjnyii| saMjAnAtIti saMjJI / svarUpasaMjJAsyAstIti vA svarUpasaMjJI / kimAlambanA sA saMjJA kiMsvarUpA vA yathA saMprayuktaM tatpratyakSam ? / rUpAdivittaM nirvikalpaM caittasikyA saMprayuktadharmAkhyayA yogAtsaMjJayA saMjJItyucyate / tatsantAna ityata Aha / arthasvarUpavizeSamAtrAlambanayA nirvikalpayA saMjJayA saMprayuktamiti / gatArthaM vyAkhyAtatvAdbhASyeNa / tadeva khalakSaNaviSayaM svameva vizeSa eva lakSaNaM, lakSyata iti lakSaNaM / 'kRtyalyuTo bahulam' () iti karmaNi lyuttprtyyH| svalakSaNamananyaviSayamityarthaH / asya santAnasyeti cakSurvijJAnasamaMginaH / cakSurvijJAnavaccakSurAdipaJcavijJAnakAyA vyAkhyAtAH / itthaM kalpanApoDhA iti pradarzane yatpunaruktaM kalpanAtmakaM jJAnaM na tatpratyakSamarthasvalakSaNaviSayatvAt , dravyaJca jJAnavaditi sAdhanaM / itazca savikalpakaM nIlamidamityAdijJAnaM na pratyakSaM vizeSaNAdhyAropAt / utpalAdhArasurabhyAdijJAnavaditi / itiH prismaaptyrthH| artha'rthasaMjJItyetasya vyAkhyAnamiti parisamAptaM / na tvarthe dharmasaMjJItyasya vyAkhyA / na tvarthe, neti pratiSedhe / turvizeSaNe / tamarthamadhyAropaviziSTaM pratiSedhati / tasminneva rUpAdike'rthe manu-yadRcchAdinA sa saMjJI, yadRcchAjAtiguNakriyAdravyazabdasaMjJI / dharmazabdasya zabdazabdArthaparyAyatvAt dharmasaMjJI na bhavati zabdasaMjJI na bhavatItyarthaH / naiSA svamanISikocyate / kiM tarhi ? evamabhidharme'pyuktamabhidharmapiTake'bhihitaM / kimuktaM ? "dharmo nAmocyate / nAmakAyaH" ityAdi / nAmaiva nAmakAyaH / kAyavatpratikSaNaM zarArutvAccatubhUtIsaGghAtatvAcca, nAmnAM vA vijJAnAdInAM saGghAtatvAt / saMjJAzabdAnAM kSaNikAnAmapi saMhatAnAmevotpattivinAzAbhyupagamAt / yathoktaM "varNo gandho rasaH sparzazcatvAro'pi ca dhAtavaH / aSTAvete vinirbhAgA sahotpAdAH shkssyaaH||" iti siddhAntAt // padAni nAmAkhyAtopasarganipAtAstatkAyaH padakAyaH / vyaJjanAnyakSarANyarthasya vyaJjakatvAttatkAyo vyaJjanakAya iti / evaM tAvat kalpitameva bhavasiddhAnte / kiM sampradhAraNayA ? / atredAnI paramArtho vicAryate-kalpitamapi tvidamaphalam ityAdi / nAsya phalamityaphalaM / kiM kAraNam ? alaukikatvAt / kharaviSANakuMtatIkSNAdikalpanavat / kasmAdalaukikatvamiti cet , svavacanavyapekSAkSepadusta Page #105 -------------------------------------------------------------------------- ________________ nayacakram / [kalpanApoTa ravirodhaparihAraM / yasAtvaM vacanaM vavacanaM pratyakSalakSaNavAdino dinnaMbhikSoH / khavacanasya svavacanena vA vyapekSA prtyvmrshH| svavacanavyapekSA sevAkSepaH / tenAkSepeNa dustaro virodhasya parihAro'syeti svavacanavyapekSAkSepadustaravirodhaparihAraM / khenaivaitadvacanena paurvApareNa pratyavamRzyamAnena virudhyate / sadAhaM maunavratiko'smi, pitA me kumArabrahmacArItyAdivacanavat / na tvasmadupapattivadrUSyamidaM / tadarthe dRSTAntamAha / tvaduktivadevedaM / yatheyaM tvaduktiH kalpanAtmikA satI na pratyakSaM, tathaivedamapratyakSamiti pratijJA, kalpanApoDhalakSaNalakSitaM jJAnamatra dharmi / tadapratyakSatvaviziSTaM sAdhyate, ko hetuH? kalpanAtmakatvAt / na tvidamasiddhaM kalpanAtmakam / tasya jJAnasya kalpanApoDhatvAt / atredaM tatsAdhanArthamabhidhIyate dharmAntaraM tatkalpanAtmakaM nirUpaNavikalpAtmakatvAt / idamitthamiti jJAnaM nirUparNa, sa eva vikalpastadAtmakaM tatpratyakSaM ghaTatvAdijJAnavaditi / Aha-nirUpaNavikalpAtmakatvamapyasiddhamindriyajJAnasyeti, AcAryastu tatsAdhanArthamAha / AlambanaviparItapratipattyAtmakatvAt / yathApratipattiriti / syAnmatam / dravyasatAmevANUnAM nIlapItAdyAkAravAn saMvRttisattvAt / tasyApi nIlapItAdyAkArasya pratyekaM tAratamyavattvAt yathApratipattiriti / syAnmataM-dravyasatAmevANUnAM nIlapItAdyAkAratvAnna viparItA pratipattirityetaccAyuktam , AkArasyAdhyAropAtmakatvAt / mANavake siMhatvAdhyAropavat / sadAdhyAropita iti kuto gamyate ? sAmAnyarUpaviSayatvAt , tatsAmAnyaM ca kArISatauSatArNapArNAdivizeSAnAzritAgnitvavat, tadapyasiddhamiti ceta, siddhameva tadatadviSayavRttitvAt / saMzcAsaMzca viSayastadatadviSayau tatra vRttirasyeti tadatadviSayavRtti, taddvAnamanekaparamANusamUhajatvAttasya samUhe teSu ca vRttitvAt / samUhasyAsattvAtsamUhinAmeva dravyasatAmaNUnAM sattvAttayozcAbhedena nIlAdyAkAraparigraheNa jJAnotpatteH / samUhAsattvaM ca tadhe tadbuddhyabhAvAt balAkApatimuSTigraMthyAdivat / uktaM ca 'guNAnAM paramaM rUpaM na dRSTipathamRcchati / yattu dRSTipathaprAptaM tanmAyeva samutthakam // ' iti / / ataH sadasadabhedaparigrahAtmakatvAttaimirikake zauklyakAdijJAnavattadatadviSayatvamasya / kiM cAnyat / sarvathA sAdhAraNArthatvAt / sAdhAraNo'rtho'sya jJAnasyeti sAdhAraNArtha, tatsAdhAraNArthatvamabhedaparigrahAtmakatvAt / AdigrahaNAdanvayavyatirekArthaviSayatvAt / sAmAnyavizeSAtmakArthaviSayatvAdityAdibhyo hetubhyo dRSTAntabhyo'numAnAdijJAnAni tathaivodAhRtAni / 'bhrAntisaMvRtisaMjJAnamanumAnAnumAnikaM / samabhilASikaM ceti tadAbhAsaM sataimiram // iti / binn| 2 keshoNddukaadi| 3 degsmArtAbhi00 g| prtykssaabhNg| ITHHTHHTERH Page #106 -------------------------------------------------------------------------- ________________ pratyakSajJAnam ] nyAyAgamAnusAriNyalaGkRtam / tasmAddhetupAraMparyeNa kalpanAtmakatvasiddherekaikasmAdvoktahetorapratyakSamidaM kalpanApoDhalakSaNalakSitaM jJAnamanumAnAdijJAnavaditi / yathAnumAnAdi jJAnaM kalpanAtmakatvAdapratyakSaM tathA bhavatISTa(stha ?)mindriyajJAnaM mA mNsthaaH| proktakalpanAtmakatvAdihetusiddhiriti / yasmAduktaM vo'bhidharma eva-abhidharmapiTaka eva / buddhivacane'bhihitaM "saJcitAlambanAH paJcavijJAnakAyAH" iti| nityasaMprayuktakadharmayuktatvAdrAgAdibhiH kAyA ityucyante / paJca cakSurAdi vijJAnAni / tAni hi rUpAdiparamANorekasyAsaMcitasyAnyaiH samAnajAtIyairasaMgatasyAlambanasyAviSayasyandriyabuddhigrAhyatvasya ghaTAdiSu ghaTapaTarathAdiSu, nIlAdiSu rUparasagandhasparzazabdeSu tadvaNeSu pratyakSAbhimateSu saMvRttisatsvabhAvAt / saJcitANughaTanIlAdyAkAra eva gRhyate cakSurAdibhiH / tasyAM cAvasthAyAM paramANutvenAvasthAnamAhatAn pratyasiddhaM paramANvantarApattyabhyupagamAt / vaizeSikANAM paramANvArabdhAvayavi dravyaM, sAMkhyAnAM samavasthAnavizeSApannAH satvAdayo guNAH, laukikAnAM tu sthUlakAryAnumitatajAtIyasUkSmakAraNamAtrasaMbhAvanaM / "santi kecitsUkSmA bahavaH sthUlasya kAraNabhUtAH paTasyeva tantavaH" iti / saMbhAvitAnAM tathA saMbhAvane'pi teSAM saGghAtapariNAmAbhyAmRte cAkSupatvAdyabhAvo lokavyAtyANuvadato'tIndriyatvAdyAlambanatvAnupapattiratazvAlambanatvAnupapattedravyasya satAM paramANUnAmetatpratipattavyaM cakSurAdivijJAnAnAM rUpAdiparamANusaMbodhata evAlambanamiti / AdigrahaNAdrasAdiparimaNDalAdiparamANusaGghAta evAlambanaM / tataH kimiti cet / tataH pratyekamAlambanaparamANUnAm , AlaMbanAthAH prmaannvH| AlambanaparamANavasteSAM paramArthasatAmeSAM tata eva hi paramArthasanto na samUho nIlAdirghaTAdizca saMvRttimattvAt / bhavasiddhAntenaivAviSayatA paramANUnAM / tatra prativiviktarUpAntarA viviktasya tattve pratyekaM viviktAni rUpAntarANi iti / pratiparamANu rasAdibhedena vA teSAmeva rUpAntarANAmaviviktaM khatattvaM ysmaatso'ymviviktvtttvH| ko'sau rUpasaGghAtaH ? / ruupdhaatubhedprmaannusngghaatH| adhikRtacakSurviSayAbhimatarUpasaGghAto vA, tasmin rUpasaGghAte indriyasannikRSTe svaviSayAbhimukhyenopasthite AlambanaviparItA paramArthata AlambanabhUtebhyaH paramANubhyo nIlamiti vA, ghaTa iti vA yeyaM pratipattiH sA viparItA / tadagrahe tadbuddhyabhAvAdalAkAsu patijJAnavat / adya(sya?)padasthaikAtmakanIlarUpavipayA vyapadezyAnekaparamANvAlambanebhyo'nyavyapadezya eka AtmA / asyetyavyapadezyaikAtmakaM / kiM tannIlarUpaM ? tadviSayo'syA ityavyapadezyaikAtmakanIlarUpaviSayAbhimatA pratipattiriti vartate / saiva vA pratipattiravyapadezyA ekAtmakAnekaparamANunIlarUpaviparItaikanIlarUpaviSayA tavyAkhyAnArthamabhidharmapiTake bhavatAM Page #107 -------------------------------------------------------------------------- ________________ 54 nayacakram / [ kalpanApoDhaMyathocyate-'nIlaM vijAnAti nAnunIlam' iti / nAvyapadezyA sA pratipattirityabhiprAyaH / taM pradarzayati-nanu hetvapadezavyapadezyaiva sA / yasAduktaM-heturapadezo nimittaM liGgaM pramANaM kAraNamityanarthAntaramiti / na cAvazyaM zabdAbhidheyameva vyapadezyam / kiM tarhi ? yadyadarthAntareNAdhigamyate tattavyapadezyam , arthAntarasya hetvapadezanimittAdiparyAyatvAt / tathApi ca yataH saJcayagrahaNApadezena nimittAntarajanitamindriyajJAnamiSTaM tasmAdyapadezyaM tatra / tathA coktam-'sazcitAlambanAH paJcavijJAnakAyA' iti / na saJcayAlambanA iti / etasyArthanidarzanArthamudAharaNamAha-dhUmenevAgniriva gRhyate / yathA dhUmenArthAntarabhUtenAgniratreti jJAnamutpadyamAnaM vyapadezyaM dRSTaM tathaitadapi nIlarUpAdiviSayaM cakSurAdivijJAnaM paramANubhirarthAntarairjanitatvAdyapadezyaM / tato'nyadityAdi tata eva yathA vyapadezyaM tathA dhUmAdagniriva tannIlarUpaM / tataH paramANubhyaH paramArthasayo'nyakalpitamakalpitebhya evaM bahubhyaH sAmAnya vishessebhyH| na sAkSAdindriyairavyavahitaM gRhyte| kiMtarhi ? vyavahitamevArthAntaraiH paramANubhistadvAreNa paramANudvAreNa gRhyate / na svata evetyatrAha nanu ca saMcayasyetyAdi / yAvadarthAntarasyaikarUpatvasyeti / nanvityanujJApane / cazabdaH prsiddhbhedsmuccye| nanvidaM prasiddhamanyaH kArako heturanyo jJApaka iti / tasAdaNUnAM tatsaMcayasya nIlasya ca kArakasambaddhA dhUmasyAgezca jJApakasambandhAtpratyakSAnumAnapratipattyo'rtha eSa gamyaH, ataH sAdhyadharmavikalpaM dRSTAntasyeSTavighAtAdviruddhatA hetoriti vAkyArthaH / akSarANyuttAnArthAnyeveti na vivRNmahe / _ atrAcAryo doSadvayaM pariharanAha-nanvidamasyaivArthasya pradarzanArtha prstutmsmaabhiH| naitadaniSTamasAkaM / na vA sAdhyadharmavaikalyam / yatsazcayasya jJApakatvaprasaGgAt pratyakSapratipattestaddoSadvayamasAt pratyapAyeva / na punarevametadasyaiva pratipipAdayipitatvAt / taducyate-yadi bhavanmatamidaM pratyakSaM syAdakArakAdeva niSpAdakAdeva cakSurAdivijJAnasa nIlapItAdeH svArthAbhimatAdAlambanabhUtAddhetorjAyeta / saMcayAkhyAtsaMvRti sato na paramArthAsato'NvAderapi sAdbhavati / tu tasmAnna pratyakSam / jJApakadhUmAdyapekSAmijJAnavat / vaidhaya'Na dAhAnubhavanavat / khArthamAtrAlambanaM vA sthAt pratyakSatvAddAhAnubhavanavat / yathoktam "anyathA dAhasambandhAddAhaM dagdho'bhimanyate / anyathA dAhazabdena dAharthiH saMpratIyate // zAstravArtAsamuccaye. zlo0 667 avyavahitapratipattyAtmakatvAtpratyakSasyeti / tasyaivopacayahetuH / arthAntareNAvyapetasyArthasya grAhakaM pratyakSaM dRSTam / yathA dAhAnubhavaH / tathA tasya skhalakSaNa1 tathA / 2 anyathaivAgnisambandhA (vaaky0p0vi0kaa0shlo0425)|3 dehaM / 4 dehArthaH / Page #108 -------------------------------------------------------------------------- ________________ vyAkhyAnam ] nyAyAgamAnusAriNyalaGkRtam / viSayatvAtpratyakSasyArthAntaranirapekSatA syAt , na punarastIti skhalakSaNaviSayatvAdanadhyAropatvAditi yAvat / sarvatrArthAntarAdhyAropavRttyarthAntarAdupacayotpannaM na jAnAmIti, yAvaduktaM bhavati skhalakSaNaviSayatvAdavyavahitapratipattyAtmakatvAt pratyakSatvAdityAdi / arthAntaranimittagrAhyaM vA pratyakSaM dRSTam / yathA dAhazabdajani idAnIM kArakatAmapi dUSayitukAma Aha-kArakatApi ca saMcayasya naivAsti / tasyeti pratijJA / paramArthato'satvAditi hetuH / alAtacakravaditi dRSTAntaH / paramArthato'sattvaM saMvRti sattvAdbhavanmate na ghaTavat / yathoktam __ 'yasina bhinne na tadbhuddhiranyApohadhiyA ca yat / ghaTAmbuvRtsaMvRti satparamArthasadanyathA // iti / yatholmukaM bhramaddhAntadRSTezcakravadAbhAti / na taccakramasti, agnikaNAnAM nairaMtaryAbhAvAccakrasya paramArthato'sattvAcakravijJAnasyAkArakatA / evaM saMcayasya saMvRttisattvAnIlavijJAnasyAkArakatA, tathAtIndriyatvAdaNunIlAnAm / itazca saMcayasyAkArakatA pratyavayavasthAnamAtratvAt / avayavamavayavaM prati pratyavayavam , avayavA nIlAdiparamANavaH / teSAmeva saMhataikatra parasparAsattyA / vyavasthAnamAtraM saMcayo na tebhyo'rthAntaramiSTaM bhavatAm , ataH paramArthato nAstyevAsau saMcayaH / tamekaM cittasyAsataH kharaviSANasyaiva sA kaarktaa| ___ abhyupetyApi saMcayasya satvaM doSaM brUmaH / lokavattu saMcayasattve / yathA lokasyAvyutpannasyApi samudAyivyatirekeNa sannevAvayavI parimANAntaravat / tatsamudAyo vA yo'stu so'pyastu parairyutpAditaH sannevAsau tantupaTAdiSu buddhizaktikAryAbhidhAnasaMkhyAdibhedadarzanAdiSTasUtrAkSarArthAnusAreNa vyapadezo'ssyeveti gRhyatAm / tatazcAvyapadezyo viSayaH / pratyakSasya pratyakSaM vA vyapadezyamityubhayamanRtam / tat kathamiti cet / viziSTo'padezo vyapadeza iti vizabdasya viziSTArthatAmapadezazabdasya hetvarthatA darzayati / viziSTo'nya ityarthaH / kuto'nyaH? iti ceducyte-graahyaadnyH| grAhyo nIlAdiH, tasmAdanyaH snycystypdeshH| tena saMcayena vyapadezena hetunA vyapadezyaM / kiM tat ? ameyaM nIlAdi tvadabhimatapratyakSapramANagamyaM kiM bhavati / tannIlAdirUpamanumeyaM prAmoti / vyapadezavyapadezatvAnna pratyakSam / tasya jJeyasyAmAdeva hetoH pratyakSatvAbhAvo'numeyabhAvazca sAdhyate / tatvajJAnasya pratyakSatAnumAnasya ca saadhyte| ko dRSTAnto ? dhUmAnumitAgnivat / yathA dhUmena vyapadezena sAdhito'gniranumeyo'pratyakSazca tathA nIlaM rUpaM / yathA ca dhUmAlambanotpAditAgnijJAnamanumAnamapratyakSaM ca tathA nIlajJAnaM 1jJAnamiti / 2 yayostu / 3 degvRtte / 4 vyapadeza iti vizabdasyeSeti / 5 hetvarthatAntaraM / Page #109 -------------------------------------------------------------------------- ________________ nayacakram / [ kArakatAyAsaMyogotpAditamiti / kiM cAnyat / sarvathA tannIlAdivijJAnaM tena saMcayena vyapadezya, tadavinAbhAvAttasya / kArakatAyAmakArakatayA vA na kazcidvizeSo vyapadezyatvasiddhau vastunaH / kuto'rthAntaranimittAdeva pitRdhUmAdivat / yathA pitA putrasya janakastena vyapadizyate kArakeNa putrH| dhUmena jnyaapkenaagnirvishisstttvaadvstunH| tatastulyo vyapadezyatvahetAvapratyakSatvAnumAnasAdhanasamarthe satyavyapadezyanirodhako'yamanarthako vicAraH / kArako jJApaka iti / kArakatvamabhyupetyApyeSa doSo'bhihitaH / evaM tAvadarthakRto'sya nIlasya vyapadezaH siddho, yatsiddherapratyakSAnumeyatve siddhe, tatsiddhezca tadajJAnasAnumAnatvaM siddhayet / avyapadezyatvAdilakSaNavirodhazca / evaM tAvadarthato vyapadezyameva yadapISTamabhidhAnato na vyapadezyam / tannIlAdiparamANurUpaM paramANusamUhAbhedAdekaM vetyete dve abhidhAnAvyapadezyAnekAtmakatve api ca naiva staH nIlarUpasyeti pratijJA / dRSTAnto'numitAgnivaditi / pratipattisaukayAt prAgeva hetodRSTAnta uktaH / tadalAvayavasiddhehetusamarthanArthatvAt dRSTAntasya / hetustarhi ka ? ityatrocyate-bahuviSayatvAt / yathA dhUmajJAnAnumito'gnirapAdivinivRttyupalakSito dezakAlAdibhedabhinno'pyabhidhAnavyapadezyo'nekAtmakatvApanna eva gRhyate / tathA nIlArtho'pi sAdahuparamANuviSayatvAt / tathA jJAnamapIti / ___ idAnIM prAgabhihitakalpanAtmakatvAdibhirhetubhiranumAnAtpApIyastvaM tasya pratyakSasya pratipAdayitukAma Aha / taddhi nIlarUpanirUpaNamityAdi / taditi prAgupadiSTaM vikalpAtmakatvaM, hizabdo yassAdarthe / yasmAnnIlarUpasya nirUpaNamuktanyAyenArthavyapadezena zabdavyapadezena vA dRSTaM / sa ca vikalpa evaM hyavikalpakatvaM nAstyataH kalpanApoDhamiti dRSTaM lakSaNaM jJAnArthayoradhyAropAca nirUpaNaM tasya / tatkathamiti ceducyatepratiparamANu paramANuM paramANu prati pratiparamANu parasparataH pratibhinnAni svAni tattvAni / yo yasya bhAvaH sa tasya tattvam / na so'nyatra bhavati / bhavanameva hi tattvamato vibhinnAni pratiparamANu tatvAni / ekaikasya paramANoH paramANvantarebhyo'tyantabhinna khaM tattvaM bhAvAntaramanapekSya svaraso naiva bhavanAdbhAvanAmekatra ca sAdhAraNabhavanatvAtparamANUnAM svAni tattvAni bhinnAni / tathA teSAM paramANUnAM nIlAdirUpANyapyanekarUpANyeva / teSAM ca svatattvAnAM teSAM ca nIlAdisvarUpANAmanekarUpANAmekadvitriguNAdibhinnAni / yathAsaMkhyamekatatvaikarUpAdhyAropAtsarvaparamANutattvAnAmekasvatattvAdhyAropAt / sarvaparamANurUpANAmekanIlarUpAdhyAropAdAntaranirUpaNaM, sa cApyadhyAropo rUpAntarasAmAnyarUpaviSayatvAt / rUpAdanyadrUpaM rUpAntaraM paramANurUpAtparamANvantararUpaM rUpAntaramevaM sarvANi paramANvantararUpANi teSAM rUpaM nIlamityabhedena yat sAmAnyabuddhyA gRhyate / so'dhyAropastadviSayastadapi sAmAnya virodhI ko'yaM / 2 vety| Page #110 -------------------------------------------------------------------------- ________________ 57 saJcaye'pi doSaH] nyAyAgamAnusAriNyalaGkRtam / tadatadviSayavRttatvAtsAmAnyamityucyate / sa cAnyazcArtho viSayo'syeti kRtvA, tatazthAtra pratyakSe'nyasyAnapohaH, anumAne tvanagneranyasyApohastasAdatadanapohAt pratyakSamaviviktaviSayaM svaviSayAbhimate'nyatra cAparityAgenAbhedena ca vRtternAnumAnaM / svaviSaye sAmAnyamAtra eva vRtterato'numAnAttatparaparikalpitaM pratyakSaM pApIyaH / saMkIrNataraviSayatvAditi tasmAnnAgnyanumAnavadetat / anyanumAnatulyamapi tanna bhavatyapohyArthApohazaktizUnyatvAttasmAtsAmAnyAtmakataivAmyanumAnasya na pratyakSasyeti tasya nIlAderarthasya pratyakSaviSayasya jJAnasya ca tadavasthAsaMkIrNarUpatA / kiM cAnyat / tadatadviSayavRttatApi na nIlarUpAdestadjJAnasya vopapadyate / kiM kAraNaM ? sadasatoH sambandhAbhAvAt / ghaTakhapuSpavat tata upacaritamatra tadatadviSayavRttatvamapIti tatpradarzanArthamAha-prajJaptiparamArthasthitasaMcayaparamANuparigrahabhedAtsadasatparigrahAbhedAtmakatvAt / prajJaptiH san saMcayaH paramArthasantastu tathA sthitAH prmaannvH| teSAM parigrahaH sadasadabhedAtmakastasAtsadasatparigrahAbhedAtmakatvAttadatadvipayavRttatA / sA ca sarvathA sAdhAraNArthatA / sarveSveteSu anantarokteSu hetuSu tato mUlahetuH kalpanAtmakatvAdityevetaiH sAdhitaH, tasmAnna tat pratyakSaM na cAnumAnavadasaMkIrNasvaviSayamityetadarthabhAvanArthAH punasta eva hetavo vyApAritAH / pratyekamapi pUrvavadetasminnarthe yojyaaH| itshc-tdjnyaanmprtykssmprtyyprtyyaatmktvaacchbdaashrvnntvprtyyvditi|prtyyH-kaarnnN heturityrthH| na prtyyo'syetyprtyyH| ko'sau pratyayaH? pratyayo-vijJAnaM / dvitIyasya pratyayazabdasya vijJAnArthatvAt / akAraNajJAnatvAdityuktaM bhavati / kathaM punaH kAraNaM tadjJAnaM saMvRtyatIndriyatvAbhyAM / yasmAnANuSu na saMcaye pratyayatA tathA pratipattiM prati dravyasatAmaviSayatvAttasya / dravyasanto hi paramANavo'tIndriyatvAdeva na pratyakSajJAnahetavastathA nIlatvAdayaH saMvRttisantastatsaMcayo'sattvAdevAkAraNam / tasmAdubhayathApyapratyayaH / sa pratyayo nIlarUpamiti / ko dRSTAntaH ? / yathA'zrAvaNaH zabda iti pratyayo'pratyakSaM ca tathedamapIti / syAnmataM-kalpanAtmakatvAdibhyo hetubhyo'numAnajJAnaM tarhi cakSurAdi vijJAnaM bhaviSyatIti / atrocyate-anumAnajJAnamapi ca tatra pratipUryate / karmakartaryAtmanepadaM / yat kva tatpratiSedhAnna pratipUryanta iti rUpam / yathAyamodano vipannatvAtpratimAMsavadAtmAnaM na bhojayati na bhujyate khayameva tathedamapi jJAnamAtmAnamapi na pratipUrayati na pratipUryate / kasmAddhetoH / sambaddhagRhItasyAnyathApratipatteH / sambaddha eva gRhItastasya sambaddhagRhItasyAnyathApratipattestasya jJAnasyAnyathApratipadyamAnasambaddhagRhItArthatvAdityarthaH / yad jJAnaM 1 tatra k| 2 tadasataH ka / 3 sarvathai ka / ga / na. ca. 8 Page #111 -------------------------------------------------------------------------- ________________ nyckrm| [ kArakatAyAMsambaddhamevArtha gRhNattamevArthamanyathA pratipadyate tad jJAnaM nAnumAnamapi sampUrNa bhavati / tad yathA viruddhAdi jJAnaM / yathA kRtakatvAnityaH zabda iti pakSadharmajJAnaM zabdasambandhe ghaTAdiSvapi nityAnugamasambaddhaM gRhItvAnityazabdapratipadyamAnaM viruddhahetvAbhAsajJAnaM bhavati / AdigrahaNAtprameyazrAvaNatvadvAraM nityajJAnaM vA zabdaviSayamanaikAntikAbhAsaM yathA tathedamapi na sampUrNamanumAnajJAnamapIti / athavA tiSThatu tAvadityAdi yAvatpratyakSaviSayatvAbhyupagamavirodha iti sthitam / tAvad vastu vidUrasthenAgamenAbhyupagatena pratyakSaviSayatvasya virodha ityetat-idamevAmin prakaraNe yadudAhRtam tacakSurvijJAnasamaMgItyAdi tadeva na ghaTata iti vAkyArthaH / pratyakSasya vidhiH pratyakSasya janma tasya vidhAnaM vyAkhyAnaM 'saMcitAlambanAH paJca vijJAnakAyAH' iti / sa evAbhyupagamaH pratyakSavidhividhAnAbhyupagamaH skhalakSaNamAtraviSayapratyakSatvameva skhalakSaNamAnaM viSayo yasya tat svalakSaNamAtraviSayaM kiM tatpratyakSaM tasya bhAvaH skhalakSaNamAtraviSayapratyakSatvaM tasya pratyakSavidhividhAnAbhyupagamena virodhaH samanantaragranthopapAditaH se sthita eva / cakSurvijJAnamityetadeva tu ghaTate / tuzabdo vizeSaNe / kiM vizinaSTi ? pUrvamAllakSaNavAkyAdAgamasyAsyAzuddhataratAM vizinaSTi / cakSuSaH cakSuSi cakSuSA vA viziSTaM jJAna-vijJAnamasAdhAraNaviSayaM tatsamaMgati-samanvetIti ckssurvijnyaansmNgii| kaH ? sntaanH| vijJAnasya tadarthaMkagamanAt / tadvAreNa tatsantAno'pi samaMgItyucyate / tatsamaMgino nIlavijJAnaM / tadeva pratyakSaM kalpanApoDhamanirdezyaM svalakSaNaviSayamityAdivacanaM tena lakSitasodAharaNamidam / taditi pratyakSIkaraNaM pradarzanaM / yathA 'vRddhirAdain' (si. kau. ) ityupalakSitA eva nayana ityudAharaNaM / kathaM punastanna ghaTate ? tata Aha / evaM te saJcayasvetyAdi yAvatsaMcitAlambanakalpanAvaiyAditi / evaM te udAharaNatveSTau satyAM saMcayasya rUpamAtratvAt , kiM bhavati ? / saMcitAlambanakalpanAvaiyarthya syAdityabhisaMbhatsyate / rUpamAtratvaM saMcayasya kuta iti / tadgrahaNe tatpratyakSatvAt / yadgrahe yasya pratyakSatvaM tattAvanmAtrameva dRSTaM / yathA dAhagrahe dAhapratyakSatve dAhamAtrameva, nAto'nyo'rtha iSTaH / evaM saMcayagrahe nIlarUpamAtrameva / ataH kim ? / saMcitAlambanakalpanAvaiyarthya saMcayAbhAvAt , saMcayAbhAvo rUpamAtratvAt , saMcitAlambanakalpanAveyAcodAharaNameva tu na ghaTate / cakSurvijJAnasamaMgItyAdi / atanmAtratve saMvRttisavAdityAdi yAvadubhayathApi rUpAdigrAhitvAd ghaTAdivat / atha mA bhUdeSa doSa iti na rUpamAtraM snycyH| sa eva ca gRhyata itISyate / tataH saMcayasya saMvRtisattvAdarUpatvaM kharaviSANavat , saMvRtisattvaM ca prAgupapAditaM arUpatvAca na cakSugrAhyaH syAtsaMcayo 1 samantataH kh| 2 asau g| 3 lApana ka / lAyana kh| 4 tatra k| Page #112 -------------------------------------------------------------------------- ________________ 59 saJcaye'pi doSaH] nyAyAgamAnusAriNyalaGkRtam / rUpAdanyatvAt zabdavat khapuSpavadvA / tataH ko doSa iti ceducyate / cakSu va cakSuH syAt / rUpasyAgrAhakatvAt ghaTavat jihvAvat tvagvadityAdi / kathaM rUpasyAgrAhakaM cakSuriti dRSTaprasiddhiviruddhamucyata iAte cet / tavaiva dRSTaprasiddhivirodhAvApAdyate myaa| kiM kAraNam ? ubhayathArUpAgrAhitvAttasya / tasya yadi saMcayastathApyAsannarUpa evetyuktatvAdacakSurviSayo rUpaM tato rUpasyAgrAhakatvAccakSuracakSuH zrotravat / athAsaMcitameva paramANu nIlarUpamiSTaM tathApyatIndriyatvAdacakSuviSayo rUpamato rUpasyAgrAhakatvAcca cakSune ca cakSuH syAduktavaditi / sUktamubhayathApi rUpasyAgrAhakaM cakSuH, saMcitameva paramANunIlarUpamiSTaM / tathApyatIndriyatvAdacakSurviSayo rUpamato rUpasyAgrAhakatvAcakSune ca cakSuH syAdraktavaditi / sUktamubhayathApi rUpasyAgrAhakaM cakSuriti / evaM tAvacakSurvijJAnasamaMgItyatra cakSuSo'cakSuSTvAccakSurgrahaNamanarthakam / vijJAnagrahaNamapyata evAnarthakamityata Aha-vijJAnamapi na vijJAnaM syAdityAdi yAvat khpusspvditi| vizepeNa jJAnaM vijJAnaM tadbhavadabhimataM pratyakSamukhyaM vijJAnaM na syAditarathA kathamAcAryazrImallavAdI vijJAnaM na syAditi svavacanavirodhaM mAyeyadinAviva brUyAt , kiM kAraNaM punarvijJAnaM tanna syAt / anythaarthprtiptteH| arUpasya saMcayasya rUpatvena pratipatteH, saMcayatvena vA rUpamAtrasya pratipatteH, saMcayatvena rUpamAtrasya pratipatteH ko dRSTAntaH ? alAtacakrajJAnavat / yatholmukAgnikaNamAtramarthaM cakramiti pratipadyamAnaM na vijJAnamevaM tadapi, AdigrahaNAt sthANupuruSajJAnamityAdi / evaM tAvaccakSuriti vijJAnamiti ca dvayaM dUSitaM / cakSurvijJAnasamaMgItyatra samaMgitvamapi dUSayitukAma Ahana ca cakSurvijJAnaM samaMgatIti tadvAreNa puruSAkhyasantAnaikagamanaM samaMgataM, tatastanniSedhaH / kamAna samaMgati cakSurvijJAnasya rUpAdyanyatrAsaMbhavAt / na vA tatsantAno'nyatra saMbhavati / uktaM hi-sati saMbhave vyabhicAre ca vizeSaNavizeSyabhAva iti / saMcayApekSo vyabhicAro'styato vizeSyata iti cet tatra yamAna saMcayo rUpam , arUpatvAt cakSurvijJAnasaMgatyabhAvaH / sthAnmatam / nIlarUpAvyabhicArAdeva tadekagamanAtsamaMgItyucyate cakSurvijJAnamityetaccAyuktaM / tasyApyatIndriyatvAccakSurvijJAnAviSayatvAdarUpatvam / abhyupetyApi tvanmatena / yadapi ca tadrUpaM rUpyata iti rUpam / cakSurvijJAnena kila rUpyata iti, tadviSayaM sa viSayo yasya tattadviSayaM kiMtadekagamanaM / kasya ? cakSurvijJAnasya, tadapi nAsti / kasmAt ? aviSayatvAt / aviSayatvamatIndriyatvAtprastutapratyakSasya / anyendriyaviSayavat / yathA zabdo'nyendriyaviSayazcakSurvijJAnena na samaMgyate / tathA tadapi rUpamiti / syAnmataM-saMcayazcakSuvijJAnasaMgatiyogyaH syAdityatra kramaH / saMcayaviSayamapi cakSurvijJAnasya samaMganaM pratyuta kA Page #113 -------------------------------------------------------------------------- ________________ 60 ... nyckrm| ....... [kArakatAyAMnAstIti vartate / kamAt ? asatvaM saMvRtisattvAt , khapuSpavaditi / sadgamanAbhAvasAdha ryeNa dRSTAntaH / evaM tAvadrUpaM cakSurvijJAnaM samaMgItyetAni dUSitAni / idAnIM nIlaM vijAnAtIti ca dRSyam / tatra nIlaM padArthato dUSitameva, vijAnAtIti ca dUSitameva, padArthataH rUpacakSurvijJAnAnAM saMgatezca dUSitatvAt / mA bhUdakSarasthAnaM dUSaNazUnya, miti kRtvA vAkyArthato'pi dRSyate-nIlavijJAnasambandhI na bhavati ttsntaanH| tdaakaarjnyaanotpttihetvbhaavaat| sa AkAro'syeti tadAkAraM jJAnaM nIlAkAraM tasyotpattiH tadAkArajJAnotpattiH / tasyA hetuH saMcayo nIlarUpaM vA syAt / ubhayamapi tanna bhavatyuktavidhinaivAsaMstadAkArajJAnotpattihetvabhAvAt / ko dRSTAntaH ? adagdhasya dAhajJAnavat / yathA'dagdhasya dAhAnubhavajJAnaM tadAkArajJAnotpattihetvabhAvAnnAsti / tathA nIlavijJAnasambandhI na bhavati tatsantAna iti / evaM nIlarUpatatsaMcayayoranyataraviSayatveSTau doSA uktAH / idAnIM pratyekaM ta eva samuditA ityubhayaikaviSayatve doSaM vaktukAmaH pakSAntaraM grAhayati / nIlaM ca saMcayaM ca pratyekasamuditakAraNatvAdvijJAsyatIti cet / sthAnmataM-ta eva hi nIlaparamANavaH pratyekaM zibikodvAhanyAyena samuditAzca kAraNaM na caikaikaH / na ca smudaayH| tadvyatirikto'stIti puruSakAraNatvaM jJAnasya tasmAt jJAnotpattihetvabhAvAsiddhirityetanna yugapat jJAnAsaMbhavAt / dvayorarthayoyugapadeva jJAnAbhAvAdekaikasmiMzcArthe yugapat jJAnayorabhAvAdbhavataH / yathoktaM- 'vijAnAti na vijJAnamekamarthadvayaM yathA / . ekamartha vijAnAti na vijJAnadvayaM tathA // iti / syAnmataM-hastenAnekabadarAmalakAdyarthagrahaNavat syAdityetaccAyuktaM / jJAnasya kriyAvaidhAt / jJAnaM ca pratyakSamucyate kalpanAyA jJAnavyabhicArAt / 'pratyakSaM kalpanApoTaM yad jJAnamarthe rUpAdo' iti vacanAdevaM rUparUpasamudAyayonAnAtve doSaH / yadyapi syAttayorekajJAnatvAdekajJeyatvaM / eka jJAnamanayorityekajJAne tayorekajJAnatvAdekameva jJeyastadbhAva ekajJeyatvaM dAhAnubhavavat / tasminnekajJeyatve itaretaratve'nyonyAtmApannatve sati sarvasarvAtmavAditA / kathaM samudAyArthAntaratvAdrUpaM samudAyameva smudaaysvruupvt| samudAyo vA rUpameva rUpAnAntaratvAt rUpasvarUpavat / evaM rasAdighaTAdirUpAdisamudAyAntarAbhimatArthAnAmarthAntaratvAtsarvasarvAtmakatvavAditA / tasmAtsarvaparamANunIlAnAM saMcayAnarthAntaratvAdaikye sati samavAyagrahaNe yuvatikezapAzasamudAye gRhyamANe, hizabdo yasmAdarthe, yasmAtsarvanIlaikyaM tasmAdekameva samudAnA kh| Page #114 -------------------------------------------------------------------------- ________________ saJcaye'pi doSaH] nyAyAgamAnusAriNyalaGkRtam / nIlaM rUpamekakezagataM gRhyeta / ekamekaM prati pratyekaikanIlagrahaNaM syAt / ekanIlavAlagrahaNe'pi ca sarvanIlakezapAzagrahaNamekanIlAtmakatvAtsamudAyasa / tatazca yathAtra sadbhAvAtsarvanIlaikatA, guNasadbhAvo dravyaM nArthAntaraM saMhatya sarvanIlaguNA ekatAmApannAstathA rUpAdipaJcakasyApi rUparasagandhasparzazabdapaJcakasyApi sadbhAvAdekatA syAditi vartate / kasmAddhetoH ? guNatvAt , dhrmtvaadityrthH| na hi vaizeSikavadravyaguNabhedo'stIti kRtvA dRSTAntaH, nIlaikavat / yathA sarvanIlAnAM guNatvAddharmatvAdekatvaM tathA rUparasAdhekatvam / tatazca sadbhAvasiddhau guNAnAM rUpAvaikye sati ko dopaH ? ucyate / guNasadbhAvadravyatvAt / guNAnAM saMhRtimAtrameva yasAvyaM tasmAtsarvathA pRthivyAdInAM pRthivyaptejovAyvAdInAmekatvamiti vrtte| kiM kAraNaM ? tadeva rUpAyekatvaM kAraNam / tata Aha-teSAmapi rUpAdiparamArthatvAditi / rUpAdaya eva paramArtho guNasadbhAvadravyatvAtteSAM caityamataH pRthivyaptejovAyughaTapaTasaritsamudrajyotirAdeH sarvasya lokasya tadAtmakatvAdekyaM prAptamiti / tadupasaMhRtyaivAha-sarvasarvAtmakatvamityataH sAdhUcyate sarvasarvAtmavAditaiva / vizeSakAntavAdino'pyavizeSakAntavAdina iveti / avizeSakAntavAdinamatizete ca vizeSakAntavAdIti tayAcikhyAsurAha-guNasadbhAvAtmakadravyatvApAdanAya tvityAdi / yAvanna sa saMcayAdRte saMbhavatIti / tuzabdo vizeSaNArthaH / kiM vizinaSTi ? / rUpAdInAmaikyApatteHprAk pRthaksvarUpaiH tasmAttaiH zabdAdibhirAhaGkArikairAkAzAdyArambhAbhyupagamavAdinAM vizepaikAntavAdinAM kadAcidasaMcitAH santyapi rUpAdaya iti prakriyA / vizeSakAntavAdinAM tu saMcitayaikyApattireva kvacitpRthagU sazcitarUpAdyanabhyupagamAtsarvasarvAtmakavAdAtizaya iti vizinaSTi / vyAkhyAnArtha sadbhAvAtizayo mAyopamAparyAyaH saMcitAlambanAbhyupagamAdrUpAdiparamANUnAmiti granthaM tatsaMcayatvakAraNapradarzanArthamAha-saMcitAnAmasaMcitAnAM prAganabhyupagamAt / prAgasaMcitAH paramANurUpAdayaH / pazcAt saMcitAlambanIbhUtA iti nAbhyupagamyate ysmaanmaayaasuunviiyaiH| avazyaM caitadevaM bhavadbhirabhyupagatametaditi tadarthopadarzanArthamAgama evoktaM hi vH| hizabdo yasmAdarthe / yasmAduktaM hi vaH siddhAnte / kimuktaM ? 'saGghAtA eva saMghAtAn spRzanti sAvayavatvAdityuktam / kiM paramANavaH parasparaM spRzanti ? na spRzanti / spRzanto'pi kiM dezena dezaM spRzanti / sarva vA saMghAtaM vA saMghAtA vA saMghAtAn spRzanto dezena vA dezaM sarvaM vA spRzantIti. paripraznopakramaH / tatra parasparasparzanirUpaNe ityAdi / sarvAtmasparzanAsparzanayordoSApAdanena nirdhAritaM saGghAtAH saGghAtAn dezena spRzanti, dezameveti / yadi , tattva k-kh| 2 parapraznopakramaH ga / Page #115 -------------------------------------------------------------------------- ________________ nayacakram / [ kArakattAyAMparamANuM spRzeddezAbhAvAtsarvAtmanA spRzet , tatazca tatpravezena piNDo'NumAtrakA syAt pratipadyatvahAnaM cAsya syAt / tathA saGghAtopIti sarvAtmanA sparzAbhAvaH / asparzane'pi sa pratighAtvAbhAvaH / paramANuSu vA'vidyamAnaH pratighAtaH sikatAvivAsattailaM tatsaGghAte'pi na syAt / sa ca dRSTaH saGghAte tasAnnAstyasparzanam / paramANUnAM saMghAtAnAM ca tasmAtsaMghAtA eva saMghAtAn dezena spRzanti / AdigrahaNAdgatipratibandhAbhAvadoSasteSAM syAd tata eva saMghAtAbhAvAdAlambanAbhAvaH syAdityAdidoSApatteH / dezasparza evopAttaH / so'pi ca sparzI na ca saMcayAdRte saMbhavati kathaMciditi sAdhUcyate / sadbhAvAtizayo mAyopamA iti / evaM nIlaM vijAnAtIti vAkyArtho'pi na ghaTata ityuktam / etattu tasminnabhidharme pratyakSalakSaNodAharaNavAkye saMvadatyarthataH / kenArthena katamat / yattUktaM no nIlaM vijAnAtIti vartate / amAnonAH pratiSedhe / nIlaM na vijAnAtIti etadevaikaM saMvadati nAnyat kiJcita / kiM kAraNaM ? kadAcidapi nIlaparamANvAkAraniyatajJAnotpattihetvabhAvAt / ye tAvatparamANavo nIlA ucyante / teSAM kadAcidapi nIlAkAraniyatasya jJAnasyotpattau hetutvaM na bhUtaM na bhavati na bhaviSyati cAtIndriyatvAdato'sau svadabhimatacakSurvijJAnasamaGgI, na kadAcinnIlaM vijAnAtIti sunizcitopapattikaM vacaH / syAnmataM saMcayasyendriyaviSayatvAnnIlAtmakatvAcca tasya nIlaM vijAnAtItyetaccAyuktaM samudAyasyAnIlatvAt / yadi samudAye saMvRti sati nIlatvaM syAt [syAdetat , tacca nAstIti na vijAnAtyevAtra samyak (1)] punarabhAvasya nIlatAstIti na vijAnAti nIlamityetadevAtra subhASitamiti / syAnmataM / na vijAnIyAnnIlaM yadyekaM paramANumatIndriyaM pazyatIti brUyAttatsamudAyaM vA khapuSpasthAnIyamiti / kiM tarhi ? tAneva paramANan pratyekaM bhinnAn saMhatAn sarSapapracayavadekasthAn pazyatItyetaccAyuktam / bhedatattvAbhimatetyAdi / bhedA eva tattvaM bhedatattvaM tadbhAvastattvaM bhedatattvamityabhimatAH, pratyeka ta eva samudAyaH, na samudAyaprAdhAnyaM / kiM tarhi ? bhedapradhAna eva samudAyaH pratyekasamudAyaH saMstatparigrahe'pi bhedasvarUpaparasparaviziSTasamudAyaparigrahe'pi zibikodvAhakanyAyena pratyekamasAmarthye'pi tatpradhAnasamudAye nIlajJAnotpattihetusAmarthyamastvityetasminnapi ca pakSe parigRhyamANe nIlAbhAvAnna nIlaM vijAnAti / kasAtteSAmitaretaranIlatvenAnIlatvAt / tAni nIlatvAni pratiparamANu bhinnAni svAzrayaparamANuto'nyatra na vartante svarasotpattibhagavattvAdIntarAsambandhAca bhAvAnAM tasAditarasya nIlatvamitaratra nAsti / kiM kAraNam ? ata 1 skh| 2 nAstyasparzanamityupasaMhAraH kRtaH, sparzane'pi pratighAtAbhAvaH iti-saMbhavati / 3 pdytvaakh| taM taM ca k| 5 cenna k-kh| 6 na syaag| Page #116 -------------------------------------------------------------------------- ________________ 63 saJcaye'pi doSaH ] nyAyAgamAnusAriNyalaGkRtam / drUpatvAt / tadeva rUpaM tadrUpaM na tadrUpaM-atadrUpaM tadbhAvo'tadrUpatvam / tasAdatadrUpatvAt / na hi tannIlamitarasya nIlarUpaM bhavati / yadi bhavettadeva tat syAt tadrUpatvAttadvanna tu bhavati / athavA tadrUpamasya tadrUpaM na tadrUpamasvarUpamityatadrUpam / kena ? rUpeNa jAtyAkArAdinA, nahi tannIlamitaranIlarUpaM jAtyA nIlatvalakSaNayA sAmAnyabhUtayA''kAreNa vA saMsthAnavizeSeNa vRttaparimaNDalAdinA jAtirUpeNAkArarUpeNa vA yatsyAdananyAkArayonIlayoH paramANvoH / tasya mate tanmate na kasyacidanupapatteratadrUpatvamanyena nIlaM nIlAntararUpeNAsti / tadvannIlAntaramapi tadrUpeNa nAsti / AdigrahaNAtprathamakSaNadRzyaM dvitIyakSaNadRzyarUpaM na bhavati / tadapi tadrUpaM na bhavatIti / dezato'pi dezAntaradRzyaM rUpaM na bhavatyato'nanyatvakarasyAnupapatteratadrUpatvamananyatvakarasyAnupapattiratyantavyAvRttArthatvAdarthasya iti / paramArthasannIlaparamANureva / te ca paramANavo'tyantamitaretaravyAvRttAMsAdhAraNarUpAH, kasmAd? dravyasadrUpatvAt / dravyasato hyatadrUpam / yadanyanirapekSaviviktasvarUpatvam / tatra yathA tadrasarUpeNa gandharUpeNa vA nAsti dravyasadrUpatvAttathA nIlasvarUpeNApi nAsti / tadapi ca dravyasadrUpamANIyAdyabhAve rathAbhAvavat / nIlAntararUpAbhAvavadvA tadabhAve'pi na bhavatyeva / nIlatvazUnyatvAdvA nIlAntaranIlavattadapi paranIlaM tadvadanIlamataH katarattannIlaM syAd yadvijJAyeta cakSuSA cakSurvijJAnasamaMgineti / na nIlaM vijAnAti cakSurvijJAnasamaMgI / ananyatvakarasya jAtyAderabhAvAdeva vA rUpamiti vA rasa iti vAtyantabhinnAnAM paramANUnAmabhedena dravyasatAM grahaNAbhAvAnna nIlaM vijAnAti / itaretarAbhAvaparamArthatvAdvoktanyAyenaiva na nIlaM nIlAntaraM cAsti rUparasAdivadanyarUpamiti / na nIlaM vijAnAtItyetadeva saMvadatIti sUktamiti / ata evetyAdi / ata ityanantaranirdiSTanIlArthacakSurvijJAnasamaMganAbhAvAt / evetyavadhAraNe, vakSyamANavAkyArthApattiH / pratyakSavirodhaH-pratyakSajanmano vidhAyakasya vAkyasyArtho'rtha Apadyate no tu nIlamitIti, atretizabdasya prakArArthavAcitvAt evaMprakAro vAkyArtha Apadyata iti / katamasya vAkyasyeti sphuTIkaraNAtha prastutameva pratyakSalakSaNodAharaNavAkyaM pratyuccArya pradarzayati / cakSurvijJAna ityAdi, tadeva cakSurvijJAnasamaMgI saMcitAlambanaH / pUrvoktaH santAnaH / ckssurvijnyaansmNgii| saMcitamAlambanamasseti saJcitAlambanaH / saJcayaM saMvRtisantaM nIlaM rUpaM vijJAnamasadavastu nIlAbhimataM jAnAti, na sat kiJcidityayamoM jAyate / kiM kAraNaM ? / tasya nIlasya saMcayasyAsataH / cakSuSA cakSurindriyeNa grahaNAt / no nu nIlamevaM bhavati / evaMprakAramasadrUpaM nIlaM na bhavati / sadeva hi tannIlaM na 1 daMga / 2 tadapItararUpaM kha / 3 0 tAH sAkha / 4 0 vidheH g| Page #117 -------------------------------------------------------------------------- ________________ nayacakram / ... - [ kArakatIyAMjAnAti paramArthasat / kiM kAraNaM tannIlaM na bhavatIti cet, prmaarthstprmaannuniiltvaat| paramArthasanto hi paramANava eva nIlA na saMcayastasAnna nIlaM vijA. nAti cakSurvijJAnasamaMgIti bhAvanA tvsyetyaadi| uktopapattibalAdeva tvaduktA bhAvanA nayana'rthe'rthasaMjJI na tvarthe dharmasaMjJIti kathaM tarhi ghaTata ityatrAha-bhAvanA tvasyAnarthe'rthasaMjJI na ca kadAcitkazcidapyarthe dharmasaMjJIti, tadvyAcaSTe'narthe saMvRti sati samudAye'nartho hi saMvRttisattvAt samudAyastadagrahe tu tadbuddhyabhAvAt / yathoktaMyasmin bhinne na tadbuddhiriti zlokaH / yadvatyAdivaditi tvanmatenaiva tasminnasallakSaNe samudAye dravyasannIlasaMjJI / paramArthasatparamANunIlasaMjJI teSAmevArthatvAt / anarthe'rthasaMjJItyetasmAdbhAvanAvAkyAdAkSiptametallabhyate / na tvarthe'rthasaMjJIti / tayAcaSTe-natvartha eva dravyasati paramANurnIla evArthasaMjJI bhavati / kasAt ? tasyArthasyAtIndriyatvAdityetatkAraNaM puSkalamastyasinnasatkalpitabhAvanAvAkya iti darzayati / yadyevamarthe dharmasaMjJI bhavatu, netyucyate / na ca kadAcikazcidapyarthe dhrmsNjnyii| kadAciditi samudAyasyaivendriyaviSayatvAttadgrahaNakAle ca itvarakAle vA na dharmasaMjJApyarthe bhavitumarhati / athavA pratyakSakAle'numAnakAle vA / kiM kAraNam ? atIndriyatvAt / atyantaM sarvakAlaM kadAcidityasya vyAkhyAnam / agrAhyatvAt , kasya ? prmaannuniilaadeH| tato'rthAdetadasyA~pannamanartha eva dharmasaMjJIti / tanyAcaSTe'nartha evAsati nAmAdi dhrmsNjnyaapi| kiM kAraNaM? saMcayasya nAmAdInAM ca kalpanAtmakatvAdanatheM yAvat kalpanAtmake sNcye'nrthe'nrthklpnaatmkshbdaadidhrmsNjnyii| kasmAt ? kalpanApohAsaMbhavAt , samudAye samudAyAzrayanAmAdiSu vA nAmajAtyAdiyojanA ca kalpanA tadapohastasya jJAnasya kalpitasamudAyatannAmAdiviSayasya na saMbhavatyeva / tasAdasmaduktaiSA bhAvanA ghaTate / athavA tvadIyairevAkSaraireSo'rtho bhAvyate / arthe'rthasaMjJI na, arthe-nIlAdau paramArthasatyarthasaMjJI na bhavatyatIndriyatvAttasya / tuzabdo vizeSaNe / arthe dharmasaMjJI neti vartate / yastAvadartha evArthasaMjJI na bhavatIti / sa kuto'rthe dharmasaMjJI bhavatIti vizeSastuzabdAt / arthApatyA pUrvadanarthe'rthasaMjJI tasminneva ca dharmasaMjJIti / tataH kiM jAtam ? zunyazUnyapratyupAdanAvadasadviSayatvaM doSajAtamapi tasyAH kalpanAyAH / yathA zUnyaM zUnyena guNitaM jAtaM zUnyameveti / tathA gaNakAnAM kacitkalpanamasadviSayaM ziSyamatiparikarmArtha tathedamasadviSayam / tatazcAsadviSayatvAnnirmUlakalpanAmAtrasatyatAni * 1 pUrNaH zlokastvevam-yasmin bhinnaM na tadbuddhiranyApohadhiyA ca yat / ghaTAmbuvRtsaMvRti sat paramArthasadanyathA // pakyAdikha 30pyaag| 40 pade'ka-kha / Page #118 -------------------------------------------------------------------------- ________________ saJcaye'pi doSaH ] nyAyAgamAnusAriNyalaGkRtam / / bIjAtsamudAyakalpanA taddharmakalpanA ca nirmule dve api kalpane / te pramANamassa tanmAnaM, tanmAtrameva satyaM nAnyatkiJcitsatyaM bhavatkalpite pratyakSe tasAnnimUlakalpanAmAtrasatyatvAllaukikeSTamasalilAdibIjamRgatRSNikAdikalpanAbhyo'pi pApIyasyau pratyakSAnumAnakalpane yuSmadIye / yaccApyabhihitamabhidharmakoze yatadanekaprakArabhinnamityAdi yAvadanekavarNasaMsthAnaM pazyata iti buddhavacanaM pratyakSalakSaNAnuSaGgAgataM cakSurvijJAnasamaMgi nIlavijJAnodAharaNasaMbhAvanavAkyavannopapadyata evetyupapAdayiSyan na pazyati idaM punarbuddhavacanaM na pramANamiti, abhidharmakoze nidarzitaM tdvicaarym| tatrAnekaH prakAraH prakRSTaH kaarH| ko'sau ? anyo'nyAtulyatvam / kena prakAreNa bhinna rUpAyatanam? nIlapItAdiprakArabhinnam / tatra tasmin rUpAyatane naikaprakArabhinne kadAcidekena dravyeNa cakSurvijJAnamutpAdyate / kathaM punarekena dravyeNotpAdyate ? / yadA nIlAditatprakAravyavacchedo bhavati / nIlamevedaM na pItAdi / pItamevedaM na nIlAdItyekaprakAravyavacchedo yadA bhavati tadA cakSuvijJAnamekena dravyeNotpAdyate / kadAcidanekena-kadA punaranekena / yadA tatprakAravyavacchedo bhavati / nIlAdiprakAravyavacchedo yadA na bhavati tadA cakSurvijJAnamanekena dravyeNotpAdyate / asminnarthe'trodAharaNamapyAha-tad yathA dUrAnmaNisamUhamityAdi / viprakRSTadezasthitaM maNInAM samUhamanekavarNasaMsthAnaM anekena varNena saMsthAna-vyavasthAnamasya tamanekavarNasaMsthAnaM pazyataH, anekavarNamanekasaMsthAnaM na pazyata iti vA yo nIlapItAdyanekavarNo vRttavyasAdhanekasaMsthAno vajrendranIlamarakatasasyakapuSparAgapadmarAgasphaTikAdimaNisamUho'nekaprakArabhinnaH taM pazyataH puruSasya dUrAnna vyavacchedo bhavati, ArAttu vyavacchedo bhavati, yadayamindranIlo vajrAdInAmanyatamo veti / tatra kalpanApoDhasvalakSaNaviSayapratyakSalakSaNacodyopakramaprasaGgena yattIdaM saMcitAlambanAH paJca vijJAnakAyA iti tatkatham? yadi tadekato na vikalpayati / yaccoktamanekaprakArabhinnaikAnekadravyotpAdyajJAnetyatra kalpanAtmakatvaprasaGgA, khalakSaNaviSayatvaprasaGgazceti codite tatparihArArthamAyatanaskhalakSaNaM pratyete khalakSaNaviSayA na dravyaskhalakSaNamiti / kathaM tatkalpanApetamityatra vicAraH krissyte| idametAvadvicArayAmo buddhvcnm| kadAcidekena dravyeNa jJAnamutpAdyate kadAcidanekeneti / atrApi kathamanekaprakArabhinnasAmAnyavRttirUpAyatanatAyAM yAvatpaThyanta iti vaktavyam / kathaM vaktavyamiti smbndhH| anekaprakAre bhinne sAmAnye vRttirasya rUpAyatanasya tadanekaprakArabhinnasAmAnyavRttirUpAyatanaM tadbhAvastAdRgrUpAyatanatA tasyAM satyAmanekaprakArabhinnasAmAnyavRttirUpAyatanatAyAM tadrUpAyatanaM pazyataH samUhAtmakaM tadAlambanatvAttasya cakSurvijJAnasya tadviSayatvAt / na.ca. 9 Page #119 -------------------------------------------------------------------------- ________________ 66 nyckrm| [cakSurvijJAnasamaGgIsAmAnyAkhyasamUharUpAyatanaviSayatvAt / kathaM svalakSaNaviSayaM tad yujyate ? tathA sarvarUpAdipaJcavijJAnakAyAH / rUpAyatanatadvijJAnayorudAharaNamAtratvAt / kathaM svalakSaNaviSayAH paJca vijJAnakAyAH paThyanta iti vaktavyo'tra samAdhiH, Ayatanasya sAmAnyarUpatvAttatra lkssnntetyrthH| kathaM cetItyAdi,yAvadekaprakArAvaccheda iti / kathamiti hetupariprazne, cazabdo doSasamuccaye / kena hetunA tasyAmanekaprakArasAmAnyavRttirUpAyatanatAyAM / itizabdaH prakAravAcI / itthaM nAnArUpirUpAyatanaM pazyataH saMcitAlambanatAyAmavibhAgasamavasthasamUhAtmakatvAt / avibhAgenaikyApattyA samavasthA yasya samUhasya so'yamavibhAgasamavasthasamUhastadAtmakatvAdrUpAyatanasya / kathamanekaprakArAvacchedo na bhavitumarhatItyarthaH / kimiva ? maNisamUhaprabhAnuviddhavarNasaMsthAnavat / yathA nAnAvarNAnAM maNInAM samUhe tatprabhayAnuviddhe varNasaMsthAne naastyekprkaaraavcchedH| tathaikadravyAvacchedAbhAva iti| ki cAnyat-ekasya ca dravyasya kadAcidagrahaNAt / ekasya ca dravyasya paramANoH sarvadApyatIndriyasya grahaNAbhAvAdekena dravyeNa kathaM cakSurvijJAnamutpAdyate ? na kadAcit kathaMcidutpAdyata ityarthaH / tasmAtkadAcidekena dravyeNa jJAnamutpAdyate yadA nIlAdiprakAravyavacchedo bhavatIti kimetadabuddhavacanaM buddhavacanamiti cintyatAm / kimiva punarekasya dravyasya kadAcidagrahaNAcakSurvijJAnaM notpAdyata ? iti cet / ucyate-rasAnAsvAdanarasAjJAnavat , rasanendriyeNAnAsvAdite yathA rasajJAnaM notpadyate, evaM cakSuSA'gRhIteSu cakSurvijJAnaM nAsti / yadi cAsya buddhavacanasya buddhavacanatvasiddhyarthamekena dravyeNa jJAnamutpAdyata ityabhyupagamyate tata ekadravyajJAnotpAdane tu saMcitAlambanakalpanA nirarthikaiva / yadA caivaM pratyekaM cakSurviSayatANUnAmiSyate tadedamaparaM buddhavacanamabuddhavacanaM nirarthakaM ca jAyate / kathametat ? saMcitAlambanAH paJca vijJAnakAyA iti etasya cAsatyatve tadasatyatA sthitaiveti parasparato vacanadvayaviSayo'bhyupagamavirodha iti / ata aah-tdbhyupgmvirodhH| kiM cAnyat-prakArAvacchedetyAdi / yAvatsaMcitagatereva / tatprakAraH avacchedaH ttprkaaraavcchedH| anekaprakArAvacchinnatvamityetAnyapi jJAnAni bhavitumarhanti / kasmAt ? rUpAyatanasya saMcitagatereva saMcitameva hi rUpAyatanaM gamyate vA saMcitamato na prakAra iti jJAnaM ghaTate / prakRSTaH kAraH prakAraH / nIlaH pIta ityayamassAd viziSTa iti / parasparato'tyantabhedAbhAve prakArabhAvAdabhedagatiH / sAmAnyena tu prakArajJAnaM ghaTate tathAvacchedo'nyasAdanyasya bhedAbhedavikalpanAt tathAnavacchedaH / aneka ityanekena ca prakAreNa bhinna iti bhinnAnAmabhedagatiH / saJcitagaterabhedagatezca na prakArAdijJAnAnyakalpanAtmakAni skhalakSaNaviSayANi 1 katamat / k-kh| Page #120 -------------------------------------------------------------------------- ________________ -tivicAraNA] nyAyAgamAnusAriNyalaGkRtam / ca bhavitumarhanti / kimiva ? narasiMhavat / yathA narasAkAro'dhastyaH siMhasyAkAraH zirobhAgaH / tadubhayAbhedagatenarasiMha ityucyate / evaM prakArAdijJAnAnyapi bhinnepvabhedakalpanAdeva syurnAnyatheti, narasiMhe ca narasiMhAviti bhinnayorabhedagatyabhAvAdadRSTAntateti cenna, saMcayayorevAbhedarUpatvAt / narasiMhAnekaprakAragatirapi hItyAdi / tayohi pratyekaM narasiMha iti ca bhinnayorapi prakAragatiryassAnaratvasiMhatvasaMcayayonIlAdiparamANvAdidravyANAM pUrvabhedena darzanAt abhedakalpanAtmikA bhedagatiriti yuktA, na tathA tu abhyupetetyAdi / narasiMhaprakAragatimeva ca / asaMcaye tu tadravyeSvaNuSvityAdi / saMcitAlambanAH paJca vijJAnakAyA iti yaduktaM tvayA tadvismRtyedamuktam / yadetadanekaprakArabhinna rUpAyatanam / tatra kadAcidekena dravyeNa jJAnamutpAdyata iti / cakSurvijJAnasamaMgI nIlaM vijAnAti no nu nIlamityetadapi vismRtyedamuktam / kadAcidanekena yadA tayavacchedo na bhavati / tad yathA-maNisamUhamanekavarNasaMsthAnaM pazyata iti / nIlapItAdyanekarUpasya yugapadgrahaNAbhyupagame nIlaikarUpavijJAnavirodhAt / ityalaM prasaGgena // prakRtamucyate-dravyasatsvaNuSu nIlapItAdiprakAragrahaNameva nAsti / tadasaMcaye kiM kAraNamasaMcitasyaudarzanAt / asaMcitAnAmadarzanamatIndriyatvAdityuktam / kuta evaM tayavacchedAdi / sati hi darzane tayavacchedA'navacchedaprakArabhinnatvajJAnAni saMbhAvyeran / asati darzane dUrAdeva tAni na syuH / evaM tAvadekena dravyeNetyuktaM / yadapi coktamanekena dravyeNa kadAcit jJAnamutpAdyata ityasmAdanekeneti vacanAttasyAnekadravyasaMvRtisatvAt sAmAnyatA / sAmAnyatvAdasatkalpanaM tattadviSayAH paJca vijJAnakAyA asatkalpanaviSayatvAdanumAnatadAbhAsajJAnavadapratyakSamapramANaM vA dUrAnmaNisamUhadarzanavadveti na skhalakSaNaviSayAH prasaktAH / na ca kevalaM svaskhalakSaNaviSayataiva doSaH / kiM tarhi ? ekavijJAnamanekaviSayatApi dUradarzanavadeveti buddhavacanAsamaMjasatvapratipAdanaprasaGgenedamapyupanyastaM yadapi ca buddhenoktamityAdi / yAvaddhamAzcotpadyate manovijJAnamiti / yadyanekena dravyeNa jJAnamutpAdyate sAkSAdbuddhenoktam / yadapi ca dvayaM pratItyetyAdi virudhyata ityabhisambandhaH / AdhyAtmikamAyatanaM bAhyaM ca dvayaM pratItya vijJAnasyotpattirbhavatItyuktvA svayameva punaHpratipRcchya vyAkaroti / katamaddvayaM pratItya ca duHpratItya rUpANi ca pratItyetyAdi / vibhajya vAcyaM gatArthameva tat / dvayaSadkAd-vijJAnaSadamutpadyata iti pUrvapakSaH / tathA cAha 10petyetyAga / 20sva duk| kha / 3 etdk-g| 4 bA vyNg| Page #121 -------------------------------------------------------------------------- ________________ nayacakram / [cakSurvijJAnasamaGgI"vijAnAti na vijJAnamekamarthadvayaM yathA / ekamarthaM vijAnAti na vijJAnadvayaM tathA // " iti / atrottaramAha-atrApi cakSuH pratItya rUpANi ca pratItya cakSurvijJAnasyotpattirbhavatIti dvayI gtiH| bahuvacananirdezasya saMcayApekSayA'tIndriyANAmapi rUpANAmarUpANAM vyaktipadArthAzrayaH syAt / jAtyAkhyAyAmekasmin bahuvacanamanyatarasyAmiti jAtipadArthAzrayo vaa| tatra yadi vyaktyapekSo nirdeshH| saMcayAdhAratayA tato'yameva saMvRtisatsAmAnyAsatkalpanaviSayAH paJca vijJAnakAyA na svalakSaNaviSayA iti dossH| atha dravyoktametajAtIyAH paramANava ekarUpanirdezena sarva nirdeSTavyA ityekasin bhuvcnN| tata ihaabhyupgmvirodhH|abhyupgtN tvayAtIndriyAH paramANava iti tena virodhH| aasiNshcaabhyupgme'nydpynissttaapaadnmucyte|buddhyaaderpi caindriyakatvamatIndriyatvAdrUpavaditi, buddhisukhaduHkhecchAdveSavedanAdayodharmAzcAkSuSAH syubhvtpriklpitaaH| atIndriyatvAdrUpavat / rUpaM vA na cakSuhyaM syAdatIndriyatvAdbuddhyAdivat / brUyAstvaM nanvatIndriyatvaM cakSurgrAhyatvaM ca parasparato virudhyeteti tanmA mNsthaaH| bhavato'niSTApAdanaparatvAdbhavabuddhinivartanaphalatvAcAsya prayogasyeti / athApi yazcAtra virodhaH saMbhAvyeta sa tulyH| paramANvaindriyakatvena paramo'NuH prmaannuH| aNuzabdaH sUkSmaparyAyaH / paramazabdaH tadatizayavAcI, sa cAtIndriyatve ghaTate / tasyAtIndriyassaindriyakatvaM cAkSuSatvaM yathA0viruddhamevamidamapi buddhyAthaindriyakatvaM tulyamiti / samAnadoSatayA virodhodbhAvanamastu, ko doSaH 1 / kiM cAnyat? cakSuHpratItya rUpANi ca pratItya cakSurvijJAnamutpadyata iti vAtIndriyatvAdanumAnavirodhaH / sthUlAnAM sUkSmapUrvakatvAtkAryAnumAnasiddhAH prmaannvH| tasmAnityAnumeyAnAM teSAM cakSurviSayatvAbhyupagamena ca tyornumaanvirodhitaa| kiM caanyt| uktaM ca-uktabhAvanAvatvavacanavirodho'pi / uktA bhAvanA tadvaduktabhAvanAvadevameva ca prmaannurtiindriytvaacaakssussshcetynumaanvirodhH| bhAvanayoktayA tulyatvAdatIndriyAbhimataH paramANuH cakSurviSayatAmAyAtIti buvataH svavacanavirodho'pi / vAdaparamezvarasaMzrayazcaivam / evaM ca bhavata ekAntavAdinastatyAgenAnekAntavAdAzrayaH / vAdAH sarva eva lokaM svasAkatuM samarthatvAllokasyezate ekAntA api, teSAM tu sarveSAmanekAntavAdaH paramezvarastadvazavartinAbhISTe teSAM svArthonnayanasamarthAnAmapi parasparavirodhadoSavatAmudAsInamadhyamanRpativatsaMdhyAdiSAguNAnyatamaguNAzrayiNAM vijigISUNAM parArpaNalakSaNasaMzrayaguNAdhAraH paramezvaraH syAdvAdaH / tatsaMzrayeNaiva svavRttilAbhAttadasaMzraye parasparakAyavilopAt / 1.< etacihnAGkito viparyastaH pAThaH ka-kha-pratyoH / Page #122 -------------------------------------------------------------------------- ________________ -tivicAraNA] nyAyAgamAnusAriNyalaGkRtam / svayaM vinAzAca teSAM / laukiko vyavahAranaya aah| na ca nastena saha virodhH| kasmAt ? tasya lokanAthatvAt / loko hi vyavahAranayastadvazavartitvena tanmatavilokanAttasya / lokasya nAthata iti lokanAthaH syaadvaadH| kasmAt se hIno ? yato vilupyamAnasyaikAntavAdibhirlokatattvasya lokasArasya samyagdarzanaratnasya trAtA trANazIlatrANadharmA sAdhutrANakArI veti / kathaM trAteti cet / sarvavAdabhedetyAdi / lokabhUtAnAM sarvavAdAnAM bhedAH sarvavAdabhedAH / nityAnityAyekAntAsteSAM yathArthAni yathArthabhAvAH / svaviSayasamarthabhAvitA teSAM lokasaMvAdenopagrAhayitvA parasparasAmyAvasthApanena pAlanAtrAtetyucyate / itara Aha / kathaM saMzraya iti cet / astu tAva dvAdaparamezvaratvaM lokatrANAt syAdvAdasya / lokatrANaM ca parasparAvirodhopapAdanenaikIkaraNAca teSAm / vAdaparamezvarasamAzrayaH kathamekAntavAdAnAmiti / atrocyate-anekAtmakarUpAyatanAbhyupagamAt / aneka AtmA yasya tadidamanekAtmakaM rUpAyatanaM yat tat, ekena dravyeNa kadAcija jJAnamutpAdayati kadAcidanekeneti tadvyavacchedAvyavacchedAbhyAmiti tadabhyupagamAt syaadvaadsmaashryH| syAdvAdaikadezAzva nayA ekAntavAdAH, yathoktam bhadaM micchAdasaNasamUhamaiyassa amayasArassa / jiNavayaNassa bhagavao saMviggasuhAhigammassa // [sammatitarka kA. 3 gA. 59] naitAH svamanISikAH / lakSaNamapi tathaiva nayAnAm , uktaM hi-'dravyasyAnekAtmakatve'nyatamAtmaikAntaparigraho nayaH' / svpraadhaanyenaarthnynaannyH| sa ca mithyAdRSTiranekAkArArthasya viparItapratipattitvAt / anekAtmakavastupratipattitvAt syAdvAdasya yAthArthyam / kathaM punarlokabhUtena vyavahAranayenaikAntavAdimigRhyanta iti cet / lokanAthasamAzritatvAtteSAM / lokanAthapakSasamAzraya eva prativAdipakSAbhyupagamaH / sa nigrahasthAnamekAntavAdinAmabhyupagamasamakAlamevAvasito vAdaM prati / atra caikarUpAyatanAkAratayetyAdi / tvayApi syAdvAdyabhyupagatAnekAtmavastvekAnekatvAnekAntavAdo'bhyupagata eva / yassAdanekaprakArabhinnamityAdi / yAvadanekavarNasaMsthAnaM pazyata iti / atra ca vAkye ekameva rUpAyatanaM jJAnAdhAramabhISTaM yasmAttadAdhAratayA punastatretyadhikaraNavAcipratyayAttena tatrazabdenAnantaranirdiSTameva rUpAyatanamuktamavyatirekamabhedaM tasya vastunaH AgR. hyoktaM / tasyaivArUparUpatA punardarzitA, kadAcidekena dravyeNa kadAcidanekena jJAnamutpAdyata iti bruvatA rUpAyatanasyaivaikAnekasaMkhyAnirdezyatvamanabhyupagacchatA 1 sahito'muto ka-kha / sahito-yuto ga / 2 hi-nizcayena inH-svaamii| 3 deg vAda0 ka-kha / Page #123 -------------------------------------------------------------------------- ________________ nayacakram / [cakSurvijJAnasamaGgIkathaM tatra zabdasAmAnAdhikaraNyamApAdayituM zakyate ? / yadi tadekamanekaM ca na syAt / tathA itarathA tatra ca rUpAyatane'nyatra veti syAnna tu bhavati / tasmAdevaM cetyAdi / evaM coktavidhinA tasya tvayaivoktasya rUpAyatanasya ekasyaivaikatAnekatA ca / atastvayaivoktA / kasmAt / tthaa'vibhktetyaadi| tena prakAreNa tathAavibhaktaM tattvaM yasya tadidamavibhaktatattvam / tadbhAvastattvamekAnekatvAdyavibhaktavastutattvam / 0 tena tathAvibhaktatattvena jJAnotpatteriti hetuH / kasmin ? sAdhye / tasyaivaikAnekatAyAM / dRzyate hi tadeva rUpAyatanamekamanekaM ca paramANavastatsamUhazceti jJAnotpattirdUrAnmaNisamUhamanekavarNasaMsthAnaM pazyata ityudAharaNamapi / evamevaikAnekarUpadravyarUpAyatanatve sAdhye cakSurvijJAnAdhArasya vastunaH sAdharmyadRSTAntatvaM bhajate / naikAntaikAnekarUpatve / tatazcAvazyameSo'rtha Apadyate / syAdekaM pararUpAyatanaM syAdane rUpAyatanamiti / kasmAt 1 snigdharUkSatvAbhyAM caivaikyapariNAmApattestatsamUhagrAhyatvAdekaM dravyArthAvasthAnAtparamANUnAM svarUpabhinnAnAM bhedAdanekam / ata eva dravyaM rUpAdiguNaparyAyapariNAmApatteradravyaM prati svamasAdhAraNarUpAdipariNAmApekSayA svalakSaNaviSayaM sAdhAraNIbhUtabhedAt samUhApekSaM cAkSuSatvAdipariNAmApatteH sAmAnyaviSayam / yathoktam-"bhedasaGghAtAbhyAM cAkSuSAH" iti (tattvArtha0 a. 5 sU. 28) uktahetuvaditi / tathAvibhaktatatvajJAnotpatterbhedAbhedAtmakajJAnotpattivadetadapi vastubhedAtmakamiti / itara Ahananu kadAcicchabdaH kAlAntaravacanaH / tasminneva hi vastuni kadAcitkAlAntare jJAnamekAkAramutpadyate kadAcidanekAkAram / jJAnasyaivAkAravatvAnnirAkArabAhyavastupakSa iti / atrocyate tannaikaMkAla evobhayarUpatvAt , ekasminneva hi kAle nIlaparamANusamUhAkArajJAnasya bhedAbhedAtmakatvaM dRSTamato na samyaguktaM kadAcicchabdaH kAlAntaravacanastasmAdekAkAraM kadAcitkadAcidanekAkAraM jJAnamutpadyate taminneva vastunIti / tasAccaikakAla evobhayarUpatvAt syAttattat tadeva tadvastu paramANudravyasamUhAbhedAt / syAnna tattat rUpAdi pariNAmabhedAt / hetvantaramapyatrocyategrahaNApadezaviziSTArthatvAt / grahaNaM-jJAnaM jJAnamevApadezo hetuH| tena hetunA viziSTo grahaNApadezaviziSTazcAsAvarthazca tadbhAvo grahaNApadezaviziSTArthatvam / yasmAcakSurvijJAnAddhetoviziSTo'rtho rUpaM samudAyAtmakaM gRhyate tasmAdanekAtmakaM tadvastu / ko dRSTAntaH ? anekavarNamaNirUpavat / eka eva vA maNirmecakaH sphaTikAdyanyatamastadrUpavat / nAnAvarNAnAM vA maNInAM samUhasya rUpavat / yathA tadgrahaNApadezaviziSTajJAnaM paricchinnavibhinnarUpaM tathA cakSurviSayAbhimataM vastu ekapuruSapi 1tata g| 2 tatraika g| Page #124 -------------------------------------------------------------------------- ________________ -tivicAraNA] nyAyAgamAnusAriNyalaGkRtam / 71 tRputrAdivadveti / grahaNApadezaviziSTatvasAdharmyadRSTAntAntaram / yathaikaH puruSo'nekasambandhijanApekSayA pitA putro bhAgineyo mAtula ityevamAdivyapadezyatvaM bhajate / na cAsya virodhasaGkarAnavasthAprasaGgadoSA grahaNApadezaviziSTArthatvAta, evaM cakSurvijJAnavijJeyaM vastu pratipattavyam / ato'napekSitetyAdi / ata eva kAraNAghe'tra codayanti parasparaviruddhAnAM kathamekatra saMbhava iti / teSAM tadanapekSitasvAbhyupagamamanekAntadUSaNamApadyate / svAbhyupagamaH sa nApekSate yasmin dUSaNe tadanapekSitasvAbhyupagamamanekAntadUSaNam / tadyathA-sarva sarvAtmakamaviziSTaM pratijJAya pariNAmabhedavyAkhyAnaM cAnapekSyAnekAntadUSaNam / dezakAlakRtAtyantaviziSTatvaM pratijJAya santAnAvizeSavyAkhyAnamanapekSyAnekAntadUSaNam / asatkAryotpatti pratijJAya tulyajAtIyadravyaguNAntarArambhaniyamavyAkhyAnaM cAnapekSyAnekAntadUSaNaM ca / kasmAddhetoH ? avibhAtaivamarthyapUrvAbhyupagamatvAdvA / ekAntavAdinAmuktAnekAntasvarUpo'rtha evamarthaH, tadbhAva evamarthyamavibhAvitaivamarthya, pUrvAbhyupagamazca yaista ime'vibhAvitaivamarthya pUrvAbhyupagamA ekAntavAdinastadbhAvAdavibhAvitaivamarthyapUrvAbhyupagamatvAdunmugdhabhrAntonmattAdivadanapekSitasvAbhyupagamAnekAntadUSaNaM tasmAt / kasya vayaM vizeSyAyamevonmugdho bhrAnta unmatto veti doSaM brUmaH / sarva eva yUyameva doSadraSTAraH / kiM tapasvinA vizeSakAntavAdinaiva / parAstaM vAdiparamezvaraparirakSyalokatattva vilopanodyamiteti / ata Aha-na vizeSadoSaH kasyacidapIti prAgabhihitam / sambandhAgatakalpanAtmakatvApAdanacodyadUSaNamanuktvA tadabhyupagamena parihAroktirAyatanasvalakSaNaM pratyete svalakSaNaviSayA na dravyaskhalakSaNaM pratItyetattu vyAkhyAnaM prAguccArya coditameva / doSaM ca lapitvA pratiSThApitavAnasi, sthirIkatavAnasItyarthaH / yattu samastAlambanamityAdi yAvadityetatpratiSThApitameva sthirIkRtamiti / __ eSa tu vizeSaH kalpanAtmakatvadopAdanyo doSaH katamaH ? ajJAnatvaprasagastad yathA-sphuTataTaka ityAdi yAvatkutaH pratyakSatvamityetadrUpadarzitamiti gatArtham / yo'pi caikAkAretyAdicodyapratyuccAraNametadyAvatsaJcitAlambanatAyAm , etaduktaM bhavati-yadi tadekato na vikalpayati kathaM saMcitAlambanatA / kalpanAnantarIyakA hi sA kalpanAmantareNa saMbhavatIti codite tatrottaro vakSyamANArthastasyAsamAdhirabhidhIyate / sa eva ca kilAsvalakSaNatvadoSaparihAro'bhimato'rthadvayabAcitvAvirodhAdasya vA kasyeti tatpratyuccArayati savyAkhyAnamanekArthajanyatvAt khArthe sAmAnyagocaramityAdi yAvatteSu pRthak pRthggrhnnaabhaavaaditi| gtaarthH|pinnddaarthstu-ydypi paramANusamUhajanyatvAnna jJAnamarthataH sAmAnyagocaraM tathApi rUpaM raso kRtAd ytrg| 20 svaM k-g| 30 bodhg| Page #125 -------------------------------------------------------------------------- ________________ nayacakram / [cakSurvijJAnasamaGgI vA svArtho'nyApRthaktvAdarthAntarakalpane tasya jJAnasyApaTutvAt / tacca vijJAnamutpAdayituM zivikodvAhakavatsaMhatya samarthAH paramANavo naanytheti| saamaanygocrtaa'stu| ko doSaH ? / yadi tadbhinneSvabhedaM yadutpadyeta tasmAtkalpanAtmakaM / na tu bhinnedhvabhedaikAkAraparikalpanAttadutpadyata iti / asyArthasya dRSTAntaH, yathA hi-zamIzAkhApatreSvityAdi / yathA sarvapatrAlambanaM jJAnamantAdimadhyAvivekenotpadyate / evaM pratyakSamapi / syAnmatam-tavyatirekeNa patre samudAye ca yathA jJAnaM pratyakSamapi tathA syAditi, etaccAyuktaM / na ca saGghAtaH kazcideko'sti / teSAmanArabdhalakSaNakAyatvAt / na hi samudAyo vaizeSikakalpitakAyadravyavat pRthagasti / nApi pariNAmAntaramApannaM / teSAM kAraNabhUtAnAM kSaNikatvAdArabhya niSThAkAlabhedAvasthAnAbhAvAditi / evamaNuSvapIti dArzantikaM nidarzayati / atrottaramucyate-ayamasamAdhireva / kutaH / arthasyAsya jaratkuTIravadArohaNAkSamatvAt / tvadvAkyajanitasya prAkcoditApAyasyAyaM samAdhirapyasamAdhirevAGgIkRtArthavinAzitvAt / zabdakRtakatvAbhivyaktisthApanArthapravRttavaizeSikavat / vaizeSikasyeva vaizeSikavat / acAkSuSapratyakSasya guNasya sato'pavargaH / karmabhiH sAdhayaM sato liGgAbhAvAtkAyatvAdityAdibhiranityatvaM vaizeSikatvAtsiddhaM kRtakatvaM ca tasyAbhivyaktisthApanArthapravRttasya vaizeSikasyevAGgIkRtArthanAzitvamevamanekArthajanyatvAt svArtha sAmAnyagocaramityarthavacanayordoSaH / tayAcaSTe kutastatsAdharmyamiti ceducyate-aviSayatAM pratijJAya tadatadviSayatayA tadatadbhUtasAmAnyagocaropasaMhArAt / sa cAsaMzca viSayo'sya saMstadatadviSayastadabhAvastadatadviSayatA tadatadbhUtaM sAmAnyaM tadgocaro'sya viSaya upasaMhArasya tasmAdupasaMhArAt / sa cAnyazca viSayaH sAmAnyaseti / tadanyataratnairvaM na pravartate / ekataratvAdRSTatvAt / tvanmatenaiva pratiSThaM niyatatvAdbhAvAnAM naikarUpamapi / tatra ca tatra vRttaM na cAto'nyatra tatrAvRttatvAttanna bhavatyatatrAvRttatvAdatanna bhavati / na tatastadatadbhUtaM sAmAnyaM gocaro'syopasaMhArasya yaH sa tadatadviSayatayA tvayAGgIkriyate / tasmAttadatadviSayatayA tadatadbhUtasAmAnyagocaropasaMhArAdaGgIkRtapratyakSavinAza ityata Aha-nanvata eva na pratyakSaM / khArthe sAmAnyagocaratvAdanumAnavat / svArtha iti svaviSaye svagrAhye vastuni, sAmAnyagocaratvAd jJAnamapratyakSaM dRSTam / yathAnumAnamiti, anumAnamapi vA neti nAnumAnamapi tat syAt svArthe sAmAnyagocaratvAt pratyakSavat / svArtha sAmAnyagocaramityetatsvavacanavirodhe, kimiva ? kumArabrahmacAripitRvacanavacaitat / yathA kazcid brUyAt pitA me kumArabrahmacArIti / tasya tadvacanaM khata 1 prAjJa ka-kha / 2 vaizeSikasyaivA'dhaizeSikatvAta ka-kha / 3 sva0 / 4 va ka-kha / 5 tvayedAnI g| Page #126 -------------------------------------------------------------------------- ________________ 73 tivicAraNA ] nyAyAgamAnusAriNthalakRtam / eva virudhyte| yadi pitA kathaM kumArabrahmacArI ? / atha kumArabrahmacArI kathaM piteti| tathedamapi yadi tad jJAnaM svArtha kathaM sAmAnyagocaramatha sAmAnyagocaraM kathaM tatsvArthe ? svArtha iti ca tvayA na cakSuSo'nyasya vendriyasya viSaya iti vizeSamAzritya lakSaNamabhidhIyate / kiM tarhi ? prameyamucyate-sAmAnyato vastu svalakSaNaM svArtha iti, tathA sAmAnya lakSaNamiti na dhUmAnumeyAgnimAtraM / kiM tarhi ? liGgagamyaM sarva / etasyArthasya pratipAdanArthamAha-vArthalakSaNameva nirUpayan asvArthaviziSTe, svo'rthaH svArthaH / na svArthaH asvArthaH svArthAdanyastato viziSTaH svArthaH tasmin svArthe / tamevArtha paryAyenAha-vaviSaye / kimuktaM bhavati? ekasminUpAdiprakAre prakRSTa kAre rUpe rase'nyasimeva sAmAnyagocaramiti sAmAnyaviSayaM ca svArthe jJAnamiti ca vispardhitametatparasparato dvayam / yasAdarthaviSayazandau lakSaNArthAveva lakSaNazabdaparyAyavAcinau / tasmAt svArthaH svaviSayaskhalakSaNamityetadvipakSitaM bhavatastadvismRtya bhrAntena nendriyagrAhyasvArthasAmAnyabhedakalpanAparihAro yujyate vaktuM / kasmAt ? pratyakSavyAkhyAviSayatvAt / svArthaskhalakSaNasvaviSayazabdAnAM mA maMsthA naitadevaM na bhavatIti / uktaM hi pramANasaMkhyAnirUpaNe tvayaiva 'pratyakSamanumAnaM ca, pramANe ityAdi pramANa dvitvaM niyamyate, prameyadvitvAt parimeyadvitvaniyataprasthatulAdiparimANadvitvavat / tadarzayati-yasAllakSaNadvayaM prameyaM syAdanyat prameyAntaraM svasAmAnyadvitvarUpalakSaNaM tadapekSayA pramANAntaraM syAditi tannivAraNArthamAha-na hi svasAmAnyalakSaNAbhyAmanyat prameyamasti / pratyakSAnumAnAbhyAmaprahaNAt kharavipANavat / syAnmataM-tatraiva viSayadvaye vikalpasamuccayAGgAGgIbhAvaiH pratyakSAnumAnAgamAdInAM pramANAnAM vRttirbhaviSyatIti / tanna bhavati yasmAt svalakSaNaviSayaniyataM pratyakSaM sAmAnyalakSaNaviSayaniyatamanumAnamityuktam / kathaM punarlakSaNazabdo'rthaparyAyaH? ayate gamyata ityarthaH / tathA lakSyata iti lakSaNaM, karmasAdhanatvAllakSaNazabdasya / tacca lakSaNaM vstusvbhaavH| svarUpamarthaH prameyamiti pryaayaaH| tatpunardvirUpaM paricchedyam / dvAbhyAM pramANAbhyAM paricchedyatvAt, pramANaM paricchedakam / prameyaM paricchedyamityarthaH / yasmAlloke dRSTaM prameyAdhigamanimittaM pramANam / hizabdasya hetvarthatvAt / prameyAdhigamanimittaM hi prmaannmiti|no cet agnihotraM juhuyAt svargakAmo, dAnaM dadyAddharmakAma' ityevamAdyAgamavadRSTArthe pratyakSaM dRSTArthamevaitadupalambhakatvAd , upalabhyasya dviviSaya dRSTatvAt / na ca pramANayoH viSayasaGkara iti prAguktayuktikAM viviktaviSayatAM darzayati / itizabdaH pradarzane / etAvAnatra saMkSepeNArthastadvistaraparo grantha iti sUcayati / 1 tantra ka-kha / 2 gandha g| na. ca. 10 Page #127 -------------------------------------------------------------------------- ________________ 74 nayacakram / [cakSurvijJAnasamaGgIidAnI vyavasthApitArthopasaMhArArthamidaM vAkyamAha-adhigamyasya dvitvAt / adhigamanimittaM dvirUpamityevaM vyavasthApite lakSaNazabdo'rthaparyAyavAcI nendriyagrAhya iti vizeSArthaH prAk kRta ityetasiMcArthe sthite pratyakSAnumAnayoH svarUpAbhAvaH svavacanavirodhazca doSAH svAthai sAmAnyagocaramiti bruvataHproktavidhineti sthitam / punazcAtra doSaH / evamavasthite sAmAnyagocaravyAvRttArthena bhavitavyam / tataH ko doSaH ? / svArthe sAmAnyagocaramityetadvirudhyate / na hi tAdRzaH svArthe'sya sAmAnyatAsambandho'sti / nApi sAmAnyasya svArthasambandha iti mA bhUdeSa doSa iti / tasminneva sAmAnye svaviSaye svArthe pratyakSaM jJAnamutpadyata iti cettata eva sAmAnyameva svaviSayaH skhalakSaNaM nAstyataH pAribhASitAsAdhAraNasvalakSaNaviSayAbhAvAdevaM kalpyamAne lakSaNadvayaM nAsti / ekameva, sAmAnyalakSaNadvayAbhAvAttadviSayamekamevAnumAnaM pramANaM syAt / tatazca prameyapramANadvitvAvadhAraNe kalpanA vyarthI / mA bhUdavadhAraNavaiyarthyamiti svArthe sAmAnye ca pratyakSaM pravRttaM tathAnumAnaM veti pramANayorvA viSayasaGkaraH prAptaH / vAzabdAdekasya jJAnasya hyarthatA vA pratyakSamapi vA paraparikalpitamanumAnabheda eva syAt / kasmAddhetoH?, anekArthajanitasAmAnyacaragorUpAdiprakAraparigrahAt / mA jJAsIrasiddho'yaM heturiti, tvayaivoktaM hi tatrAnekArthajanyatvAt svArthe sAmAnyagocaramiti / anekena bhinnArthena nAbhinnamekaM sAmAnya rUpaM rasa ityAdiprakAraM parigRhyotpadyamAnaM jJAnaM tena janitaM tattasmAdanekArthajanitasAmAnyagocararUpAdiprakAraparigrahAttasya jJAnasya / ko dRSTAntaH? / dhUmabalAkAliGgajanita. jJAnavat / dhUmAdatrAgnibelAkAbhyo'tra jalamiti liGgajanitayoragnijalajJAnayorapi svarUpato'numAnatvAbhedaH / evaM rUpAdipUtpadyamAnAnAM prtykssaabhimtaanaamnumaantvaabhedH| etasmAdeva hetoraskhalakSaNaviSayatvaM ca / asvalakSaNaviSayaM pratyarthamanekArthajanitasAmAnyagocararUpAdiprakAraparigrahAdanumAnavadubhayatretyanenAnumAnenA'pyasvalakSaNaviSayatvam / tata eva hetoranantarabhAvi pratyakSavat , athavobhayatreti svalakSaNe sAmAnyalakSaNe ca skhalakSaNaviSayatvaM,katham? skhalakSaNAbhimatamaskhalakSaNamanekaikIbhAvA samudAyavat , tasmAtsAmAnyamapi na skhalakSaNam / ata evAnantaroktasamudAyavatsAmAnyAvalakSaNatvam / siddhaM sAdhyata iti cenna, svArtha eva sAmAnyagocaramiti vacanAt svArthatve cAbhyupagatatvAditi / avazyaM caitadevamabhyupagantavyam / yataH zamIzAkhApatrasaGghAtAvizeSadarzanodAharaNena ca sphuTameva darzitamapratyakSatvamanumAnatvamapramANatvamaskhalakSaNaviSayatvaM viSayasaGkara ityevamAdidoSajAtamanekaikatvApattisAmAnyagocaraH / sa eva skhalakSaNasAmAnyagocara eva skhalakSaNaH / asAvevArthaH pratyakSasye 10meva kh| 2 sphuraNava g| Page #128 -------------------------------------------------------------------------- ________________ 75 tivicAraNA ] nyAyAgamAnusAriNyalaGkRtam / tyeSA bhavata AzaMsA cet / nArAtparAntamadhyetyAdi, yAvatkhalakSaNaviSayasAmAnyAtmakatvAt / naitadupapadyate pUrvaparAdiparasparaviviktAvasthApannaviSayasAmAnyAtmakatvAt / ArAdantaH parAntaH / madhyaH nIlaprakarSAdivarNaH / isvadIrghAlpamahatvAdipramANaM vRttAdisaMsthAnaM ca tairviviktA vRttayo'vasthAzca yeSAM patravizeSANAM te tairviviktavRttyavasthapatra vishessaaH| ta eva svalakSaNAH svaviSayo'sya sAmAnyasya tat khalakSaNaviSayaM sAmAnyamAtmA svarUpamasya tadbhAvaH sAmAnyAtmakatvaM tasmAt sAmAnyAtmakatvAt / etaduktaM bhavati-dezAkRtivayovarNapramANasaMsthAnAdibhiratyantaviziSTAnAM svalakSaNAnAmeva sAmAnyAtmakatvaM nAnyatsAmAnyamastyato'nupapannamanekaikApattisAmAnyagocaraskhalakSaNa evArtha iti / nanUktamanekaikApattisAmAnyagocaramiti, tanna, yasmAnna ca saGghAtaH kazcidasti / cazabdAnnAyamarthaH, na ca pariNAmAntaraM tayatiriktaM tvanmatena / kasAddhetoH? teSAM patrANAmanArabdhaskhalakSaNakAryatvAt , na hi yatra vizeSairArabdhaM kiMcitkAryAntaramasti, ta eva hyanArabdhalakSaNAH patravizeSAH saJcitya kAryAbhUtAstasmAnna teSvanyatsAmAnyamasti / evamaNuSvapi-paramANuSvapi tathA na kiJcitsAmAnyamasti, tasmAnna svArtha sAmAnyagocaraM jJAnamiti / yadapi coktamanekadravyotpAdyatvAttat svAyatane sAmAnyagocaramityucyate, na tu bhinneSvabhedakalpanAditi / sA tvadiSTA sAmAnyagocaratApi ca na ghaTate / yasmAnna tadanekadravyotpAdyaM, kutastadyutpadyate ? / saJcayAt , na ca saMcayaH sAmAnyam / tato na ca sa rUpAdibhyo bhedena kazcidasti ruupaadisnycyH| ata eva na pratyayasyAlambanaM yujyate / pratyayo jJAnam / kiM kAraNam ? abhUtatvAdvandhyAputravat / syAdazaGkA-svAbhAsajJAnotpatterAlambanaM bhaviSyati samudAyo'kAraNe satyapItyetat kuto'kAraNatvAdevAlambanatvAbhAve kA pratyAzAbhAsArthasyetyata Aha-anAlambanatvAccAbhAsArtho'pi tatrAsti / kimiva ? vandhyAputratvAnAbhAsavat / yathA hyasattvAdanAlambanaM vandhyApuDhe anAlambanatvAccAnAbhAsastathA saJcaya iti / svAbhAsaM hItyAdi / viSayo hi nAma yasya jJAnena svabhAvAvabhAsa iti / tvaduktopapattirevAtra vyaapaayete| tatpunaH kutH?| asvatvAdanAtmakatvAt / yastvAtmanA svabhAvenAsiddhaHsa viSayaH syAt jJAnasyeti / kA yuktiH ?, asvatvAvasyAdravyatvAt / paramArthasattvAbhAvAt kuta AbhAsavijJApanam ? paravAco yuktyA vijJApanam / vijJaptirbuddhiriti paryAyAd , dUrata eva nAstItyarthaH / evaM tarhi sve tu prmaannvH| Atmanaste viSayatAyAM tu netyucyate-te nAbhAsamutpAdayitumalamatIndriyatvAdatIndriyatvaM nirAbhAsatvAdviSayavaditi / itizabda upsNhaare| itItthamanAlambanatvaM 1 tatra k-g| 2degnAvayavI g| 3 paryAyA dUratadeg ka-ga / Page #129 -------------------------------------------------------------------------- ________________ nayacakram / . [cakSurvijJAnasamaGgIsaMcayassANUnAM ca siddhaM pratyakSajJAnasya, tasAt pratyakSajJAnaM notpadyate nirAlambanasvAt khapuSpavat / ataHpratyakSasya nirAlambanasya khapuSpavadanutpatteruktopapattividhinA kalpanApoDhasya saviSayasya pratyakSasya jJAnasya vAbhAve pratipAdite svavacanavyapekSAkSepadustaravirodhIpattezca kalpanApoDhaM pratyakSamityetallakSaNamanarthakaM syAllakSyasyAbhAvAt kharaviSANasya kuNThatIkSNAdinirNayavat / abhyupete'pi tu viSaye dossH| sa cAbhyupagamyamAno'pi viSayaH saJcaya eva saMbhAvyeta, na paramANavo'tIndriyatvAt / sa cAlambanapratyayo jJAnasya saJcayastasminnabhyupete'pi tu saMcitAlambanapratyayatvenaivAsya pratyakSatA siddhyati tvanmatenaiva tadAbhAsatvAt / tadAbhAsatvaM kalpanAtmakatvAt / uktA ca kalpanAtmakatA tadubhayamapi bhrAntijJAnAtmakatvAt / bhrAntiH saMjJAsaMkhyAsaMsthAnavarNAnyathAkalpanAt / saMjJA ca saGkhyA ca saMsthAnaM ca varNaM ca teSAM tairvAnyathA kalpanAdanyathA pratipattireva te kalpanAbhimatA / saMjJAsaMsthAnasaMkhyAvarNAnAmanyathA pratipattemagatRSNikApratyayaMvadalAtacakrapratyayavat dvicandrapratyayavat kAmalopahatacakSuSo nIlarUpapItapratyayavaditi yathAsaMkhyaM dRSTAntaH / yathAkramaM ca hetorvA bhrAntijJAnAtmakatve sAdhye, tatazca pratyakSatvAbhAve sAdhye tatsamarthanArtha uttaro grnthH| tadarthamupasaMhRtyAnte sAdhanam , ata iMdaM naiva pratyakSamatathAbhUtArthAdhyAropAtmakatvAt bhrAntivat nAvArUDhasya nIravRkSadhAvanadarzanAtmikAmekAM kriyAbhrAnti muktvA proktacaturvidhabhrAntivat / upanayastu vyavahAraprasiddhasya paramANunIlatvagrahaNasya sarvatrAtathAbhUtArthapratipattisAdhayAt / athavA tata eva hetoH saMvRtisaMjJAnavadapratyakSam / tadvyAkhyA yathA-gopAletyAdinA dRSTAntaM samarthya tathA saMvRti satItyAdinA dArzantikasamarthanaM / saMvRtisallakSaNe jJApakamAha-'yasmin bhinne0' zlokaH / yasin ghaTe bhinne kapAlazakalazarkarAdibhAvena ghaTAbhimatAdvastuno'nyeSvapyapoheSu kapAlAdiSu na ghaTabuddhirasti / tadagrahe tadbuddhyabhAvAd amulyabhAve muSTibuddhivad / ato'GgulivyatirekeNa muSTyabhAvavat kapAlAdivyatirekeNa ghaTAbhAva iti saMvRtisan ghaTaH / evaM kriyAsaMbhave kriyayApoDhe, yatrApi kriyayApoho na saMbhavati tatrApi dhiyApohe'nyeSAM rUpAdInAM ghaTasya samudAyAnna taddhaddhirasti / rUpAdisamudAyasya ca paramANurUpAdyapohena tadbuddhirastIti vartate dRSTAnto'mbuvat / ekaminnapi jalabindau jalabuddhidarzanAt / rUpAdiSu punarbuddhyApoDheSu na toyabuddhirastItyetatsaMvRtisato lakSaNam / athavA yasmin ghaTe bhinne'vayavazo na tadbuddhirbhavati tadghaTavatsaMvRtisat / yatra cAmbubuddhyArthAntarApohena tadbuddhirarthAntaranivRttirUpasya vastunaH varUpAbhAvAdagnivAyvAdinivRtti1degdha prastute' ka-kha / 2 'dvayaM ka-kha / 3 vilokanIyaM 64 tamaM pRSTham / 4 degti sa ca ga / Page #130 -------------------------------------------------------------------------- ________________ tivicAraNA] nyAyAgamAnusAriNyalaGkRtam / mAtra vyavahAraprasiddhAmbuvat tadapi saMvRtisat paramArthasadanyathA etadviparItalakSaNam / svata eva viviktarUpaM yadvidyate rUpaM rasa ityAdi tatparamArthasat pratyakSagocaramiti / etadapi paramArthasadityabhimataM saMvRtisallakSaNAnativRtterasadeva / yathoktavidhinA saMvRtisadeva sarvamapItyatrApi jJApakodAharaNaM tatsaMvAdyabhihitaM rajvAM sarpa iti jJAnaM tAvadeva rajvAM sarpa iti viparyayajJAnaM bhavati yAvadasmadAdivizepaliGgAdarzanaM / vizeSatastu tadavadhAraNadRSTau satyAM prAktanaM sarpadarzanaM jAyate'narthakaM / sApi rajjubuddhistadavayave dRSTau satyAM yathA sarpa iti jJAnamanarthakaM tathAnarthikA / tata Aha-tadadRSTau tatrApi sarpavadrajuvibhrama iti / evamanayA kalpanayA sarpapiNDajJAnAnAM saMvRtisadviSayataiveti sAdhUktamapratyakSaM nIlAdiviSayaM cakSurAdivijJAnaM zAkyaputrIyaM bhrAntivaditi / evaM tAvatkalpanApoDhapratyakSalakSaNasaMcitAlambanapaJcavijJAnakAyagranthavirodhodbhAvanacodyopakramAyAtaparihArArthasyAnekArthajanyasvArthasAmAnyagocaravAkyasya saprasaGgo doSo'bhihitaH / adhunA yadetadanekarUpetyAdigranthacodyadvArAyAtakalpanAtmakaparihArArtha yathoktamAyatanakhalakSaNaM pratIti tatkathamityetatparihArArthasya tasya vAkyasya doSaM vaktukAmaH parapakSameva tAvatpratyuccArayan vyAcaSTe sUriSTIkAkAralikhitaM likhan yAvadekAkAraparikalpanAditi gatArtham / uttaraM tatrApi / apizabdAtpUrvaminnarthavikalpe vyAkhyAtA doSAste'trApi sambhavanti / kathamiti cet ? / anekArthaviSayakapratyayatvAt / aneko'rthaH paramANavaH / tadviSaya eka iti pratyayaH / so'nekArthaviSayaikapratyayastadbhAvAdanekArthaviSayaikapratyayatvAt , teSu paramANuSu pratyekamatIndriyeSu samuditeSvasamuditeSu vA pratyayAbhAvAttatsamUhe'nekArthaviSayaH sa evaikaH pratyayaH samUhAlambanatadAbhAsajJAnotpattyabhyupagamAt / arthabhedaviSayajJAnAbhyupagame ca 'vijAnAti na vijJAna'mityAdi virudhyeta / tasmAdekaH pratyayo'nekArthaviSaya ekArtharUpastata eva sAmAnyarUpastadatadviSayatayA tadatadabhUtasAmAnyagocaraH, tatazcAskhalakSaNe viSayasta eva hi paramANavaH svalakSaNaM na tatsamUhasAmAnyatvAt , ata eva saMvRtisaJcaya sa tasmAdakhalakSaNaviSayatvAtkalpanAtmako nirdezyazcetyevamAdyasmAbhiH prAk prakrAntaM tatsutarAmazeSaM tvayaiva bhAvitamanekArthajanyatvAt svArthe sAmAnyagocaramiti parihAraM bruvatA / kiM cAnyat-bhavadabhimatapratyakSasyApratyakSatvasAdhane ca dve lezenonIte tvayaiva / mA bhUt svAbhyupagamadoSavyAttiriti kuzalajanatarkagamyena sphuTaikatame dve anekArthajanyatvAt / svArthe sAmAnyagocaratvAditi caite dve / tatra tAvat prathamaM sAdhanaM 1 pratyUhe ga / 2 dRzyatAM 60 pRSTham / 3 bhASita ka-kha / 4 vyati' ka / vyatirikta' kha / Page #131 -------------------------------------------------------------------------- ________________ nyckrm| [cakSurvijJAnasamaGgItadabhimatapratyakSamapratyakSamanekArthajanyatvAdanumAnavad , dRSTAnte'numAnenaikArthajanyatvAt siddhamiti mA maMsthAH / yassAdanumAnamapi pakSadharmAdyanekArthajanyaM pkssdhrmH| sapakSAnugamo vipakSavyAvRttirityanekArthena janyate'gnyanityAdyanumAnajJAnaM tathedamapi pratyakSamanekaparamANvarthajanyamiti jJApakaH sa heturiti cet , syAnmatam-anumAne pakSadharmAdiraneko'pyartho dhUmakRtakatvAdiragninityAdijJAnasya na kaarkH| kiM tarhi ? pUrvaprasiddhamevAvinAbhAvinaM sambandhaM sArayatIti jJApakaH sa hetuH, itarastu pratyakSajJAnasya kArako'rthastasmAdvaidhAdidRSTAntaH / ityetaccAyuktam , atrApi tulyatvAt / kArakAdapItyAdi anumAnamapIti vartate / anumAnamapi svArthakArakAdanekarasAdAjAyate / kasmAt ?, saadhysaadhndhrmaanvyaikaantvtH| pakSadharmasapakSAnugamavipakSavyAvRttimata aikAntikAt, agnimAn pradezo dhUmavattvAcullImUlavat , . anityaH zabdaH kRtakatvAd ghaTavat , na nadIvannAkAzavaditi / kArakahetutaivAnumAne'pi tadarthasya / itara Aha-nAsaMcitAnekArthajanyatvAdanumAnenaitatsAdharmyamupapadyate / karasAdasaMcitAnekArthajanyatvAt / anumAnasya saJcitAnekArthajanyatvAca pratyakSasya dezakAlabhinnasannihitAsanihitArthaviSayaM hyanumAnaM tadviparItaviSayaM pratyakSamiti / atrocyate-nanu dhUmAdirapi saJcaya eva gRhIto'gyAdikamaNUniva gamayati / nanviti prasiddhAnujJApane, nanu dhUmo'gnimattvaviziSTapradezadharmyazcaturbhUtasaGghAto'nvayavyatirekasahito'gnimattvavijJAnaM pradeze janayati, .aNusamudaya iva rUpavijJAnaM gamayati / agnirna jJAnaM janayatIti jJAnotpattau kArakatvAvyabhicArAdubhayoti hetupratyaya ityAdi / syAnmatam / hetuH pratyayo nimittamAlambanamityarthaH / asau dhUmo'numAne nimittamadhipatipratyayaH / kalpanAyAM hetonirvikalpaM hi jJAnamadhipatipratyayaM pratyakSaM na tathAnumAnamato vaidhotra dRSTAnta iti cet / evaM cenmanyase, atra pareNaivottaraM vAcayitukAma Aha / atha kathamityAdi, idamasiddhaM draSTavyam / kathaM sAdhanAnadhipatidhUma ityanAlambanamityarthaH / itara AhaindriyAviSayatvAt / hetupratyayasyArthasyAgyAdilakSaNasya / AcArya Aha-"nanu saJcayanahetupratyayo'pyanadhipatirindriyaviSayatvAt / paramANusaJcaya eva pratyakSo 'pyanadhipatistasmAdeva hetorindriyAviSayatvAtsaJcayasya paramANuvyatiriktasyAsattvAt" iti vistareNa prAgabhihitametat / tasmAtsarvathA tulyamubhayaM kArakatveneti / tathA svArthe sAmAnyagocaratvAdanumAnavadapratyakSamityetasmin sAdhane kArakahetutvapratipAdanArthaH prapaJcastulya ityatidizati / anumAnaM vetyAdi / vAzabdo vikalpArthaH / yadi pratipAditamidaM yuktivacanAtpratyakSasya tvadabhimatasyAnumAnatvaM 1degttama g| 2degmanadhi g| 3 degvattA ka / ga / Page #132 -------------------------------------------------------------------------- ________________ tivicAraNA] nyAyAgamAnusAriNyalakRtam / mayA tattvayA svAgraharaktamanasA svasamayaprasiddhyanupAtinA neSyate / pratyakSatvamevepyate / tatastasmAtsAdhAdanumAnaM vA pratyakSaM syAdanekArthajanyatvAt / khArthe sAmAnyagocaratvAdityetAbhyAmeva hetubhyAM pratyakSavadityete api dve sAdhane lezenonIte na sphuTamiti / kiM cAnyadetassAdeva hetudvayAdviSayaikyApatteH pramANaikyamiti / ata Aha-dvayamapyetadekamevaikalakSaNatvAtsvasAmAnyalakSaNaM hyekameva vastuviSayo'sya pramANadvayasyetyuktavidhinA prasaktatvAt / pratyakSamevaikaM pramANaM tadubhayaM syAdanekArthajanyasAmAnyaikagocaratvAt / cakSurAdidvArAjanyapratyakSabhedapratyakSatvavadanumAnameva vA syAt , tata eva kAraNAddhUmakRtakatvAdyanumitAmyanityAdijJAnAnumAnavat / idAnIM vasubandhoH svagurostato'rthAdvijJAnaM pratyakSamiti bruvato yaduttaramabhihitaM paraguNamatsarAviSTacetasA tattvaparIkSAyAM paramodAsInacetasA tu yena kenacidabhiprAyeNa svamataM darzitameva dinnena vasubandhupratyakSalakSaNaM dUSayatA, tasya punarartho yo'stu so'stu kiM no'nena ? / idameva tAvadastu rUpAdiSvAlambanArtho vaktavya iti vikalpya vikalpadvaye doSajAtaM tallakSaNe prakrAntam , tattavApi samAnamiti pratipAdayiSyannayacakrakAraH savizeSa tanmatavirodhahetu svavacanajanitamAha__ 'anekArthajanyatvAcca svArthasAmAnyagocaratAyAm' ityAdi ziSyAcAryayostulyottaratvAt / svArtha iti / nIlAdiH sa eva vikalasAmAnyamanekArthajanyatvAt / anekArthaH paramANavastajanyaM nIlaviSayaM pratyakSamata indriyasya svArtha iti / etasyAnanekArthajanyatvAca / svArthasAmAnyagocaratAyAM yadAbhAsaM teSu jJAnamutpadyate / tathA ta AlambanaM rUpAdaya iti nIlapItAditvena yathaivAbhAsante tathaivAlambanamityetadiSTam / kiM kAraNam ? ta eva nIlAdiparamANavo nAlambanamiti cet , ucyate-pratyekaM paramANurUpasya vuddhAvasanivezAt / ekamekaM pratyekaM paramANUnAM yannIlAdirUpaM tsyaatiindriytvaajhuddhaavsnniveshH| tasmAtki prAptam ? / samudayakRtaM tanni satayAlambanamityetat prAptaM, nIlAdirUpasya tatsamudAyAtmakatvAt / evaM ca sati paramANusaJcayanIlAdinirbhAsatayAlambanatve sati pratyakSArtha eva jJAyate / tadyathArthasannikarSAt akSaM prati yadutpadyate tad jJAnaM pratyakSamiti jJAnamarthana viziSyate / arthanendriyasya sannikarSAdutpadyamAnaM jJAnamakSaM prati vRtteH pratyakSamiti jJAne'rthasya vizeSaNatA,sannikarSAdvAkSaM prati yo vartate'rthaH sa pratyakSaH / athendriyasannikarSAdakSaM prati vRtteH pratyakSamitatvAdupacaritavRttirartho'kSeNa viziSyata iti / atrottaramucyate-na tadupapadyate pratyakSaM tasyArthasyAbhAvAt , evaM ca satItyuccArya saJcayaH prasaktaH ityabhyupagamya dUSayati-yasAnna 1 svagrAha g| 2 mA g| syAma k-kh| Page #133 -------------------------------------------------------------------------- ________________ neyacakram / [cakSurvijJAnasamagIca saJcayo'rthaH / kiM kAraNaM ? nArthaH saJcaya iti cet saMvRtisattvAt / saMvRtisattvamadravyatvAt / vAndhyeyavat , ata etasmAtkAraNAnAsAdhUtpattipratyaya iSyate / utpattau pratyaya Alambanapratyaya ityarthaH / so'sattvAnneSyate / itizabdo hetvarthe / etasmAtkAraNAtso'rtho na vizeSaNena vizeSyaH / tasmAdvizeSaNavizeSyatvAbhAvAt / jJAnatvapratyakSatvAbhyupagamahAniH / jJAnaM pratyakSamityetadabhyupagatam / vizeSaNasya vizeSyasya cArthasyAbhAvAtkiM viSayaM jJAnaM pratyakSaM ca syAditi hISyate, kiM cAnyat 1 / cakSurAdiSu jJAneSu ata ityAdi, yAvadanumAnavirodhaH cakSurAdIndriyabuddhayaH svaviSayanibhAsasvarUpamAtrA eva jJAnatvAdvastutvAtsattvAt , taimirikAdijJAnavat ,atazcakSurAdivijJAneSu skhanirbhAsavyatiriktaprameyAbhAvaH tatazca taimirikasya kezondukamazakamakSikAdicandrAdidarzanavat sA tvasat pratipattireva, asadavastu sadvastviti pratipattitaH,tasAddhetorasatsatpratipatteviparyayapratipattestasya jJAnasyApratyakSatvaM prasiddhamalAtacakrAdijJAnavat ,tenApratyakSatvena prasiddhena tvayApratijJAtaM tatpratyakSatvaM nirAkriyate / tannirAkaraNAdanumAnavirodhaH / nanu pratyakSanirAkaraNAtpratyakSavirodho'yaM kathamanumAnavirodha? iti / atrocyate-tvanmatena sapakSadharmasya vipakSasyoktAnumAnena nirAkaraNAnirvikalpakapratyakSatvAbhAvAt katamattatpratyakSaM yena nirAkriyeta,yadvA nirAkuryAt / ato'numAnavirodha evAyam / kiM cAnyat / ghaTasaMkhyotkSepaNasattAghaTatvAdyAkArajJAnAnAmapi prtyksstvprsnggH| kathamiti ceducyate-yathA tatretyAdidArTAntikamuktvA dRSTAntatatsAdhayaM ca varNayati-yathA cAtra bhavanmatena samAnAsamAnAnekArthajanyendriyasvArthAt samAnena nIlAdivarNanAnekena paramANusaGghAtalakSaNenArthena janya indriyasvArtho nAsAdhAraNo vastvabhimatasvalakSaNasvArthaH kasmAt ? tattyaktvA tatrAnekArthajanyatvAt / svArthasAmAnyagocaraM jJAnamiti vacanAdanyAdRzaH svArthaspaSTatvAt tAdRzaH svArthAdyadutpadyate jJAnamityabhisaMbhantsyate tadapi ca taimirikavadapramANam / timire bhavaM taimiraM / yathA dvicandradarzanaM / tathA samAnenApyanekavarNamaNisamUhena janya indriyasvArthoM mecakastasmAdutpadyamAnaM tadapi ca taimirikavadapramANam / kutaH ? yasmAtsamAnAnekArthAttasAdatathAbhUtArthAttannAdisachAtajanyamutpAdyate / atathAbhUtArthatvamasya saMvRtisatvam / ata Aha-samAnAsamAnAnekArthAtathAbhUtArthAnnIlAdisaGghAtAt prajJaptisataH / AlambanAtsaMvRtisataH paramArthasadAkAro nIlAdiko labhyate, yatasta eva hi paramArthasantaH paramANavo nIlAditvenAbhAsanta iti / tadviSayaM jJAnaM nIlAdi pratyakSamiSTaM / tathA nirAkatebhyaH satpakSatvena ghaTasaGkhyAdyAkArebhyo ghaTasaMkhyotkSepaNasattAghaTatvAdyAkArebhyaH pratyakSajJAnajanakArthasadharmabhyaH katamena sAdhamryeNa sadharmabhya iti ceducyate-samA Page #134 -------------------------------------------------------------------------- ________________ tivicAraNA ] nyAyAgamAnusAriNyalakRtam / nAsamAnAnekArthajanyendriyasvArthebhya ityetatsadharmabhyaH / kimuktaM bhavati ? samAnAsamAnAnekArthAtathAbhUtArthebhyaH paramArthasadAkAro lapsyate / nIlAdisaGghAtavaditi / atastadupasaMhRtya sAdhanamAha-ghaTaH saMyukto viyuktaH paro'paraH spandata ityAdi jJAnaM pratyakSam / sa ca tadviSayaH pratyakSaH syAt , saMvRtisadAlambanatvAnnIlAdijJAnavat / nIlAdijJAnaM tadarthazca na pratyakSe vA syAtAm / saMvRtisattvAd ghaTAdijJAnArthavat / vAzabdasya vikalpArthatvAt / ubhayatra jJAnotpAdakArthAvizeSastatsamarthayati / ta eva hi, te hi paramANavo ya eva ghaTAditvenAbhAsante, ya eva nIlAditvenAbhAsanta iti / evamubhayornIlAdighaTAdijJAnayostulye janakatve tatkuta etannIlAdyAbhAsajJAnaM pratyakSaM na ghaTAdyAbhAsamiti / svarucimAtrAdanyat kAraNaM nAstItyarthaH / yathaiva hItyAdi yAvatsamuditAsta evAbhAsanta iti / buddhAvAbhAsanasAmAvizeSAcca janakahetvavizeSameva darzayati / atra ca yathA paramANvavayavasamudAyatA ca nIlapratyakSAvabhAsatvAt / jJAnasyAkArasannivezaviziSTAH sAmAnyata aabhaasnte| tathA ghaTAdijJAneSvapyAkAravizeSeNa samuditAsta eva bhAsante, nAnyo ghaTo nAmAsti yastathA bhAseta / tathAstheSu tena prakAreNa sthiteSu rUpAdiSveva ghaTa iti buddhiH pravatate prajJaptizca / evaM tathAstheSveva paramANuSu nIlAdirUpabuddhiH pravartate prajJaptizceti / sarvamubhayatra tulyam / atra pareNobhayodharmyapradarzanArthamathocyeta-nIlAdisamudayetyAdi / yAvattadaNvAtmakatvAttathA sattvAditi / nIlAdisamudAye nIlAdidravyasadAkAraH paramArthasadAkAraH sa vidyte| kiM kAraNaM ? tadaNvAtmakatvAtteSAM nIlAdInAmaNvAtmakatvAt / aNUnAM dravyasattvAttatpratyakSatvaM nyAyyaM / nyAyAdanapetaM nyAyyaM yuktmityrthH| tadviSayasya ca jJAnasya pratyakSatvaM tatpratyakSatvaM na tu ghttaadyaakaarH| na tvasti ghaTasaMkhyotkSepaNAdyAkAro'tatparamANutvAt tasyAkArasya paramANutvaM tatparamANutvam / na tatparamANutvamatatparamANutvamato'tatparamANutvAt / tataH kim ? / tathA'satvAttena prakAreNAsattvAtparamANutvena teSAM ghaTAdyAkArANAmasacAt / atrAcArya uttaramAha-etacca tulyamubhayatrAvizeSAtparamANujanyatvAdeva niilaadighttaadyaakaarprtykssyoH| yathaiva tasmin rUpAdisamudAye ghaTAdyanAkAratA tadanaNutvAt / tasya ghaTAdyAkArasyAnAkAratA tasyAkArasyAnaNutvAttathAsattvAdanaNusattvena ghaTAdyAkAraNAsattvAt / aNutvenaivAsatvAdeva rUpAdyAkArasyAnAkAratA / anantaroktahetoH saJcitasyaindriyikatvAtparamANusamudAyasyaindriyakatvAttasyaivAlambanatvAt , asazcitasyAtIndriyatvAdata evAnAlambanatvAttadanaNutvAttasya sazcitasyaindriyakasyAlambanasyAnaNutvAttathA'sattvAdanaNutvAdevAsattvAdanyathAviSayatvAtpara, bheMna k-kh| 2 degSAt tat kh| 3 yasmin g| 5 degsyAnaNadeg k-khaa| na.pa. " Page #135 -------------------------------------------------------------------------- ________________ nayacakram / [ sazcitAlambanamANutvenAviSayatvAdaviSayatvAdevAnAlambanatvAdata evApratyakSatvAt / kiM cAnyat / pakSAntarApattizcaivam-yadAbhAsaM teSu jJAnamutpadyate tathA ne AlambanamityevaM pakSaM parityajya yathA te vidyante tathA na AlambanamityayaM pakSa Azrito bhavati / pakSAntaragamanaM ca vAdAvasAnAyeti / kiM cAnyat-asminnapi ca pakSe tvayaiva vasubandhu pratyuktA ye doSAste tavApi syuryasAttvayApi cAyaM pakSo'GgIkRta eva / kathamiti ceta? tadarzayati / yathA ca pratyakSotpattibIjasaJjananArthamuktam / pratyekaM ca te samuditAH kAraNamiti / tatrAnekArthajanyatvAt svArthe sAmAnyagocaramityasya vyAkhyAyAM punarvasubandhuM dUSayitukAmena vikalpitaH sa evaarthH| kiM ? yathA vidyamAnA anyAbhAsasyApi vijJAnasya kAraNaM bhavanti tathA pratyakSasyAlambanaM rUpAdaya iti pUrvapakSatvenaitayozca vacanayorekAkArArthatvAdasAvapi pakSo'bhyupagatastvayA / tataH. ko doSa iti cet ? / evamapi tata AlambanamatIndriyatvAdindriyagocarAtItatvAdgaganavadindriyajJAnAlambanaM na bhavanti paramANavaH / kiM cAnyaduttaradoSa ucyate-abhyupagamyApyevaMvidhAlambanatAyAM cetyAdi yAvatvaduktapratyakSAlambanavaditi / anyathAvidyamAnAH paramANavo'tIndriyatvena vidyamAnAH samUhAbhAsasyApi jJAnasya kAraNaM bhavantItyevaMvidhAlambanatAyAM satyAM dhUmo'gnipratyakSajJAnAlambanaM syAt , tathA vidyamAnatve'nyathAbhAsasyApi jJAnasya kAraNIbhavanAt / dhUmatvena vidyamAno dhUmo'gyAbhAsasyAnyasyAbhAsasyAnyAbhAsajJAnasya kAraNIbhavatrupalabhyata iti pakSadharmatvamastyasya tvaduktapratyakSAlambanavaditi dRSTAnte tasya sapakSAnugamanaM darzayatiyathA-tvaduktasya pratyakSasthAlambanaM paramANavo'nyathAvidyamAnAH paramANutvena vidyamAnAH samUhAbhAsajJAnasya kAraNaM bhavanti, tathA dhUmo'pi tatsAdharmyAttajanitajJAnAlambanasyAgneH pratyakSAlambanatayA vyAptatvAtpratyakSAlambanatAmAtmanaH sAdhayati / dhUmanimittAgnijJAnaM vA pratyakSaM syAt ,tathAvidyamAnatve'nyAbhAsavijJAnajanakArthAlambanatvAttvaduktapratyakSavattatsAdhAdeva tAvaduktapratyakSaM mahAn mahArthenApratyakSaM syAt dhUmajanitAzyarthajJAnavat / kiM cAnyat-tasmAdeva hetozcakSurAdyapyAlambanaM syAt , evamayamatiprasaGgadoSa evNvaadinH| yadi kAraNamAlambanaM vijJAnasyAbhAsasyApISTaM tatazcakSurAdIndriyANi cakSurAdivijJAnAnAmAlambanAni syuranyathAvidyamAnatve'nyAbhAsasyApi vijJAnasya kAraNIbhavanAccakSurindriyaM cakSurvijJAnasyAlambanaM syAdrUpAdiparamANuvattajjJAnaM vA cakSurindriyAlambanaM syAttajanyatve satyanyAbhAsatvAtparamANujanyarUpavijJAnavat , evaM zrotrAdijJAnAni / paramANvAlambanamabhyupagamyAyaM doSa uktaH / na ca grAhyasya nIlAdeviSayasyetyAdi, cakSurAdi. sg| 2 tathApi g| 3 na bha k-kh| 4 bhvg| Page #136 -------------------------------------------------------------------------- ________________ sahatAdivicAraNA] nyAyAgamAnusAriNyalakRtam / bhiAhyasya nIlAdeH samUhAtmakasya viSayo gocaraH / sambandhi cakSurAdivijJAnaM tasya nIlAdiparamANavo nAlambanamanyathA paramArthato vidyamAnatvAt cakSurAdivat , nIlAdigrAhyaviSayajJAnAlambanA na bhavanti paramANavaH / yathA cakSurAdIndriyANyanyathA paramArthato nIlAdiparamANvAtmakAni santi, anyathA nIlAdijJAnotpattau hetubhAvaM bibhrati nAlambanAni tathA paramANava iti, itazca paramANvAlambanaM na bhavati cakSuvijJAnaM tadasAdhAraNaviSayatvAdvA tasya sAdhAraNaviSayatvAccakSurvijJAnasya / asAdhAraNa ekaiko nIlaparamANurviSayo'syeti, tadasAdhAraNaviSayatvaM / tacca siddhaM pratyekaM ca te samuditAH kAraNamitivacanAt , tasmAdasAdhAraNaviSayatvAdvA rasajJAnavat / yathA rasajJAnamasAdhAraNaviSayatvAnnIlaparamANvAlambanaM na bhavatyevaM cakSurvijJAnamapi / vAzabdAttannIlaparamANavazcakSurviSayA na bhavantyasAdhAraNaviSayatvAt / asAdhAraNAzca te viSayAzca, rasajJAnavat rasajJAna iva rasajJAnavat / yathA rasajJAne rasalakSaNo'rtho'sAdhAraNaviSayatvAt tvanmatenaiva cakSurvijJAnaviSayo na bhavatyevaM nIlaparamANava iti / itara Aha-nanu ca pratyekameva te samuditAH kAraNamityAdi yAvadandhapatau ca pratyekAdarzanavailakSaNyaM neti / nanu mayA viziSyoktaM pratyekameva te samuditAH kAraNamiti / kimuktaM bhavati / tathAsanta eva paramANutvena paramArthasanta eva samuditAH paramANavazcakSurAdijJAnotpattihetutvAdAlambanam / kiM kAraNaM ? tadavasthAnaM jJAnotpAdanazaktyabhivyakteH, samudAya avasthA yeSAM te tadavasthAH / tadavasthA eva hi jJAnamutpAdayituM shktaaH| sA hi jJAnotpAdanazaktiH pratyekaM vidyamAnA nAbhivyajyate, samudAye'bhivyajyate / ko dRSTAntaH? cakSurAdiparamANUnAmiva pratyekaM rUpadarzanazaktAnAmapi na sA zaktirabhivyajyate / samudAye tvabhivyajyate / tadvadAlambanaparamANUnAmapi viSayaviSayiparamANUnAM pratyekaM tabyaktInAmapyasamuditAnAM zaktyabhAvaM tulyaM darzayati / na hyeka indriyaparamANurviSayaparamANu vijJAnamutpAdayitumalamiti, na tatsamudAyaH prajJaptisattvAt , nApi teSAmindriyaviSayaparamANUnAM samudAyo vijJAnamutpAdayitumalam / prajJaptisattvAt / prmaarthto'sttvaadityrthH| tasmAdekamekaM prati kAraNabhAvaH, pratyekakAraNatA, tasyAM satyAmeva pratyekakAraNatAyAmaNUnAM samudAye darzanazaktivyaktiH / kimiva ? zibikAvAhakasamudAye vahanazaktivat / yathA zivikAvAhakAnAM pratyekaM vidyamAnaiva sA vahanazaktiH samudAye'bhivyajyate / tathendriyaviSayaparamANUnAM darzanadRzyazaktiH vaidhayeNAndhapatau pratyekAdarzanavailakSaNyena / yathAndhAnAM pratyekamasatI darzanazaktivyaktistatpazAvapi na bhaviSyati / tathendriyaviSayadRSTadRzyazaktayo 1degparamANutAM g| Page #137 -------------------------------------------------------------------------- ________________ mayacakram / [saJcitAlambananAbhaviSyan , bhavanti tu tasmAtpratyekaM vidyamAnazaktaya evendriyaviSayaparamANavaH samudAye'bhivyaktazaktayo bhavantIti / atrocyate-nanvevamabhyupagatanirAkaraNaphalaiveyaM pratyakSavyavasthA / abhyupagataM 'saJcitAlambanAH paJca vijJAnakAyA' iti tasyAbhyupagatasya nirAkaraNaM phalamasyAH pratyakSavyavasthAyAH / kutaH ? asazcitaparamANvAlambanAzrayaNAt pratyekaM darzanazaktimatAmindriyaviSayaparamANUnAM darzanazaktivyaktirityasyAM kalpanAyAM yana saJcitAH paramANavazcakSurvijJAnotpAdanazaktA ityetadAzritaM bhavati paJcAnAM vijJAnakAyAnAmasaJcitAlambanatvaM taccAbhyupagataM niruNaddhi saJcitAlambanatvamidaM kalpanAntarAzrayaNam / kiM kAraNaM ? pratyeka darzanazaktikhyApanAt zibikAvAhakasAdharmyAtta eva hi darzanazaktiyuktAH pratyekamiti bhavati / syAnmatam-nanu pratyekazaktAnAmeva saJcaye tacchattyabhivyaktirityuktam / AcArya Aha-satyamuktam , etadayuktaM / kiM kAraNam ? jnkaannythaatvaat| na hi jJAnasya janakebhyaH paramANubhyo'nyaH saJcayo'stIti prAgetadvistareNa pratipAditam / tasAjanakAnanyatvAt saJcayAbhAvAtpratyekaM darzanazaktyabhivyaktiH pratyakSavyavasthAbhyupagatanirAkaraNaphalaiveyam / athavA janakAnAmanyaH prakAro'nyathA tadbhAvo'nyathAtvam , tatpratiSedho janakAnanyathAtvaM tasmAjanakAnAM-paramANUnAmatIndriyANAmananyathAtvAdaindriyakatvavyavasthAnAbhAvAt saJcayasyArthAntarabhUtasyAbhAvAdasati paramANvAlambanazrayaNaM tadavastham , athavA yuktaiSA kalpanA tvayAzrayi na khalakSaNaviSayaM pratyakSamityetatpratijJAnasaMvAditvAttannirvoDhukAmena / yasmAtpratyekaM te samuditAH kAraNamityetatpratyakSaviSayasamarthanavacanamAdipratijJAtena tulyaM vartata ityAdipratijJAtavat / AdipratijJAtAnurUpaM yA hi pratijJA khalakSaNaviSayaM pratyakSamiti saitena vacanena nirudhyate yasmAtsvalakSaNaviSayatvapratisamAdhAnena nirvahaNametat khalakSaNaviSayaM pratyakSamityAdau pratijJAya pratyekaM te samuditAH kAraNamiti bruvatASNUnAM svalakSaNatvAt pratyavekSitavyArthApAyasAdhyasAdhanasambandhaM hi vaktavyam , aho sAdhu, kintu punaratra devAnAM priya ! bhavato doSajAtam / kiM tat ? anekArthajanyakhArthasAmAnyagocaranirasanam / tatrAnekArthajanyatvAt svArthe sAmAnyagocaramiti codyottarapakSaparigraheNa pratyavekSitavyArthApAyasausthityArthanigamanavacanamanena tu nirasyate / atha mA bhUdeSa doSa iti pratyavekSitapUrvoparAnumatanigamaparigraheNa vA AdipratijJAtArthanirasanam / vAzabdasya vilakSaNatvAt skhalakSaNaviSayapratyakSatvaM vA nirasyate / anekArthajanyasvArthasAmAnyagocaratA cobhayaM vA nirasyata iti / kiM cAnyat ? pratyekaM te samuditAH kAraNamiti vacanAda, nanda g| 2degdhyo'rthopartha ga / Page #138 -------------------------------------------------------------------------- ________________ sahatAdivicAraNA] nyAyAgamAnusAriNyalaGkRtam / vyastA ityetadarthAdApannamiti tadeva punaH smArayati / doSAntarairanekAntavat / dvayorantarayoravasthAtavyam / dvAvantau dvau dezau dvayordezayoravastheyaM / taiH paramANubhirekataH pratyekasamuditaiH, kimiva ? anekAntavat anekAntena tulyaM vartata iti anekAntavat / yathA dravyAntaraparyAyAntarayoravatiSThamAnAH paramANavaH / ta eva tatsamudAyazceti vyapadizyante tathA pratyekatAyAM cAvastheyamityanekAntasAdhayaM darzayati / cazabdaH samuccaye / kiM samucinoti ? / samudAyamuparitanaM pratyekatAyAM ca samudAye vAvasthAtavyamiti / agnyabhAvAca tadazakyazakte samudAye'gneH zakyaM dahanAdi hlAdanasnehanAdyazakyam , ambhasastu snehanahlAdanAdi zakyamazakyaM dahanAdi / tadazakye zaktaH tadazakyazaktaH pratyekAzakye'zaktaH samudAyaH, vAkyArthastu lokavyApino'pi paramANavaH saGghAtabhedaparimANApekSA eva cAkSuSatvAdibhAjo bhavanti nAnyathetyubhayatra syAdvAdino jainA yadvadanti tadeva tavApyApannam / kutaH ? sAkSAttaduktatattvatvAt / tathaiva sAkSAduktam / tattvameSa paramANUnAM pratyekaM cakSurvijJAnotpAdane na zaktaH samuditAH zaktA iti / evaM taavtsaakssaadnekaantaabhyupgmH| arthApattyA vAbhyupagata eva / anekaikatvabhRzagatyarthasamudAyaparigrahAca samityekIbhAve sa caikIbhAvo'nekasya / 'iN gatau / ayana-gamanaM gatirAya iti pyoyaaH| utkRSTa Aya udAyaH saMgato bhRzaM AyaH, samudAyazabdasya tatparigrahAt pratyekaM teSu samuditA anekaikIbhUtabhRzagataya ityarthaH kRtastassAcAnekAntavAdAbhyupagamaH / kiM cAnyat ? itarathApi caiSAM samudAya eva na syAt / nyAyato'pItyarthaH / etatpratijJAnasamudAya eva na syAt / pratyekamabhUtatvAdvandhyAputravadityeSa nyaayH| yathA pratyekamabhUtAnAM vandhyAputrANAM samudAyo nAsti tathA paramANUnAmiti / na tvayamanyAyaH pratyekamabhUtatvAsiddheH paramANUnAmiti cennetyucyate- bauddhairevoktA trayAtiriktasaMskRtakSaNikanityatvAbhyupagamena sahAsaGgatirasya / yaduktaM vaH siddhAnte-'buddhibodhyaM trayAdanyat saMskRtaM kSaNike ca tat / ' iti / AkAzasyApratisaMkhyApratisaMkhyAnirodhAkhyatrayAdanyatpratyayajanitatvAtsaMskRtaM, saMskRtatvAcca kSaNikAnityaM, kSaNo'syAstIti kSaNika kSaNamAtramevAsya kAlo na parata iti kSaNikAnityameva / na kAlAntarAvasthApye nityatvam / laukikAbhimataghaTAdivat / ityetenAbhyupagamena saha pratyekaM te samuditAH kAraNamityasyAbhyupagamasya saGgatirnAsti / kiM kAraNam / pratyekatvaprAptAnantarameva vinaSTatvAt / ekaikasya paramANoH svarUpalAbhasamanantarameva vinaSTatvAt kaH pratyekaM samudAyaH ? / ko vA dezato'tyantaM rUpAdibhedena yAvadanabhilApyatathAvasthAnaM bhidyamAnAnAM pratyekaM bhAva iti siddham / pratyekamabhUtatvaM dezataH 1 degyArtho g| 2 degyAnAM tyAga k-kh-g| 3 bhRzamatyartha k-kh| Page #139 -------------------------------------------------------------------------- ________________ nayacakram / [ saJcitAlambanakAlatazvAvasthAntarAprApteriti / pratyekatvaprAptirapi caivaM naiva nirmUlata eva paramANUnAM, yApi pratyekatvaprAptiH sApi caivamuktavidhinA naivAsti svarUpaprAptimAtradezakAlApratIkSitvavinAzitvAdasattvAdvandhyAputravat / yathA vandhyAputrANAM pratyekasya pratyekasya prAptiAsti tathA paramANvabhimatAnAM tathAnavasthAnAnAmabhAvAnna pratyekatvaprAptiriti / sahotpAdadoSa iti cet , teSAM paramANUnAmasattvamasiddhaM tathAnavasthAnAvasthAnAnAmapi dezaikyena kAlaikyena sahotpAdAbhyupagamAttasmAdasti pratyekatvaprAptirityetacca na, tulyatvAt paramANvasattvasya dezakAlabhedotpAdAsattvena sahotpAdAsattvasya tulyatvAt / vikalpadvaye'pi yogpdyaasiddheH| idamasiddhaM draSTavyam / kiMbhUtasya sahatA, abhUtasya ? iti vikalpadvayAnativRttereva praznaH / ubhayathApi na ghaTata ityuttaraM vktumnsH| itara Aha-abhUtasya sahatetyayukto viklpH| evaM brUyAdabhUtasya khapuSpasyeva sato'sato vA sahateti, yataH sa vikalpaH pUrvapakSe te tasmAdbhUtasya sahateti bemaH / atrAcArya Aha-tvamevaitadvikalpadvayaM 'tathAvasthAH pratyekasamuditAH kAraNaM paramANavaH' iti bruvANazcintaya ka evamAheti ? / kiM na etena ? yo bravIti sa bravItu / yadi bhUtasya yadi tAvadbhUtasya sahotpAdaH / bhavanAnantaravinaSTatvAt kSaNikavAdaH / kutaH sahatA / nAstyatra kAraNaM sahatve kasyacitkenacidityarthaH / uktavadityatidezAt / dezakAlAbhyAmatyantabhede nirabhilApyasvabhAvAnAM pratyekatvaprAptireva nAstItyuktam / tathA teSAmasattvApatteraNUnAM kutaH shtetybhismbndhH| pratilabdhamahattvasya cotpAda ucyate tvayA / tattu sahatvaM yaugapadyamapratilabdhamasatvApattereva tasmAtsahotpAdadoSa ityaparihAraH / athAbhUtasyotpAdo yaugapadyeneSyate sApi sahatA vo nopapadyate'niSTaprasaGgAt / kimaniSTam ? vandhyAputrasamudAyo'pi syAdityaniSTaM / kutaH ? abhUtatvAdasthitatvAdaNusamudAyavaditIdaM sAkSAdaniSTApAdanam , aNusamudAyo'pi na syAdabhUtatvAdasthitatvAdvandhyAputrasamudAyavat / abhUtatvamasthitatvaM ca hetudvayaM zUnyakSaNikavAdinoH siddhatvAduktaM santAnAditi cet / sthAnmatam-abhUtatvamasthitatvaM ceSyate teSAM tathApi janmavinAzasantAnasAdhyAvacchedAt sthitatvamastyataH sahotpAdAdoSa iti / etaccAyuktaM / yasmAtso'pyevameva, so'pi santAno bhUto vA sAdabhUto vA ? yadi bhUtaH kutaH sahatA ? uktavat bhavanAntaravinaSTebhyo'nyasya santAnasyAbhAvAt / asti cettadvilakSaNo nityAnya iti sarvakSaNikapratijJAhAniH, athAbhUto vandhyAputravadityAdyabhihitadoSAkrAntameva / athocyeta vAkyavastutatvetyAdi yAvattato bhinnamastIti / atydhikaaraantre| atha sahatAlambanaviSayajJAnapakSe kalpitAkalpitA upapattayo viphalA bhavanti sadoSAzceti taM parityajyedamucyate / sarva evaiSa virodhasaM ca g| 2 caiteSAM g| 3 mayo g| 5 degkAGgu ga / 5 yujyeta ka-kha / Page #140 -------------------------------------------------------------------------- ________________ sahatAdivicAraNA ] nyAyAgamAnusAriNyalaGkRtam / klezo bAhyavastutattvapratipattijanito vijJAnAdvAhyaM vastutattvamastIti pratipattau satyAM jAyate'yaM sNkleshH| yadi paramANava AlambanaM tato'tIndriyatvasazcitAlambanatvAdyabhyupagamavirodhaH / atha samudAyo'satvAt khapuSpavadanAlambanameva / pratyekaM te samuditAH, svavacanavirodhAdidoSaH / proktanyAyenetyevamAdivirodhodbhAvanajanitena cittasaMklezena kimartha vAcyAmahe ? / evaM tu sarvadoSavinirmuktamidaM kalpanAntaramAzrayAmahe vijJAnamAtrakamidaM tribhuvanam / yaduktaM 'yauH kSamA vAyurAkAzaM sAgaraH sarito dishH| antaHkaraNatattvasya bhAgA bahiriva sthitaaH||' iti / na dravyasaMvRtyA, na punaretasyAM kalpanAyAmevaMvidhaH saMklezo'sti, yat idaM saMvRtisadidaM paramArthasadidamaindriyakamidamatIndriyamityAdi vikalpyamAnaM vijJAnAyatiriktamarthajAtamicchatAM syAt / nanu tattato bhinnamasti tasmAdanarthako vicAra iti / atrocyate-nanu devAnAM priya! tvanmatavadeva vijJAnavAdavidhvaMsanArtho'yamArambhaH / yathedaM kalpanApoDhaM pratyakSamityetasya tvanmatasya tatsaMvAdino buddhavacanasya ca vidhvaMsanArtho'yamArambhaH / tathA vijJAnamAtravAdavidhvaMsanArtho'pyayamevArambhaH / tvattIrthakarAbhihatatvAttasyApi / athavA tatparamArthatvAt / tatpratipAdanArthatvAcca sarvadezanAnAM bauddhAnAM tadvidhvaMsanArtha evaaymaarmbhH| etadapi pramANAbhAvAdayuktamiti grAhyaM pramANAbhAvazca prameyAbhAvAditi sadoSaH sthita eveti darzayati / niSThatu tAvadityAdi / taM copAyena darzayiSyannAha-bAhyArthabhAve vijnyeytvaabhaavH| tasya vijJAnamAtratvAt vijJeyatvAbhAve ca tasya vijJAnatvamapi nAsti / vijAnAtIti vijJAnam / kiM vijAnAti vijJeyAbhAve ? tataH prameyatvAbhAvAt pramANatvAbhAvaH pratyakSasyeti jJeyajJAnaM pramANaprameyatvavilakSaNaM khapuSpavat / kiM tatpratyakSaM nAmetyeSa doSo durnivAraH / sa tAvattiSThatu / idaM tAvadastitvAbhyupagame vA nAnyathA vicAryate / vijJAnaM hItyAdi / hizabdo dRSTArthe / dRSTaM hi loke vijJAnaM pratyakSAdi pratyakSamanumAnaM ca pramANe vijJAne AdigrahaNAt saMzayaviparyayAnadhyavasAyalakSaNAni ca vijJAnAni pramANAbhAsAbhimatAni / idamasi tvaM prssttvyH| tatra nirdhAya katamattava vijJAnamAtramidaM sarvatrekadhAtukamiti naikamapi vijJAnamAtraM bhvtiitybhipraayH| brUyAstvaM pratyakSavijJAnamAtramiti tatra tAvatpratyakSavijJAnamAtraM tasyaivamavasthatvAt / tasya pratyakSavijJAnasyaivamavasthA yathAsAbhirvyAkhyAtA 'na rUpAdiviSayA na samudAyaviSayA na cakSurAdinimittA saMvRtyA paramArthena vA yujyata' iti tasmAnna pratyakSavijJAnamAtram / syAnmatam-anumAnavijJAnamAtramiti / tadapi nAnumA , micchatA ga / 2 sva k-str| 3 nibandhanA k-kh| . mat g| Page #141 -------------------------------------------------------------------------- ________________ 88 nayacakram / [ saJcitAlambananavijJAnamAtram ? kiM kAraNam ?, tasyApi tatpUrvakatvAt ,tasyApyanumAnasya pUrvakatvAt / pratyakSapUrvakatvAta pratyakSapUrvakaM hi svAnubhavottarabhAvivikalpAtmakamavikalpajJAnasamanantarajanmAnumAna mAnasamanindriyamayogi mAnasapratyakSapUrvakameveSyate / tasyaiva pratyakSasyApi siddhau kuto'numAnasiddhiH? ato nAnumAnamAtram , ata AhatadasiddhAvasiddhiratantvapaTavat / yathA tantupUrvakasya paTasya tntvsiddhaavsiddhiH| tatpUrvakatvAt , tathA pratyakSAsiddhAvasiddhiranumAnasya / evaM taavtprmaannvijnyaanmaatrtvaasiddhiH| evaM tarhi saMzayabhrAntyAdikalpanAvijJAnamAtramastu / tadapi saMzayabhrAntyAdikalpanAdimAnaM vA, na saMzayamAtraM na bhrAntyAdimAtramAdigrahaNAnna samAnubhavAnubhUtAnukAramAtraM na taimirikakezoNDukAdyAkAramAtram , sarvasyAsya kalpanAtmakasya pramANAbhAsasthAnta eva pratyakSapUrvakatvAdeva tadasiddhAvasiddhaH / syAnmatam-anadhyavasAyamAtramastviti / tadapi na, anadhyavasAyamAnaM nAsaMcetitaM vAvyaktasukhaduHkhAdisvarUpamityarthaH / kiM kAraNam ? avigrahAtmakatvAttasya / nahi tadatyaMtAsaMcetitaM nAma jJAnamasti / yadyapyavyaktajJAnamastyapaTutvAttadatha vigrahAtmakaM na bhavatyato vijJAnameva na bhavati yasmAdvijAnAtIti vijJAnamiSTam / taca na kiJcidvijAnAtIti nAnadhyavasAyavijJAnamAtram / tasmAnna vijJAnamAtraM pramANam / pramANA'bhAvijJAneSvanantarbhAvAtkatamadvijJAnamAtramidaM sarvam ? etebhyazca vijJAnebhyo vyatiriktasyAnyavijJAnasyAbhAvAnna kizcidetadvijJAnamAtraM sarvam / ityalamativikAzinyA saMkathayeti / saMkSipyopasaMharati / pratyakSalakSaNasya sarvathA dUSitatvAt / itarathA hyadyApi dUSaNavacanaprapazcasya naikasyAvakAzo'stIti / evaM tAvadvizeSakAntavAdinA kalpitaM laukikapratyakSavilakSaNaM pratyakSaM na ghaTate / svavacanavyapekSAkSepadustaravirodhatvAt / anayaiva ca dizA svavacanavyapekSavAkSepo draSTavya iti vAkyazeSaH / eSo'tidezaH kasyacit / avizeSakAntavAdino'pi / apizabdAdanantaroktasya vizeSavAdino'saMbhavAt / ubhayavAdino'pi / taMtra yadvizeSavAdinaH prAguktaM doSajAtaM kalpanApoDaM pratyakSamicchataH kalpanAtmakameva hetuparamparayA paripATyA pratyakSatvamanumAnamubhayaikyaM saGkaraH / abhAvamanirdezyatvamasvalakSaNatA ca kArakajJApakAvizeSApAdanAdabhidhAnArthavyapadezyatA ca / pazcAcca kalpanApoDhatAmabhyupetyAdivasAmAnyayorlakSaNayorabhAvAccakSuSo rUpasya tadvijJAnasevAbhAva ityAdi lakSaNavAkyamuddizya tadidAnImutkrameNa vAcyamiti tadizaM darzayati-sarvasarvAtmakatAyAmityAdinA yAvadanakSamiti / evaM hi lakSaNadUSaNAtidezaH 'sarva sarvAtmaka'mityavizeSamicchataH sAGkhyasyApi, sarvAtmakaikasya vastuno rUparasAdibhedena zrotrAdibhedena ca vikalpayitumazakyatvAdvizeSakAntavAdina iva , maveSyate g| 2 yatra g| Page #142 -------------------------------------------------------------------------- ________________ sahatetivicAraNA] nyAyAgamAnusAriNyalaGkRtam / 89 nirvikalpaparamArthaparamANumAtrasAdhAdavikalpakamavikalpakatvAdyathA pUrva pratyakSalakSaNodAharaNavAkye dopAzcakSurnaiva cakSU rUpaM naiva rUpaM vijJAnaM naiva vijnyaanmityaadyH| tathA zrotrAdivRttiH pratyakSaM zrotratvakcakSurjihvAghrANAnAM manasAdhiSThitA vRttiH zabdasparzarasarUpagandheSu yathAkramaM grahaNe vartamAnA pramANaM pratyakSamiti yuvataH sarvasarvAtmakatve nirvikalpatvAdvibhAgAbhAvAt kiM zrotraM yanna tvagAdibhyo vibhaktaM?, kimazrotraM tvagAdi yacchotrAdvibhaktaM? yaccotaM zrotrAdIni tatra ka AdiH / sarvAtmakaikavastutve prathamadvitIyAdyanyo'nyApekSavibhAgAbhAvAt / ko nAmAdimadhyo'nto vA ? kA vRttisteSAM zrotrAdInAM pUrvamavRttAnAM pazcAdvattiH / kAlabhedenAvasthAntaratvena ca viziSTA kA vRttivRttyuparamalakSaNA vibhAgAbhAvAdeva / kiM prati katamo'nyo bhAvo'nyamapekSya taM pratyakSamityucyate / napuMsakaliGgasyAvyaktaguNasandehaviSayatvAt / kiM pratIti praznaH / kiM prati sarvasarvAtmakatvaikaikaM nApekSyate / kimakSamindriyaM yadviSayavyatiriktaM zrotrAdi parasparavyatiriktaM vA ?, kimanakSamindriyavyatiriktaM viSayo rUpAdiH parasparatovA ? / itiH pradarzane / itthaM vibhAgAbhAvAdvibhAgena lakSaNapraNayanaM svavacanavyapekSAkSepadustaravirodhanAdigrahaNAtika zabdAdi kiM manaH? kimadhiSTheyaM ? keneti / kiM cAnyat / tvanmatenaiva prtyksslkssnnaayogH| yaduktaM lokazAstre-'na hi vastusvatatvasAkSAtpratipattiH pratyakSA vastunaH' |khN tattvamasAdhAraNamAtmIyaM rUpaM vA tasya sAkSAt pratipattinaM vyavahitA saa| pratyakSaM tattu tvanmatavat / tattvevaMlakSaNaM pratyakSaM tvanmata iva tvanmatavat / yathA sarvasarvAtmakatve tvanmate zrotrAdivRtteH sarvasarvAtmakavastvekadezazabdAdiviSayatvAtsamudAyarUpatvAdvastusvatatvasya vibhAgAbhAvAcchrotrAdivRttirna sambhavatItyuktam , tathA tasya nirvikalpasya vastuno vastusvatattvasAkSAtpratipattyabhimataM lokika sAmayikaM ca pratyakSalakSaNaM na ghaTate / nirvikalpatvAt siddheH| naiva tannirvikalpakaM pratyakSaM zabdAdivibhAgavikalpaviSayitvAt , avibhAgarUpaM ca sarvasarvAtmakaM vastusvatattvam / tadviSayaM ca tanna bhavati / tatazca kalpanAtmakaM / kalpanAtmakatvAdibhyo bhrAntyAdivanna pratyakSamiti vartate / kalpanAtmakatvAnnirUpaNavikalpAtmakatvAdAlambanaviparItapratipattyAtmakatvAdadhyAropAtmakatvAdasAmAnyarUpaviSayatvAttadatadviSayavRttitvAtsadasadabhedaparigrahAtmakatvAt sarvathA sAdhAraNArthatvAt bhrAntisaMzayAnumAnAdijJAnavaditi / saJcitAlambanasthAna uktavadityAdi yAvannIlAdiSvabhAvAdityanenAtidiSTagranthArthabhAvanopAyadikpradarzanaM karoti-mA bhUdvayAmoha iti / yAdRk saJcitAlambanasthAne'sAbhiruktaM paramANunIlAdInAM saJcayasAmAnyaM saMvRtisattvAdasaditi / 1nAdi g| 2 vishissttaakaashk-kh| Page #143 -------------------------------------------------------------------------- ________________ nayacakram / [saJcitAlambanaiha tu tadviparItaM samudAyaparamArthatvam / nIlAdisaMvRtisattvaM, saMvRtisanto nIlAdaya aindriyAH / na paramArthasatsamudAyaH / kiM kAraNaM ? tasya rUpAdyAtmakatvAt / tadekadezabhUtasya rUpAderaparamArthasato'pyavibhAsAvasthasya ekasyAsarvasyAlambanasyAsazcitavat / na hyeko'sarvaH kadAcidAlambanaM rUpaM rasaH zabdo yathA'saJcitAH paramANavaH pUrvasmin vAde naindriyikaaH| evamasaJcitavadasmin vAde lokalokottaravyavahArapratyakSAbhimateSu ghaTAdiSu nIlAdiSu cAbhAvAnna pratyakSaM tadviSayaM jJAnamityabhisambandhaH / kimuktaM bhavati ? rUpAdayaH sarvaikAtmarUpA eva santi na pRthaksvarUpAstatastadviSayaM jJAnamabhAvaviSayatvAdapratyakSaM vandhyAsutAdiviSayajJAnapratyakSavaditi / anayA dizA yadAbhAsaM pratyakSaM na no'kSiviSaye'sti / na tadAbhAsaM pratyakSamityAdi vizeSaikAntavAdinaM prati yo'bhihitaH prapaJcaH sa sarvo yojyaH / tathA sambhAvane'pi cetyAdi / rUpAderekasya sattvarajastamoguNasAmyAvasthAnalakSaNapradhAnAkhyapadArthatvasambhAvane'pi naiva tatsAmyAvasthAnaM zabdAdibhedaikasarvAtmakatvAbhAvarUpaM sambhAvyate / sambhAvyamAne'pi ca tasminnavyakte tasyAvyaktasyAtIndriyatvAdAlambanatvAnupapattezcakSurAdivijJAnAnAM rUpAdisaGghAta Alambanamiti prAptam / te ca rUpAdayaH pratyekaM paramArthato'santaH / itizabdo hetvarthe / ityataH kAraNAdrUpAdisaGghAtAlambanatvAtteSAM pratyekaM paramArthasattvAbhAvAna viSayatA / rUpAdayo na cakSurAdiviSayAH paramArthato'sattvAdvandhyAsutavat / rUpAdiviSayaM vA na pratyakSam / paramArthato'sadviSayatvAdvandhyAsutajJAnavat / tasmAdayonibIjaprakRtibahudhAnekapradhAnAvyaktAdiparyAyAkhya yadvastu tadatIndriyatvAdapratyakSam / yadindriyaviSayaM tatpariNAmabhede saGghAte rUpAdi na tatparamArthasadityAdyazeSaM vizeSakAntavAdimate yathAbhAgaM yo yo bhAgo yathAbhAgaM tadvipayayeNAvizeSakAntavAdena yadyatra ghaTate tattathAnusRtya yojyamityatItaM granthArtha sArayati / tadyojanopAyadigmAtrapradarzanArthamapyAha-bhedAbhedasaMvRtiparamArthasthAnavyavasthApanayeti / ye tatra bhedarUpAH paramANavaH paramArthasantastatra saMvRtisantaH sarvasavotmakaparamArthavAde yastatrAbhedaH paramANusamudAyaH saMvRtisan so'tra paramArthasannityanayA vyavasthApanayA yojyam / punaruttaro'pi grantho yojyastadyathA-sarvasarvAtmakaikarUpAntarAviviktavatattve rUpAdisattvAdisaMghAta indriyasanikRSTa AlambanaviparItaikarUpeyaM pratipattiH / vyapadezyAnekAtmakanIlarUpaviSayA na ca hetvapadezavyapadezyaiSA / yataH sarvAtmakagrahaNApadezena dhUmenaivAgnisAmAnyavad gRhyate nAnirdezyarUpam / kiM kAraNam ? tato'nyat kalpitamekaM rUpam / nanu sarvasya kArakahetutvenApadezaH / pratyakSapratipatterna dhUmavat / jJApakahetvapadezatayAgneri 1degputrk-kh| 2nuSThatga / Page #144 -------------------------------------------------------------------------- ________________ sahatetivicAraNA] nyAyAgamAnusAriNyalaGkRtam / vArthAntarasyAnekarUpatvasya / nanvidamasyaivArthasya pradarzanArthaM prastutamasmAbhiryadidaM pratyakSaM syAt kArakAdeva svArthAdAlambanAddhetorjAyeta dAhAnubhavavatpratyakSatvAdavyavahitapratipattyAtmakatvAt pratyakSasya skhalakSaNaviSayatvAdanadhyAropAtmakatvAditi yaavt| api ca kArakatApi sarvasya naiva tatra dvitIyacandravatparamArthato'sattvAdanurUpAttavyAvRttivyavasthAnamAtratvAllokavattu sarvasattve viziSTo'padezo vyapadezo grAhyAdanyastena vyapadezena prameyaM vyapadezyamanumeyaM na pratyakSaM dhUmAnumeyAgnivadakArakatAyAM kArakatAyAM vA vastunaH pitRdhUmAdivat / abhidhAnAvyapadezyAnekAtmakatve api ca naivAnumitAgnivadevaikAnekaviSayatvAnnIlasya / taddhi nIlarUpanirUpaNaM vikalpaH / pratiparamANu parasparapratibhinnasvatattvAnekarUparUpaikatattvaikagamAdhyAropAtsarvasarvAtmakaikarUpavasturUpAdyanekarUpAdhyAropAdvA rUpAntarasAmAnyarUpaviSayatvAttadatadviSayavRttatvAdanapohAdapohAdvAmyanumAnavat tatsAmAnyAtmakenaiva paramArthasthitasaJcayaprajJaptinIlANubhedaparigrahAtmakatvAtsAdhAraNArthaviviktakalpanAtmakatvAnna pratyakSamapratyayAtmakatvAcchabdAzrAvaNatvapratyayavat / saMvRtyatIndriyatvAbhyAM hi na nIlAdiSu na ca saJcaye kAraNatA tathA pratipattiM prati anumAnajJAnamapi ca tatra pratipUryate / sambaddhagRhItasyAnyathA pratipatteviruddhavaditi samAnametatkalpanAtmakatvAt / anyadapi yathAsambhavaM tatprakriyApatitamuktvA yadubhayoH sAmAnyaM tat sarva yojyam / evaM tAvat vizeSAvizeSakAntavAdayoH svavacanavyapekSAkSepadustaravirodhatvAt laukikapratyakSavilakSaNaM pratyakSaM kalpitamapi na yuktamityuktam / nAnAtvaikAntavAde'pi sAmAnyavizeSayorayuktaM pratyakSamiti vartate / kIdRzaM vA tat pratyakSaM kathamayuktaM veti ? / Atmendriyamano'rthasannikarSAdyaniSpadyate tadanyat / AtmA manasA mana indriyeNendriyamartheneti catuSTayatrayadvayasannikarSAdutpadyamAnaM pratyakSamityetadapi nAnAtvaikAntavAdinI mataM dravyAdivinirmUlatvAtkimAdIni na pratyakSam / dravyamAdiryeSAM te ime dravyAdayo dravyaguNakarmasAmAnyavizeSasamavAyAH adravyatvAt khapuSpavanna syuH, evaM guNebhyo'nye na syuraguNatvAdakarmatvAt karmaNo'nye'sAmAnyatvAtsAmAnyato'nye'vizeSatvAdvizeSebhyo'nye'samavAyatvAtsamavAyAdanye nirmUlatvAcca khapuSpavatsarve, tasya nirmUlatvaM cApariNAmitvAdvandhyAputravadato'sattvAdAtmAdInAmAtmano'kSArthAbhAve kimAtmAdi yat sannikarSAt jJAnamutpadyeta? kasya tadAtmadravyAbhAvAtki tadguNAbhAvAt / itizabdo hetvarthe / rAjapuruSo'sIti na vibhemIti yathA tathA iti na pratyakSamAtmAdidravyANAM jJAnAdiguNAnAM cAbhAvA 1 degyadIha g| 2 degniyatyA / 3 tanna k-kh| 4ca g-k| 5 degvAdinamantaM ga / 6 advyatvAt dravyebhyo'nye iti bhAti / Page #145 -------------------------------------------------------------------------- ________________ nayacakram / [ dravyArthikaprathamanAsti pratyakSamityarthaH / teSAM cAtmAdInAmanyathA paramArthato vidyamAnAnAmanekAntAtmakAnAmekatvameva, yAvat kalpanAdanyathAdhyAropAtkalpanAtmakatvAdibhyo hetubhyo bhrAntyAdivanna pratyakSamiti pUrvoktaM tadeva byAcaSTe-dravyarUpAdItyAdi yAvatkalpanAt dravyagrahaNena pRthivyAdInAM tatkalpitAnAM sarvaguNAnAM guNagrahaNena bhavanagrahaNena sattAyA vizeSagrahaNena gotvAdInAM yAvadantyavizeSasya / kAraNagrahaNenAvayavAdidravyANAM saMyogAdiguNAnAM karmaNAM ca grahaNam / kAryagrahaNena vyaNukAdyavayavidravyANAM citrAdiguNAnAM ca grahaNam / tatra paramArthataH saMcAsaMzca padArtho'nantarokto dravyAdistasyAnekAntaH svatattvaM dravyamapi rUpAdyapi bhavanamapi vizeSo'pi kAraNamapi kAryamapIti / tasya tasyAnyatamaikAntakalpanA tadatattvaM dravyameva guNa eva karmaiva bhavanameva vizeSa eva na tat svatatvamapIti / tasmAtkalpanAtmakatvaM siddham / tataH kalpanAtmakatvAdibhyo bhrAntyAdivadapratyakSaM, kalpanAtmakatvAdayaH praaguktaa'dhyaaropaatmkaalmbnvipriitprtyytvaadyH| ataH srvprmaannaavirodhiityaadi| yAvadvidhiriti / ata ityanantaroktasarvopapattiprapaJcato yatprAk pratijJAtaM yathA lokagrAhameva vastviti tanigamayati / sopapattikaM srvprmaannaavirodhitttvvyvhaarsmvsthaalokprigrhnnvdeveti| pratyakSAnumAnAgamapramANairanavadhAritakAraNakAryobhayAnubhayAtmakaM tasya tasya vastuno bhAvastattvamavirodhi tasiMstattve tattvasya tattvena vA vyavahArastasmin samavasthA yasya lokasya tasya, lokasya parigrahaH / sa sarvapramANAvirodhitattvavyavahArasamavasthAlokaparigrahastadvattena tulyaM vartata iti / evetyavadhAraNe / tAdRg lokaparigrahavadeva sAmAnyavizeSau na tu sAmAnyameva vizeSa eva parasparaM bhinnAvabhinnAveveti vA yathA zAstreSu kalpitAviti / athavA sarvapramANAvirodhini tatvavyavahAre samavasthA yasya sa lokaH sarvapramANAvirodhitattvavyavahArasamavasthastasya parigrahavadeva sAmAnyavizeSau nAnyatheti yathA pratipAditaM lokavadeva ghaTAdiviSayAviti / yathA loke ghaTAdibhavanameva sAmAnyaM / vizeSazca dravyakSetrakAlabhAvarUpabhavanAvizeSAvizeSAbhyAmuktavidhinA kAryakAraNAdibhedena vA niyatau sarvatra na maryAdayetyanavadhRtasvabhAvau / iti vidhiH / itiH pradarzane / evaM vidhiritthaM vicArito yaH pRthaguddiSTaH / eSe ca vedanAdibhirapi lokapramANaka AjJAnikavAda upajIvyata iti / nayAnAmekaikasya zatadhA bhedAtsaptanayazatAnyarthI vyAkhyAyante, teSAM punazcaturdhA saMkSepaH / kriyAjJAnavinayavAdasamavasaraNavacanAt / tatroktaM te'jnyaanikvaadH| 'kiMcinna jJAyate, ko vA / etadveda ? kiM vA'nena jJAtene sa cAsaMzca ga 1degnAmekAttAmetayA k-g| 2degdnyk-kh| 3 grahaNAt g| 5 eva ka-kha / Page #146 -------------------------------------------------------------------------- ________________ bhedajJAnavAdaH] nyAyAgamAnusAriNyalaGkRtam / tyazakyaprAptyaphalatvAbhyAM vastutatvavicAro na yujyate, kriyAyA evopadezo'taH zreyAniti lezenAbhyupagatatvAdyasyAyamanyabheda iti tasyaiva jJAnavAdasyAnyo'yaM bhedH| katamo'sau bhedaH ? / sarvamidaM jJAnapratibaddhameva jagat yat pRthivyAdIti, kathaM ? rUpAdimattvAt ghaTAdivat / aadigrhnnaatpRthivyptejovaayvH| nanvete padArthA ajJAna eva,kimarthamajJAnapratibaddhaM jagat pRthivyAdItyucyate ? / ucyate-AkAzakAladigAtmendriyamanaHprabhRtInAmapi tadvyatirekeNAnupalabdherna santi,tanmayatvAdeva ca tadvadacetanAni / ata Aha-indriyANyapi ca tanmayAnyevAcetanAnIti / tanmayatvAnumAnaM ca bhUyastvAgandhavatvAca / pRthivI gandhajJAne tathA tejo vAyuzca, rasarUpaspazeSu rasarUpasparzavizeSAditi / sthAnmatam pratyabhijJAnAhaGkArecchAdivizeSaliGgadarzanAdAtmA tadguNastayatirikto'stItyetaccAyuktam / guNaguNinorbhedamicchatAMjJAnAdanyatvasAmyAtpRthivyAdiguNatve'pi tulyAnumAnatvAdabhyupetyApyAtmAdivyatirekaM tatkaraNatvAtepAmindriyANAM kAraNatvAttAni vAsya karaNAni tatkaraNo jJaH / taiH karaNaiH prakAzitaM ghaTAdi sthalamajJaM prakAzyatvAdevaM cAnyamapyartha prakAzya pratipadyamAne'pi pratipadyeta jJaH saMbhAvyamAnapratipattirapi puruSaH sthUlamevArtha pratipadyetAjJAnAtmakaM kAraNAni ca jJAni / acetanakaraNaprakAzitamapyacetanaM pradIpaprakAzitaghaTAdivadeva syAt sthUlaM / na ca paramANvAdi sUkSmaM zuddhaM cetanakharUpapuruSAdi vA syAdajJAnAdipratibaddhaM tasyApi cendriyasanikRSTasyetyAdi satyapi ca tasya sthUlasya grAhyatve tat svarUpAjJAnAdajJo na sambaddhameva tasyendriyasanikRSTadravyAntaravyatiriktamasAdhAraNaM yat svarUpamAtmAdervAtIndriyasya kvacit kadAcidadRSTatvAdidamidamiti na nirUpaNopAyo'sti / nirUpaNaM nirNayajJAnamiSTaM / kiM kAraNaM na nirUpaNopAyo'stIdamidamiti ceducyate-pratyekaM samudAye vA taddaSTAnupapatteH, tasyAsAdhAraNarUpasthApUrvasyApUrvatvAdeva dRSTAnupapattinirNayAnupapattizca pratyekaM tAvat sa hi ghaTa ekaikaH kRSNAdirUpo'pUrvatvAdRzyate svarUpataH / tata eva pratyekamanirUpitasvarUpANAM kuto nirUpaNaM samudAye ? sikatAsu pratyekamanirUpitasya samudAye tailasya nirUpaNAbhAvavat / nizcayena rUpaNaM nirUpaNam / tadupAyAbhAvAdajJAnapratibaddhameva sarvamiti sAdhUktam / syAnmatam-anubhaviturbAhyaviSayamidamidamiti nirUpaNaM mA bhUdyadi na bhavati svasaMvedanaM tvAntaraM sukhaduHkhAdiSu / kiM nirUpaNaM na bhavatIti ? ucyate svasaMvedanenAsanAdyabhyavahRtaM pariNamatItyAdivyabhicArAnna bhavati / prANApAnArtha saJcetayanneva hi kurute sarvo lokaH / abhyavahRtamapi khalarasamAvena rasarudhirAdibhAvena ca pariNamayanna saJceta dIni g| 2degdyo'pi g| 3degne vaag| 4degdajJena k-kh| 5 bhnmaag| 6 msik-kh| 7 tAvanta g| Page #147 -------------------------------------------------------------------------- ________________ nyckrm| [dravyArthikaprathamayati svayameva, tathA suptAdInAM calanakaNDUyanasphuraNAdikriyAH kurvatAmasaJcetayamAnAnAmeva tAH kriyA dRzyante suptamattamUchitagarbhAH / suptAdayastathAnyamanasAmavyaktacalanakaNDUyanamazakadaMzasparzasaMvedanaM gandhAdijJAnaM suptAdInAM cAmladravyAsvAdanamasazcetitaM rasAnAsvAdanamityarthaH / AdigrahaNAt kSutajRmbhitakAzitAdayaH / yathaitAH kriyA asaJcetitAstathA svasaMvedanamapi / itthaM kalpitAkalpitatathAbhUtapratyayAnupapatteH / kalpitastAvat kalpitatvAdeva tathAbhUto na bhavati pratyayaH / akalpito'pItthamuktavidhinA noppdyte| tathAbhUtaH pratyayaH zuddha ityarthaH / tasmAt kalpitAkalpitatathAbhUtapratyayAnupapatterajJAnAnuviddhameva sarvaM jJAnamiti paricchedArthazca pramANavyApAraH, pramANaM hi vyApriyamANaM yathArthaparicchedArthamiSyate / nacetthaM tatparicchedo'stIti vaidhayaM darzayati / syAnmatam-ajJAnapratibaddhamityajJAnazabdocAraNAdeva jJAnAbhyupagamaH kRto bhavati, pratiSedhasyAbrAhmaNavadanyatra prasiddhaviSayatvAdanyathA pratiSedhAnupapatteH / svavacanavirodhAca tadapi na cAjJAnamityuktavirodhaH / kimiva ? rAdhakapUrNakamAtRvyapadezavat / kutaH ? vizeSyaprAdhAnyAdanavadhAraNAt / kA bhAvanA ? yathA rAdhakasya pUrNakasya vaikaiva mAtA vipakSitA bhavati tadA rAdhakamAteti rAdhakena viziSyamANA, pUrNakamAteti pUrNakena vA, atha rAdhakapUrNakamAteti ubhAbhyAM vA / sarvathA rAdhakasyaiva pUrNakasyaiva vA mAtetyavadhAraNaM nAsti / vizeSyaprAdhAnyAttathA jJAnAbhyAM tadeva viziSyate / vastviti vizeSyaprAdhAnyAnoktivirodho jJAnAjJAnayoravizeSAt / natu yathA vizeSaNaprAdhAnyAdavadhAraNaM nIlamutpalamityatasteSAmavabodhArthAbhedAt / jJAnatvamajJAnatvaM cAviziSTamiti tatpradarzayannAhasaMzayaviparyayAnadhyavasAyanirNayAvagamAvabodhArthatvAt / 'gamla saplagatau' avapUrNagamanamavagamo'vagamazcAvabodhaH / 'budha avagamane' iti vacanAt / sarveSAM saMzayaviparyayanirNayAnadhyavasAyAnAM avagamArthatvAdavagamasya bodhAbodhaparyAyatvAt / tasmAdetasminnayabhaGge'jJAta eva zabdasyArthaH / bhaGgagrahaNaM bhaGgAntarasUcanArtham / paraspara iti nirapekSANAM bhaGgAnAM vRttema'SAtvAttadviparyaye satyatvAtteSAM ca vidhiniyamayoreva bhaGgatvAnnayAnAM tasmAdasminneva nayabhaGge zabdasyAjJAto'rthoM nAnyeSu teSvapyanye'nyeA ityetasya darzanassa jJApakamAha-yathA cAhuH-'astyarthaH sarvazabdAnA miti zlokaH / sttaamaatrmrthH| sarvazabdAnAM ko'pyasyArtho'sti na nirarthakaH zabdaH, sa punarartho na nirUpayituM zakyo'yamayamiti / etatpratyAyyalakSaNam / tatra dRSTAnto'pUrvadevatAsvargazabdAnAmarthA yathA teSAmatyantAparadRSTatvAdIdRzo'pUrvaH svargo devatA vezIti na pratipadyAmahe nirUpaNena / tathAgatAdi 1 rasena mA g| 2 kimava g-k| 3 bahideg g| 4 tathA gavAdi k-g| Page #148 -------------------------------------------------------------------------- ________________ bhede jJAnavAdaH ] nyAyAgamAnusAriNyalaGkRtam / zabdAnAmapyarthestatsamaireva bhavitavyaM, na hi gamanAgamanagarjanAdiSvarthavyavasthA vizeSarUpeti kazcidastyartha ityetAvat pratipattavyaM tasminneva nayabhaGge / sarvANi ca padAni vaakyaarthH| tad yathA-devadatta ! gAmabhyAja zuklAM daNDenetyatra parasparAvivekena saGkIrNarUpANi padAnyekArthAni / anvayavyatirekAbhyAmanugamyamAnaM sampiNDitamivArtha brUyuna prAgbhUtaM tasmAt sarvANi padAni vAkyArthaH / padAnyeva vA vAkyArthaH / naikaikaM na tavyatiriktaM yathoktamathaikatvAdekaM vAkyaM sAkAGkSa cedvibhAgaH syAditi / natu yathAnyaiH kalpyate'nyathA / AkhyAtazabdaH saGghAto jAtiH saGghAtavartinI / eko'navayavaH zabdaH kramo buddhynusNvRtiH|| padamAdyaM pRthak sarve padaM sApekSamityapi / vAkyaM prati matirbhinnA bahudhA nyAyadarzinAm // iti // laukikatvAdazakyaprAptyaphalatvAbhyAmeva / va punarayaM naye'ntarbhAvyate ? / kiM dravyanayabhede paryAyanayabhede ? ucyate-vyavahAradezatvAccAsya dravyArthato laukikasama upacAraH 'prAyo vistRtArtho vyavahAra' iti vacanAt / tasya dravyArthabhedAllokavyavahAraviSayo hi vyavahArastadekadezaviSayo vidhinystsmaadrvyaarthbhedH| yathA davvaTThiyaNayapagaI suddhA sNghpruuvnnaaviso| paDirUve puNa vayaNatthanicchao tassa vvhaaro|| -sanmati0 kA0 1, gA0 4. tasya zabdArthavyutpattidarzanArthamAha-dravyazabda iti / droravayavo dravyamiti vyutpAditatvAt / atha druH kaH ? / 'du dru gatau' tattulyArthamavyutpannaM prAtipadikaM 'budrubhyAM ma:' (paa.5|2|108) iti nipAtitatvAt / tasyArtho durgatiryAtrA vyavahAraH lokasyeti / tasyA yAtrAyA avayava ekadeza ityarthakathanAt sa ekadezaH ka iti ceducyate-ekadezo'samastavRttiranyathAvRttitvAt / samastalokavyavahAraviparItavRttitvAnmithyAdRSTirityarthaH / sA punarasyA vidhivRtterekadezavRttitA kutaH paricchidyata? iti cellokata eva paricchidyata ityarthaH / yasmAlloke tadekadezavRttitA mRdghaTAdisAmAnyavizeSatvadravyatvAnAM mRtsAmAnyaM ghaTo vizeSaH mRdaH sAmAnyaM dravyatvaM, ghaTo vishessH| chidrabudhnakhaNDauSTasampUrNaraktakRSNatAdiH sarva evaiSa parityAjyo'rthakalApaH samastavRttau nayAnAM yathA svapramANavazAdyavasthApyastasyA jJAnAnuviddhatvaikAntAdvakSyamANadoSasambandhAca laukikasyApyanyA yuktiH| itiH parisamAptau / vidhinayazatabhede digiti / tasmAdanyabhavastu alaukikatvAt 1 dRSTavyaM ghaTavizeSaH g| Page #149 -------------------------------------------------------------------------- ________________ 96 nayacakram / [dravyArthikaprathamabhede jJAnavAdaH] khakusumavaditi gatArtham / abhiprAyArthaH / sa tu manyate lokaikAntasAGkhyAdiparikalpitamavastviti / vyatireke ghaTavaditi / yadvastu tallaukikameva yathA ghttH| kArya kAraNaM vA sAmAnyaM vA vizeSo vA yo vA sa vAstu yathA lokaprasiddhiH pRthubudhnAdiprAguktasAmAnyavizeSabhavanAtsa ca laukika iti / vyatireke vaidhayeM sarvanayAnAM jinapravacanasyaiva nibandhanatvAtkimasya nibandhanamiti cet / ucyate-nibandhanaM cAsya iti, AyA bhaMte ! nANe annANe ? iti svAmI gautamasvAminA pRSTo vyAkaroti-goyamA! nANe niyamA / ato jJAnaM niyamAdAtmA jJAnasyAtmavyatireke vRtyadarzanAt / 'AyA puNa siya nANe sia annANe? / AtmA punaH syAt jJAnaM sthAdajJAnam / ajJAnamapyasau jJAnAvaraNIyakarmavazIkRtatvAt saMzayaviparyayAnadhyavasAyabAhulyAdityasmAtsUtrAdetasinmithyAdarzananirgatamajJAnotevirodhasamAdhimavadaditi / vidhibhaGgAraH prathamo dravyArthabhedaH smaaptH|| Page #150 -------------------------------------------------------------------------- ________________ dravyArthikanayaprathamabhedaH ] nyAyAgamAnusAriNyalaGkRtam / atha kriyaavaadH| ayamapi tu vidhivRttyaikAnto'pi pratiSedhAdayukta iti kaH punaH sambandhaH / svaviSayasaGghAtanenArthAnAM bhAvAnAtmabhirvidhiniyamavRttibhiranekAntaviditapratyekatattAbhiH samadhigamyAjainasatyatvasAdhanavRttau vivakSitadvAdazavikalpavizeSeNaikaiva vRttiradhikRtetyanantaroktAyA vidhivRtterapi pratyavavRttyA mithyAdRSTitvAdayamapi tu vidhivRttyekaantstyaajyH|ksmaat? ayuktatvAt / ayuktatvaM vipratiSedhAt / viruddhaH pratiSedho viprtissedhH| sarvamuktaM mRSeti prtissedhvt| apizabdAt sAmAnyavizeSobhayavAdaikAntaH prathamanayadUSito'numata ityayamabhisambandhaH / kathaM vipratiSedha iti ceducyate / yaduktaM tvayA 'sarvamajJAnAnuviddhameva jJAnaM / na ca jJAnAjJAnayoH kazcidvizeSo'sti / saMzayaviparyayAnadhyavasAyanirNayAnAmavabodhaikArthatvAnna lokatattvaM jJAtuM zakyam / viphalazca vivekayatnaH zAstreSu' iti / tadyadi loktttvmjnyeymev|srvshaastrvihitloktttvvyaavrtnN tapratyayam, evamazakyaprAptyaphalatvAbhyAM pratiSedhyasvarUpajJAnaviSayatyAca kiM tvayaivedaM viditvA'viditvA vA sAmAnyavizeSau svaviSayau paraviSayau vA syAtAmityAdi lokatacaM zAstrAntareSu kalpitaM dRSitam / viditvA cet , na tarhi tanmataM na viditam , athAviditvA tataH kathaM dUSitamityubhayathApi na yujyate pratipedho viruddhatvAt, pratiSidhyate pratiSedhyaM ca na jJAyata iti hAsyametat / syAnmatam pratiSedhyaM jJAyate taistasya vastunaH sattvAdiguNatrayAtmakakSaNatadrUpadravyAdiSaTpadArthAtmakAditayA bahudhA kalpitasyAnupapatteriti, etadapi vipratiSiddhaM teSAmapi matAnAM lokatattvAntaHpAtinAM mithyAvidhikatvaM jJAtamajJAtaM vA syAt iti tulyavikalpatvAt jJAtAjJAtatvayozca tadoSAvimokSAt sAmAnyaM svaviSayaM paraviSayaM cetthamitthaM ca na yujyate, tathA vizeSa iti prapaJcitatvAt / ajJAtaM cettarhi sarvamapratyayatvAcca pratiSedha ityuktam / jJAtaM cet kathaM jJAtumazakyaM lokatattvamityapratyayameva / svayamasamIkSitavAcyavAcakasambandhatvAt , tena ca sa unmattavadeva tAvadazakyaM prAptuM lokatattvamityuktaM vipratiSedhe'pyuktamanarthako vivekayatnaH zAstreSviti tatrApi vipratiSedhAt / yadyapyuktamanarthako vivekayatnaH zAstreSviti tatrApi vipratiSedhAttu tajjJAnamaphalameva kimiti zAstravihitArthapratiSedhaprayAsaH ? / zAstravihitArthajJAnaM tatpratiSedhopAyajJAnaM cA~vadhArya kiM saphalamaphalam ? / yadyaphalaM vijJAnaM zAstravihitArthAn pratiSedhitsataH prayAso'pyaphala eva jJAtatvAt pUrvavat / atha saphalamaphalameva lokatattvajJAnamiti vyAhanyate, ataH 'ko vA etadveda / kiM vAnena jJAtene'tyetadayuktamuktam, vipratiSedhAt / yadapyuktam 'vastutattvAzakyaprApteH kriyAyA evopadezo nyAyyastatpUrvakatvAt sukhAvApne riti|atrocyte-kriyo 1ka ityetaM ka kh|2 viraktatvAt pratiSidhyato'pratiSedhaH cet k-g| ca vadhArtha k-g| na. ca, 13 Page #151 -------------------------------------------------------------------------- ________________ 98 nayacakram / [ havanakriyApadezanyAyyatvAbhyupagamo'pi caivaM vighaTeta / vighaTatAditi kathaM niSThuramucyate, vighaTeteti na sambhAvanayocyate / dAkSiNyalokajJAnAbhyAM ko heturvighaTate / saMsevyavi. ssykhtttvaanupaatiprinnaamvijnyaanvirhittvaat| samityekIbhAve / AtmasAdbhAvena sevyamAnasya viSayasya tattvamAhArAdeHzabdasparzarasarUpagandhAtmakasya kharUpaM 'vAtAdiprakopazamo'pacayapralayAvahaH / nAgarAtiviSAmustAkkAthaH syAdAmapAcanaH' ||iti / tattatvAnupAtipariNAmavijJAnaM tadanupatituM zIlamasyeti / kimuktaM bhavati? AsevyamAnasya vastunastakriyAta eva svarUpAnupAtena vipAkaH pariNAmaH / tadvijJAnavirahitatvam / sa itthaM vipAkaH sukhAya duHkhAya vetyetadvijJAnaM hitAhitaprAptiparihArArtham / nanu bhavatAM nAstyevAtastadvirahitatvAt kriyopadezo'pi agnihotraM juhuyAt svargakAmaH,tandulAn pacejhoktukAmaH' ityAdidRSTArtho na ghaTate / ajJAtavevidhyavastutattvapariNAmavAn avaidyauSadhopadezavat / yathA kasyacidavijJAtarasavIryavipAkaprabhAvadravyaguNavizeSabhAgAbhAgasaMyogasya dezakAlAturaprakRtisAmyAgnibalAbalavato rogasamutthAnanidAnAdilakSaNAnabhijJasyauSadhopadezo na ghttte| tathA 'agnihotraM juhuyAt svargakAma' ityaadhupdeshH| athavA hitAhitaprAptiparihArArthatvAt sarvopadezAnAM tadabhAvAt krIDitamevAstvitIdaM bAlakAdigrahaNavat, tajjJAnavirahitasyopadezazravaNagrahaNadhAraNatarkamAnuSanodyamarthAnubandhyeva syAditIdamarthapradarzanArtha dvitIyamudAharaNArtham , upadezAdeva na jJAnayoga iti cet ___ sthAnmatam-puruSasyAtIndriyArthadarzanazUnyatvAt / svargApUrvakarmasambandhajJAne pUrvavijJAnakAraNAbhAvAdvandhyAyA dauhitrasaraNavat dravyaguNarasavIryavipAkAdijJAnasAnumAnaM pUrvavijJAnakAraNaM saMbhAvyeta, tasAdupadezAdevAgnihotrakarmasvargaphalAbhisambandhAdi jJAnamityetaccAyuktamubhayathApi pauruSeyatvAd dRSTAdRSTArthatvenopadezajJAnasyApi pauruSeyatvAt / jJAnato vacanatazca puruSAdhInatvAditi vA yathA tvamatIndriyeSvatheSu pUrvavijJAnakAraNAbhAvaM manyase puruSasya puruSajJAnavacanAnAM tadviSayANAM cAprAmANyaM rAgAdiyogAta,tathA'sarvajJopadezasyopadiSTajJAnasya zrotRjJAnavacanayozca jJAnatvavacanatvAbhyAM pauruSeyatvAnativRtterbhAratarAmAyaNAdivadaprAmANyam / agnihotrAyupadezasyAtIndriyArthasya prAmANyavat sAMkhyAdyatIndriyArthopadezaprAmANyaM vA / vAnaramUlikAdiparijJAnavattasya tadviSayaM tattad jJAnaM syAnna tu sarvoSadhAdiviSayaikapuruSajJAnamato vaidyakAdiSvapi pUrvajJAnakAraNAbhAvaH tadviSayaikapuruSavijJAnavadatIndriyagrAhyasarvapadArthaviSayakapuruSavijJAnAbhyupagamo vAvazyaMbhAvI / kiM kAraNam ? , vevyA ga / ajJAnavaibhavya ka-kha / 2 jJAnavato ka-kha / 3 svAsanika / Page #152 -------------------------------------------------------------------------- ________________ apauruSeyatvavicAraH] nyAyAgamAnusAriNyalaGkRtam / vedavacanayoranyathAnupapatteH / puruSamantareNa vedanaM vedaH jJAnamityarthaH / tena ca jJAnasya vacanaM parapratyAyanaM ca tadubhayapratyayanaM svapratyAyanaM ca nopapadyate / tayoH puruSasamavAyitvAt / uktaM ca rUpavibandhaH sambaddhaH prAmANyaM pratyayaH kriyaa| zabdasya puruSAdhInA jJAnaM vA nAnyadAtmanaH // iti // auSadhopadezAjJAnavadagnihotrAdyupadezAjJAnam / tajjJAnavattadapi vA pramANAntaragamyamiti / evaM tAvat kriyopadezamabhyupagamya doSa uktH| anabhyupagamasyApi upadezAprasiddhirapi caivaM bhavataH,tvanmatenaiveti vaakyshessH| sarvasyopadezasya sAMkhyAdhupadezavallokatattvAnveSaNAdRte sambhavAbhAvAt / upadezo vyaakhyaa| asau ca vyAkhyA padaviSayA vAkyaviSayA pramANaviSayA tadvastuviSayA vA vedavyAkaraNasAGkhyAdizAstravikalpitA yathAsvaM prakriyAbhiH, tatra yathA sAMkhyAdiprakriyAdirvastutattvaM ghaTAderlokatattvAnveSaNaparayA vyAkhyayA vinA nAdhigamyate / itastathA vyAkhyAyate / evamagnihotrAdi saMjJAsaMjJisambandhavyutpAdanena vyAkhyAyate / prakRtipratyayAdivibhAgena padaviSayaM vAkyaviSayaM pramANaviSayaM ca / pratyakSAnumAnAgamavAdhAbhyuccayavikalpAGgAGgibhAvavikalpAdilokatattvAnveSaNamantareNa nAMdhigantuM zakyamityupadezastattvAnveSaNaparaH sarvaH pravartate / tatra yathA sAMkhyAdhupadiSTArtheSvazakyaprApti rupadezAnarthakyaM ca / tathA vedvyaakrnnmiimaaNsaadhupdeshaanaampiityupdeshaaprsiddhiH| atha lokatattvAnveSaNaparANAM teSAM upadezAnAM zakyaprAptyarthopadezasAphalye zakye te / kaH parAbhyupagame pradveSaH / ihApi ca yathA lokata eva pratyakSAnumAnagamyaghaTapaTAditattvaparicchedaH zakyate kartum , evaM padavAkyapramANaparicchedo'pi zakyo ghaTAdipadAt zabdArthapratyayaviSayasya lokata eva varNAnupUyAdiniyatavAcyavAcakapratyayAvyabhicArasya prasiddheH / evaM vAkye pramANe ca yojyam / uktaM ca pramANAni pravartante prameyaiH sarvavAdinAm / saMjJAbhiprAyabhedAttu vivadante tapasvinaH // iti / tasAdupadezAnAM tvanmatenaiva sarveSAmaprAmANyasiddhiokatattvAnveSaNaparatve satyazakyaprAptyaphalatvenAbhyupagatatvAt sAMkhyAdizAstrakAropadezavadato dRSTAdRSTArthakriyopadeze padavAkyapramANaviSayavyAkhyAvaiyarthyaprasaGgAna vedazAstropadezasiddhirlokatattvAnveSaNaparatvAnativRttestarkazAstravAcyalokatattvavicAravijJAnasAphalyaM vA / upadezAprasiddhau parIkSakatvahAniH / padavAkyapramANaviSayAvyabhicArajJAnArthatvAt parIkSAyAH, parIkSeva copadezaH parIkSAvyAkhyayoranarthAntaratvAt / sa 10NAnadhi degg| 2 vAkye k-g| Page #153 -------------------------------------------------------------------------- ________________ 100 nayacakram / [havanakriyAcopadezastvanmatenaivaivaM nAvatiSThate / lokatattvAnveSaNAtmakatvAt / sthAnmatam-padavAkyapramANAnAmapi sAmAnyavizeSAdighaTAdijagattattvavicAravad vyavasthaiva pramApAnAmapi pramANAntarAdhigamyatve'navasthAdoSaprasaGgAditi / ___ atrocyate-pramANAnavasthA tAvannAsti candrArkamaNipradIpAdivat svaparAvabhAsitvAt pramANAnAm / padAdInAmabhyupagamyApi tvanmate'navasthAmAha-tasyApi tvanavasthAne jagattattvasya pramANavicArasya vA kriyAvidhAyyapi zAstraM nAvatiSTheta / tasyApi lokatattvAnveSaNAtmakatvAdanativRtterapramANAt / itizabdo hetvarthe / ayaM hetuH kriyAvidhAyizAstrAnavasthAnAt ityatastatprApya puNyAdyabhAvaH kriyAvidhAyizAstropadiSTakriyAtivyaGgayA'pUrvAbhAva ityrthH| katamaM punastakriyAvidhAyi zAstramucyate / yathA'agnihotraM juhuyAt vargakAma' iti etacchAstram / idaM tu punaH kiM vidhiranuvAdo'rthavAdaH ? / ucyate-vidhiH, kathamupalakSyate vidhiriti ? aprasiddhArthaviSayavidhAyitayA lakSyate / atrAprasiddhamagnisampradAnaM havanaM vidhIyate svargasya sukhasaMjJasya tatprApyAzrayasya viziSTadezAdyAtmakasya vA tadabhilASasya ca kartari siddhatvAt khargAvAptAvupAyo'gnihavanamityupAyasyApUrvatvAt / kathaM punastakriyAbhivyaGgayA'pUrvAbhAvaH? tvanmatAdevoktavat / itazca tarko'sthApitalokatattvAjJAnAnapekSatvAttasya vidherasaMvyavahAryatvAt tadvihitakriyAphalasambandhAbhAvaH / dRSTAnta ArogyArthini DitthabhakSaNoktivat / yathA ArogyArthini puMsi DitthaM bhakSayetyuktistakriyA ca viphale aprasiddhatvAdevaM tvadukte kriye azakyaprAptyarthe cetyazakyaprAtyAdimatsAMkhyAdivivekayanatulyatvAt tavApi / athotptetyaadi| ___ atrAha-mA maMsthAH sAMkhyAdiyatnatulyatvametasya, kiM kAraNam ? vaidhAt / tadyathA-kartavyatAM vidhAyetikartavyatAvidhAnAt tatrAgnihotraM juhuyAditi kartavyatayA'gnihotraM vidhiiyte| tataH punaHpunaruttaratra vizeSetikartavyatA vidhIyate tadagnihotramevamevaM ca kartavyamiti / yadyathA-'aniSTomAdisaMsthAvizeSairdravyaguNadevatAkartRkarmakAlAdezAdivizeSaizca / vasante brAhmaNo yajeta, grISme rAjanyaH, zaradi vA yajeta vaizyaH, holAko prAjJairudvaSamayajJa udIcyairvAyavyaiH zvetamAlabheta bhRtikAmo vAyurvai kSepiSThA devatA vAyumeva khena bhAgadheyenopadhAvati sa evAsi bhUmiM nidhatte" ityAdi tvayA pratipatsyata iti shissymnushaasti| tata uttarakAlamevaMprakAramevAgnihotraM nAma karma bhavati vizeSavidhAnArthapratipattibalena susiddhaM bhaviSyati / tasya ziSyatA sAMkhyAdivivekaprayatnavailakSyatvena itarArthAvicAreNa ghaTaparamANvAdikAryAkAraNasAmAnyAvizeSAdisvarUpAvicAreNeti / atrocyate-nanu caivamapItyAdi / nanvityanujJApane / 1 taittriiysNhitaayaam| 2 athote deg ka khH| atho ne g| 3 hotvAko ka-kha / Page #154 -------------------------------------------------------------------------- ________________ apauruSeyatvavicAraH] nyAyAgamAnusAriNyalaGkRtam / 101 kartavyateti / yA kartavyatA pratipattiragnihotrAdiviSayA sA pratipattitvAllaukikakatathyatAdyarthatayAnusRtereva / pratyekaM patanaM pratipattiH, syAd dvividhA-AdhyAtmikI bAhyA ca / tatrAdhyAtmikIdaM kartavyamidaM na kartavyamityAdikA buddhireva / bAhyA tu dvipadacatuHpadadhanadhAnyAdyarthamayI kriyaa| sA dvividhApi lokaprasiddhamevArthamanusRtya bhavitumarhati nAprasiddhaM, tasmAdagnihotrAdipratipattirapi lokatatvAnusRtereva naanythaa| kiMviSayA sA syAt ? nAlikeradvIpajAtavRddhasya dhenupratipattyabhAvavaditi / taddarzayati-kartavyavidhAnAnantaraM ceti, krtvytaavsrH| laukikakartavyatAdyarthatattvAnusRtereveti vartate prasiddhakartavyapratipatyanantaraM prasiddhetikartavyatApratipattyavasara iti nyAyastadubhayamalaukikatvAdagnihotrasAmAnyasyAgniSTomAdivizeSasya dravyamatradevatAgniyamAdyAtmanazcAprasiddharayuktam / kiM cAnyat-nyAyAsaMbhavaM ca tavyAvartanArthalokaprasiddhakartavyatetikartavyatAvaidhayaM darzayannAha-yathA ghaTAdikartavyatAyAM ghaTaM kurviti, tataH punaritikartavyatAkrama evamiti prakAranirdezaM darzayati / mRtpiNDaM cakramUrdhani saMsthApya daNDena bhramayitvA dvAbhyAM pANibhyAM zivakAdyAkAravizeSAn krameNa nirvartayeriti prasiddhakartavyatAvidhAnottarakAlaM prasiddhetikartavyatAvidhAnaM ghaTAdiviSayamupapannaM prasiddhArthatvAnna tvagnihotrakartavyatAyAH pazuvadhAdItikartavyatAyAzca prasiddhiraprasiddhatvAdagnihotrazabdasya / kAJcidapIti / kartavyatAkartavyatAM vA vaktumazakyatvAdata Aha-nanu ghaTavadagnihotrazabdaH kAJcidapi kartavyatAM bravIti, apizabdAditikartavyatAmapIti / sAnmatam-juhuyAdityayaM tarhi bravIti'hu dAnAdanayoH' ityasyAH prakRteH kriyAvAcinyAH vidhyarthaliTpratyayAntatvAttacca havanamagniviSayamatastatkartavyatAM juhuyAdityeSa zabdo bravIti / atrocyate-evamapi tadavasthaM satyamayaM bravIti tatkartavyatAM kintu havanamAtrasya tsyaapyprsiddhsyaiv| nanvagnihotre kartavyatAM juhuyAdityAkhyAtasya pUrvAparIbhUtAniSpannAvayavakriyArthavAcitvAt / nAmnAM piNDitaniSpannArthavAcitvAt / kiM kAraNam ? viviktArthavAcitvAbhimatAnAM zabdAnAM pdaantraathovRttH| tata Ahajuhoterhi dhAtorayaM pratyaya utpannaH sa kartavyatAM hitvA padAntarakartavyatAyAM kathaM pravarteta ? / 'pratyayagrahaNaM prakRtipratyayau pratyayAsahatvAt' iti pribhaassittvaadaaptH| syAnmatam-atha tadeva tat , yadevAgnihotraM tadeva havanam / yadeva havanaM tdevaagnihotrmiti| etattAvadanayoraikArthyaM prasiddhiviruddhaM nAmAkhyAtayobhinnArthatvaprasiddherabhyupetyApyekArthavAcitvamanayoH paunaruktyaparihArArtha lAghavArthaM ca juhuyAdityevAstu, kimagnihotramityanena? / itarAprasiddhipaunaruktyaparihArArthamAha 1deg mamI ka-kha / 2 'prakRtipratyayau pratyayArthaM saha brUtaH' iti pAta0 ma0 bhASye / Page #155 -------------------------------------------------------------------------- ________________ nayacakram / . [havanakriyApadAntarakartavyatAyAM tAvadityAdi / tAvacchabdaH kramArthe, yattAvaduktaM padAntarakartavyatAyAM kathaM pravartate'nyatra parihAro'smin parihAre'bhihitau paunaruktyaprasiddhidoSAvapi tadeva tadityetatpakSagatau prihtaavevetybhipraayH| tatra havanapadAntarakartavyatAmapekSate / kena nyAyena ? vAkyanyAyena / ko vAkyanyAyaH? bhedasaMsargAbhyAM parasparAkAGkSAsambandhastayA''kAsayA padAntarAthai vartate padam / yathA sabrahmacAriNA sahAdhIta ityukte yena samAno brahmacArI tena sabrahmacAriNA, ya evAdhIte tenaiva samAna ityAkAGkSA bhavati / sAmarthyAnnAnyena kenacitsAmarthyamapekSetetyarthaH / nanu yathA padArthe paricchinne ghaTa iti na padArthAntaramapekSate / padena sA punarapekSA ghaTavat ghaTazabdavadabhedanirdezAd ghaTArthatvena ghaTaH zabda uktaH ghaTazabdasyArthavattvavat agnihotrazabdo'sarvasyApyarthavattvamapekSate'nyathAgnihotrazabdo'narthakA syAt , tanmA bhUt tadAnarthakyamityAkAmayate / na caidevaM tato doSa iti / yadi tu nirapekSo'gnihotrazabdo havanaprakRtyarthamAtra eva vartate tataH ko doSaH ? tato'gnihotrazabdaH pramAdAdhIna Apadyate / agnizabdasya ca na pRthakkazcidartho havanaprakRtyarthamAtratvAt tatazca dazadADimAdizlokAvayavavat pramAdAdhIna Apadyate / nirAkAGkSatvAnna punarevamiSyate / tata evaM vacanavyaktirbhavati / agnihotrAkhyaM havanaM kuryAdagnihotrasaMjJAkriyAkAGkSA havanaM kuryaaditi| kimiva ? ghaTavat yathA ghaTaM kuryAdityukte sAmAnyacodanAyAH plavanAdvizeSAbhisambandhamantareNa nairarthakyaM syAt tanmA bhUditi ghaTaM kuryAd ghaTakriyAM kuryAditi vacanavyaktistathAgnihotraM juhuyAditi / ___ AcArya Aha-etaduktaM dRssttaantvaissmyaat| arthabhedAsiddherabhyupetyApyAkAzitamarthabhedamagnihotrahavanayoraprasiddheH, dRSTAntena prasiddhena ghaTena vaissmymiti| taddarzayati-nahi kiJcidagnihotraM nAma havanaM ghaTavat prasiddhaM tdnuudyocyet| yathA ghaTavastu loke prasiddhamabhUt yamanUdya tadviSayaM karma kuryAd ghaTaM kuryAdityucyate / na tAdRganuvadanamAtropapannamaprasiddhatvAdagnihotrahavanayo pyAkAGkSAtmakRtamaikyamastIti tadarzayati / na hi dharyeNa yadagnihotraM saMjJikaM havanaM tat kuyAdityagnihotrahavanayoraikyena prasiddhau satyAM tadviSayaM karaNamanuvidhIyeta / nApi havanaM yat kuryAditi havanakriyAmanUdya tadagnihotrAkhyamityaikyena vidhAnaM yujyeta, pareNAgnihotrasya havanasya vA avihitatvAlloke zAstrAntareSu vA pramANAntareNa vA'prasiddhatvAdagnihotrahavanakriyayoH kathamanUdya vidhAnaM ghaTate ? / ata eva tUbhayamapyazakyam / ata ityetasmAdantaroktAddhetovAkyAntareNa pramANAntareNa vA pratItatvAt / ubhayamapyazakyaM vizeSaNaM vizeSyaM ca pradhAnamupasarjanaM ca vidhi 10 tihito ga / 20taM ceveg|30 cyAyena g| 40 yat ga / Page #156 -------------------------------------------------------------------------- ________________ 103 apauruSeyatvavicAraH] nyAyAgamAnusAriNyalaGkRtam / ranuvAdazca zeSaH zeSI ca / utsargo'pavAdazcAnyatarasyApyarthApratIteH / kiM havanakriyA vizeSaNamagnihotravizeSaNaM havanaM vizeSyam ? evaM vidhyanuvAdapradhAnopasarjano tsargApavAdazeSazeSAbhAvAdiSu khpusspkhrvissaannyorivaayuktmiti| tuzabda evakArAtheM / vizeSeNa proktavadeva vizeSaNatvAdi na ghaTata iti vizinaSTi / kathamazakyamiti ceddarzayati / yadi vizeSyeNaiva vizeSaNIyaM havanaM kuryaat| tccaagnihotrsNjnykmiti| havanakriyayA'gnihotraM vizeSyeta, agnihotraM vA havanamiti / yadagnihotraM taddhavanaM karmetyagnihotreNa havanaM vizeSyeta / itiH prdrshne| itthaM viziSyeta yadi vizeSeNa vizeSyatayA prayojanamavazyaM tacca naivaM zakyamaprasiddhArthatvAt / yadapyuktam-anUdyAgnihotraM havanakriyA vidhIyate / havanaM vA anUdyAgnihotraM vidhIyata iti / etaduktaM vaakybhedaaptteriti|at Aha-anuvAdavidhiviSayatve vAkyabhedApatteriti / tatraikaM hyanuvAdakamekaM vidhAyakam / tayoranyataradyatheSTaM te'stu, tato bhinnArthatvAt vAkyabhedo'nayorApadyate, yathA kuzalataro'nayordevadatto jJeya iti prasiddhamarthamanUya AnayanamityAnayanaM vidhiiyte| devadattamAnayeti devadattAnayanaM vA vidhAya viduSoryaH kuzalataro'nayorityanuvAde prasiddhArthAnuvAde vidhiviSaye dve vAkye / ekamekasyAnuvAdatve'nyasya ca vidhitve vAkyabhedApattirato naipo'pi vyAkhyAnAdvA zobhana iti| sthAnmatam-vAkyabhedApattyAdidoSAH sambhavanti / kriyAyA eva vidheyatvAt yathoktaM naitdvicaaryte| anatvAnnAttvAniti (?) / kiM tAlabdhavyo nAlabdhavya iti| tathA 'svabhAvasiddhaM dravyaM kriyA caiva hi bhAvyata' iti tasmAdagniviSayA havanakriyaiva vidhIyate'to dRSTAntavaiSamyaM nAsti / dravyasyAvidheyapratiSedhyatvAt ghaTa kuryAt mA kaarssiiditi| kiM tarhi ? ghaTakriyAM kuryAditi / tathA havanaM kuryAdagnihotraM kuryAditi havanAgnihotraM kuryAditi havanAgnihotrakriyayoratidezo nyAyya iti / anocyate-nApi ghaTAdikartavyatAyAmityevamAdi, yathA ghaTAdi viSayA kartavyatA mRdAnayanamardanAbhyupakramAtmikA loke prasiddhAna tathA kAcidagnihavanakartavyatA nAma prokSaNabahirAstaraNAjyaprakSepAyupakramAtmikA / matrapUrvakriyA kramavatI prasiddhA yarthoM karttavyatayA'tidizyeta / havanAkhyayAgnihotrAkhyatAmihotrAkhyayA vA havanAkhyatA'tidizyateti / ___ atha punarityAdi / athetyadhikArAntarApekSAntaram, adhikArAntaramanantaroktavidhinA na nirvahati havanaM kuryAd juhuyAditi / havanavidhAvagnihotrAnuvAda ityasinnartha aprasiddhatvAdvizeSaNavizeSyatAdyabhAvAdvAkyabhedApattezca dravyasya kriyayA vA vidhAne nirvoDhumazakye pareNocyeta-naiva havanaM kuryAditI kAryasve ga / kArthasne kha / 2 riti dezyo g| 3 te k-s| 4 yayA kartavyatA nirdishyetk-s| Page #157 -------------------------------------------------------------------------- ________________ 104 nayacakram / [ havanakriyAtyAdi kartavyatAvAkyatAtyAgena parihAraM manyate / pakSAntarasaMzraye sopapattike nirdoSaM ca katamat punaH pakSAntaram ? ityata Aha-kiM taddagnihotraM kuryAdityetatpakSAntaramAzrIyate / upapattizcAtrAgnihotrazabde juhoterdhAtordarzitArthatvAt kartRpratyayArthe ca kRcchre darzitArthatvAdayaM juhuyAditi hudhAtuH liTpratyayAntaH, sa ca liT kartari vihitaH 'kartari kRcchreH karmaNi ceti / kartRzabdazca kRprakRtistvajantaH kartari kriyayA nirvartake'bhidheye kRto lakArAzca bhavantIti / tathA karmaNi vihito'pi kullakAro vA kRtsarvaM nAtivartate / bhAve vihitastu kriyAmAtrArthatvAt karthe eva / kiM karotIti sarvakriyAvizeSeSu pacatyAdiSu vizeSaNapraznapradarzanAt juhuyAdityayaM kuryAdartha eva / yathA bhUyate devadattena, supyate devadattenetyevamAdyakarmakeSvaci khapiti bhavatIti / agnihotrazabdena punastadvizeSabhUto juhoterartho'bhihita eva tasmAdagnihotraM kuryAdityayamartha iti / ___ atrocyate-evamapi kartRpratyayakRddarzaneneti paroktaM pratyuccArayati / evamidAnI kuryAdagnihotramityetatpakSAntaram / hotrazabdoktahavanArthatA kartRpratyayAntakatrarthatA ca juhoterityetattvayoktam , mayA yuktyA sahAvadhAritam / tathApi juhotyarthasya tyAgo'rthabhedazca / juhotyarthatyAgastAvat kartRviziSTakriyAsAmAnyamAtravAcitvAbhyupagamAt / juhoteca kriyAvizeSatvAt / sAmAnyavizeSayozcAnyo'nyato bhinnatvAt kuryAcchabdArtha juhuyAcchabdo bravItItivacanAt hotrazabdena darzitArthatvAjjuhoteranarthaka iti tvayaiva tyaktatvAt / tatazca juhuyAcchabdo'pihotrazabdArtha, hotrazabdo'pi juhuyAcchabdArthaM bravItIti nAmAkhyAtayoH pratyekaM vyarthavRttitvAdbhedazca / hotrazabdaH kriyAvAcI nAmavAcI ca, tathA juhuyAcchabdo'pIti / evaM zabdArthasaGkaraH prasidvivirodhazca jAyate / yathA pUrvAparIbhUtabhAvamAkhyAtenAcaSTe prejati pacatItyupakramaprabhRtyapavargaparyavasAnabhUtaM sattvaM nAmabhirvApattiriti juhotyarthatyAgabhedAbhyAM hetubhyAM juhotyarthatyAgabhedatyAgavat sarvadhAtvarthavizeSatyAgaH / yathA juhotiH kartRpratyayAntastatsarvaprakRtyarthavAn / evaM pacatipaThatyAdayaH sarve dhAtavo dhAtutvAttadvAcinaH / tasmAt srvdhaatvrthvishessaastyktaaH| vizeSazabdasya bhedArthatvAnnAmAkhyAtadyarthavRttitvAt pUrvoktakarItyarthavadbhinnArthatA ca, tatazca sarvadhAtvarthavizepatyAgAna tyAgApattirapi / tasya kRtsarvasya sarvadhAtvarthasAmAnyabhUtasyApi tyAga Apadyate / kiM kAraNam ? vizeSAbhAve nirAzrayasya sAmAnyasyAbhAvAt karotItyukte kiM karoti, juhoti, pacati, paThatItyAdi vizeSasaMzrayeNa vinA karoterarthAbhAvAt / apizabdAt saGkaraprasiddhivirodhapaunaruktyadoSAzca / AsannazrutA'gnihotrakartavyatvA 1 kRte / 2 kRtH| 3 deg kRjarthabhAva ka-kha / Page #158 -------------------------------------------------------------------------- ________________ apauruSeyatvavicAraH ] nyAyAgamAnusAriNyalaGkRtam / 105 neti cet / syAnmatam-saMsargAbhedabhinnAt sAmarthyAcchabdapRcchArthavyavacchedo vizepaliGgAdbhavati / yathAha saMsargo viprayogazca sAhacarya virodhitaa|| arthaH prakaraNaM liGgaM zabdasyAnyasya sannidhiH // sAmarthyamaucitI dezaH kAlo vyaktisvarAdayaH / zabdasyArthavyavacchede vizeSasmRtihetavaH // iti // tatra yacchabdasannidhisaMjJakaM sAmarthya tayavacchedakAraNamihApyasti, tadyathA-AsanazrutAgnihotrazabdAt taccoditakarttavyataivAtra sambadhyate / tasmAnna juhotyarthastattvasmakartRpratyayakRtsarvadarzane satyapyagnihotraM kuryAditi havanaviSayasyaiva krnnsyopaadaanaat| cedityAzaGkAyAm / evaM cenmanyase tadapi na, AsannatarazrutajuhotyarthatyAgAt / yathA AsannazrutAgnihotrasAnnidhyAt tadarthopAdAnaM nyAyyaM manyase tato'pyAsannatarazrutajuhotizabdArthopAdAnaM nyAyyataraM kinna manyase / sa caarthstyktstvyaa| tadupAdAnepi.cAprasiddhatAdidoSAstadavasthAH / svapadArthaM tyaktvA padAntarArthe kathaM vartiteti coktaM abhyupetyetyaadi| padAntarArthAbhidhAnaM doSa ucyate-parapadArthavidhAne'pi ca padAntaraparizrutahotramAtravRttatvAt / juhuyAdarthamAtrameveti kuryAdarthopAdAnamabhedakam / padAntare'gnihotrapade parizrutaM parigataM jJAnaM kiM taddhotamAtraM na tadvyatiriktaM arthAntaraM gamyate'to juhuyAdityetasya zabdasya yo'rthastanmAtra eva vRttaH kuryAcchandaH / itizabdo hetvarthe / asAddhetorjuhuyAcchabdArthamAtratvAdvA kuryAdityasyArthasyopAdAnamabhedakam / nAsti bhedo'syetybhedkmbhinnaarthm| kuto'bhinnArthana bhavatIti ceddhavanaM kuyodityasmAdvAkyArthAt tasmAt ta eva doSAH / syAnmatam-mAtragrahaNAt siddhiH, agnipadaviziSTasamAsatvAt / na hi homamAtrameva zrUyate / kiM tarhi ? agneranAvagnaye vA hotramagnihotraM tat kuryAditi bhinno'rtha iti / etaccAyuktam / tinatyayArthaikIbhUtaprakRtyarthatvAt / hotramAtravRttatvaM siddhmevetyrthH| yatra tipratyayArthenaikIbhUtaprakRtyarthamAtraM prakRtyarthamAtravRttirvA dRssttaa| yathA pralambane'vyAgacchatIti vaidhamryeNa kumbhakAravat kANDalAvavat samAsatvAt kumbhakAravadeva viziSTArthatvamiti cet, tadapi nopapadyate'gnisamAsatvAt / na hyasti agnizabdasya hotrazabdena tiGpratyayArthasAkAMkSeNa smaasH| 'supsupA samarthena saha samasyate' (paa02|1|4) iti vacanAt tiG tevAsti / kSArAstItapivatAdiSu samAsadarzanAdadoSa iti cet / na, parigaNitebhyo'nyatrAbhAvAt / tiGantapratirUpakanipAteSUpAttatvAcca teSAM 'astinAstidiSTaM 10 rthastyaktastat degka-kha / 2 deg 'sau k| 3 sabhAmAvAt k-kh| 4 tenAsti g| na.ca.14 Page #159 -------------------------------------------------------------------------- ________________ nayacakram / [ havanakriyAmati0'(pA. 4 / 4 / 50 ) riti prAtipadikavat / anyathA devadattaH pacatItyatrApi samAsaH syAt / nanu bhavati sAmarthyAbhAvAcca samAsAnupapattiH 'samarthaH padavidhiH' (pA. 211111) ityadhikArAdasAmarthya ca sApekSatvAt yathA saMkulAkhaNDamAMtipadikasya saMkulayA khaNDa iti samAsAnupapattistadvanna ca prAdhAnyAbhAvAddevadatasya gurukulamityanena tulyam / tatra tu pradhAnatvAdbhavati samAsaH / uktaM tu bhavati hi pradhAnazabdasya sApekSasyApi samAsa iti / na cAtrAgnizabdasya hotrazabdasya vA prAdhAnyamasti / kuryAjjuhuyAditi tiGantasya kriyAvAcinaH prAdhAnyAt sAdhanAnAM sAdhyasiddhyarthapravRttitvAt / apazabdo hi nAmArthavizeSavivakSAyAM tadabhidhAyitvarUpAtikramAt / yathA goNIzabdo hi sAstrAdimatyarthe saivAbhidhAyigozabda eva / yathA gAvIzabdo'pi gavyavase yH| saktirgAvItyasminnarthe zabda eva / tathA coktaM yastu prayuGkte kuzalo vizeSe, zabdAn yathAvad vyavahArakAle / so'nantamAmoti jayaM paratra, vAgyogavi, duSyati cApazabdaiH // 1 // (pANi0 vyA0 ma0 bhASye ) tasmAdapazabdazcA'yamasinnartha kuryAdarthopAdAnaM ca bhedkmiti| sAdhUktaM tyaktajuho. tikathagrahe tu niHkriyAkartRtvAt kuryaadrthaabhaavH| athAcakSIthA etadoSabhayAt tyatavA juhotyartha niHkriya karbarthamAtrameva gRhyate kuryAditi kartavyatAmAtracodanArthaH / evaM ca sati tyaktvA juhotikarbarthagrahe tu tuzabdo vizeSaNAtyantAbhAve / tenaivaM vizeSayati, karoti kuryAdityevamAdizabdAnAM kRtyaprakRtInAM ghaTAdikarmApekSAnantareNa kiM karotu kiM kuryAdityanirNitArthatvAtko'rthaH syAt 1 kRtsarvAbhAve karbarthasya niHsAdhyasvakartRtvaM syAdataH kuryAcchabdo nirrthkH| tyaktavaprakRtyarthatvAt tAdRgvidhasya kRdAdiprakRtirahitasya pAdAdipratyayAntasya prayogasyAdarzanAt / abhyupetyApi prayogaM juhotiprayogAsatvaM brUmaH / asattvamaprazastatvaM kutaH? tyAjyatvAt / tyAjyatvaM tvayA tyaktatvAt / asmanmatenArthAbhAvAt / arthAbhAvazcoktavidhinA siddha eva / tasmAt tyAjyatvAdasattvaM juhuyAdityasya prayogasya dRSTAnto vyAdhivat / yathA vyAdhistyAjyatvAdaprazastaH tathA juhotizabdo'pi sArtha iti / kiMcAnyat-kriyAnAmasvavRttItyAdi / AkhyAtasya kriyArthaM ca rUDhasya svArtha viprakIrNAvayavakalApaM tyaktvA piNDitahotrasya svArthIpAdAnam / na ca tamapyupAdAya tatraivAvatiSThate / kiM tarhi ? punarapi sattvArthaM tyaktvA kriyArthopAdAnamevaM nAmazabdasyApi satvAvRttiM svAM tyaktvA kriyArthopAdAnaM kriyArtha tyaktvA sttvaarthopaadaanmiti| tAbhyAmeva ca tyAgopAdAnAbhyAM kuryAjuhuyAdityetayorapi zabdayoH sAmAnya jAtIya deg ka / 2 degpakSyaNaparaya k-g| 3 satdheyano k-g| 4 yuktau k-g| 50 vad ka / 6 degbdaH ga / Page #160 -------------------------------------------------------------------------- ________________ apauruSeyatvavicAraH] nyAyAgamAnusAriNyalaGkRtam / 107 vizeSArthayoritaretarArthavRttyA bhedaH svaprakRtibalena piNDanaviprakaraNAt tdbhedvttddhlenaasyaapi| tathA tadbAdhinyoH prakRtyorapi bhedastAbhyAM tyAgopAdAnAbhyAm / kayoH prakRtyoriti ceddhAtuprAtipadikayobhaidastata Aha-dhAtuprAtipadikaprakRtibhedo'pi na, tadabheda eva sH| kutaH padabhedaH? iti cet , pdaantrvissytvaat| padAntarasya viSayo'syeti padAntaraviSayaM tatpadamAkhyAtaM nAma vA tadbhAvAt padAntaraviSayatvAt kuryAjahuyAditi / athavA vAkyArthavicAraH pradhAnamImAMsakasya / yaduktaM prAgvAkyabhedo vidhyanuvAdatvApatteH' iti / sa tu na kevalo vAkyabhedaH padabheda eva vaa| kiM tarhi ? dhAtuprAtipadikabhedo'pItyabhisambadhyate / nanvanuvartanAt tatra ko heturiti cet / ajJAtasyAgnihotrasya kriyAvizeSaNatvenAnuvAdAt / ajJAtArtho vidhiH, jJAtArtho'nuvAdaH / agnihotramajJAtatyAdvidhIyate / tat kuryAtruhuyAvanaM kuryAditi juhotikriyayA vizeSya prasiddhasya vihitasyaivAnuvadanAditi prAguditamarthamupapattitvenopadarzayati tatazca kimevaM cetyAdi, yAvattasya prabhAvaH / evaM cetyanantaranirdiSTakriyAnAmasvavRttityAgopAdAnAbhyAmeva zruteryAsau pratipattiH juhuyAdityasyAH padazrutehavanakriyAvidhAnamartho juhuyAddhavana kuyoditi tasyA bhAvaH sA na bhavatyanArthAdhigateyacchabda Aha tannaH pramANamiti ca hIyate / nAmAkhyAtayorarthabhedatyAgopAdAnadoSebhyazca zabdAvyavasthAnAt, tadavyavasthAnAt puruSabuddhivazena zabdArthAvasthAnam / kutaH? svapratyupekSAnuvAde nyAyena ca tattyAgAt / svayaM pratyupekSito'rthastvayAyamasya zabdo'syArtha evaM bhavati na veti doSavatvAdayaM tyAjyo'yaM guNavattvAdAzrayaNIya iti vicArya svamatipramANIkaraNena zrutiprAmANyatyAgaH kRtH| tataH tattyAgAt kartAdyarthapratipattivazena zabdArthAvasthApanAt tu puruSasya jJAnameva pramANIkRtaM tasyaiva vidhyarthavadavasthitasyAnuvadanAt / atazca te vAdAvasAnaM vigrahasthAnaM puruSajJAnaprAmANyAzrayeNa kriyopadezavAkye pramANIkaraNAt pratijJAtyAgaH pratijJAntaragamanalakSaNam , eSa ca pratijJAtyAgapratijJAntarAzrayaNadoSaH, itaratrApyarthavyAkhyAne havanaM kuryAdityetasmin bhavati / kasmAt ? svapratyupekSAnuvAdena ca tattyAgAt / kAdyarthaniyatapratipattivazena zabdArthasthApanAt / evameva sa prakRtipratyaya evAgnihotrazabdo vA bAdhyate / zabdaprAmANyatyAgena svamatiprAmANyAvalambanAt / evaM tarhi yathAzrutyagnihotrabaddhavanamapi grahISyate / Aha-na zabdArthaM tyajAmyuktadoSabhayAt / kiM tarhi ? yA vA zrutiyethAzruti yathAgnihotrazabdazravaNAt tadartho gRhyate / tathA havanamapi juhuyAcchabdazravaNAdrahISyate tato na doSo'stIti / tadekatra havanamagnisampradAnaviziSTakarmakArakatayocyate'nyatra svaviziSTakartRkatayeti / atrocya nirastA k-kh| Page #161 -------------------------------------------------------------------------- ________________ 108 nayacakram / [ hvnkriyaate| nanvarthadvayavidhAnamazakyamekena vAkyena / agnisampradAnakasya karmabhRtasya havanasya tadviziSTasya ca kartRkatvasya yathA brAhmaNasampradAnakahavirdAnavAkyena zuklagavAnayanamapi / itara Aha / naiva havanaM vidhIyata ityAdi / juhuyAcchabdenaiva havanaM vidhIyate / kiM tarhi? agnihotrazabdena vihitaM havanamanUdyate vidhyanuvAdayorbhinnalakSaNatvAt / kiM tayorlakSaNamiti cet ? ucyate-prAptamanUdyate vAkyAntareNa yathA paNDitaH tiSThatIti, zAstrajJaH paNDita iti vAkyAntaravihitapANDityasya sthAnAnuvAdAt / aprAptaM ca vidhIyate yadvAkyAntarAprAptimad vijJAtaM pramANAntareNa tadvidhIyate / yathA svargakAmo juhuyAditi / atrocyate-yadyetadvidhyanuvAdayorlakSaNaM nAnuvAdo havanasya yujyate yamAna ca prAptirasti havanasyAvihitatvAt / itara Ahaasti prAptihavanasyAgnihotrasya havanatvAt tasya tvavihitatvAdityata Aha-yadagnihotraM havanametat punaruktaM tavamanayoragnihotrahavanavidhAnayoravizeSaH / etacArthe punaruktaM ca nAnuvAda unmttvaakyvt|| anuvAdalakSaNAbhAvaM cAsya darzayati-vidhivihitasya hi anuvadanamanuvAda iti / hizabdo yassAdarthe / yasmAdvidhivAkyavihitasyArthasya pazcAdarthavizeSaprApaNArthAnuvAdo'nuvAdastadatra lakSaNaM na ghaTate / agnihotrahavanavidheyatvAt / agnihotrasya havanasya caikIbhUtayovidheyatvAt / tnnigmyti-anuvaadyogyteti| athApezabdo vAnuvAdo yathA kathaMcit syAt / sthAnmatam-vaktuvivakSitapUrvikA zabdapratipattirityasya havanasya vidhAnaM vivakSyate'nuvAdo vivakSyata iti / etadapi yathA kathaMcit syAdvihitArthAbhAvAdvivakSecchayoranAntaratvAdicchAmAtratazca / nirupapattikasvArthasyAsiddherna syaaditybhipraayH| yadyapi yathA kathaJcit syAt tataH punaruktadoSAbhAva eva syAt / iSyate ca paunaruktyaM shbdto'rthtshc| 'uktArthazabdArthakathanamavizeSeNa punaruktamanyatrAdarAdibhya' iti paunaruktyAbhAvaH / uktaM hIti punaruktApavAdamarthavizeSApekSaM darzayati-anuvAdAt paNDitamAnayetyukte paNDito devadatta ityanuvAdo na punaruktam / evamAdare svAmin ! svAminniti / vIpsAyAM grAmo grAmo rmnniiyH| bhRzArthe dyUtaM dhUtam , mRdu mRdu, zanaiH zanairiti / viniyoge ghaTaM kuru, ghaTaM kurviti / hetau kRtakatvAdanityo ghaTastasmAt kRtakatvAditi / asUyAyAM viparyayasyAssaM hasati hasatIti / ISadIpaditi, stokaM stokamiti / saMbhrame svAgataM svAgatamiti / vismaye vidyAdharo vidyAdhara iti / gaNane ekamekaM dve dve iti / saraNe A! vidito viditaH pATaliputre dRSTo'sIti / evamAdyarthavizeSAbhAve punaruktadoSAvazyaMbhAvAt / na cedanuvAdatvamasya paunaruktyamevAsya / paunarutyAbhAve nAnuvAdatvaM tasmAdidaM tvnuvaadaakssmmyogymityrthH| katamajuhuyA1deg svAditi / anya degka-kha / 2 arthaavg| Natvecchando ka-kha / Page #162 -------------------------------------------------------------------------- ________________ apauruSeyatvavicAraH] nyAyAgamAnusAriNyalaGkRtam / 109 dityetat pada kuto vidhIyamAnatvAt yo'rtho vidhIyate na so'nUdyate / AkhyAyamAnapaNDitatvavad yathAyaM paNDito devadatta iti vidhIyamAnapANDityo devadatto naanuudyte| tathA juhuyAdityetadapyapUrvopadezatvAd anuvAdavaidhAcAsya tallakSaNAbhAvAt / kiM tallakSaNamiti cet ? vihitameva tvanUdyate ca vizeSavidhAnArthaM yathA paTurdevadattaH, payasainaM bhojayeti tallakSaNAbhAvAt / kiM tllkssnnaabhaavaat| nAnuvAdo yatra na vizeSo vidhIyate maulavidhereva saH / evaM tarhi vizeSavidhAnAdanuvAdo'stu tadvaditi cettane bhavati / yasmAnna cAtra kaH kazcijuhoti / punarvacanena vizeSo jnyte| juhuyAdityanena zabdenAgnihotrazabdAbhihitAdarthAnna kazcidanyo viziSTo'rtho'bhidhIyate yato'nuvAdaH syAt / tatazca prAktanameva saJjAtam / yAvadevAgnihotraM kuryAditi vAkyavikalpe'bhihitaM tAvadevAgnihotraM juhuyAdityatrApi vAkye tato'dhikaM na kizcidasti / evaM yAM tAM gatiM gatvA kalpayitvApi sarvathA sarvaprakAreNAgnihotraM juhuyAdityasin vAkye'gnihotrakarmaNyevAntarbhAvitahavane juhuyAcchabdaprakRtyarthe kimtiricyte| paunarutyadoSavyapeto vidhilidvartayoste, vidhau vihitasya liTpratyayasya katekArakasya tanmAtro'rtha Aste na duussitH| anyat sarva punaruttyAdidoSaduSTamevetyarthaH / agnihotraM kuryAdagnihotraM juhuyAdityetayorvAkyArthavikalpayoruktadoSatvAdato nAnuvAdaH / uktadoSasambandhAdityarthaH / kathamiti cet ? uttaravizeSAsambandhanAt vidhIyamAnapaNDitatvavadityetadanantaroktArthasamAhArArthaM sAdhanaM gtaarthm| tasmAt kaarthamAtramavaziSyate / zeSaM punaruktam / __ athocyeteti / paramatamAzaGkate-athA'nyathocyeta vidhiliGkarbarthaH pratyayArtho'nuktatvAdavaziSyate'vazyaM ca vAcyo'sau tasmin pratyayArthe'vaziSyamANa'kAyavAcye 'prakRtiparavyavasthAyA' iti hetvathai paJcamI / prakRteH paraH pratyayaH prayoktavya itIyaM vyavasthA tasyAH vyavasthAyA maryAdAyAH sthiteH hetorAvazyakaM prakRtyupAdAnam , tasiMzvAvazyake pratyupAdAne prApte katamA prakRtirupAdAtuM yogyetyevaM vicArayataH idaM me yogyamiti pratibhAti / varamAsannA prakRtirupAttA, arthaH punarasyA na vivakSyate / gatArthatvAt tasmAdavivakSitArthA saa| satyapi nAntarIyakatve pratyAsanaprakRtyupAdAne vilakSaNAM satyAM parityajyAvilakSaNA juhotiprakRtirevopAttetyavaseyam / prayogo'gnihotraM juhuyAditi cocyate / evaM tarhi varaM varaM kamityAdi, cenmanyase varamAsannaprakRtyupAdAnam / nAntarIyakatvA. diti / tatrAhameva te varaM varaM kaM sAhAyakaM dadAmi buddheH ? kartRpratyayAntayA kRJprakRtyA pratyAyyate sphuTataramato'gnihotraM kuryAdityevAstu / itara Aha-tvayaiva sama zabdodya ka-kha / 2 tatra g| 3 vidhIyate k-kh| 4 arthonvayo kA atho tvayo kha / Page #163 -------------------------------------------------------------------------- ________________ 110 nayacakram / [ havanakriyArthitatvAdevamevAstu / AcArya Aha-syAdevaM yadi sApi cArthasthitinirdoSA syAt kintu sA'pi cApakSiptavAcyArthasthitiruktavat / tasyAmapyarthasthitau nirAkRto vAcyo'rthaH juhotyarthatyAgabhedAbhyAmityAdi prabandhenoktatvAt / yathA zrutArthAbhAvAdidoSAt pauruSeyatvAdiprasaGgAcca / evaM tAvanyAyena parIkSyamANametadvAkyaM na yujyate / puruSatarkalakSaNena, yadyapi puruSatarkalakSaNaM nyAyyamatilaMghyApauruSeyo nityo vedAkhyaH kriyopadezaH puruSaMgatarAgAdidoSAzaGkAhetuvinirmuktaH pramANam / puruSakRtAni hi vAkyAnyavidyArAgAdyaviyuktapuruSavadaprAmANyAnyaphalA'zakyaprAptinityAnityAdivastutattvavicAraviSayANi saphalazakyaprAptipuruSahitopAyakriyopadezAttu vedavAdaH zreyAnitISTaM tathApi tadvacanAdevAsiMstu nyAye'tilacyamAne kriyopadezavAdo'pi tattvavAdavadeva tyaktaH syAt / kiM kAraNam ? tatrApi yadRcchAbhyupagamAt / avidyArAgAdyaviyogAdeva sarvapuruSANAM vaktRzrotRpuruSAdhInatvAcco. padezaparamparAyA na kazciddhaddhipUrva upadezaH, ataH suptamattAdivipralApavadyadRcchayAbhyupagato vedo vaidikaiH, ata idamApannam / 'ko vA tadvedAgnihotraM juhuyAt svargakAma' ityetadvAkyaM sArthakaM nirarthakaM veti ? kimiva jJAyate bAlapralApavat ? / yathA hi bAlairaniyatakriyAkArakairasambaddhamuktamabuddhipUrvatvAj jJAtumazakyam / kenArthana? arthprtyaaynaarthvditi| kiM kAraNam ? vyavasthopetabAlazabdaprayogo hyarthapratyayanArthaH svanizcitArthapratipAdanasamarthaniyatavarNAnupUrvIkaH pratyupekSitavAcyavAcakasambandha itIyaM lokazAstravyavasthA / tato'petabrahmAdisarvavedavAdivacanama vidyArAgAdhaviyogAt teSAm , ityazakyaprAptiranihavanavidhAnAdivAkyArthasya / tasmAt ko ha vaitadveda bAlapralApavad vyavasthApetamuditam / kiM cAnyadaphalaM caitadityata AhakiM vA'nena jJAtena yadetajjJavedajJA agnihotrakarmajJA evamuktavanto'gnihotraM juhuyAditi vAkyamavyaktamavyaktArthamasphuTArtha yasAdavyaktajJAnA eva te puruSatvAdavidyAyogAca dazadADimAdizlokavAdivat / avidyAyogaM darzayati-yadyad jJAnAditi, rAgAdiyogaM ca darzayati / yadi dvessaadeH| itara Aha-viphalo'yaM prayAso'niSTApAdane te'bhyupagamatvAt ko vA Aha jJavacanametat / nanu prAguktaM saMzayaviparyayAnadhyavasAyasaMpRktatvAt nirNayasyApyajJAnameveti / athavA ko vAha jJavacanametaditi / tasya puruSasya sarvatra pramANabhUtasyAbhAvAt / kiM tarhi ? zabdasyaiva ca nirdoSatvAditi / __ atrAcArya Aha-yadi saMzayAdiyogAna jJaH pramANaM tIdamajJoktatvAdunmattavAkyavaditi kriyopadezasAphalyavAdaH kva gacchatIti cintyatAm / evaM tAvadbuddhipUrvakamakArAdivarNAnupUrvyA zabdocAraNaM cetanodIritaM kAkabhASitaM puruSabhASitaM vA 1jJasya ka-kha / 2 kAlavAzitaM puruSavAsitaM k-kh| Page #164 -------------------------------------------------------------------------- ________________ apauruSeyatvavicAraH] nyAyAgamAnusAriNyalakRtam / tulym| athAcakSIthAH kASThapASANAdisaMghaTTajanitAcetanazabdavata sarvamacetanaM prApyate cetanatvaM kuto'sya prAmANyamacetanatvAt AkAzavat , evaM ca kRtvA'cetanatvAt kuto'sya vacanam ? yacchabda Aha-tatra pramANamitISTaM bhavatA bhASaNaM vacanamuktiH zabdoccAraNaM bhAvasAdhanatvAt vacanazabdasyAcetanatvAdvaktRtvamasya nAstItyarthaH / katham ? ajJodIritatvAdeva ca / vacanatvamasya nAsti vAcyArthapratipAdanAbhisandhipUrvakaM tat / tadabhAve tUktamityata Aha-kASThazabdavaditthamacetanatve'pi na ghaTate vedavAkyaprAmANyamatrAha / yaduktaM prAka 'ko vAha jJavacanametaditi dvitIye vikalpe / na brUmaH sarvavaktRvacanAprAmANyamiti, svavacanavirodhadoSAt kiM tarhiI sarvajJavItarAgAdhabhAvAnthasya sarvabhAvazca bhAvaviSayasya karturaprAmANyaM na tu vakturanAdinidhanasya vaktaparamparAgatasya vaktRvacanayoH kvacit prAmANyAditi / / atrocyate-AdivaktRvaccottaravaktaryapi / yathAdivaktAro'pramANamasarvajJatvAdavItarAgatvAcca zAstrANAM sarvabhAvasvabhAvaviSayANAM yathArthajJAnavacanahInAstathA hi-madanAdiprasiddhAnAM zAstrANAmadhyetAro yathArthajJAnavacanahInAstasmAdubhayeSAM jnyaatRtvvktRtvyoythaarthyornaashvaasstulyH| kimiva dhAtikamatrAdivat / yathA dhAtuviSayAvalAdivAdikAnAM jJAnAni matravacanAni ca vipralambhabhUyiSThatvAdanAzvAsanAni / AdigrahaNAdvazIkaraNamatrayogAdivat / tata AhAdikartRvaccottaravaktaryapi vAtikarmavAdivat tu vacanAnAzvAsatulyatetyalamatiprasaGginyA kthyaa| kiMca-yadUktamavivakSitArthArnArthakApi kartRpratyayasAhAyakakAriNI juhotiprakRtirupAttetyetadapi nyAyavirodhAdayuktam / katham? kaciccetyAdi / kvaciceti na srvtr| yathA nakSatraM dRSTvA vAco visRjantIti / kataradevadattasya gRham ? ado yatrAsau kAka iti / nakSatre trANapakSiNi vopayuktArthayoreva dRSTvA kAkazabdayoH sArthakayoH kAkagRhopalakSaNe'rthe satyeva nakSatradarzanakAkArthAvivakSayA nyAyAdanapetA nyAyyA dRssttaa|naanaarthksyaivonmtprlpitaadestthaa tayoragnihotrahavanayoH sArthakArthavattvena dRSTayostadavivakSayA ca sArthakatvaM dRSTamato nyAyApetametaduktamavivakSitArthasyAnantarIyakatvAt / prakRteH prayogo juhuyAcchabdasyeti / kiM kAraNam ? prayuktasyAnarthakatvAbhAvaprasaGgAt / yadyeSa nyAyaH zabdAnAM prayoge niyato na sthAnAntarIyakatvAdapi prayoge sAdhutvameva syAt / tatazca pramAdAdapramAdAdvA prayuktasya zabdasyAnarthakatvAbhAva eva syAt / pramattApramattavajjJavizeSazca syAnna tvevaM bhavati dRssttshissttessttviruddhtvaat| syAnmatam-upalakSaNAdiprayojanAyAM vizeSavivakSAyAM kimanayA svArthAvivakSayA sarvasya zabdaprayogavakturvivakSitapUrvikatvAt pravRtteravivakSAvivakSayetyetadayuktam / vivakSAvivakSayoraniyamena zabdAsaMvRttau satyAmaprayojanAyAM cAvivakSAyAmanyAdyavivakSAbhAve vishessheturvaacyH| agnizabda Page #165 -------------------------------------------------------------------------- ________________ nyckrm| 112 [ havanakriyAsyApi juhotipratyupAdAnavat nAntarIyakatvAt prayogo'rtho'syAvivakSita iti prA. sm| tatazca bhasahotraM juhuyAdityetadvAkyaM sAdhIyaH, agnihotraM juhuyAdityetat saadhiiyH| iti kena hetunA paricchedyam kiM cAnyat--yuktatarI tu tdvivkssaa| amyAdyavivakSA / kiM kAraNam ? vakSyamANanyAyadarzanAt / vakSyamANo hi vidhividhinaye'yaM nyAyo drakSyate bhavatA 'puruSa evedaM sarvamityAdi / tadarzanAccedamanyAdivikalpAsatvAnnAgnihotraM na hotetyarthAbhAvAdevAvivakSA nyaayyaa| kiM kAraNam ? arthttvttrtvaattsyaaH| arthavazAdvA vivakSA vA bhavitumarhati nAnyatheti / ___ tadupasaMhRtyAha-evaM tAvadityAdi / evm-anntroktoppttividhinaa|agnihvnN kuryAdityetasinnarthe prdrshitdosstvaat| athavA agnihotraM kuryAdagnihotraM juhuyAddhavanaM kuryAdagnihotraM havanaM kuryAjjuhuyAdityevamAdyartheSu pradarzitadoSatvAt , tAvacchabdaH krmaarthH| doSAntarAbhidhAnamapi bhvissyti|ess tAvadoSa iti apratyAyakatvamasya vAkyasya / kutaH1 aprtyvekssitaarthyaathaatthyoktervaalprlaapvt| yathAtathAbhAvo yAthAtathyamarthasya yAthAtathyamatheyAthAtathyaM tasmAdatheyAthAtathyAt tasyApratyavekSitasyAvicAritasya / kiMsvarUpo'yamarthaH / pramANaM prameyaH, kena vA rUpeNa pramANaM prameyo vetyapratyavekSitasyArthasyokteH / zabdasvArthasya vA pratyAyakakharUpamapratyavekSyoktatvAt tadapratyAyakatvam / arthatvAcazabdastadabhidheyo vA pratyavekSitayAthAtathyokterevApratyAyakaH pradhAnAdivaditi vaidhayeNa tasmAdapratyavekSitArthayAthAtathyokteH / yadi zabdadvAreNa yadyarthadvAreNobhayathApyapratyAyakatvaM siddhamatazcApratyAyakatvAdanupadezatvaM bAlapralApavadeva / / kiM cAnyat-agnihotraM havanaM kuryAdityasminnevAnantarokte'rthe doSAntarakramaH / tvadabhiprAyavadityAdi / tvadabhiprAyeNa tulyaM tvadabhiprAya iva tvadabhiprAyavat / yathA tvadabhipretAgnihotrahavanaM kuryAdityetasinnarthe havanAnuvAdena viziSTe'gnihotre'bhyupagamyamAne'gnihotrasya tvadiSTasya karmaNaH sAGkhyAdiparaparikalpitAtmAdivastutattvasyAlaukikasyAprasiddhasya durjJAnatvavadalaukikatvAdaprasiddhasvarUpatvAt / durtAnatvamavijJAtasya ca karaNAsiddhiH sA havanakriyA na siddhyatItyarthaH / atra pareNAthocyeta parihAra:-vidhyantaravidhAnazailyA tatsiddhiriti / agnihotraM juhuyAdityetasmAdvidheranyo vidhividhyantaraM yUpaM cchinattItyAdistasya vi. dhAnavivakSitanirUpaNaM pUrva pazcAditi kartavyatAbhinirUpaNaM zailIkhabhAvaH zailyA dRSTyA vidhitvAdasyA vidheryA zailItyanumAnAt siddhirbhavati / kasya punarvidheH? vidhyantaravidhAnazailyA siddhidRssttaa| yathA yUpaM cchinattItyAdi, yAvat palAzamaSTAzramityAdIni / zailyanutpAdana dRSTAntamAha-yathAtra pUrvamavivakSitanizcayAvadhAraNAtmikA kartavyatA1 R.ve.ma. 10, sU. 90 / Rk saM0 maNDa0 20, sU.10 30 2 / zvetAzvata0u013, 15. Page #166 -------------------------------------------------------------------------- ________________ apauruSeyatvavicAraH] nyAyAgamAnusAriNyalaGkRtam / coditA pazcAdaSTAbhiM palAzaM bailvaM cetyAdItikartavyatAcodanayA svarUpa vyavasthApyate, tthehaapi| AcArya Aha-etadapi na, vaiSamyAt / dRSTAntadAAntikayoH zailIvaiSamyAt / tadvaiSamyaM kAlataH prasiddhito'vadhAraNatazca / tatra kAlatastAvanna hi sa cchedanakriyAkAla eva yUpo bhavatIti vAkyazeSaH,cchedanAdyAnarthakyaprasaGgAt / kiM tarhi ? cchedanAdikriyAbhiH saMskRtaH san bhaviSyati yUpa itthaMvarUpasya tasya kASThasya tadA yUpatvaM nAmato yuktam / yUpasvarUpaM kAlAntarAbhAvyupekSitaM na punaragnihotrasya tadaiva sataH saMskAranirapekSasya kAlAntarAbhAvyarthopekSaNamiti vaiSamyam / itara Aha-nanu vatsadRttetyAdi yAvat sthUNendra iti / yathAtra tAdAt tAcchabdyamevam / yUpArthe dAru yUpa.iti tatkAlatvAt / atrocyate cchedanasya saMskAratA na vihitA syAt / yUpasya nirvRttatvAt / tannirvartanArtho hi cchedanasaMskArAt / tasyAmasatyAM ca saMskAratAyAM cchidiravivakSitArthaH syAdasaMskArArthatve'narthaka eva cchidiH syAt ityarthaH / tasmAdyAvadeva yUpaM svIkaroti sattvena parigRhNAtItyuktaM bhavati tAvadeva cchinattItyuktaM bhavati, chinatteH saMskArArtharahitatyAnmA bhUdayaM doSo dRSTaviruddhatvAdadRSTArtho vA syAditi vartate / naivAdRSTArthastatphalatvAdevam / tAvatkAlataH zailIvaiSamyAdayuktamuktaM vidhyantaravidhAnazailyA tatsiddhiyUpaM chinatti, palAzamaSTAzrimityAdivaditi / avadhAraNavaipamye'pi ata iyamityAdi / anantaroktA yeyaM bhAvanA tayaiva bhAvanayA'vadhAraNavaipamye'pi bhAvayiSyAmi / ata Aha-yA tatra bhAvanA / yUpaM cchinatti cchedanena yUpaM svIkarotIticchiMdeH saMskArAbhAve yUpasvIkaraNArthatayA uktatvAt / tatra ca kathamavadhAryamucyate / na ca cchedanamevAvadhAryate karotIti vartate / kastatra doSa ? iti cedyata evkaarstto'nytraavdhaarnnmssttaashrikaarnnaadiinaamsNskaartvprsnggH| tadatra prasaktam / tattu neSyate kintu karotyevetyavadhAryate, svatvena parigrahamAtrapratiSedhArthameSAvadhAraNabhAvanA yUpe, seha~ havanavidhivAkyena na zakyAzrayituM, kiM kAraNamazakyeti cedavadhAraNAsambhavAddhavanenAgnihotraM karotIti / kathaM punarasambhavaH ? / yasmAddhavanenAgnihotraM karoti na pravrajyAdinA na ca karotyevetyavadhAryate / svargAdikAmAbhAve karaNAbhAvAdityavadhAraNavaiSamyam / havanenAgnihotraM karotIti havanAdyanyasyAgnihotrasyAbhAvAt / ata eva prasiddhivaiSamyamapi, tasyAgnihotrasyAprasiddhasya kriyAkalApAbhimatArthAnAmavayavatvAt prasiddhayapadravyacchedanAdivaiSamyaM mAtragrahaNaM nAmadheyatvasAmAnyamevAnumIyeta / nArthavizeSa idaM tadagnihotraM nAmAstviti / tasmAt prasiddhyaprasiddhibhyAmapi vaiSamyamiti / 1degdeg g| 2 degcchedaiH kh-g| 3 snehadeg g| 4 vidhevAkyana g| na.ca015 Page #167 -------------------------------------------------------------------------- ________________ 114 nayacakram / [ hvnkriyaa| atastadarthatrayamupasaMhRtya hetuhe(tra)yanigamanArthamAha-zailIprAmANye cAsya zailyA yuupkriyaayaathaarthyaat| zailIprAmANyaM cAvalambyamAnasyAgnihotrasya yUpakriyAyA uktavidhinaivAyAthArthyAt / yathArthasya bhAvo yAthArthyaM / na yAthArthyamayAthArthya tasmAdayAthArthyAt / yUpakriyAyA agnihotrakriyAyAH zailIsAmyaM nAsti / ato na yuktaM vidhyantaravidhAnazailyA tatsiddhiryupacchittyAdivaditi / athavA zailIpramANaM zailyanumAnaM tasmiMzca zailIprAmANye'bhyupagamyamAne cAgnihotrasya zailyA yUpakriyAyAH ayAthArthyAt kathaMkAraM vidhividhyantarazailyostulyArthIprasiddherailaukikatvAdanumAnA'nupapatteH / loke hi dRSTamanumIyate / nanu yUpakaraNamaSTAstrAdirUpamagnihotrakarmadharmyasvarUpapRthagbhUtaM prasiddhamasti / yatastacchailyAgnihavanazailyanumIyate / tasmAcchailIprAmANye cAsya zailyA yUpakriyAyA yAthArthyAt tatsiddhirayuktaiva / havanAgnihotrayorbhede'pi havanAnuvAdaviziSTAgnihotravidhitve coktanyAyena dRSTAntavaiSamyAnna zailyanumAnamiti Aha-nanu sevAdivat kriyaamaatrtvaaditikrtvytaabhyHprtipttiH| yadyapyagnihotrakriyAmAtratvayUpacchedAdizailIvaiSamyaM tathApi sevAdikriyAvadeva tadbhaviSyati yathA hi sevetyupasthAnAJjalikaraNAdiskhAmyAjJAnuvRttibhajanArthI vizeSeNa manovAkAyaparispandabhedAtmikaikaiva svAmicittAnurodhalakSaNA sevA / evamagnihotrAkhyA ekA kriyA na sA svAvayavakalApavyatiriktA kAcidasti, tasmAt tA eva pazvAlambhanaprokSaNAdikriyA agnihotramityabhedenocyante / AdigrahaNAt kRSivANijyAdikriyAmAtratvaM, tAbhya eva itikartavyatAbhyaH pratipattiH tathehApIti / atrocyate-tatra bhajanArthasevAjJAtatve taasaaNsevaarthtvaat| atrApi dRSTAntadASTontikayovaiSamyAdityabhisambandhastadarzayati / bhajanaM bhaktiH sevArthaH sevAyA iti bhajanArthasevA tasyAH sevAyA jJAtatve tAsAM tadavayavAbhimatAnAmupasthAnAalikaraNAdInAM sevArthatvAt, ajJAtatve tadarthApratipAdanAt / jJAtA eva hi tAH seveti pratipattiM janayanti nAnyathA / na tvevamagnihotrAvayavakriyA jnyaataaH| tasmAdvaiSamyamavazyaM caitadevam , itarathA prati kriyAM pRthktvaaptteH| yathA kRSisevayoH parasparaM tadaGgakriyANAM ca pRthaktvam / tadaGgatvenAjJAtatvAt / evamagnihotrasya tadaGgakriyANAM syAt, nanu bhavati tadaGgabhAvenAjJAtatvAdagniSTomAdInAmiti / Aha-nAtrApi dAnAdyarthatvAdvaiSamyam ? kiM kAraNam ? atrApi hu dAnAdanayo riti dAnAdyarthatvAddhavanAdInAmajJAtatvamato'gnihotrasyApi jJAtadAnAdya , zvA g| 2 degtyaka g| 3 degstulyArthI g| 4 prasiddhauralau k-kh| 5 tvad kadeg g| svAt k| 6 tAmeveti g| Page #168 -------------------------------------------------------------------------- ________________ apauruSeyatvavicAraH] nyAyAgamAnusAriNyalaGkRtam / gakriyAtvAt sAmyameva sevAdibhiH / kiM cAnyat-uttarakriyAmAtratvAca / yathA sevAyA uttarakriyAmAtratvamupasthAnAdInAmevamagnihotrasyAgniSTomAdItikartavyatAnAmityetadapi na, lokviditdaanaadyrthaanubddhetikrtvytaamaatraarthtaapttH| evamapi lokaviditairdAnAdyarthairanubaddhAyA itikartavyatAyA yo'rthastanmAtrArthatvamApannamagnihotrasya, loke hyanugrahArtha svasya nisargoM dAnaM / saMgatya prItyA dAnamasmiMstatsaMpradAnam / tasmai dAnaM yatra svaparAnugraho vidyate tAdRze tyAgo dAnam / na tu yatra kacana mUtrapurISAdivisargavadravyavisargaH bhasani vA sarpiHprakSepavat , tasmAt svaparopakArakameva agnau sarpirAdivisarjanam / sarvasyAtra caitaddiSTaM dRSTaM vA ? kiM kAraNam ? agnisampradAnavirodhAt / tasyAgnerdahanAtmakasya sarvadravyANAM vinAzakasya sampradAnatvavirodhAcchinnapANermatsyAbhayadAnavat / muSitasya vA caurAbhayapradAnadAnavat / agnaya iti sampradAnavizeSayorlokayajJatulyatvAdalaukika eva gRhyamANe'rthe idamevaM naivaM ceti vicAro* vA na bhavanti / yadi bhaveccatuSpAttve satyutplutya gamanAllokamanohariNavanmaNDUkastata eva nirlomA hariNo maNDUkavat syAditi prasiddhiviparItaM sidhyellokAprAmANyakaraNata iti tatprasaktamihApItyata Aha-na tu laukika eva gRhyamANa ityAdyuktadarzanavaditi naivaM setyAdi / atrApyaniSTApAdanasAdhanam / naivaM sA tathAbhUtArthA havanakriyA / tadAbhattvAt , tadAbhatvamasyAH paramArthanAdAnAtmikApAdAnatvenAdAnAttacca siddham / yathA bAlaramaNakAdikriyAyAM svAdvannAdisaMjJAdikriyAyAmanyo'nyadAnabhojanAdikriyAstadAbhA evamidamapi dAnamanyai preSa iti idaM tvatrAniSTApAdanam / pradhAnAdivAdasAdhutA ca / prasiddhiviparItetyAdi prasiddherviparItaM tattvaM tadbhAvastattvam / prasiddhiviparIte tathaiva sthito'rtho'sya vAdasya tadbhAvAt siddhiviparItatvasthitArthatvAdvedavAdAt sAdhutA syAt / pradhAnasaMsargakSaNabhaGgAdyAtmakAdivAdAnAM pradhAnAdivAdAnAM vA asAdhutAbhyupagamavaduktahetorvedavAdAt sAdhutA vA syAdityubhayathApyaniSTApAdanam / athAgnihotramityAdi / athetyadhikArAntare / arthateSu vikalpeSvagnihotrazabdasya kriyAvAcitve sarvathA doSotpAdabhItena pareNAgnihotramityasyApUrvavizepAbhidhAnArthagnaiva kalpyate / na pUrvo'pUrvaH dRSTo dharmavizeSaH tadabhidhAnamarthaH prayojanaM vyApArastadbhAvo'pUrvavizeSAbhidhAnArthataiva kalpyate / vizeSazabdaH parasparaviziSTAbhiryajJasaMsthAbhiragniSTomAdibhiriSTibhiH pavAdibhirvaktavyA'pUrvApi vizeSyate / dIni g| 2 naiyasye g| 3 vAdinAM ga / vAdInAM k| 4degvAditve g| 5kalpate g| 6 zrAbhirvya k-kh| Page #169 -------------------------------------------------------------------------- ________________ 116 nayacakram / [havanakriyAdravyamatradevatAdiviziSTAbhirmA bhUdyajJasaMjJAyAH kriyAyA eva dharmatvam / yathA kaizcinmImAMsakairevaM vyAkhyAyate-'yajJena yajJamayajanta devAstAni dharmANi prathamAnyAsan' (R010,90,15) iti / kiM kAraNam ? tasminnarthe pratyakSata eva nityAyAH kriyAyA anantaraM phalasambandhAdarzanAt / kriyAvaiphalyadoSaprasaGgatvAdagnihotramiti dharmaH kriyAbhivyaGgya ityucyate / kArye kAraNopacArAdagnihotrAbhivyaGgyo'gnihotramiti / tato'gnihotraM dharma juhuyAdbhAvayet svargakAma ityeSa vAkyArthI nirdoSa ityevamartha spaSTIkArayituM vidhividhinayaH pRcchati tathA satyapUrvAbhidhAne ko'rthaH kRtaH syAt ? / arthazabdasya prayojanAbhidheya. yodRSTatvAt / ko'rthaH sAdhitaH ? kiM prayojanam ? kathaM syAt ? / ko'bhidheyaH samarthitaH syAt ? vidhinayo bravIti-yaH svargakAmaH sa havanenetikartavyatAvizeSeNa svarga bhAvayedityayamarthaH kRtaH sAdhitaH syAdityarthaH / vidhividhinaya AhavidyAparyAyatattvajJAnotpAdanArthatvAd vidyAnirAkaraNArthatvAca zabdaprayogaH / sa kimUnIkRtamarthA vidyAyA iti na kiNciduuniikRtmitybhipraayH| tatsamarthayatiyAvadevetyAdi, yaduktaM bhavati yaH svarga kAmayate sa juhuyAditi / taduktaM bhavatyapUrva juhuyAt svarga kAma iti nApUrvo'rtho'dhiko'gnihotrazabdena lbhyte| havanenaiva tasyAbhivyaGgayatvAt / juhuyAt svargakAma ityetAvataiva gatArthatvAt / juhuyAddharma bhAvayet svargakAma ityetasyAM vAkyArthavyaktau ko'gnizabdena hotrazabdena cArthaH ? iti / ata Aha-tato bhAvanasya gatArthatvAdbhavantaM dharma bhAvayato hetukarmasAdhanasAdhyasya dhAtvarthasya bhAvanasya juhuyAcchabdaprayogAdeva gatArthatvAnnArthaH kazcidagnihotramityanena / evaM tAvadagnihotrazabdasya prayogo nirarthakaH, prasiddhiviruddhA ceyaM kalpanA loke vede vA / tasya tadarthAbhAvAt abhyupetyApyapUrvavizeSAbhidhAnamapratyakSatvAnnirUpaNaM havanena nopapadyata iti brUmaH nirUpaNavaidhAt / iha hi yad ghaTAdi vastu mRdAnayanamardanAdikriyayA nirUpaNArthaM pratyakSata upalabdhitvena vyapadizyate / anayA kriyayA ghaTo nirvartate sAt tat kAryamidaM kAraNamiti dRSTakAraNakAryasambandhatvAt / nanu jAtvadRSTapUrvasya sAdhAd dRSTAntAbhAve'numAnAbhAvAt / ata Ahana ca sa pratyakSo'pUrvo yatastena nirUpaNamArabhyeta / havanasya kArya tat idaM cAsya kAraNamiti nirUpaNaM vyAkhyetyarthaH / sA kathaM vyAkhyeti ceducyate / yena havanena dRSTApUrvanirvartanazaktinA nirvo'gnihotrAkhyo'pUrvo nirvartate tat tathAnuSThAtavyaM havanaM yathA mRdAnayanAdikriyA ghaTanirvartanArthamiti / tatra na vara k-kh| 2 'syAstatdeg k-kh| 3 myaag| 4 sa ka-ga / Page #170 -------------------------------------------------------------------------- ________________ apauruSeyatvavicAraH] nyAyAgamAnusAriNyalaGkRtam / 117 yujyate'tyantamadRSTakAraNakAryasambandhatvAdanayoH saMbhAvanayaitadapi kRtvA kalpanAtmikayoktamapi na saMbhavatIti ye'bhihitA doSAstatparihAramanAdRtya pareNa prasiddhamAtrapratipAdanArthamathocyeta-asyAstAvatprApteH prsiddhirbhvissytiiti| tato doSaparihAro bhaviSyatIti / prAptiriti 'striyAM ktin' (paa.3|3|94 ) ityatra ayAdInAM ceti vaktavyam / 'gurozca halaH' (paa03|3|103) ityapratyayenApavAdena mA bhUdvA ceti prApaNAt prAptervAkyAntaraprApitA prasiddhirbhaviSyati / agnaye hotramagnihotramiti / caturthIsamAso yogavibhAgAdasvamAyupasaMkhyAnAdvA rUpasiddhistadarthaprasiddhizca / tataH karaNaM tatphalasambandhazca / katuriti sarvamupapannam / katamasAdvAkyAt prApitA prasiddhiriti cet vakSyamANe vAkyAntare yadagnaye prajApataye ca sAyaM juhotIti / ghRtena payasA danA juhuyAditi tadanubandhAcceti kartavyataiva kartavyatA tasyAH prAptavAkyAntaramApitAyAH anubandhAt sambandhAdanuparatAkAsAduttarAH sarvA itikartavyatA eva kartavyatAstAsAM cetikartavyatAnAM prasiddhiragnihotrasya prasiddhistadAtmakasyeti / atrocyate-na tarhi punarjuhuyAditi vAcyaM syAt agnihotrazabdenaivAgniprAjApatyAdisampradAnajuhotyAdItikartavyatetyuktArthatvAt / punarapi prAgabhihito yo nahi kazcijjuhoti punarvacanenetyAdigranthArthaH sa eva doSaprapaJco'sminnapi vyAkhyAdhvanyupasthitaH / api caivamityAdi / kiM cAnyat-atrApi puruSapramANakavAdApattiH, kiM kAraNam ? uttarottaravirodhaparihAravicAraprApyArthaparigrahAt / agnihotrahavanayoH paunaruktyAdidoSAdvirodha ityukte'nuvAdavidhitveneti parihAraH, punaH prasiddhatvAd virodha ityukte kuryAdartho juhuyAcchabda ityevamAdivicAraiH prApyo'rtho'nvayAparigRhIto'taH svabuddhiprAmANyAvalambanAt puruSapramANakastarka Azrito bhavati / tarka Azrito bhavati / tarkalakSaNaM ca avijJAtatavArthakAraNopapattitastattvajJAnArthamUhastake iti kimiva sAmAnyAdyathaikAntavadeva / yathA sAmAnyameva vizeSA eva sAmAnyavizeSazvetyekAntArthaparigrahe prAguktavidhinA pUrvottaravirodhaparihAraprApyo'rtho'zakyaprAptiraphalaH puruSapramANatvAt tathAyamapi tarkaH sa cAniSTaH ityapi ca tarko'pratipUrNo yadi na bhavatAzrIyeta / kintu pratipUrNaH / kasmAt ? doSatrayAt , katamasmAdoSatrayAt ? paunaruktyAdeH asatkAryavAdAbhyupagamAt / punastattyAgAt / juhuyAdukteH paunaruktyAdidoSAH prAguktavat / vAsyAta pravitA g| 2 tenog| 3 yo'nahi g| 4degthrnvg| 5 sAmAgyaM vishessaag| 6 bhvedaashriig| Page #171 -------------------------------------------------------------------------- ________________ nayacakram / 118 [havanakriyAasatkAryAbhyupagamapradarzanArthamAha-ekAvasthAmAtravicchinnetyAdi, yAvat kuryAditi / kAraNe kAryasyAsattvaikAntAbhyupagamAt / ekAvasthAmAtravicchinapUrvAparatvAnyAdibhinnavastutvAbhinivezavidhAnAceti / tacchabdAjuhuyAduktezca ekasyaivAvasthA ekA ca sAvasthA ca ekAvasthA / tatparimANamekAvasthAmAtraM timitasaraHsalilavadavicchinnam / tasyaiva punastattvaM vicchinnaM pUrvasyAparasya bandhanAderagyAdebharamAderghaTapaTAdezca paraviSayasAmAnyavAdimatavat sarvekyApannasya sato'nyAdebhinnavastutvenAbhinivezaH, tadabhyupagame'gniriti paramANuyaNukAdibhUmyatvAdisaMyogasambhUtavanaspatIbhUtAgnibhasatruTitaparamANvAdivicchinnAvasthAmAtratve satyagniriti bhavati / krameNa pariNAmabhedAbhyupagamAt tasya vidhAnAdagnihotraM juhuyAditi ca havanakriyAnuSThAnaM, tatphalAbhimataH svargaH tayozca sambandha iti parasparaM vighaTitatvAnnopapadyeta / pUrvAparAbhyupagamayoH kiM kAraNaM vighaTitamiti ceducyate / kAraNe kAryasyAsattvaikAntAbhyupagamAt / iti vighaTanapradarzanam / evaM hi kAraNe ghRtAdau kAryasyAgnihavanakarmaNastatkAryasya ca svargAderasattve sati kAraNamupapadyate, tacca sati nopapadyate siddhaudanapacanavat / viziSTekAmyAdyavasthAbhyupagame ca puruSAdikAraNAtmakasavaikyAbhyupagamavirodhini satyupapadyate / nAnyatheti / ___ ata Aha-sarvagatasatkAryakAraNavRttitve bhedavidhinirviSayatvAt / suptasuSuptajAgaritatvAdyavasthaM krameNaikameva yugapadvA sarvagataM puruSAkhyaM kAraNam / taca satkArya sarvagataM ca tatsatkAryakAraNaM ca taditivigrahAt / vakSyamANavidhervidhinayadarzanena / tadvRttitvenAgnihotraM kuryAditibhedavidhenirviSayatvamanyAdyabhAvAt / yathoktam na karmaNA na prajayA dhanena tyAgenaike amRttvmaanshuH||2|| pareNa nAkaM nihitaM guhAyAM vibhrAjate yadyatayo vizanti // 3 // tathA 'puruSa evedaM sarvaM yadbhUtaM yacca bhavyaM utAmRtatvasyezAno yadannanAtirohati'(R0 ve0 maM010 sU090) ityAdi / etaddarzanaM pratipAdayiSyate / ataH sarvavastusannidhItyAdi / sarvavastUnAM saMnidhau sadbhUtaiva sA havanakriyA tathApi bhedAH saadhnaanysyaaH| ghRtena payasA juhuyAdityAdibhedakriyA evAnihavanakriyAyAH sAdhanAni / tAnyantareNa tadabhAvAt / sAdhanAsambandhAbhinivaryeta vidhIyate tadanvanuSThAtrApi tadupadiSTabhedasAdhananiSpAdyenA'bhyupagamya yo yo bhAgo yathAbhAga kArakANAM vijJAtA sa AtmA yassA itikartavyatAyAH sA yathAbhAgakArakavinyAsAtmikA tathetikartavyatayA gavAlambhanAt prakSepAdiprakArarUpayA anuSThIyate sAmarthyAt / ato'sau prAgnAsIdityAzritA, kasmAt ? kAryatvena parigRhIta 1 svarga g| 2 yazca tayovi g| 3 kaivlyopnissdi| 4 asyA ga / Page #172 -------------------------------------------------------------------------- ________________ apauruSeyatvavicAraH] nyAyAgamAnusAriNyalaGkRtam / 119 tvAta / kuryAjuhuyAdityAdivacanAt kAryatvena nivartyatvena parigRhItaiva sA, dRSTAnto vizeSakAntavastuvaditi / yathA vizeSakAntavAdinA kAryameva na kAraNamiti pratikSaNotpattivinAzAtmakatvAt pratipannaM vastu tatprAga nAsti / tacca tvayAbhyupagatam / kriyAbhyupagamAditi tvAM prati sAdhyasAdhanadhAnvito dRSTAntaH / mayApi ca tvadabhyupagamyoktatvAditi / sAdhyasAdhanamevamanena tarkeNAsatkAryavAdo'bhyupagatastvayA bhavati / sa cApratipUrNastarko'siddhahetukatvAt pratitarkeNa bAdhyatvAcca / nanu tattvamevaM vastuno'satkAryatvam , kiM kAraNam ? vyaGgyatvAt / vyaGgyAdi sA kriyA na kAryA / avivakSitapratyekasamuditaghRtAdidravyadharmatvenAbhivyakteH / ko dRSTAntaH ? piNDakAlaghaTavat / yathA mRtpiNDakAla eva ghaTo vidyamAno'pi sAdhanAntarApekSAbhivyaktatvAt nopalabhyate / zukrazoNitAvasthAyAmiva vA devadattastadavasthAvizeSAntaratve satyuttarakAlamupalabhyatvAt / kAryatvAdeva vA prakAzyaghaTavadabhivyaJjanasyaiva kAraNAkhyatvAt / itarathA vandhyAputro'pi kriyatAM satkAryatvAt ghaTavat / evaM tarhi sattvarajastamasAM sAmyavaiSamyavyaktAvyaktatA ekakAraNatvasya bAdhikA syAditi cennetyucyate / kutastattva evaanythaabhuuteH| na hyavyaktAvasthA nAma kAcidasti / kiM tarhi ? tattva evAnyathAbhAvo'sti, tasya bhAvastattvam / tasiMstattva eva tadbhAvAvasthAyAmevAnyathAbhavanAt / tadeva hi vastu svarUpAvasthAyAmevAnyathAbhavati / yadyanyadanyathAbhavet mRtpiNDo'pi paTo bhavet / na tu bhavati, sAdharmyadRSTAntazca ghaTasvAtmavat / yathA ghaTo ghaTasvAtmanyeva sthito navaiH purANatayotpadyate / tathA sa eva mRtpiNDo'nyo ghaTo bhavati / na tu sAMkhyAbhimatAvyaktatA nAma kAcidasti / yadi sa eva ghaTo navaH purANatayA'nyo na bhavet / na purANaH sAnava eva syAt / tato'nyo vA ghaMTAdiH purANaghaTaH syAnnaiva vA kazcidapi bhavet , tasmAt tattva eva tathAbhUte vyaktatA nAma kAcidasti / atrAha-ghaTasvAtmavadityayaM dRSTAnta upapadyate navatvAvasthAnantaraM purANatvAvasthAnubhavAt / mRtpiNDakAlaghaTavaditi na yujyate tattva evAnyathAbhAvAt / piNDAnantaraM hi zivako bhavati / na ghaTo na stUpakacchatrakasthAlakakozakuzUlakA iti / atrocyate-tulyapratyAsattitvAt / yathA ghaTo bhavati kuzUlakAt / tathA kuzUlakaH kozakAt / kozakaH sthAlakAt / sthAlakaH cchatrakAt / chatrakaH stUpakAt / stUpakaH zivakAt / zivakaH piNDAt / piNDo mRda iti / mRda eva tathA tthaabhRteH| athavA kimanayA sAMkhyasRSTikramikavacanAnumatyA ? tasyAmeva mRtpiNDAvasthAyAM tathA g| 2 degpttsvaag| 3 na vA g| 4 svatantra g| 5 degpg| 6 ranavasthA g| Page #173 -------------------------------------------------------------------------- ________________ 120 nayacakram / [havanakriyAghaTo bhavatIti pratipadyasva stimitasara salilavat taraGgavaktRtva evAnyathAbhavanAnAstiM tatrApi krama ityatastadupadarzanArthamAha_mRtpiNDaghaTavaditi / athavA tattva evAtathAbhUteriti paatthH| tattva eva tadbhAva eva sati tena tena prakAreNa bhavanAt piNDa eva mUrtisvabhAvarUpAdyAtmake zibakAdyAtmanA nIlaraktAdyAtmanA ca bhavanAditi / ata eva ca kAraNamAtramasau tattva evAtathAbhUtestathAbhUtevo kAraNaM pramANamaso havanakriyA ghRtAdikAraNebhyo na vyatiriktA / uktahetorasatkAryAbhAvAt kAraNamAtramasau kriyeti pratipattavyamavazyam , na kevalaM kriyaiva kAraNamAtraM saha phalenApi sA kAraNamAtraM, phalamapyasyAH svagokhyaM sukhAdighRtAdikAraNAnyathAbhavanamAtram / atropanayahetU pratipAditArthAve / tadAtmatvAt , tannivRttatvAt iti / tasyAtmA sa AtmAsyeti vA tadAtmA tena tasmiMstasya sa eva vA nivRttastadbhAvastannivRttatvam , tadAtmatvaM ca tasmAt tadAtmatvAnivRttatvAd ghaTamRdvat / ghaTasya mRttvaM ghaTamRttvaM / mRdeva ghttH| ghaTa eva mRdyathA pratipAditaM tattve evAtathAbhUtestathAbhUterveti / tadvat tasmAt kAraNameva kriyA kriyAphalaM ca / evaM tAvadapratipUrNastarkaH prAGgAsIt tatkriyAkAryatvena parigRhItatvAditi / asiddhahetutvAt prati tarkeNa bAdhyatvAceti / suSTucyate / kiM cAnyat-svayameva tvayA parityaktatvAcApratipUrNa evaM / kasAt ? ekAntavAdasvAbhAvyAt / evaM svabhAvA hyekAntavAdAH sarvoktamRSAtvavAdavat / yathoktaM tvayA tadanubandhAceti kartavyateti bruvatA kAraNe kAryasya sattvamabhyupagamya sattvaM ca tyaktaM bhavatyato na kramaH iti / kartavyatAkartavyatAbhyupagamostvityAdi / itizabdasya prakArArthavAcitvAditthamitthaM ca kartavyaM ghRtena juhuyAt payasA juhuyAdityAdiprakArA kartavyatetikartavyatA saiva kartavyatA kAraNabhUtAstA eva prokSaNAdikriyA agnihotramityabhyupagamAt pUrvottarAvasthAnubandhAt / vicchinnapUrvottarAvasthasya kasyacidabhAvAt kAraNameva kAryam / sarpasphaTATopamukulaprasAraNakuNDalIkaraNavat / yajJopavItasUtratantutvapaTatvAnubandhAt sUtrameva yathA yajJopavItAkhyAM lbhte| tathA samavasthAnAt tathA tantava eva paTastadvatsaMsthAnamAtrabhinnasya kAraNasyaiva kAyetvamityayamabhyupagama Apadyata iti / itizabdo hetvarthe / etasmAt saMsthAnAmAtrabhinnakAraNakAryatvAbhyupagamApatterhetoH kAryasya tyAgaH / kuryAdityayaM, hizabdaH kAryArthe satyarthavAn bhavati, nAnyathA / punaritizabdo hetvartha / tatazca kuyodarthatyAgAt / khazabdArthApattiviSayaviparItArthatvAdvivakSAbhedavyAghAtaH / agnihotraM juhuyAdityanena svazabdenaivAsatkAryavAdo'bhyupagataH / tadanubandhAceti / kartavyatetya 1degdatta ga / 2 nAsta g| 3 degcaya g| 4 degrthatve ca g| 5 tatra eva bhavati g| 6 evaakrmaadeg| Page #174 -------------------------------------------------------------------------- ________________ apauruSeyatvavicAraH] nyAyAgamAnusAriNyalaGkRtam / 121 pittyA kAraNAtmakakAryavAdo'bhyupagataH, tayoranyonyaviparItArthatvAviruddhatvAdvivakSAbhedo vyAghAtazca / vivakSAbhedastAvadasatkAryavAcinaH zabdasya kAraNAtmakakA bhidhAnAbhyupagamAt / kAraNAtmakakAryavAcinazcAsatkAryAbhidhAnAbhyupagamAt / ata eva ca parasparato virodhAd vyAghAto'nayorarthayoH / 'arthadvayasya svazabdArthApattiviSayasyAbhyupagamAdvivakSAbhedo'yaM puruSabuddhivazAdvedavAdaprAmANyamapauruSeyaM vyAhantIti vivakSAbhedavyAghAtaH / sa ca tvayA tattvAnapekSaNadoSAnnekSyate / vastutattvavicArapraveSiNo vA kAryakAraNasvarUpAnapekSiNo'pi balAdayaM kAraNakAryatattvavAda Apadyate'nekAntarUpo vastunastAdAtmyAt / anapekSyamANo'pi svamatavyAghAtIti / evaM kAraNAtmakatve'bhyupagate'pi yadItikartavyatA janayatIti iSyate / tato na sA kartavyatA ghRtAdikAraNe itikartavyatAvyatiriktA kAcidasti / tataH sA tajanyA na bhavati kriyA, nAtmanaivAtmAnaM janayatItyarthaH / kasmAt ? janakatvAt kAraNatvAt pUrvatvAdvidhAyakatvAn mAtRvat / yathA mAtA nAtmAnaM janayati / kiM tarhi ? tato'nyAM duhitaraM janayati / evamiyamitikartavyatA janikA satI tathAkAraNatvAt pUrvatvAdvidhAyakatvAditi vyAkhyeyAni / vacanavaditi / atra yathA vacanamapi nAtmAnaM janayati, buddhiM tu tato'nyAM vAcyaviSayAM janayati / tathetikartavyateti / atha mA bhUdeSa doSa iti janakatvamasiddhaM tasyA janyatvAt / janyA hi seti / / __ atrocyate-atha janyA sA evaM tarhi na janikA na kAraNaM janyatvAdityajanyatvAt kAryatvAt / apUrvatvAdvidheyatvAt putrAdivadAdigrahaNAdvAkyArthajJAnavat, tasmAt svavihitadoSatvAjanyatve janakatve vA doSAnativRttarayuktamitikartavyataiva kartavyatA / tadanubandhAditi / / kiM cAnyat-kAraNamAtratve sati kartavyatAM pratItikartavyatA parisamAptA vA syAdaparisamAptA vA ? / tatra tAvadyadi pratyekamitikartavyatA'stu kartavyatAparisamAptA / tataH pratItikartavyatAsamApteritikartavyatAntarAnArambhaH / ekayA~ ghRtena juhuyAdityanayaivetikartavyatayA / tanmAtraparisamAptAyAH kartavyatAyAH kRtatvAt payasAdyasaimAptyAdInAmitikartavyatAntarANAmArambho nirarthakaH prApta anArambha eva vA / tasyA api kAraNaM kAraNamAtratvAt itikartavyateti tvayaivAbhyupagatatvAt / nyAyatazca ghRtAdikAraNadravyamAnatvasya kriyAyAH pratipAditatvAt , siddhaudanapacanavadanArambha eva prAptaH / evaM tAvat pratyekaparisamApto doSaH / pratyekatvasamApyaM ca kAraNAbhAvAt, tathA tAvadyadi zibikAvAhakAkAraNatvavat rarthacArtha k-g| 2 na tvA ga / na vA k| 3 degbodha g| 4degvAga / 5"pratyA' k-g| 6 prati k| 7 pratyeSa ka-kha / na0ca016 Page #175 -------------------------------------------------------------------------- ________________ 122 nayacakram / [havanakriyApratyekamasamAptA ca kartavyatetikartavyatAstu tathApyakAraNatA pratyekamakAraNatvAt sikatAtailavat / itizabdasyaivamarthatvAdevaMzabdasya ca prakArArthatvAdevaM kartavyamiti kartavyaM ghRtAdiprakSepasvarUpakartavyatA / atathA tAvat na tathA atathA / tattathAtvaM ne prAmoti pratyekamakAraNatvAdityatathA tAvat , nanUktaM zivikAvAhakavahanazaktivat samudAye sati kartavyatAzaktiriti / ___ atrocyate-samudAyasyApi ca tanmAtratvAdavayavamAtratvAt uktavaditi / uktaM hi tattva evAtathAbhUtestathAbhUterveti / avayavA eva hi samudAyIbhavantaH, no cet sikatAtailavadeva na syAt , tilasamudAye tailamapi / kiM cAnyat-abhimatavidhyanuvAdavaiparItyadoSaprasaGgazca / tatra tAvad ghRtena juhuyAt payasA juhuyAdityAdivAkyeSu ghRtAdervidheyatvAbhimatasya kAraNamAtrasya havanakAryasyAnyasya tanmAtretikartavyatAmAtrahavanArthatvAdagnihotraM juhuyAdityatra zrutahavanAnuvAdAbhAvo'pi havanasya ghRtAdivyatiriktasyAbhAvAt , tatazca ghRtAdividhAnavat jJAnArthAbhimatasya havanabAhyasya vidhAyakataiva sthAnAnuvAdakatA / anuvAdakatA ca ghRtAderajJAtArthavidhAyakAbhimatasyApi kAraNamAtravRttitvAddharvanavaditi / kAraNamAtre vRttirasya tat kAraNamAtravRtti ghRtAdihavanaM coktavidhinA kAryAbhAvasya pratipAditatvAt / tasAt kAraNamAtravRttitvAddhavanaghRtAderanuvAdakatA / ghRtAdivaddharvanasya vidhAyakateti / evaM ceti vidhyanuvAdayoranyonyasvabhAvasaGkarAvyavasthitAtmasvabhAvatvAnna vidhirnAnuvAdo'sti / ata evamuktaprakAreNAvAkyatvam / anuvAdatvAdavidhAyakasvAdvicchinnArthapadavat / yathA vicchinnArthamekaM padamadhikRtapadArthAntarasambandhagAmi vaitanna vAkyamata eva vidhyanuvAdatvAkAGkSArthAbhAvAt , tathAgnihotraM juhuyAt svargakAmo ghRtena payasA juhuyAdityAdIti / yasyApi padArtho nAstyeva taM prati kAkarutavaditi dRSTAntaH / tathA kAkarutamarthAntarAkAGkSArahitamavAkyamavidhyanuvAdatvAt tathedamapi / jJAtAjJAtavizeSAccaivaM ghaTajJAnavat / evamiti kAraNamAtrakAryatvAbhyupagame sAdhutAsAdhutayoH / sAdhutA tAvadgaurityAdeH padasyAgnihotraM juhuyAdityAdervAkyasya vidheyatvamanuvAdatvaM ca nopapadyate / zabdo hi jJAtArtho'jJAtArtho vA prayujyate / jJAtArtho'nUMdyAjJAtA) vidhAnArthaM prayujyate / sa punAtArthaH khata eva pratyakSAdinApramANena jJAte'thai prayujyeta vAkyAntareNa vA prennaapitaarthH| yathAyaM devadatta iti / ayaM zabdasya pratyakSadRSTArthavAcitvAdanUdha devadattatvaM vidhiiyte| vAkyAntaraveditAthoni vA padAnyanUdyAbhyAjana vidhIyate / devadatta ! gAmabhyAja 1degnedeg ga / meva k| 2 degdvacanasya g| 3deg'tathA ka / na hyA kha / 4 pareNa pitortha k-kh| Page #176 -------------------------------------------------------------------------- ________________ apauruSeyatvavicAraH] nyAyAgamAnusAriNyalaGkRtam / 123 zuklAmiti / jJAtAjJAtArthatA padAnAM vAkyAnAM ca sAdhutvAbhimatAnAM pratyekaM sarveSAM vyarthatA dRSTA / ko dRSTAntaH ? ghaTajJAnavat / yathA ghaTajJAnasyArAtIyA bhAgAzcakSurAdhupalabhyA jJAtAH parAntarbudhnAdibhAgA na jJAtAH zeSA lokprsiddhaaH| sAdhutA padavAkyazabdAnAM kAraNAtmakAryavAde'sinna ghaTate / sarvasyaikAtmakatve jJAtAjJAtabhedAnupapattiH / ekasyaiva vA tadubhayAbhAvAdvidhyanuvAdatvAbhAvasyokteH / kAkaratAdivaditi / nApyasAdhutA vAkyabhedAnarthakyAdidoSasambaddhA ghaTate / yasmAt kAraNAtmakakAryavAde'thAntarAbhAvAt / jJAtAjJAtAlambanavidhyanuvAdArthayugapadvivakSAvRttivAkyabhedadoSaparikalpanAparizlathayA yathAsaMkhyena / jJAtAlambano'nuvAdaH, ajJAtAlambano vidhiH, tayorarthayoyugapadvaktumicchA yugapadvivakSA, ekasminnarthe tasyA vRttirasau vyarthatAvAkyabhedaH / devadattAkhyAnavAkyasyaiva [gavayasyaiva gavAnayanacodanAyAM devdttaanvaakhyaanvdnuvaadH| gavAnayanavidhAnavAkyasya vA devdttaakhyaanvaakyvddevdttvidhaanmiti| yatreyamekasya zabdasya yugapadarthadvayAbhidhAnazaktyabhAvAdvAkyabhedadoSaparikalpanA tasyAH parizlathatA arthabhedAbhAvAt / ato'sAdhutApi zabdAnAM nAsti / 'sarve sAdhavo'sAdhavo vA zabdAH prazastAH' iti / kiM cAnyat-na kevalaM vAkyabhedadoSo bhedAbhAvadoSazcApadArthAtmakazrutibhedo'pi vRthaivaM sAdhvasAdhutvAbhyAm / evamiti kAraNAtmakakAryavAdAbhyupagamaprakAreNoktamatidizya saMkSipya sAdhanamAha sodAharaNam-ekArthatvAd ghaTakuTavaditi / yathA pratItArthayorghaTakuTazabdayorekArthatvAdanyataraprayogo vRthA sAdhutvAbhimatayorasAdhutvAbhimatasya gozabdamAtrasya vAcAdisAmnAdimadarthe yugapadaprayukte caikArthatvAdarthabhedadoSaparikalpanA parizlathate'tivartate / tasmAt padavAkyazabdayoH sAdhutvAsAdhutvAvizeSAcchiSTetaralokavyavahAravizeSaH / evaM te juhuyAdukteH paunaruktyasvavacanavirodhau / svazabdoktAsatkAryavAdatyAgaH kAraNAtmakasakAryavAdAbhyupagamazcetyapratipUrNatarkatA sadoSatvAdityuktam / yadyapyetat tvayAbhyupagataM kAraNAtmakaM sat kAryatvAt , tadapyasamIkSyAbuddhipUrvakamevoktamityatastatpradarzanArthamAha-idaM cAjJAtamapi sat tvayA tattvamevaivaM vivektAraM prati pradarzitaM ghuNAkSaravat , yathA ghuNaH kASThamutkirannakSarAkArAmapi reSAmutkirati yadRcchayA tathA tvayedaM tattvamevaivaM kAraNAtmakaM satkAryatvaM pradarzitamitikartavyataiva kartavyateti bruvatA tat punavivektAraM prati pradarzitamitthamasatkAryaM bhavatItthaM satkAryamiti yo vAcyavAcakasAdhanasvarUpavidhivijJastaM pratyeva darzitam / nAtmatulyabuddhIn prati darzayannapi svayaM tadvivekaM na vecchati / athocyeta-kAraNamAtrakAryadarzanamihetyAdi, yAvadvaca1degnupAdaH g| 2 yadyava g| 3 zlAghatA g| 4 yathaivaM g| 5 degtha ka-kha / Page #177 -------------------------------------------------------------------------- ________________ 124 nayacakram / [havanakriyAnacchalAditi / atha tvayaivamucyeta na mayA kAraNakamAtrakAryadarzanaikAnto'bhyupagamyate / yatastvayaite doSA mAM pratyApAdyante, kiM tarhi mayAbhyupagamyate ? na kAraNameva na kAryameva nobhayameva nAnubhayamevetyavicArya vastutattvaikAntaparigrahamakRtvA kAraNaM kArya ubhayamanubhayaM vAbhyupagamyate'sin 'agnihotraM juhuyAt svargakAma' iti vAkye yatkAraNamAtrakAryapradarzanamanuyAtvA parityaktamiha vidhinaye sadapi yattadatra nirmUlApaviddhakriyAvAkyaprabandham , nirmUlamapaviddhaH kriyAprabandho vAkyaprabandhazca yasiMstadidaM nirmUlApaviddhakriyAvAkyaprabandhaM tasmAt kAraNamAtrakAryadarzanasya taddoSaparihArArthamiSTamato vivakSyate'navadhAritaikAntadarzanatvAt / kAraNamAtratvaM tyaktvA yat kAyosattvaM tadevAgnihotraM juhuyAditi vAkye kAraNamAtrakAyedazenameva sat asatkAryamiti vivakSyate'bhyupagame ca / kiM kAraNam ? alabdhavRttitvAt / alabdhA vRttiraneneti alabdhavRtti kArya tasmAdalabdhavRttitvAt khapuSpavat / yathA khapuSpamalabdhavRttitvAdasat tathA kArya svAMpUrvAdi alabdhavRttitvAdasat , labdhavRtti cet kuryAjuhuyAditi na coyeta siddhaudanArthaM pacedityacodanavat / ato'satkAyemAgRhya svargAdi tatprAptyarthaM kriyA''zrIyate'gnihotraM kuryAditi / tadvividham / tacca kArya dvividhamanitikartavyatAtmakamitikartavyatAtmakaM ca / tatrAnitikartavyatAtmakaM ca kArya ghaTAdi yUpAdi ca loke vede ca dRSTaM mRdAnayanamardanadaNDagrahaNacakrabhramaNAdItikartavyatAtmakaM ghaTAkhyaM kArya na bhavati / taduparame'pi pRthagupalabdhestathASTAzrikaraNAdItikartavyatAtmako na bhavati yUpaH / itikartavyatAtmakaM punaH kArya prAptisaMvAdi prAptyA saMvadituM zIlamasya prAptisaMvAdi / yathA sevAdi upasthAnAJjalikaraNAdirUpaiva sevA tAbhyaH pRthaganupalabdheH tatkArya na kAraNamAtraM netikartavyatAtmakaM ghaTAdi yUpAdivat / kuryAt pratipAditAdasatkAryAkAryavAdAt kuryAcchabdapratipAditAdagnihotraM kuryAdityatra kuyocchabdena pratipAditAddhaTaM kuyoditi pratipAditaghaTAsatkAryArthavAkyavadidamapi vAkyaM sphuTatarAsatkAryArtham / kiM kAraNam ? Adau madhye'nte ca kartavyatAbhyupagamAt / ato'satkAyevAdasyaupakramaprabhRtyapavargaparyavasAneSu kriyAvizeSeSvabhyupagatatvAt / yaducyate tvayA doSajAtaM tat tvadvacanAt prAptiprApitetikartavyataiva kartavyateti vacanacchalAt kAraNamAtrakAryAtvApattistato vidhyanupapattirityAdi sarva doSajAtaM nAstIti, etadapi nopapadyate vidhividhinayadarzanopapAdayiSyamANakAraNamAtratvavAdAt / abhyupetyApyasatkAryavAdoktAvapi naivAsya vAkyatAprAptyanubandhaprApitetikartavyatAkartavyatvArtha 1 yatvA savAM tvaM k-g| 2 alabdhavRttiraneneti labdhavRtti g| 3tve gr| 4 paryAparyAda g| Page #178 -------------------------------------------------------------------------- ________________ apauruSeyatvavicAraH] nyAyAgamAnusAriNyalaGkRtam / 125 syAgnihotrahavanakAraNArthasya vAkyasya vaakytaa| kuta iti vA kartavyatA vAkyAsiddhau tadasiddhestatsiddhau ttsiddheH| tataH punaritikartavyatAvAkyam / tadvAkyatve taddhalapratiSThApyakartavyatAvAkyamapyavAkyam, tatra tAvad ghRtena juhuyAdityetaditikartavyatAvAkyamavAkyamanuvAdatvAdunmattapralApavat / yathA kAmonmattasya pakSIti darzanabhrAntehA~ priye! ityAdi pralApo na vAkyaM prasiddhAthonuvAdAbhAvAt / evaM ghRtena juhuyAdityasyApi tadabhAvAt tatkartavyatAbhAvaH / anuvAdatvaM cAcodyaghRtasampradAnakahavanavidhAnavidhivAkyasya vidhyanuvAdayozcAnyo'nyanirAkAsayoranyatarAbhAvaH / syAnmatam-vidhimAtrasya dvAra dvAramityanuvAdamAtrasyodghATyatAmiti dRSTatvAnnopekSeteti cet ? na, tatrApi bahiraGgasthitaprakaraNAdibhyaH tatsiddherapekSaiva / tasmAdihetikartavyataiva kartavyatetivacanAt kartavyatAvAkyasyaivAsiddheH / ghRtena juhuyAdityasya prasiddhArthasyAnuvAdatvAbhAvAdavAkyatvam / tadavAkyatvAt tdbhlprtisstthaapyaagnihotrhvnkrtvytaavidhivaakyaasiddhiH| ata Aha-juhuyAdityasyoktavadevetyAdi / juhuyAdagnihotraM kuryAt / havanaM kuryAt / agnihotraM havanaM kuryAt / prAptyanubandhaprApitaghRtAdItikartavyatAtmakakartavyatAgnihotraM kuryAt / agnihotramapUrvaM kuryAditi uktavikalpeSu prAgabhihitadoSasambandhAt / etaiH sarvaiH prakAraiH prayogasya parikSAyAM nirmUlArthatvamaviSayatvAdaviSayatvamapUrvArthatvAdapUrvArthatvamajJAnArthatvAdajJAnArthatvaM pramANAntareNa vA prAgavihitatvAditi tamupasaMhRtyAhaitikartavyatAvAkyapratyayApi na kartavyatAgatiH / kedamabhihitaM juhuyAditi yaducyate tvayA yat juhuyAt tad ghRtAdineti havanamanUdya ghRtAdinA tadvidhAnaM kriyeta, yathA ghaTaM kuryAditi prasiddhaM ghaTamanUdya tatkaraNavidhAnaM tattu na prasiddham / kathaM na prasiddhamagnihotram ? juhuyAdityatra havanasyoktatvAdihAnuvadanaM na tUpapannamiti cet na, tasyaiva sarvaprayogaparIkSAyAmarthAbhAvAt / tatra tAvat havanApUrvakaraNArthatAyAH pradhAnAgnihotra zrutityAgAdyApattirarthAbhAvAdityAdyabhisambadhyate / kramollaGghanena vikalpadvayopanyAsastulyottaratvAt / havanaM kuryAdagnihotrAkhyamapUrva kuryAdityetayorarthavikalpayoH pradhAnasyAgnihotrazabdasya tadarthasya ca tyAga Apadyate / ghRtena juhuyAdityAdiSvanuvAdasaphalIkriyArthamagnihotraM juhuyAdityatra juhuyAcchabdasya svaprakRtyarthasya sArthakatve'gnihotrazabdaH paunarutyAnirarthaka Apadyate / atha pradhAnatvAdagnihotrasya mA bhUdagnihotrazabdo nirarthaka ucyate / tato juhuyAcchabdanairarthakyAt prayogo nopapadyate / vihitArthAbhAve'nuvAde vAbhAvAt / pradhAnatvaM cAgnihotrasya sAkSAt svargAdikAmyapuruSArthasAdhanatvena vidhAnAt / 1 degdityatasiddheH k-kh| 2 tattU g| 3 degdityayatyada g| degdisvA ga / Page #179 -------------------------------------------------------------------------- ________________ nayacakram / 126 [havanakriyAjuhotiprAdhAnye ca tadanupapattiH / atra ca nanu ghaTavadagnihotrazabdaH kAzcidapi kartavyatAM bravItItyAdi sarvo granthaH pUrvottarapakSaprasaGgato yojyo yAvannApi ghaTAdikartavyatAyAmiva kAcit kriyA prasiddhA, yayAgnihotrAkhyatA havanassAtidizyeta / havanAkhyatA vAgnihotraspati havanaM kuryAdityayamuktottarArthavikalpaH / apUrvArthapakSe'pyagnihotrazabdasya juhuyAcchabdassaikArthatvAt pradhAnApUrvavAcyAgnihotrazabdasya tyAgastathaiva vizeSastu, athAgnihotramityapUrvavizeSAbhidhAnArthataiva kalpate tathAsatyapUvobhidhAnena ko'rthaH ? ityAdi yAvattadanuSThAtavyamiti granthazca yojyaH / AdigrahaNAt puruSapramANakatAzabdaprAmANatyAgaityAdidoSastataH pradhAnAgnihotrazrutityAgAdyApattirarthAbhAvAt / vedamabhihitamityAdi / agnihotrobhayakaraNArthatayorapi juhotityAgAdyApatteragnihotraM kuryAdagnihotrahavanaM kuryAdityetayorapi vikalpayostulyottaratvAt / ubhayArthavikalpasyAgnihotraM kuryAt havanaM kuryAdityetayoH pakSayoruktadoSaduSTatvAt samAnottaratvAditi / atrApi 'atha punarevamanirvahatI'tyAdigrantho yojyaH saprapaJco yAvat tvadabhiprAyavastuhavanAnuvAdaviziSTAgnihotrAbhyupagame'pi cAgnihotrasyAtmAdivastutattvavadaprasiddhasvarUpatvAta kaarnnaasiddhiH| zailIprasiddhau cchidivadityAdi, cchidAviva cchidivat / yathA cchidau dRSTalaukikayUpamAtraphalatvaM, nAhaSTAlaukikahavanAtmakAgnihotratvaM tathAnihotratvam / tathAgnihotraM juhuyAdityasyApi tacchailyaivAgnihotrahavanAtmakam / ahavanAtmakAgnihotratvAccAgnihotratvaM prasaktam / chidinivartyayUpavat / atra ca 'etadapi na, vaiSamyAdityAdigrantho yojyo yAva'cchailIprAmANye cAsya zailyA yUpakriyAyAthArthyA'diti / tatazcAnagnihotratvaprasaGgAd yadagnaye hotraM tadagnihotramiti tAvanmAtrArthatvApradhAnasya svargAsAdhanatAbhimatasyAnagnihotratvAd ghRtena juhuyAdityanenAnuvAdena prAdhAnyavargakAmAnabhisambaddhajuhotyarthAnuvAdena kiM prayojanamitikartavyatAkartavyatayA ? pradhAnena svargakAmena vinA kiM tayA? yathoktam "kAtarasatena sUraM sUrasahasseNa paMDitaM bharasu / alasaM jeNa va teNa va Navara katagdhaM pariharAhi~ // " iti / pradhAnArthamapradhAnatyAgadarzanAt prAptipratipAdyaprasiddhau agnihotre prAptyA pratipAdyA prasiddhiH tasmin prAptipratipAdyaprasiddhau / ka? agnihotre / yadagnaye ca prajApataye ca sAyaM juhotItyanayA prAptyA pratipAdyaprasiddhau tu tasminna juhotiprayogo dAnA 1 te ga / tteH zrutideg kh| 2 kAyarasaeNa kh| 3 paMDiyaM ka / 4 chAyA-kAtarazatena zUraM zUrasahasreNa paNDitaM bhara / alasaM yena vA tena bA navaraM kRtaghnaM parihara // Page #180 -------------------------------------------------------------------------- ________________ apauruSeyatvavicAraH] nyAyAgamAnusAriNyalaGkRtam / 127 diprasidhyuparodhena dahana eva taavdvidheyH| tAvacchabdaH kramArthe / juhotItyayaM dhaatulokprsiddhdaanaadnaartho na bhavati / kiM tarhi ? dahanenAgninA dAhayed ghRtAdidravyamityuktaM bhavati / agnihotraM juhuyAdityetaditi paribhAvya pazcAt prasiddhe dahane ghRtena juhuyAd ghRtaM dAhayedagniM, agninA ghRtaM dAhayeta / agnighRtaM dahediti jJAnArthamanotikartavyatAvidhiryokSyate lokaprasiddhivaiparItyena vyutpAdanenAnyathA / anyathA tu loke dahanAdiSvadRSTatvAt / kathaM dahanamanUdha ghRtAdItikartavyatA vidhIyate? / tathAprasiddharavidhAyaka eva kutastadanuvAdaH ? itizabdo hetvarthe / ityetasmAt kAraNAt / tathA tena prakAreNa dahanArthatvenAprasiddheragnihotraM juhuyAdityatraiva tAvajuhuyAcchabdo dAhanasyAvidhAyako hyata evAnuvAdaH / atraiva nanu sevAdivat kartavyatApratipattiritikartavyatAbhya ityupakramya grantho yojyo, yAvadvedavAdAsAdhutA vA tadvaditi / evaM tAvajuhuyAcchabdasya dAhanArthatvAbhAvAdayuktaM hotrazabdasya vA tathAbhUtArthAbhyupagame ceti / abhyupetyApi dAhanAtmakameva dAnamiti doSakramaH / ko'sau prApteyudAsaH / yeyaM prAptiryadagnaye ca prajApataye ca sAyaM juhotIti / yayA prApitamagnau prakSepo dAnamiti tasyAH praapteddhuNdaasH| kasmAd ? ghRtena juhuyAdityatra juhotiprayogAt / anyathA prAptau zrutena juhotinoktatvAt tadarthasya gatatvAdaprayogArhatvAt paunaruktyamasya syAt / prayuktastvayamato jJAyate prAptizrutajuhotiranarthaka iti tasmAt prApteyudAso juhotiprayogAt / yadA vAyaM ghRtena juhuyAditi prayujyate tadA hyayamavagatArtha iti vijJAyeta / yadyanyena zabdenAsyArtho'nabhihitaH syAt / kiM kAraNam ? apramattaprayuktatvAt / apramattena hi vedena pramattAt puruSAdvilakSaNena rAgAvidyAdiyogarahitena prayukto'yam / tvanmatena laukikenaiva vA puruSeNApramattena viduSA prayuktatvAt / asmanmatena mA bhUt sarvapuruSAprAmANye zabdAnAM ca puruSAdhInopalabdhitvAdaprAmANyameveti / ayaM hi ghRtena juhuyAdityatra juhotizabdo'pramattaprayuktena yena kenacidrAlagopAlAdiprayuktakalpena tulyH| kAkarutAdikalpena tulyaH / ka iva ? iSe tvAdivat / yathA'iSe tvorje tvA vAyava stha devo vaH savitA prArpayatu zreSThatamAya karmaNa' ( yaju0 11) ityAdi / zabdA avagatArthA iti vijnyaaynte| tathAyaM ghRtena juhayAditi vAkye juhotiH pramattaprayuktatvAdavagatArtha iti vijJAyeta / naanythaa| athavAkSaravidyAvat / yathA 'dve vidye veditavye........ parA caivAparA ca // 4 // .....atha parA yayA tadakSaramadhigamyate // 5 // yat tadadrezyamagrAhyamagotramavarNamacakSuHzrotraM tadapANipAdam / nityaM vibhuM sarvagataM susUkSmaM tadavyayaM yadbhUtayoni paripazyanti dhIrA' // 6 // _(muNDa0 11) 1degddhata g| Page #181 -------------------------------------------------------------------------- ________________ 128 nyckrm| [havanakriyA itIyamakSaravidyA kvacidavagatArtheti vijJAyate apramattaprayuktatvAt / tathAyamapi juhotiprayogo nAnyathA / tadyadi prAptiprApitadAnArtho'gnihotraM juhuyAdityatra hotrazabdo juhotizabdo vA tato'yaM ghRtena juhuyAditi punarjuhotirna prayujyeta, prayuktastu tasmAt prAptiyudasteti / evaM tarhi prAptivAkyavRttajuhotyanuvAda iti cet / syAnmatam-prAptivAkye'gnaye juhotIti zrutasyAgnisampradAnakasyAdAnArthasya juhoteranuvAdo'yaM ghRtena juhuyAditi / juhotirityetaca na tatra vidhiliviSayasyAvRtterajJAtatvAnnaivamapyupapadyate tatra prAptivAkye juhotItyavyApAryamANakartRsAdhanadAnArthajuhotidhAtuprayogasya vidhiliGo viSaye vyApAreNArthavRttyabhAvAt / asya ca juhuyAcchabdasya vidhiliviSayasya niyogArthasya niyogarahite juhotizabdArthe tatrAvRterayaM vidhAnArtho na vidita eva tasmAdajJAtatvAt prAptivAkyavRttajuhotyarthAnuvAdAyogyatA / 'prAptamanUdyate, aprAptaM vidhIyata' itivacanAt / tasmAdanuvAdAyogyatvAdayuktamuktaM prAptivAkyavRttajuhotyanuvAda iti / vidhyanuvAdasya tadviSayateti cet , syAnmataM lakSaNazAstre'bhihitam 'vyatyayo bahulam' (pA0 3 / 1185) 'supUtiGapagrahaliGganarANAM kAlahalackharakartRyaGAM ca / / vyatyayamicchati zAstrakadeSAM so'pi ca siddhyati bAhulakena // (pA0 ma0 bhA0 kha0 3, pR0 115) tasmAjahotyarthe juyAcchabdasya prayogAt prAptamevAnUyate tadviSayatvAdevAsyApIti / etadapi na, ajJAtatvAdeva / anuvAdatvAt savyApAraNArthazabdadarzanAnni ApAraNArthatvAcca idaM tvayA sannihitadevatAkozapAnene pratyAyyaM vizeSaliGgAbhAvAt / kuta evaM jJAyate juhotyarthe juhuyAcchabdaH prayukto na svArtha eva juhotirvA juhuyAdarthe prayukta iti ? / tasmAdaviditArthatvAdvidhitvaM, vidhitvAca nAnuvAdo'nanuvAdatvAccaivamapi na yuktam / abhyupetyApi juhotyarthe juhuyAcchabdasya vRttidosskrmH| havanAcca bhAvanamevamanavagamitamevAbhipretasya syAt / vidhyarthAbhAvAt puruSo havanakarmaNyaniyojita eva / tato bhAvanaM svargAkhyasya viziSTasukhalakSaNasya dezavizeSasya viziSTasukhasAdhanabhUtadayAbhipretasyArthasya bhAvabodhakaM syAt / yadarthamitivRttamidaM vAkyaM svargAkhyaphalasAdhane'gnihotrakarmaNi puruSaM niyokSyAmIti / tadartha hi vAkyamagnihotraM juhuyAdityetat pravRttamanenaiva karmaNA svargo bhAvyate / tasmAdidaM kurviti tadarthajJApanAbhAve kimanena vAkyena juhoti juhotItyuktena ? / atrAha-prAgabhihitAgnihotrakaraNavAkyArthavikalpagatadoSaparihArArthamiyamarthavyAkhyA''zrIyate / prAptivihitasvarUpasiddheragnihotrasyetyAdi / idaM tAvadyavasthitaM yadanaye ca prajApataye ca sAyaM juhotItyanayA prAptyA vihitamagnihotrasya svarUpaM 1 tadapi k-g| 2 degmAnena kh| 3 prApyam ga / Page #182 -------------------------------------------------------------------------- ________________ apauruSeyatvavicAraH] nyAyAgamAnusAriNyalaGkRtam / 129 siddham / ataH prAptivihitasvarUpasiddheragnihotrasya karmatvena ca zravaNAt / kasya ? kartuH svargakAmasya karmatvAbhidhAnAt / tataH kimiti cet ? / svargazabdAbhihitaviziSTakarmaviSayakAmAbhidhAyizabdazravaNAt karmApi tadagnihotrAkhyaM tadanurUpaM viziSTamevetyuktaM bhavati, ataH svargakAmakarmatvAbhidhAnAdavagamitakAmAnurUpakarmoktasvargakAmazabdAvabodhena kAmAnurUpasyaiva karmaNa uktatvAdeva tadvidhyakriyAvizeSagaterviziSTaphalaviSayakAmaH puruSaH kartA / karmApi tadanurUpatvAdviziSTameva tadvidhaiva / kriyApi aprasiddhaphalaviSayakAmasambandhikarmA, aprasiddhaM yathA tathAvadanuSThAnavyApAravizeSo'pi viziSTo'prasiddha eveti gamyate / kiM kAraNam ? / tata eva zabdAt tasya kriyAvizeSasya gatekyiAntarAbhAvAt tadvizeSagatirataH kriyAvizeSagateH kriyAprApyatvAcca kAmasya na hyanyaH kazcidupAyo'sti kAmaprAptau kriyAtaH, kriyayA zabdena vA tadarthAvagamanAt / yathA tvalakasya vIthImadhyapatitasya hastaM prasArya kapardikAM dehi kapardikAM dehi bho ! iti vA rAravyamAnasya kAmo'vagamitaH kriyayA zabdena vA prakaraNavizeSasambandhAt / sA ca kriyA nopadezamantareNa siddhyati / alakAvamitakAmaraTanavadagnihotraM svargakAma ityukte kuryAdityarthAdApanno vidhyartho'vagamitakAmatvAt / tasyAlakasya yo vArthaH sa ca vizeSasambandho vAkyanyAyena bhavati, yathA sabrahmacAriNA sahAdhIta iti samAnena brahmacAriNA'dhIte / kena sAmAnyena samAnena ? prakRtavizeSaNatvAt prakRtAdhyayanakriyeNeti gamyate / evamidamapi vAkyam , anena vAkyanyAyena prakRtasvargakAmAgnihotrakarmAnurUpavidhyarthakriyopadezatAsyeti gamyate / a~to hetuhetumadbhAvaH prtipaaditH| prAptivihitasvarUpasiDheragnihotrasyetyAdi yAvajuhuyAdityarthApannArtho'nuvAdo'gnihotraM svargakAma ityetAvatA kuryAdvAkyazeSeNa vAkyena gatArthatvAt , tadevaM juhuyAdityanuvAdo na vidheritIyaM vyAkhyA nyAyyA vyaktArthopapattitvAt / prAgabhihitavyAkhyAvikalpasamutthadoSAbhAvAcca nyAyyeti mantavyA, yasAdAdivAkye pradhAnazrutyatyAgaguNakRdapIti / yadabhihitaM prAgagnihotraM juhuyAdityasya vAkyasyAgnihotraM kuryAdityarthavyAkhyAvikalpe 'vidhyarthavAcitvAbhimatazrutapradhAnajuhotyarthatyAgastataH puruSapramANakatA / tadatyAge vAkyabhedApattiH paunaruktyAdidoSajAtaM tadapyatra nAsti' juhuyAcchabdasyAnuvAdatvAdeva havanaM kuryAdityatrApyagnihotrapradhAnatyAga ityAdidoSajAtaM tadapi nAsti / tasmAdiyaM vyAkhyAdivAkye pradhAnazrutyatyAgaguNakRdapIti / tasya juhoteranuvAdatvena paunaruktyatyAgabhedAdhabhAvAt / cedityAzaGkAyAm / evaM cenmanyase ityevaM dhruvantaM paraM dRSTvAcArya uttaramAha-tannArthApatterityAdi / eSApi vyAkhyA syetyAdi kha / 2 syAMdhaladeg g| 3 degtideg g| 4 tA he g| 5 zruta ga / 6 ttraag| Page #183 -------------------------------------------------------------------------- ________________ 130 nayacakram / [havanakriyAnopapadyate / kiM kAraNam ? paunaruktyatvAt prayogAyogyatvaM tatazcAnuvAdatvAsambhavastasmAdanuvAdAsambhavAt tannetyabhisambandhaH / idaM ca punaruktamarthApannasya zabdArthapunarvacanalakSaNe punarukte nigrahasthAnavikalpe / dvividhaM punaruktaM nigrahasthAnam / tad yathA-zabdArthayoH punarvacanaM punaruktamAdApannasya svazabdena punarvacanaM veti / tasmAdidamaryAdApannasya punarvacanaM vizeSavidhAnamantareNArthApanArthasya svazabdenocAraNAt / ghRtena juhuyAdityatra na syAt punaruktaM ghRtaviziSTahavanavidhAnAt / iha tu svargakAmAnurUpakarmAnurUpakriyAvizeSavidhyarthatAyA upadezavRttereva gatArthatayAbhyupagatatvAt / ghRtaviziSTahavanavidhAnajuhotyanuvAdatAyAzca mUlavAkyagatajuhotyathosiddherananuvAdataiva / kiM cAnyat-jaghanyatarA ceyaM vyAkhyA / kasmAt ? sAkSAcchutavidherjuhuyAtyAgena cArthApanArthAzrutAnuditajuhuyAdvikalpanAt / sa eva puruSapramANakatvadoSaH zabdAprAmANyadoSazca juhuyAdityasya kriyAzabdasya vidhyarthasya sAkSAcchrutasya pratyakSasya tyAgaM kRtvArthApanArthasyArthAdApanno'rtho'syetyarthApanArthaH / ko'sau ? sa eva juhuyAcchabdo'nuvAdAbhimataH / tasyAzrutasyAthApannArthasya tUditavikalpanAt anuvAdakalpanAt / tanAtivartate / kiM cAnyatvidhIyamAnavAkyArthaviSayAnuvAdanAca, vidhIyamAno vAkyArtho vidhIyamAnavAkyArthaH, sa viSayo'syeti vidhIyamAnavAkyArthaviSayaH sa eva juhuyAcchabdastasyaivAnuvadanaM sa evAnuvAdastasmAdvidhIyamAnavAkyArthaviSayAnuvAdanAcca / kiM saMvRtam ? vAkyabhedasya punaruktasya cAGgIkaraNam ? na hIdameva vA svargakAmAbhisambaddhAgnihotraM vidhAnaM tadanuvadanaM ca kartuM zaknoti svargakAmakarTakasyAgnihotrakamaNo vAkyAntareNAprApitatvAt / yathAyaM devadatta ityatra tu devadatta evAnUdyate vidhIyate ca / pratyakSasiddhastvaMdaso viSayo'nUdyate / evamiha prasiddhArthA'pekSayA sa tu nAsti / tasmAdubhayArthakalpanAdekasya tadasambhavAca vAkyabhedadoSaH / paunaruktyaM tu vizeSavidhAnAbhAvAt / vizeSavidhyartho hyanuvAdo yukto yathAyaM devadatta ityayaM shbdH| pratyakSaprasiddhArtha anUdha devadattavidhAnam / na tu tathAtra kazcidvizeSo vidhIyate / tasmAdavizeSAbhidhAnAt paunaruktyam / tasmAdagnihotraM juhuyAdityasya vAkyasya prathamatvAdekavAkyagatatvAcAnayorvidhyanuvAdayorApannAgnihotrakarmavidhitve juhoteranuvAdatve vAkyabhedapunaruktadoSAGgIkaraNAnnetyevAbhisambadhyate / evaM tAvadagnihotraM juhuyAdityatra juhuyAcchabdo nAnuvAdo ghaTate / na cAgnihotraM svargakAma iti vidhiH| kiM cAnyat-anuvAdAnuvAdasya ca prAptavizeSaNaparArthaviSayArthatvAt / anuvAdatvaM hi prAptaviSayArthaM yathAyaM devadatta ityayaM zabdArthaH / prAptyarthaprApto devadattArtho'dhunA cAcchu g| 2 degnudiva g| 3 vAcyA' g| 4 stvidamA ga / Page #184 -------------------------------------------------------------------------- ________________ apauruSeyatvavicAraH] nyAyAgamAnusAriNyalaGkRtam / 131 praapnniiyH| evaM prasiddhyaprasiddhibhyAM vizeSaNavizeSyau tAvevopakArakopakAryatvAbhyAM padArthasvArtho na tathAgnihotraM juhuyAdityatra prAptavizeSaNapadArthaviSayatvamagnihotrajuhuyAcchabdayorato'prAptAvizeSaNAparArthatvAsAmyAdanuvAdatvAbhAvaH / abhyupagamyApi prAptAdidoSa ucyate / yatpazcAducyate kartavyatAprasiddhyarthamitikartavyatAvAkyaM ghRtena juhuyAditi tasya vidhiviSayaviprakRSTIbhUtatvaM juhuyAcchabdasyAnuvAdAbhimatasya / kiM kAraNam ? prAptavizeSaNaparArthaviSayatvAdanuvAdasya / aprAptavizeSyasvArthaviSayatvAddhi vedAdivAkyagata eva tAvajuhuyAcchabdo'nuvAdo ghaTate / prAptatvAdyabhAvAt tasyAnuvAdastu ghRtena juhuyAdityatra juhuyAcchabda iSTaH syAt tatpratirUpakastasyArthapratizabdakasyaivetyApanno'prAptAvizeSaNAparArthatvAt / vidheviSayaviprakRSTIbhUtArthazceti tatazca vidhiviSayaviprakRSTIbhUtArthatvAnna kartavyatAviSayatvamitikartavyatAyAH / yathA dazadADimAdizlokAvayavAnAm / kiM cAnyat-iti vighaTitetyAdi, yAvadgaNDasyopari sphoTa ApAdita iti / itizabdo hetvarthe / yasAditthaM kartavyaviSayaviprakRSTatvamitikartavyatAyA ityAdidoSajAtaM vidhyanuvAdatvAbhAvAt , tasmAd ghaTitavighaTitaM prAgISad ghaTitamAsIt / sevAdivaditikartavyataiva kartavyateti tadapyanayA prAptivihitasvarUpasiddherityAdikayA kalpanayA vighaTitamuktavidhinaiva tatazca pratisamAdheye viruddhataradoSApAdanaM vidhiviSayaviprakRSTIbhUtArthatvAditi, tatazca pratisamAdheye tasinneva vAkye'nuvAdatvAbhAvAdavAkyatvAditi doSaduSTe tatpratisamAdhAnArthamucyate tvayA aho paramaviduSA cikitsakenApekSitapUrvAparakriyAvidhivipAkena cikitsayaiva gaNDasyopari sphoTa aapaaditH| tasmAdaprasiddhArthatvAnna maulau juhoternetaro vAnuvAdo ghaTate / yadi bhavato ghRtena juhuyAdityasyAnuvAdatvamiSTaM tato'hameva te buddhisaMvibhAgaM karomi / zrUyatAm , laukikajuhotyarthAnuSThAnaprakRtopadeza eva tvayaM paramaNuvAdaH syAt / lokiko hi dAnAdanArthI juhotistadarthAnuSThAnapravRttopadezo yadyasya viSayaH syAddadyAdadyAditi tadarthaprasiddhestadviSayo'nuvAdo yujyate vidhirvA yasai kassaicid yadi kizciddadyAnna ghRtaM dadyAt tena juhuyAdyadi bhuJjIta ghRtena juhuyAdityetasminnarthe'nuvAdo ghaTate sa cAnupapannaniyamArtha upadezaH / samIkRtya vyAkhyAto'rtho'sya zabdasya te mayA tathApi tu punastvadiSTaviruddhArthametadApadyate loke'nupapannaniyamopadezArthatvadarzanAt vicitrayordAnabhojanayoH khaparaprItihetutvAt / yathopapattighRtena payasA danA guDena ca bhuJjIta, tAnyeva ca bubhukSA cedadyAditi / na tu yathAkSivaidyake triphalAM ghRtenaiva bhakSayena guDena, guDasya cAkSuSyatvAt / yathoktam Page #185 -------------------------------------------------------------------------- ________________ 132 nayacakram / [havanakriyA"prabhUtakRmimadyAsRGmedomAMsakapho guddH| . cakSustejomayaM tasya vizeSAcchSma No bhayam" // iti / . kiM cAnyat-idaM vAgnihotraM juhuyAdyadagnaye ca prajApataye ca sAyaM juhoti / ghRtena juhuyAt / sUryeNa juhoti tena hyannaM kriyata ityevamAdividhyanuvAdArthavAdavAkyagate juhotiH zrUyamANa upasthAnAdItikartavyatAnatiriktasevanakriyAnAmadheyamAtrArthatvavat prAptivihitetikartavyatAnatiriktahavanakriyAnAmamAtrArtho viprakIrNAvayavakalApAkArA kriyaivavAsyArthI siddharUpo na siddharUpo yathA upaghaTAdi, tanmAtratvAttu tasyAH kriyAyAH prakaraNAnubandhanAt prakaraNenAnubandhayan vaktA brUte zrotA ca pratipadyate / kriyAmAtramavazyamanena zabdena kartavyamityetAvaccodyata iti / tasmAt kriyAmAtratvAt prakaraNAnubandhanAt hitvA tyaktvA juhotiprayogabAhulyaM sarva juhotiprayogAt / kriyAmAtre pratipAdye nAntarIyakatvAt kRprakRtilikatA ca darzayitavyeti, tatpratipAdanArthamabhimatavAkyArthatAsya syAt evaM kalpyamAne / tannidarzayati-yadagnaye ca prajApataye ca sAyaM juhoti tad ghRtAdinA svargakAmaH kuryAditi / etAvatA tadarthasya sugamatvAt / juhotiprayogabAhulyamapratyayaraTitameva punaranyatrAnyatra juhuyAt juhotItyAdi / kiM cAnyat-tvadvacanAttvapramANaniyamAgamo'nupadezakazca vivekturapIti sambhAvyeta / yo'pyajJaprayuktazabdArthonnayanasamartho vivettA puruSaH padavAkyapramANajJastaM pratyapyayaM vAkyaprayogo'pramANaniyamAgamo'nupadezakazca / apramANaniyamAgamaH pratyakSAnumAnagamyArthAsaMvAdAdanupadezakastvagamakatvAt tat punaH sambhAvayAmi / bhavedevaM, mA maMsthAH / niSThuramapramANaniyamAgamo'nupadezakazcetyavadhAyaivocyata iti / kutaH? / apratyavekSitArthatvAt / paurvAparyAyogApratisambaddhArthatvAt ghaTitAnumitividhvaMsanAt apratyavekSitA juhotibAhulyaprayoganirviSayatvAdibhiH pUrvAparasambandharahitatA pRthagAbhimatAnAM vidhyAdizeSAbhAvAt / ghaTitavidhvaMsanamitikartavyataiva kartavyateti ghaTitasyAdivAkyagatajuhotyanuvAdAbhyupagamAd ghaTitAnumitividhvaMsanamityetebhyo hetubhyaH apramANaniyamAgamo'nupadezakazca vAkyaprayogaH / dRSTAnta unmattapralApavat / yadvAkyamunmattAdipralapitam / puruSoccAritazabdasAmAnyAt / sadvAkyavadato'samAnamapramANaniyamamagamakaM ca / yathA "zaGkhaH kadalyAM kadalI ca bheyAM tasyAM ca bheyA~ sumahadvimAnam / tacchaGkhabherIkadalIvimAnA unmattagaGgApratibandhabhUtAH // 1 // " iti / / tathedamapi vivekturapyarthapratipAdanasamarthaM na bhavatIti / evaM vicAryamANamidaM vAkyaM doSebhyo na mucyate / athavA naivAyaM doSo, na ca vicArayogyo'yamudrAhaH / Page #186 -------------------------------------------------------------------------- ________________ apauruSeyatvavicAraH] nyAyAgamAnusAriNyalaGkRtam / 133 pratyapekSAprAmANyayoniviSayatvAt / jJAnaM hi pramANamapramANaM veti vicAryate pratyapekSate ca / tatra prAmANyasya mukhyatvAt / na hyatra tadupAdiSTaprAmANyavat prAmANyamaGgIkriyate tasmAt pratyapekSAyAH prAmANyasya ca jJAnaviSayatvAt / tvanmatAdeva vedasya jJAnAbhimatatvAnna vicArona pramANabhAvo vAstyajJAnatvAdvedasya / tvayA hi prAgevotpatatoktaM 'na hi kiJcit jJAnaM nizcitaM vizuddhaM cAsti / sarvasya saMzayAdyajJAnAnudhiddhatvAt' iti / tadarzayannAha-tvanmatAttadonajJAnavanna iti / na yathA jJAnakAryatvAt jJAnAtmaprayuktazabdacaitanyamapi kArye kAraNopacArAdatra kAryapramANAt tatvavaditi vaa| tataH kimiti cet / apramANaniyamo'nupadezakazca vedH| acetanatvAdAkAzavat / yathAkAzamacetanatvAdapramANaM kUTasthanityatvAca na jJAnavadvacanamevaM vedo'pIti praamaannyopdeshaabhaavH| yadapi ca prasahyetyAdi, prasahya balAtkAreNa paraM kazcit puruSamavagaNayataikavIramanyenAkramya paribhUyAsmanmataM yadapi cAgnihotraM juhuyAdityatra kAraNeSu ghRtAdiSvitikartavyatAtmasu svargAdiphalasya khapuSpavadasattvamucyate / evaMvidheSviti sarvetikartavyatAnAmAdimadhyAvasAneSu tatpunarasattvamekAntena na kathazcit kAryAdisattvamapItyetat pakSanirapekSaM sarvathA nAstyeveti tvayeSTam / tadapi cAnyAgyameva / yato yadetadasattvaM nAma tvayA kacinmanyate, nAmeti mithyAkalpitanAmamAtrameva tat / yat tvayA kvacit sattvanirapekSamasaditi cintyate kathaM punaranyAyyaM tadasattvamiti ceducyate-nyAyena bAdhyatvAt / katamo nyAyaH? iti cedevaM tarhi kramaH / tato'nyat kAryamasato'nyadityarthaH / kutastat ? samarthavikalpatvAt / asaGgatArtho'samartho'sambaddho viklptH| tenAsatA sahAsambaddho vikalpo'syetitadasamarthavikalpaM kArya tasya kAryasyAsamarthavikalpatvAt / tato'nyatvam , kimiva ? ghaTapaTavat / yathA ghaTavikalpAH pRthubunaardhgriivaadyH| mRducaturasrAdibhiH padavikalpairasaGgatAH paTavikalpAzca tairityasaGgatau ghaTapaTau parasparataH / evamasadvikalpairasaGgataM kArya tasmAt tato'nyaditi / sthAnmatam-asadvikalpAsaGgatatvaM kAryasyAsiddhaM tatra prasiddhameva / yasAdvikalpAsAmarthya vA sadasatkAryayorasataH kAryasya ca siddhameveti gRhANa vikalpacatuSTaye dvayoreva sambhavAt / asat khapuSpaM kAryamaGkurAdi tayorvikalpAzcatvAraH / 1khapuSpamasat kAryamapyasat / 2khapuSpaM sat kAryamasat / 3khapuSpamasat kArya sat / 4khapuSpaM satkAryamapi sat / ityeSu caturyu vikalpeSu kAryakhapuSpayorubhayorasattvaM kAryAsattvamevetyetadvikalpadvayaM syAt sambhavet , kiM kAraNam ? ubhayasattvakAryasattvayoH pratipakSo'bhyupagama eva satkAryavAdaH pratipakSo'satkAryavAdasya / itizabdo hetvarthe / ityamAddhetorvAdAbhAvaH / tasmAdvAdAbhAvAdumayAbhAvaH kAryAbhAvavikalpAbhA 1 ityatau ga / ityeto k-kh| 2 satkAryayoH k-g| Page #187 -------------------------------------------------------------------------- ________________ nayacakram / 134 [vanakriyAvAveva sambhavetAm / netarau / tatazca tayorubhayAsattvakAryAsattvavikalpayostad , yadi tAvadubhayAsattvaM tato'sattvAvizeSAdevAvizeSaH khapuSpakAryayorasattvAvizeSAdeva vizeSe kAryAvirbhAvavat khapuSpAvirbhAvo'pyAyatyAM syAt / eSyati kAlAntare'sAdvartamAnAt kSaNAt anyasmin kSaNe bhavet / dRSTAntaH asatkAryavat , bIjAdakuravat / na caitad dRSTamiSTaM vA / khapuSpaprAdurbhAva iti / athaitasmAdaniSTApattidoSAd dRSTeSTavirodhAdapasarpana brUyAstvaM na kAryaprAdurbhAvavat khapuSpaprAdurbhAva iSyate / asattvakAryamiti nizcitam / tataH ko doSaH ? iti ceducyate / tadvailakSaNyAnna tIsat khapuSpam , asatkAryavelakSaNyAnedAnImasat khapuSpaM kiM tu saditi prAptamasatkAryavailakSaNyaM khapuSpasyAyatyAmaprAdurbhAvastasmAdasat kAryavailakSaNyAdAyatyAmaprAdubhovAnna ta sat khapuSpam , ? kiM tarhi ? sat / ko hetuH? asadvilakSaNatvAt / asatA kAryaNa saha vilakSaNatvAt / dRSTAnto ghaTavat / yathA ghaTo'sadvilakSaNatvAt sannevaM kharaviSANamapyAyatyAM prAdurbhavatA kAryeNa vailakSaNyAt sat prasaktamitara udumbrpusspvt| itare iti vaidharmyadRSTAntaH / yadasat tadasadvilakSaNaM na bhavati yathodumbarakusumamiti / parasyAniSTApAdanArthatvAdasadvaidhaya khapuSpasyeti / nanu ghaTAsattvaM puSpasattvavilakSaNam , syAnmatam-ghaTasyAsattvaM paTAtmanA paTAsattvaM ghaTAtmaneti tayoritaretarAbhAvalakSaNAsattvaM vailakSaNyaM ca parasparato, dRSTAntau ca ghaTapaTau santau, tasmAdasavailakSaNyasya satyapi darzanAdevaikAntikateti cet / ucyate-na, sato vailakSaNyAt / nAnaikAntikatAsya hetoH sato vailakSaNyAt / sata eva vailakSaNyaM taddhItaretarAbhAvAtmakaM vailakSaNyaM sata eva nAsataH / tasmAdasato vailakSaNyaM na bhavati, kiM tarhi ? sadvailakSaNyamapi tat sata etadapekSayA tadrUpeNAsattvAt / ayaM tu kAryasyAyatyAM prAdurbhAvo'satAkhyapuSpeNAtyantavilakSaNo'prAdurbhAvazca khapuSpasya kAryeNa sateti nAsti sato vailakSaNyaM satA tadvizeSadharmatvAt / rUpAdivizeSadharmavailakSaNyavat / athavA sato'vailakSaNyAt, sataH availakSaNyAt / satastu ghaTAdeH paTAdinA saha vailakSaNyaM nAstyeva sattvAnvayAvizeSAt , dezakAlAkArAdimAtravizeSasyAvizeSatvAdagulyAdiviziSTakAntAvizeSavat / athavA na tAsat khapuSpaM, kasmAddhetoH? sadasadvilakSaNatvAt / satAsatA ca vilakSaNatvAt / sacca dvividham / tulyajAtIyaM ghaTasya ghaTa evAtulyajAtIyaM paTAdi asacca, sacca kAryamAyatyAM bhAvAdakurAdi khapuSpamatyantAprAdurbhAvAt kAryeNAsatA lakSaNasatA ca ghaTapaTAdinA tvanmatenetaretarAbhAvavailakSaNyena tulyajAtIyena ca bhAvAnAM parasparavailakSaNyavaid dRSTAnto ghaTavaditi, yathA paTastulyajAtIyebhyo ghaTAntarebhyo tulyajAtIyebhyazca paTAdibhyazca sadbhayo vila 1rbhavat k-kh| 2. kAGgA g| 3 degNyaM na g| 4 yaM ca ga / Page #188 -------------------------------------------------------------------------- ________________ apauruSeyatvavicAraH] nyAyAgamAnusAriNyalaGkRtam / kSaNaH, asatazca khapuSpAdeH saMzca dRssttH| tathA khapuSpaM ghaTavat sadasadvilakSaNatvAnnAsat sdevetyrthH| 'dviH pratiSedhaH prakRtiM gamayati' iti kRtvA itara udumbarapuSpavad yadasat tadasadvilakSaNaM yathodumbarapuSpaM tvanmatenAtrApi vaidharmyadRSTAntaH / khapuSpakharaviSANodumbarapuSpAdInAmasatcAvizeSAdaniSThApAdanasAmyAt sAdhyAntaHpAti tasmAdvaidharmyadRSTAntena nArthaH / astu, tadasadvilakSaNatvamitaretarAbhAvApekSatvAt kathamasadvilakSaNaM khapuSpamiti cet / AyatyAM prAdurbhavatA kAryeNAsatA vailakSaNyasya tvayaivAbhyupagatatvAt tvanmatanivAraNArthatvAdasya prayAsasya, nAsAkaM doSa iti / athaivamapItyAdi / atha te prAdurbhAvAprAdurbhAvavailakSaNye satyapi kAryakhapuSpayorasadeva khapuSpamityayaM nizcayo'savailakSaNyAd ghaTavadityassA yAyAnnivaya'mAno'pi na nivartate, aprAdurbhAvAtmakaM ca tat khapuSpamityetacca vailakSaNyamityata eva 'prAduH prAkAzye janmani ca' tathAviH-prAdurbhavati prakAzaM bhavati gRhyate jJAyate udyate jAyata iti vA, teSvAvirbhavatIti evaM cAprAdurbhAvAtmakasya khapuSpasyAsattve'rthAdApanaM, na tarhi prAdurbhAvAtmakatvAt kAryamasat sadevetyarthaH / ko dRSTAntaH ? nivRttaghaTavat , yathA nivRtto ghaTaH prAdurbhAvAtmakatvAt prakAzAtmakatvAt sanneva tathA kAryamapi sat / asyAzcArthApatterekAntikatvAnna jAtyuttaratA yathA gehe devadattasyAbhAve sthitimato hi bhAvAnumAnamarthApanamekAntikatvAnna jAtivAdaH / asmAkaM tvatrAbhiprAyaH / sadeva kadAcidupalabhyate jAyate vA nAtyantAsaditi / darzanAdarzane ca sadviSaye ityetaduttaratra darzayiSyAmo vicArasyAsya tatphalatvAt / athaivamapi tvayA kAryasya sattvaM neSyate tataH asattve kAryasyAyatyAM na prAdurbhavet kAryamasattvAt khapuSpavat, prAdurbhavati tu tasAt sat / zeSaM pUrvavadeva / atItagranthamatidizati-vipayeyeNeti / arthataH zabdatastad dvayoviparyayeNa yojyH| tad yathA-atha na khapuSpAprAdurbhAvavat kAryAprAdurbhAvo'sacca kAryamiti nizcitaM, na tayasat kArya sadeva tat / asadvilakSaNatvAd ghaTavaditara udumbarapuSpavat / nanu ghaTAsatvaM paTAsattvavilakSaNaM na sato vailakSaNyAt , athaivamapi vailakSaNye kAryAsattva vinizcayo na nivartate, prAdurbhAvAtmakaM ca tatra / tarhi prAdurbhAvAtmakatvAdasat kArya nivRttaghaTavat , asattvAdAyatyAM na prAdurbhavedasattvAt khapuSpavat iti / tadupasaMhArArthamAha-ataH kArya st| AvirbhAvAtmakatvAt nivRttaghaTavat / vaidhayeNAkAzaghaTavat / AkAzamevAkAzasthAkAze vA ghaTaH AkAzaghaTA, sa tvanAvirbhAvAtmakatvAnnAsti na tathA kAryamanAvirbhAvAtmakaM tasmAt tat saditi / asacca khapuSpamanAvirbhAvAtmakatvAt ghaTavat / vaidha]Na nivRttaghaTavaditi / tayoH sadasatoH kAryakhapuSpayor3halakSaNyaM darzayati-yadi bhavanmatena kAryakhapuSpayorasattvameva Page #189 -------------------------------------------------------------------------- ________________ nayacakram / [ havanakriyAtulyaM, tulye vA sattve vizeSo vktvyH| asmAdvizeSahetoH kAryasatve satyapi prAdurbhavati / na tu svamaMtinocyate, cedvizeSaheturavizeSo'nayoravizeSe ca vailakSaNyAnupapattiH khpusspkhrvissaannyorivaastoH| dRSTaM ca vailakSaNyamAyatyAM prAdurbhavatyAM tattvavizeSe tayornopapadyate tasmAddhetoravizeSavailakSaNyAnupapatterghaTaghaTakhAtmavat / yathA ghaTa eva ghaTasvAtmeti tayorna vailakSaNyamaviziSTatvAdevamavizeSaH syAt , na tu bhavati, dRSTatvAduktatvAccAvirbhAvayostasmAt tayoryathAsaMkhyaM sattvamasattvaM cAvazyameSitavyam / itara Aha-naivAstyavizeSo'sato'pi yasAcaturvidho'sanniSyate prAkpradhvaMsetarAtyantAbhAvAkhyaH / ghaTasya mRtpiNDAdikapAlAdighaTAdikharaviSANAdivaditi / atrocyate-vizeSonnayane'pi tu vizeSasya sadAzrayatvAt sattvaM ghaTavaditi / apizabdo nAbhyupagamaM darzayati / naivAbhAsasya kharaviSANavandhyAsutAdeH parasparato vizeSo'styavastutvAt tvanmatenaiva / asanmatena tu vastutvamabhAvasthApi kasyacit prameyatvasAmAnyavizeSatvAdihetubhyastvadabhyupagatebhyaH pramANavat / atastvanmatenaivAbhAvasya bhAvAdvizeSaH / paramArthato nAsti / abhyupetyApi brUmo vizeSonnayane'pi tu yena kenacit prakAreNa sadAzrayAbhAvastvatparikalpitazcaturvidho'pi vizeSatvAdrUpAdivad ghaTavat / tatazca vizeSasya sadAzrayatvAt sattvaM ghaTavat / yathA ghaTaH santaM pRthivyAdyarthamAzritya vartamAnaH sanneva svayameva vAtmAnamAzritya vRtteH sannava / vizeSo'pi sadAzrayatvAt / sanniti / itizabdo hetudRSTAntadAAntikopasaMhAre / itthaM bhAvAbhAvayoH sAmAnyameva na vizeSa iti / evaM tAvat kAryakhapuSpayorubhayorasattvameveti sAmyamApAditam / dvitIyavikalpo vicAryate-athaivaM tatsAmyamityAdi / athaitadApAditaM sAmAnyamanicchitakAryasattvaparihAreNobhayAsattvAbhyupagamAdAyAtamidamanyatarAsattvaM kAryasatvaparihAreNAbhyupagamyate / pratipakSavAdAdanyat pUrvoktadvayAnyataraviziSTam / kiM tat ? kAryamevAsaditi / avazyaM dvayoranyatarAbhyupagame'vadhAraNamApadyate / taccAvadhAraNaM 'yata evakArastato'nyatrAvadhAraNa miti paribhASitatvAcchAstreSu, loke ca dRSTatvAdavadhAraNaphalatvAcca vAkyasyaitadupapadyate kAryasamIpa evakAra iti / kAryamevAsaditi kAryazabdasamIpe evakAraprayogAditizabdasya hetvarthatvAdanyatra pratiyogini asattve niymH| asacchabdavAcye'rthe khapuSpAdau niyamastatraivakArAbhAvAt / na kAryazabdAthai, yathA vRkSacUta ityatra cUto niyamAvRkSo vRkSastu cUto'nyo vA syaadityniymH| tathehApi kAryamevAsat na tu khapuSpAdyakAryamasat / kiM tarhi ? sat , tacca sadeva kAryamiti niyamyate / yadi sapi kArya sAdastu, ko doSa iti ? taddarzayati-asattvaM kAryAsarave ga / 2 khapuSpamiti nog| 3 degmavedaM ga / sanne kh| 4 tu kha / 5 sadatya g| Page #190 -------------------------------------------------------------------------- ________________ apauruSeyatvavicAraH] nyAyAgamAnusAriNyalaGkRtam / 137 kArya evaM nAnyatrApItyakArye khapuSpAdAviti / itizabdo hetvarthe / syAdavadhAraNAddhetorityarthaH / evaM sati ko dopa iti cet ? ucyate-tatazca na khapuSpamasaditi prasaktaM, dRSTeSTaviruddhaM sattvaM khapuSpasyetyarthaH / tathA cetyAdi, yAvannAmamAtre visaMvAdaH, evaM ca kRtvA kAryamasat kharaviSANaM saditi saGgatyA sato'sadityasatazca saditi saMjJA kriyate / kAryAsattvamiti, tataH kharaviSANaviparItA ye nivRttA ghaTAdayasteSAM ghaTAdInAmasattvena tulyaM kAryasyAsattvaM satAmevAsattvena tulyaM viparIta nAmamAtramagnermaGgalanAmavat / na vA ca kazcidarthasya sattve visaMvAdo'satkAryamiti / kiM cAnyat-kAryasattvanivRttyaikAntatyAgAca svavacanAdivirodhApattikAryasattvanivRttiH, kAryasattvaM tadavadhAraNamevAtaH kAyamevAsaditi / tasya tyAgo'nantaroktavidhinA prAptastatazca kAryasattvanivRttyekAntatyAgAcca svavacanAdivirodhApattizca / svavacanavirodhastAvat tadeva kAryamasadityuktvA tasyaivakAraNasAmarthyAt sattvApAdanAt tadeva sat tadevAsaditi bruvtH| athavA yadi kArya prathamaM sadathAsat kathaM kArya kriyate ? / ghaTo ghaTatayA vyajyate dIptameva kriyata iti vakSyati / tathAbhyupagamAdabhyupagamavirodhaH / tathA loke prasiddhatvAllokavirodhaH / tattva eva tathAbhUteranumAnavirodhaH / tathA mRtpiNDaghaTAdikAraNakAryadarzanAt prtykssvirodhH| evaM tAvat kAryameva sanna khapuSpAdItyavadhAraNadoSaH / kAryamevAsanna kAraNamityasthAvadhAraNasya pratipakSavAdApatteH / athaivamavadhAryate kAryamasadeveti / tatrApi 'yata evakArastato'nyatrAvadhAraNamityasatsamIpa evakArAt kaarymsttvenaavdhaayte| kArya na yadA sat / asat tu kArya vA syAt khapuSpAdivetyevamasat , evakAre tvasadanavadhRte pUrvo doSo yo'sattvAvizeSAdityAdiH / sa eva kAryakhapuSpayorasattve AyatyAmAvirbhAvAnAvirbhAvakRto vizeSo na syAdityavizeSApattidoSaH prAguktaH sa evAtrApi / atrocyatetyAdi avizeSApattidoSasya ca parihArArthamathocyate tattvayeti paramArthamAzaGkate-kathamasattvAdeva tayoH kAryakhapuSpayoH kAraNakAle vizeSAsambhavaH / yathA khapuSpamasat tathA kAraNakAle kAryamapyesadeveti nAnayoH kazcidvizeSo'sti / na hyasato nirupAkhyasya khapuSpasya vRttaphalakesarAdyavayavasaurabhAdivizeSAH kharavipANakuNThatIkSNatvAdibhyo bhinnalakSaNAH santi, ubhayeSAM avastutvAnnirupAkhyatvAcetyasmAdavizeSAt kAraNakAle yadeva kAryAsattvaM tadeva khapuSpAsattvamapIti / tataH kiM parihatamiti cennAvadhAraNakRto doSaH parihato bhavati / kAryamevAsadasadeva kAryamityavadhAryamANe khapuSpasattvaM, kAryakhapuSpayoravizeSaH / ityeto 1 kAryameva k-kh| 2 cAnyasya g| 3degditi veg| 4 kaarynymaadegg| 5 matha g| 6 doSaH / ityavadhAraNakRto dossHg| na0 ca0 18 Page #191 -------------------------------------------------------------------------- ________________ 138 nayacakram / [havanakriyAdoSau tayoravizeSAbhyupagamAna sta iti / nApi pUrvastulyatvApattidoSaH / kAryasyAyatyAmanAvirbhAvaH khapuSpasyAvirbhAva ityavizeSo'syApi tulyatvApattidoSasya / abhAvo'satovizeSAbhAvAdanekaviSayatvAt tulyasya / ayamanenAbhyAmebhirimAvime vArthAstulyA iti hi tulyatvamanekaviSayaM dRSTaM, na hi tadeva tena tulyamiti / atrocyate-evamapyekatvAdvizeSAbhAva iti tvayaiva kaarykhpusspyorsttvaavishesso'bhyupgtH| 'ekarUpatvAdavastunaH' iti tadavastha evaavishessdossH| tasyaivedAnImavizeSadopasyApAdAnArtha vikalpyate'nyadaniSTApAdanam yathaiva hItyAdi / yathaiva khapuSpayopAdAnaM pUrvadRSTazrutAnubhUtaM buddhau siddhaM vAkArAdiviziSTatvaM nAstItyanupAdAnamabuddhisiddhaM ca khapuSpam / tataH kimanupAdAnabuddhisiddhatvAbhyAm ? / tanniHsAmAnyaM nirvizeSaM ceti siddham / evaM ghaTAdeH kAryasya mRdAdhupAdAnaM buddhisiddhatvaM sAmAnyavizeSatvaM ca na syAt / tacca mRda eva / yenAkAreNa bhavanaM dezakAlanavapurANakRSNaraktatvAdighaTabhede'pi tulyatayA sAmA. nyam / vizeSazca paTAdibhyaH / tacca khapuSpasyopAdAnabuddhisiddhatvasAmAnyavizeSavattvaM ca syAt / ubhayornirupAkhyatvAt / na tvetadiSTaM tasmAdastyanayorvizeSa iti sat kAryam / atha sAmAnyavizeSopAdAnabuddhisiddhatvasadbhAvau kAryakhapuSpayoriSyete tvayA vizeSau, khapuSpavadabhavadapi tadasadeva khapuSpavaditi yena prakAreNa khapuSpaM na bhavati notpadyate tena prakAreNAbhavadapi anyathA bhavadapi utpadyamAnaM kadAcidRzyamAnamapItyarthaH / upAdAnabuddhisiddhatvasAmAnyavizeSavattvaprakAreNa bhavadapi tat kAryamasadeveSyate / tatazcaivaM satyayamaparo doSaH / nivRttamapi tayasat kAryamiti vartate sopAdAnabuddhisiddhatvasadbhAve'pi / kasmAt ? sAmAnyavizeSavattvAt kAraNakAlakAryavat / yathA kAraNakAle kAryamasat tvanmatena sAmAnyavizeSavadapi sopAdAnaM buddhisiddhamapi tathottarakAle nirvRttamapi tadasadeva syAt kAraNakAlavaditi / kAryavaccAbhavadapi khapuSpamasanna syAt / kAryaprAdurbhAvaprakAreNAbhavadapi tasminnabhavanaprakAravizeSe satyapi sat prApnoti khapuSpaM niHsAmAnyanirvizeSatvAt / taddhi khapuSpaM niHsAmAnyaM nirvizeSaM ceti siddham ,atastasya niHsAmAnyanirvizeSatvAt sattvaM syAt / ko dRSTAntaH ? sAmAnyavizeSavat kAryavaditi siddhe vaizeSikamatAlambanasAmAnyavizeSadRSTAnto niHsAmAnyanirvizeSANAM sAmAnyavizeSANAM vastutvaM khapuSpatulyameveti kAkA darzitaM bhavati / prakRtArthopanayastu yathA sAmAnyavizeSau ghaTatvAdiniHsAmAnyo nirvizeSazca saMzceti siddhastathA khapuSpamapi sat syAt / kiM cAnyat-kAryAsatvavailakSaNyAdvA kAraNavat asanna syAt khapuSpamiti vartate / kAryasya 1 vAkyAdga / 2 degptgdegk-kh| Page #192 -------------------------------------------------------------------------- ________________ apauruSeyatvavicAraH] nyAyAgamAnusAriNyalaGkRtam / 139 ghaTAderasattvena khapuSpasyAprAdurbhAvAnupAdAnAbuddhisiddhatvaniHsAmAnyavizeSavailakSaNyAt / khapuSpamapi sat syAt kAraNavat / etaizca prakAraiH siddhameva kAryAt sattvacailakSaNyamiti siddho hetuH, nivRttatvAdiprakAreNa ca kAraNasya tadvailakSaNyaM siddhamiti sAdhayaM kAraNakhapuSpayoH / kAraNaM vA khapuSpavat kAryAsattvavailakSaNyAdasat syAt kAryasyAsattvaM vA tyAjyamityabhiprAyaH / anekArthopAdAnAdimattvavadityAdi / atha bhavatA khapuSpasattvaprasaGgadopabhayAd yuktaM pratipAdanamapi kAryopAdAnAdimatvavat khapuppasyApyupAdAnAdimattvaM neSyate / AdigrahaNAd buddhisiddhasAmAnyavizeSavatvAni neSyante / idaM kAryasyAsAdhayaM khapuSpeNa saheSyate / asattvakAryamiti, nizcitamityAdi, pUrvavaccakrakadvayapravartanamiti granthamatidizati___ tadeva kathaM punarbhAvyate ? yadi kAryopAdAnAdimattvavat khapuSpasyopAdAnAdimattvaM neSyate kArya vA saditi nizcitaM tadvailakSaNyAdanupAdAnAdivailakSaNyAt , tabasat khapuSpaM tadasadvilakSaNatvAd ghaTavaditara udumbarapuSpavat / nanu ghaTAsatvaM paTAsattvavilakSaNaM na sato velakSaNyAt / athaivamapi vailakSaNye khapuSpAsattvavinizcayo na nivartate / anupAdAnAdimattvAt / na tamupAdAnAdimattvAt kAryamasat / asavenopAdAnAdimat syAt khapuSpavat / etadapi paryayacakrakaM zeSaM pUrvavadeva viparyayeNa / ataH sat kAryamupAdAnAdimattvAnivRttaghaTavadvaidhayeNAkAzaghaTavadityAdirapi yAvat sadAzrayatvAt sattvaM ghaTavaditi / etadvipayeyacakrakam / evamubhayAsattve'nyatarAsattve tu / athetat sAmyamubhayAsattvAnmA bhUdityanyatarAsattvaM kAryasattvAbhyupagamaparihAreNa kAryamevAsaditi / atra kAryasamIpa ityAdi, yAvat khvcnaadivirodhaapttiH| punarapyasadevakAre tvasadanavadhRte pUrvadoSaH / athocyate ityAdi, yAvat kAryAsattvavailakSaNyAdvA kAraNavaditi sa eva grantha upAdAnAdimacavizeSaNakuto vizeSa iti / ataH kArya sadupAdAnAdimattvAt kAraNasvAtmavadvaidhayeNAkAzaghaTavat / asacca khapuSpamanupAdAnatvAcca ghaTavat itaro nirvRttaghaTavat / tathA sat kArya buddhisiddhatvAnivRttaghaTavat itaro nabhoghaTavat / asaJca khapuSpaM buddhyasiddhatvAt ghaTavaditaro nirvRttaghaTavat / evaM sAmAnyavizeSAbhyAmapi yojyam / tasmAt kArya sat kAraNavanna tu khpusspmityrthH| ___ Aha-nanu sattve'pi kAraNavat pratyakSatvaM prasajyate tvatparikalpitaM mRtpiNDAvasthAyAM kArya ghaTAkhyaM pratyakSaM syAt sattvAt kAraNavanmRtpiNDavadityartha iti / ___ atrocyate-nAvyaktatvAt / naiSa doSaH / kasmAt ? avyaktatvAt / tasyAM hi mRtpiNDAvasthAyAM ghaTo'nabhivyaktatvAdindriyoMpalabhyate dvitaTIkhAtahastIva pUrva 1 taasaaNg| Page #193 -------------------------------------------------------------------------- ________________ 140 nayacakram / [vidhividhinayekhananAt / evaM hi mRdavayavA bhittigatAH khananAt prAgapi vidyamAnAH khananottarakAlaM hastyAkAravyapadezaM labhante / na ca te prAgabhivyakteranupalabdhatvAnna santi / athavA kArye satyapi hyavyakte bhRgandhavadapratyakSatvaM kAryasya / yathA bhuvo gandho vidyamAno'pi na ghrANendriyagocaramAgacchatyavyaktatvAt salilasiktastUttarakAlamabhivyakta upalabhyate / tathA mRdavasthAyAmapratyakSo ghaTaH kulAlaprayatnadaNDacakrasUtrAdikAraNAbhivyaJjitaH pazcAdupalabhyate'tastasya pratyakSatvaM bhavatIti ko doSaH / ata eva ca prakaraNacinteti / prakaraNasamadoSo'nekAntatvAt / uktamanekAntikatvamasya hetoH / yata eva prakaraNavinyAsanirNayArthamapadiSTaH san prakaraNasamaH / iha hi ghaTAdeH kAryasyApratyakSatvAdeva cintA samutpannA, kiM ghaTAdikAryasamo'saditi ? apratyakSatvasya satyasati ca darzanAt mUlodakAdau kharaviSANAdau vetyato vyabhicaratyapratyakSam / tathA sattvamapi pratyakSApratyakSayodarzanAt , sato'pratyakSasya merUttarakurudvIpagrahagrahenagRhAdeH kharaviSANAdezcAsata ityanekAntAditi / evaM tarhi darzanAdarzanayoH prAdurbhAvAprAdurbhAvayozca samAnaH prakaraNasamadoSa iti cet / na, janmaprakAzaviSayavizeSasyoktatvAt / upAdAnAdimattvAvizeSAJca tvatpakSe na samAno doSa iti / evaM na hItyAdi, yAvat tathopasaMhArameva / itara Aha-tvaduktasAdhanaprapaJcasya kAryAsattve'pi tulyatvAnmayApi zakyaM vaktuM kAryasattvasya kAraNe tvanmatasya nivAraNe kRte kAryAsattvaM bhavitumaheti / tatsAdhanaM zrUyatAm-- __yadetat samAnakAraNaM tato'nyat kArya tadvikalpyAsAmarthyAd ghaTapaTavat / atrApi kAraNaM sat kArya sat , kAraNaM sat kAryamasat , kAraNamasat kArya sat, kAraNamasat kAryamasaditi caturpu vikalpeSu dvayoH pUrvavat pratipakSavAdApattestyAgAdubhayasattvamanyatarasattvaM ca syAt / tatrobhayasattve tAvat tadyadi tAvadubhayasattvaM sat tataH sattvAvizeSAdevAvizeSe sarvatvaikatvabhedo na syAt / mRdeva sarva piNDazivakAdighaTapiTharakapAlAdikArya tvekameva piNDa iti vA zivaka iti ananyadekamevaM tu kAryaikatvavat kAraNaikatvamapi syAt / atha na kAryaikatvavat kAraNaikatvaM, sacca kAryamiti nizcitaM tadvailakSaNyAnna tarhi sat kAraNamasadvilakSaNatvAdudumbarapuSpavat / itaro nirvRttaghaTavat / na tu ghaTatvaM paTasattvavilakSaNaM nAsato lakSaNyAt itaretarAsatvAt / athaivamapi vailakSaNye kAraNakAryasaJcanizcayo na nivartate / anekAtmakaM ca tat sarvAtmakamityarthaH / na tarkhekAtmakatvAt kArya sat , sattvaM ekAtmakaM na bhavet / sattvAt kAraNavat / etat prathamacakrakam / zeSaM pUrvavad viparyayeNetyAdi / yaduktaM tadapi / atha na kAraNasarvatvavat kArya Page #194 -------------------------------------------------------------------------- ________________ asatkAryavAdaH ] nyAyAgamAnusAriNyalakRtam / 141 sarvatvaM sacca kAraNamiti nizcitaM tadvailakSaNyAditaretarAsattvAt / etat dvitIyaM cakrakam / ataH sarvAtmakatvasataH kAraNAdanyat kAryamekAtmakatvAt kumbhAdivilakSaNam / ekAtmakatvasatazca kAryAdamyat kAraNaM sarvAtmakatvAdiva kumbha iti / tathAnuvRttivyAvRttI anuvRttima'nmRditi piNDazivakAdiSu vyAvRttirghaTaH piThara iti / tadyadi tAvadubhayasattvaM satcAvizeSAdeva / avizeSa kAryavyAvRttivat kAraNavyAvRttirapi nAsattvAdaghaTavacca na kAryavyAvRttistatkAraNavyAvRttiH saca kAryamiti nizcitaM tadvailakSaNyAna tarhi sat kAraNamasat sadvilakSaNatvAdudumbarapuSpavat / itaro nivRttaghaTavat / nanu ghaTasattvaM paTasattvavilakSaNaM nAsato vailakSaNyAt / athaivamapi vailakSaNye kAraNasattvavinizcayo na nivartate'nuvRttyAtmakaM ca tat, na tarhi vyAvRttyAtmakatvAt kArya sat / sattvena vyAvarteta sattvAt kAraNavat / dvitIyaM cakramaviparyayeNa / zeSaM pUrvavadviparyayeNetyAdi / __ atha na kAraNAnuvRttivat kAryAnuvRttiH / sacca kAraNamiti nizcitaM tadvailakSaNyAnna tarhi sat kAryamasadvilakSaNatvAt , udumbarapuSpavat / itaro ghaTavat / nanu ghaTasattvaM paTasacavilakSaNaM nAsato vailakSaNyAt / prathamaM vipayeyacakrakam / athaivamapi vailakSaNye tatsattvavinizcayo na vinivartate'nuvRttyAtmakaM ca tannai tarhi vyAvRttyAtmakatvAt kArya sat sattvena vyAvarteta sattvAt kAraNavat / etadvitIyaM cakrakaM vipryyenn| ato'nuvRttisataH kAraNAdanyat kArya vyAvRttatvAt patirivaikA, vyAvRttisatazca kAryAdanyat kAraNamanuvRttatvAdekasAdiva pteH| AdigrahaNAdasadanukrAntAvirbhAvAnAvirbhAvacakrakadvayamapi yojyam / yadi tAvadubhayasattvaM tataH sattvAvizeSAdevAvizeSe prAkAryAnAvirbhAvavat kAraNAnAvirbhAvo'pi syAt / atha na prAkAryAnAvirbhAvavat kAraNAnAvirbhAvaH / sacca kAryamiti nizcitaM tadvailakSaNyAnna tarhi sat kAraNamasat sadvilakSaNatvAd ghaTavaditara udumbarapuSpavat / nanu ghaTasattvaM paTasattvavilakSaNaM nAsato vailakSaNyAt / athaivamapi vailakSaNye kAraNasattvavinizcayo na vinivartate / nityAvirbhAvAtmakaM ca tanna tarhi satatAnAvirbhAvAtmakatvAt kArya sat sattve prAgapyAvirbhavet / sattvAt kAraNavat / prathame zeSaM pUrvavadeva viparyayeNa / atha na kAraNasatatAvirbhAvaH saca kAraNamiti nizcitaM tadvailakSaNyAt tarhi satkAryamasat sadvilakSaNatvAdudumbarapuSpavat / nanu ghaTasattvaM paTasattvavilakSaNaM nAsato vailakSaNyAt / dvitIyaM cakrakam / ityevamAvirbhAvAnAvirbhAvavicAreNa dve cakrake mate iti / 10 krmtH| srvaagh| zca sataM g| 2 vaikakaNaH k| 3 tatra ga / kAraNasatvamika-kha / Page #195 -------------------------------------------------------------------------- ________________ nayacakram / 142 [vidhividhinaye___ atrocyate-nAsiddhatvAt-naitadupapadyate'smatpakSasAdhanavat tvatpakSasAdhanam / kiM kAraNam ? asarvatvAdihetUnAmasiddhatvAt / yasmAdasmAkaM sarvamevAnuvRttireva kAraNamevopAdAnameva buddhisiddhamevetIti / tasAdasarvatvAderasiddhatvAt tadrikalpAbhAvAt tadasamarthavikalpatvAsiddhistataH kAraNAt kAryamanyadityetana siddhyatIti / tatrAsarvatvAsiddhau pratipAditAyAM vyAvRttyAdInAmasiddhirApAditaiva bhaviSyatItyasarvatrAbhAvamevApAdayitumAha yadi hi ghaTo'sarvakAryatvAbhimato mRtpiNDAsattvAbhimatAdanya itIpyate tadvadeva ghaTavadeva kAryavadeva daNDAderapyasarvatvaM viprakRSTasyApi, kimuta sannikRSTasya zivakAdeH sarvasAdanyatvAt ghaTavat / tasmAdekaikasyAsarvatvavat sarvasyApyasarvatvAt sarvatrAbhAva iti sarvatvaikatvabhaGgacatuSTayAbhAvaH / tadasamarthavikalpatvamapyata eva nAsti / tathA'nuvRttyAdhabhAvazca tata eva nAsti / yathaikasya ghaTasya mRdanuvRttyabhAvastathA sarvaghaTeSu tathA zivakAdiSvapyabhAva ityanuvRtyabhAvAdanuvRttivyAvRttikRtavikalpAbhAvazca / evaM kAraNopAdAnabuddhisiddhasAmAnyaiH satpratipakSaiH vikalpacatuSTayAsiddhistadasamarthavikalpA siddhizcApAdanIyA / tataH kAraNAdanyat kAryamityetanna siddhyati / kiM cAnyat-khoktavirodhAdivat / svavacanAbhyupagamalokavyavahArapratyakSAnumAnavirodhAH / AdigrahaNAt pramANagrahaNAt pratyakSAnumAnagrahaNaM vizeSasvarUpavirodhau ca kaNThyoktau vakSyati / tatra khavacanavirodhastAvat-yadi kArya ghaTavat kriyate tat kathamasat khapuSpavat kArya ca? khena vacanena svameva vacana virudhyate / athAsat khapuSpavat kathaM kArya ghaTavaditi saiva khavacanavirodhabhAvanA viparyayeNa / tayoreva zabdayorvirodhadarzanArthI yasAnmRda eva hi ghaTaH kriyate / hizabdo yasmAdarthe / yasmAt sarpasphaTATopakuNDalIbhavanavanmRda eva ghaTIbhavanam / tathA prakAzatAM vyaktirvimalatA kriyate, karaNaM yathA pRSThaM kuru pAdau kurviti taddarzayannAha ghaTaH kriyate ghaTatayA vyajyate vidyamAna eva vyaktIbhavati / ko dRSTAntaH / sa eva ghaTo dIpeneva kriyayA vyajyate daNDAdivyApAraNAtmikayA / tathA ca vizeSaNavizeSyA'prasiddhipi kAryamasaditi vyAghAtaH proktaH svavacanavirodhabhAvanAta eva khapuSpanivRttaghaTayorikha na kAryamasatA vizeSyam / nApyasat kAryaNeti / na parasparato vizeSaNaM vizeSyaM ceti vizeSaNavizeSyAprasiddhirasAdeva kAraNAdata evetyAdi, yAvat na khedaH kartavyo bhavati / yat tvayA vyAkhyAnamanuSThitamitikartavyataiva kartavyateti yatnena mahatA pUrvottaracodyaparihArapakSAvyavacchedavatA pratipAdanAthe na kriyAyAM kriyAvyAkhyAnArthaH khedaH kartavyaH / kiM kAraNam ? sAmAnyAdivastuvicArakhedasyAvyavasthitaparamArthatvAt sarvasya kriyAyA Page #196 -------------------------------------------------------------------------- ________________ asatkAryavAdaH ] nyAyAgamAnusAriNyalaGkRtam / evopadezoM nyAyya ityasyAbhyupagamasyoparodhAt / evaM tAvad jJAnapUrvakakriyopadezapakSe svavacanavirodha uktaH / yasminnapyagnihotraM juhuyAdityAdikriyopadezopajIvanaM nAstyajJAnapratibaddhameva sarvamityekAntaH, tasminnajJAnapratibaddhaikAnte'pi ca jJAnapratibaddhatve khavacanasya virodhH| asatkAryamiti jJAtvoktaM cet tarhi sarvamajJAnapratibaddhamevetyajJAnaprasiddhatvAt , athAjJAtvA kathaM pratipAdakaM sArthakaM ceti svavacanavirodhaH / tvayApyetadevamiti nizcityAbhyupagamyoktatvAdajJAnapratibaddhAbhyupagamasya ca tena virodhAdevamityavagamAdabhyupagamavirodhaH kRtaH / lokajJAnavyavahArAt tadvirodhaH / jJAnapUrvako hi lokvyvhaarsttstsyaajnyaanprtibndhaabhyupgmaaprtiitelokruuddhivirodhH| pramANavirodhastu prastuta eveti / pratyakSavirodhastAvat tathA loke dRSTatvAt / kriyayAbhivyajyamAnasya ghaTAdeH kAryasya dIpeneva sata upalabdheranumAnavirodhajJApakatvAdvizeSavirodha iti / asthAsatkAryamiti jJApakavAkyasya jJApakatvavizeSeSTeH / pratyakSasvavacanAdivirodheSu dharmavizeSaviparyayasiddhevizeSavirodhaH / teSvevAprayogaprasaGgAddharmasvarUpasya pratipipAdayiSitasya niraakrnnaaddhrmsvruupvirodhH| evaM dharmikharUpavirodhastadubhayavirodhazca yathAyogamApAdyaH / ityalamatiprasaGginyA kathayA / tasAdayukto'satkAryavAdo'gnihotraM juhuyAditikartavyataiva krtvytaa| kuryAditi cAbhyupagataH pareNeti / ata ityAdi, ata etebhyo doSebhyo niHsRtya kiM pratipattavyam ? / ucyate-ataH pUrvoditadoSAsambandhena ye pUrvamuditA vidhivAdinA sAmAnyaikAntavAde vizeSakAntavAde sAmAnyavizeSanAnAtvavAde doSAH, mayApi ca ye doSA uktAH sAmAnyAdivicArapratyAkhyAyinaH kriyopadezavAdinaH, ajJAnavAdinazca teSAmubhayeSAmapi doSANAmasambandhenedaM pratipattavyam / Atmaiva sAmAnyamiti / nanu pUrvadUSitamevaitanmatamAtmaiva sAmAnyamiti / 'sukhaM sukhaM ca sukhAdisamudAyazce'tyAdi pUrvottarapakSaprapaJceneti / atrocyate-nAtmazabdasya puruSaparyAyatvAt / avayavAnabhyupagamAt samudAyavAdaparihAreNAnyapuruSasAmAnyasyAvasthAvato'vasthAbhyo'nanyasya tatsvarUpAvasthAnAt tadvaidhAdAtmeti na vastusvarUpaparyAyavAcino'tra grahaNam / kiM tarhi ? atati satataM gacchati tAMstAnavasthAvizeSAn svarUpAparityAgenetyAtmA, sa eva sAmAnyaM caitanyalakSaNam / evaM tarhi vizeSAbhAve kasya sAmAnyamiti sAmAnyAbhAvaprasaGgaH samabhUditi vizeSA vktvyaaH| ucyate, sAmAnyaM puri zayanAt puruSaH / vizeSAstu tasyaivAvasthAvato'vasthAH jAgratsuptasuSuptaturIyAkhyAH / tAsAM svAvasthAnAM puruSaH sAmAnya 1 sAdhakaM ga / 2 dharma g| 3 nAka-kha / 4 vAkya ka kha / Page #197 -------------------------------------------------------------------------- ________________ 144 nayacakram / [vidhividhinayemiti / kiM nidarzanamiti cet ? ghaTagrIvAdirUpAdinavAdibhedAbhedasamavasthAvat / yathA ghaTasya sthUlA grIvA, bughnaM madhyAvasthA, sUkSmAzca rUpAdayo dezabhedabhinnAH kAlabhedabhinnAzca navapurANAvasthAH / teSAmevAvasthAbhedAnAmabhedena samavasthA ghaTa iti tadvadAtmaiva svAvasthAnAM sAmAnyamevaM ca kalpyamAnaM sarvasarvAtmakatvasatkAryatvamUlarahasyAnatikrameNa kalpitamiti / guNazcAtra vidyate / evaM hi sarvasarvAtmakaM sacca kAryamiti mUlarahasyametannAtikrAntaM bhavati / puruSAtmakatvAt sarvasya tadvikAramAtratvAcca bhedAnAM tatraivAntarlayAvirbhAvAt sarvakAryANAM kRkalAsavarNavizeSANAmiva kRklaase| avicAro'pi cetyAdi, yadapi cAnarthako vivekayatnaH zAstreSvityavicAritamiSyate / so'pyanenaiva yuktimArgeNa tattvenaikamAzritya nyAyyaH, tasya bhAvastattvamAtmano bhAvenaikyamAzritya nyAyAdanapeto nyAyyo nAjJAnapratibandhAt / yadyajJAnapratibandhAdavicArastataH svayameva vijJAte pramANaprameyabhAvAbhAvAdayuktamityuktam , iha tu jJAnAtmakapuruSasvarUpaikyApattisannizcaye nizcitamevaitat / kiM vicAreNa ? gatArthatvAt , na tu jJAtumazakyatvAditi / ayaM tasya pravRttiparyAyasya vidhividhividhiH sthitirAcAraH pravRttirmaryAdetyasya vidhinayasyAyameva vidhirAcAraH sthitirityAdi / evaM pravRttirityarthaH / yA caitanyAtmasvarUpA pravRttiH sA vidhevidhirityetamartha vyAcaSTe / yaH punarvidhiH prAktanaH sa na yujyate yasAdvidhinetyAdi / bhavatIti bhaavH| bhUprakRtiH kathaH 'prakRtipratyayau pratyayArthaM saha bUtaH' iti vacanAt / bhAve ghano vihitatvAdbhUyata iti bhAvo na, bhavatIti karbartha iti cet tatrApi yena bhUyate samAnena samAno bhavatIti bhaavH| NaprakaraNe 'bhuvazvopasaGkhyAnam' ( ) iti vA kartA sAmAnyamityevaM vyavasthite'rthe sarvatatrasiddhAntena vyAkaraNena tatra vizeSamAtravAde dezakAlabhede parasparaviviktadravyadezakAlabhAvabhinne bhavane'bhede ca dravyAditayA bhavanamAtre sAmAnyavAde nAnAbhAve ca sAmAnyavizepayorbhedAbhedaM nAnAsu tAsu yathAsaMkhyaM bauddhasAyavaizeSikamatAsu doSAnna bhAvaH, bhAve karturabhAvAt / tatprakRtyarthakarturabhAvAt / itizabdasya hetvarthatvAt paJcamImaprayujya bhaviturabhAva ityuktaM, prAguktanyAyena bhaviturabhAvAt bhavatIti bhAvo ghaTAdiriti vyAkaraNadRSTena niruktyarthena samarthito vidhinA / vivicyate ca sAdRzyAsAdRzyAbhyAM sAdRzyaH samAno bhavatIti pRthak pratijJAyate teSu vikalpeSu doSANAmabhihitatvAnirdoSabhavanoktezca vivicyate vidhinA / kimevaM vivicyata eva ? netyucyate ceti pratijJA, sA punaraviviktaiva kRtA 'ko ha vaitadveda ? / kiMvAnena jJAtena ? iti vacanAt sa evaM vidhevidhina bhavati vivicyamAnArthavidhAnAt / svavacanavirodhadoSAt / aMzena vivekAca 1 vidheneM g| 2 eSa g| Page #198 -------------------------------------------------------------------------- ________________ asatkAryavAdaH] nyAyAgamAnusAriNyalaGkRtam / 145 yatrApyaMzena vivekastatra vivicyamAnAMze'pi ca yathA bhavanAd vidhinayavAdinAbhihitaM tadvadvivicyate / na ca vivicyate, atrApi paramatadUSaNAt svamatasAdhanAca ghaTAvirbhAvo vivicyate na ca vivicyate tathA na bhavatyeva vidhitvaM vidheH / na vidhirvihita evmitybhipraayH| kathaM punarvidhIyate ? iti cet, lokavat / loka iva lokavat lokavaditi vidhAnAt / yadi lokavadeva vidhIyate vidhirutsarga eva na bhavati / kathaM na bhavati ? kiM na etena ? yadi kAraNaM [yadi] naM bhavati / vivicyate pratijJApi tadarthadvArikA na kAryA ityAdyavicArya vidhAnAn na bhvti| kiM tarhi ? yaduktaM sUktaMtayA-'sarvAtmakatvena vidherutsargaH siddhyati tthaa| yathA tattathAnyathetyAdi / athavA yathA loke dRSTaM tathA vidhirvidhirbhavati / kathaM punarloke vidhirvidhiH ? / ucyte| iti vidhirityaadi| itItthamanantaraM vakSyamANo vidhividhirbhavati loke yathA tattathAnyathetyAdi / mRtpiNDazivakAdiprakAreNa tathAnyathA ca bhavati / tathA ca vaktavyaM / taccAtaca yayopapattyA bhavati / tathA ca vaktavyameSa vidhirvidhiH / evaM so'vivakSitavyAvRttiranaGgIkRtabhedastiraskRtavizeSo nirvyAvRttireva vidhirvihito bhavati / utsRSTa iti paryAyazabdenotsargo vidhiriti sarvatrAsya vidhilakSaNasya darzayati / ko'sau midaryatAmiti cet / ucyate-tadyathA puruSo hItyAdi / uktaniruktaH puruSazabdaH / hizabdo yasmAdarthe / asau jJAtAjJAtazIlo jJAnadharmA sAdhurjJAnamayo vA puruSa eva / jJAtRtvaM ca jJAnamayatvAt / jJAnAvayavo jJAnavikAro vA jJAnamayaH saH / upayogalakSaNatvAt / tataH kimiti cet ? / tanmayaM cedaM sarvaM devamanujatiryagnarakapRthivyAdi ghaTAdibhedabhinnaM jagat , tadekatvAt , tasya puruSasyaikatvAt vastutvAt tadekatvavat sarvaikatvaM sarvaikatvAccaikaM sa ca jagacca sarvaM bhavatIti bhAvaH / nanu ghaTapaTAdibhedena bhavati jJAnamayapuruSAtmakatvAd yena bhUyate sa eva bhavatIti bhAvaH / sa Atmaiva sAmAnyaM samAno bhavatIti tannirNayArtha praznottarakrameNa granthaH / ko bhavatItyAdirgatArthaH / yAvat kaH khatantro yo jJa iti / ajJasyAsvAtatryAdeva kartRtvAbhAvAt kASThAdiviprakIrNapacananirvartanavat / yathA kASThaiH sthAlyAmodanaM devadattaH pacatItyatra devadatta eva pacanasya nirvatako jJAtRtvAnna kASThAdIti / tathA puruSa eva na bhavatIti bhAvaH / itara Aha-nanu kSIrarasAdi dadhyAdeH kartR 'kSIrAdadhi bhavatyajJAttatkartRNorasAd guddH| na ca tat kSIraM raso vA jJa'miti / jJakartRtvamanekAntikamityetacca na, tatpravRttizeSatvAt / tasyaiva jJasya pravartamAnasya pravRtteraparisamAptAyAH zeSatvAt / kAlakramabhedakRtastu vizeSo na nivAryate / yathoktam1 nabha ga / 2 sukkata g| 3 sabhA ca bhavati yathA ka-kha / 4 degtarama ka-kha / na0 ca019 Page #199 -------------------------------------------------------------------------- ________________ nayacakram / [vidhividhinaye'zarkarAsamavIryastu dantaniSpIDito rsH| dantaniSpIDitaH zreSTho yAtrikastu vidAhakRt // ' iti, gopravRttizeSakSIradadhitvavat yathA goH-dhenoH pravRtteraparisamAptAyAH kSIraM dadhi navanItaM vA ghRtaniSyandanAvizeSaH / tathA puruSapravRttizeSa eva jagaditi jJazeSatvAdvA cakrabhrAntivat / kA vA sA pravRttiH? pravartamAnapuruSavyatiriktA sarvasya jJazeSatvAt , dRSTAntaM cakrabhrAntiH / yathA kulAlaprayatnabhramitasya cakrasya bhrAntau kulAlapravRttizepatvaM jJazeSatvamevaM dadhyAderapi jJazeSatvam / gosya zeSatvaM dano gobhuktatRNAdyAhArasya rasarudhirAdipariNatasya jJamantareNa kSIradadhyAdibhAvo nAsti / nanvityanujJApane / cakrabhrAntAvapi ko bhaviteti pratyapekSAyAM jijJAsAyAM mUlabhavitAvazyApekSye ghaTabhavanavyavahAre mRdvat , yathA piNDazivakavyavasthAkrameNa ghaTabhavanavyavahAre mRdevAdyA bhavitrI / tathehApi cakrabhrAntau bhavanavyavahAratvAn mUlabhavitadravyamapekSyam , parataH parato'pi yena bhUyate yadbhavati tadeva maulaM kAraNaM tadevetyarthaH / tasmAd ghaTabhavanamRdvat bhrAntibhavane kulAlAdyapekSya kulAlazeSabhrAntivaJca jJazeSaM sarvam, itarathAsau naiva syaadbhviturbhaavaadvndhyaaputrvdmuultvaadityrthH| syAnmatam-acetanAnAmapi abhrAdInAM ceSTAdarzanAd jJaprayogamantareNa pravRttirdaNDAdInAmiti / etaccAyuktam / jJasyaiva suptAvasthatvAt / na ca cakradaNDAdikaraNanirIhatvAt / na ca cakradaNDAdi svata eva bhavati karaNanirIhatvAt karaNatvAnirIhANi nirIhatvAt nai svata eva jJAturyatnamantareNa tad yatnazeSa vAntareNa tasyaiva suptAvasthA daNDacakrAdinispandabhUtA nizcetanIbhUtA bhavitumarhati / tasmAt sApi suptAvasthAnyasya cetanasyaiva vRttibhavitumaheti / dadhIva payasaH / yathA dadhi payaso'vasthA tathA daNDacakrAdi jJasyaiva kulAlasya, etena dadhyAdyapi jJabhavanamAkhyAtameva jJazeSasuptAvasthatvAt / tasyApi dadhyAdeH kulAlayatnazeSacakradaNDAdivad jJayatnaM jJayatnazeSa vAntareNa pravRttyabhAvAt / jJavRttimAtratvamevetyarthaH / etasyArthasya bhAvanArtha dRSTAntamAha-yathaiva hItyAdi / yathaiva hi rUparasagandhasparzazabdA amUrtatvena sUkSmAM vRttimatyajanta evetyAdi / sUkSmapUrvakatvAt / sthUlasya sUkSmatAM nirUpya sthUlatvaM nirUpayatina hi te rUpAdayaH pratiniyatacakSurAdivijJAnaM prabhAvitakharUpA mUrtAH sthUlA iti vA kenacidiSTAH, tasAdamUrtAstajhAvo'mUrtatvaM tena hyamUrtatvena vRttiH saiva vA sUkSmA tAmatyajanto'jahata eva / khapravRttiprabhAvAvabaddhamUrtatvaprakramAt khayA pravRttyA prabhAvana vA'vabaddho mUrtatvena prakramo yeSAM te svapravRttiprabhAvAvabaddhamUrta1 vAdhiko k-kh| 2 tatvata k-kh| 3 vAkyena nirdiSTAH k| 4 bhavA ga / Page #200 -------------------------------------------------------------------------- ________________ asatkAryavAdaH] nyAyAgamAnusAriNyalaGkRtam / 147 tvaprakramAH paramANavaH,rUpAdInAmAtmIyayA pravRttyAvabaddho mUrtatvena prakramaH paramANUnAM sabhedAnAM tAn paramANUnadhyAsyeti sRSTeH kramaM darzayati dRSTAntarUpeNa-tata uttarakAlaM nAnAprabhedapRthivyAdibhedasthUlarUpA jAyante rUpAdaya eva / pRthivyA azmaloSTasikatAvajrAdayaH prabhedAH / himakarakAdayo'pAm / jvaanggaarmurmuraadystejsH| utkalikAmaNDalaguJjAjhaJjhAdayo vAyoH / vRkSagulmavallIlatAvitAnavIrudho vanaspateH / kRmipipIlikAbhramarAdimanuSyadevanArakA jaGgamAnAmetat pravRtternidarzanam / prabhAvo hycintyH| prabhAvasyAcintyatvAdamUrtermUrtasambhavaH / rasavIryavipAkaprabhAvAzca vastunaH pravartamAnasya viprinnaamaaH| tatra nidarzanam 'citrakaH kaTukaH pAke vIryoSNaH kaTuko rse| tadvadantI prabhAvAttu virecayati sA naram // ' iti / yathaite pRthivyAdayaH sUkSmA mUrtarUpAdipUrvakAH sthUlatvAt tantupUrvapaTavat / evaM tato'pi parato'pi paraM rUpAdibhyaH, parato'pyaparamanyat / paraM variSThaM pradhAnaM kAraNaM rUpAdibhAvamApadyata iti pratipattavyam / tacca paraM yacca kAraNamAtmAnamamUrtasUkSmarUpAditvena sthUlamUrtaparamANudvipradezAdiskandhapRthivyAditvena cAtra vibhajamAnaM prvrtte| kiM ca iti / rUpAdipravibhaktamapravibhaktaM khatattvaM paramANudvipradezAdipRthivyAdiSvapravibhaktasvarUpAditattvavat / kiM punastasya svatattvam ? tasya bhAvastattvam , khArthiko bhAve pratyayaH / tadarzayati-yattadbhavati tadeva tattvaM / skhaM ca khaprabhedApekSayA tanna cA[tratvAnusRtatvAt paratattvAbhAvena viziSyate svatattvamiti paramatApekSayA ceti / itara Aha tat kimiti nirUpyamAcArya Aha nanu jJAtasvatattva Atmeti rUpAdibhireva nirUpitam / tat paraM kAraNamAtmAjJAtakhatatvaH / punaH svarUpAdibhireva nirUpitaH rUparUpakriyayA rUpitaM nirNItaM tu jJAnaM nirNayo rUpaNamityeko'rthaH / taddhi rUpaNaM rUpamiti / yasmAt kAraNAdrUpaNaM rUpamiti eSo'rthaH / AdigrahaNAdrasanamAsvAdanaM rasaH / evaM zeSANAmapi rUpaNakRtAtmalAbhaniruktatvAdrUpaNatA jJAnameva rUpaNaparyAyatvAt / jJAnasya vibhaktAvibhaktaM grahaNameva / vibhaktagrahaNaM rUpaM raso gandhaH zabdaH sparza iti jJAnaM rUpamiti / avibhaktaM sarveSu, tad dvividhamapi grahaNameva rUpam / bhAvasAdhanatvAdrUpazabdasya / nanu rUpyate tat tena tasmin vetyAdi rUpaM, na tu karmakartRkaraNAdhikaraNasAdhanatvam , AdigrahaNAt tasmai tasmAd rUpamiti sampradAnApAdAnakArakabhedebhyo rUpamiti bhavitumarhati / kiM kAraNam ? rasyate spRzyate ityAderapi tatraiva darzanAt / rUpeNopalakSitasya jJAnAtmano vastuno rasAderguNaguNyadravyAdvA guNaguNyavyatiriktAdviruktasyAnavasthAnAdrUpasya puru Page #201 -------------------------------------------------------------------------- ________________ 148 nayacakram / [vidhividhinaye pabhinnaputratvAdivat / anekasambandhena puruSAt pitRputrabhrAtRbhAgineyamAtulatvAdidhamAH pRthag naavtisstthnte| tathA rUpaNAtmaka rUpa rasAdiguNavyatirekeNa tadvyatiriktaparamANvAdidravyavyatirekeNa vA nAvatiSThate / paramArthatastasmAdavibhaktarUpeNa tattvAtmakA rasAdiparamANvAdipRthivyAdibhedAH / evaM tarhi rUpeNAvibhaktatattvAtmakAnAM rUpavadavibhaktagrahaNaM cakSuSaiva syAt / rasanAdibhizca grahaNadarzanAt pratyakSaviruddheyaM kalpaneti cet / na, tasya tattvasyAnekAtmatvAbhyupagamAt / dvidhApi rasAdyabhedena dravyAbhedena vA rUpasyAvibhaktatattvAtmakatAyAmapItyAdi / yAvadravyAdIti, zakyaM vaktuM rUpaM rasa iti pratyakSaM bhedena darzanAt tasyAnekAtmakasya svapravRttiprabhAvAvabaddhasya prabhedAnAmuktatvAt / evaM tAvadrasAdiguNagaNasamudAyo nAstyanyaH, parasparataste cAnye rUpAdayaH / kintu rUpaNasvarUpabhedA evetyuktam , syAnmatamrUpAdibhyo bhinnamekaM dravyaM pRthaggrahaNApadezAdityetaca na, rUpAdibhyo bhinnamidamekaM dravyaM taceti zakyaM vaktumiti vartate / kasmAt ? rUpAdivyatiriktAdarzanAt / pUrvatra rUpAdanyeSAM rasAdInAM pratyakSato darzanAdrUpameva, na rasAdaya iti zakyaM vaktum , iha tu rUpAdibhyo bhinnaM dravyamiti pratyakSeNAdarzanAdazakyamiti / kasyAM punaH kalpanAyAM pratyakSavirodho nAsti? / ucyate,AtmatatvAvibhaktagrahe tu prtykssvirodhH| tat kathaM bhAvyate / caitanyamekameva rUpAdivibhaktamapyavibhaktaM caitanyAvyavacchedAnvayAdrUpeNa sAmAnyenAvibhaktamevaikatvAdrUpAdirUpeNa grahaNavibhAgAdvibhaktamapi sat tadekamevAnekAtmakatvAdvibhaktamavibhaktaM ceti pratyakSadarzanaM rasAdibhedarUpaM rUpaNAbhedarUpaM ca na virudhyate / rUpAdirUpatvAcaitanyasya / yathA paraiH parikalpitaM bhinnamiti, tatra ca rUpAdicaitanyebhyo bhinnamatra darzanAvirodhakAri sambhavati / bAhyaM rUparasAdiguNasamudAyAtmakaM tadAzrayadravyAtmakaM vA, kintu tadeva rUpAdicaitanyAtmatattvAvibhaktagrahe tu darzanAvirodhakAri, caitanyasyaiva vibhaktAvibhaktAtmakatvAt tathA tadanubhavadarzanAt svarUpaparicchede tato'nyasya pramANasya sambhavAt / kiM tarhi ? sa eva tu vyatirekasyAnupapattaH, jJAnAt pRthagbhUtArthasyAnupapattejJAnasvatattvAsmaiva grAhyo graahkshcaissitvyH| abhimtaatmprtipttivt| yathA tvabhimataH 'prati zarIraM zarIrAdivyatiriktamAtmaivAtmAnaM zarIrAdIMzca bAhyAnarthAn pratipadyamAno'pi khAtmAdhigame pramANAntarAbhAvAd grAhyo grAhakazca rUpAdibhedena jJAnasukhAdibhedena ca svayameva viparivartamAna' iti / nidarzanamapyAha-vuddhayAdItyAdi / buddhisukhaduHkhecchAdveSAdikAlAkAzadigAtmAdyamUrta sUkSmamucyate / rUpAdayastu sthUlA eva pratyakSatvAt / sUkSmasthUlatvAdi ca teSAM yathAsaMkhyaM buddhyAdInAM khatattva evetyabhi 1 prabhedenAnukta k-kh| 2 rUpeNa k-kh| 3 bhUvA ka-ga / Page #202 -------------------------------------------------------------------------- ________________ asatkAryavAdaH ] nyAyAgamAnusAriNyalaGkRtam / 149 sambhantsyate / kSIrAdyatyantAparidRSTatattvetyAdiyugapadbhAvinaH kSIrAvasthAyAmatyantAparidRSTA dharmAstattva eva dRzyante / tadyathA Adravo rasaH, AkaThinaM dadhi, nUnamadduH kaThinaH / mastu dravameva / AdigrahaNAt kSIramapi dhenAvatyantAparidRSTeH dhenvabhyavahatatRNagoraktAdAvatyantAparidRSTAH / dhenugatarasarudhirAdipariNativizeSakramAgataprazravAdayaH tattva eva pravibhAgena vyavasthitAsteSAM vyavasthAvat sarvasya cetanAcetanasya jagatazcetanAtmani puruSe'tyantAparidRSTasya vyavasthA yugapadeva / yathA ca tasyaiva kramabhuvo'nye dharmA mAdhuryAmlAdayaH tathA paryAyAstattva eva jJAnAtmake tasyaiva / nAvasthAzcaitAH svamanISikayA ucyante / kiM tarhi ? jinavacanArNavavighuSa evaitAH / tadyathA 'se kiM bhAvaparamANU ? bhAvaparamANU vaNNavaMte gaMdhavaMte phAsavaMte' iti varNAdInAM tattva evAnekAtmake tadAtmanAM bhAvAt / evaM cetyAdi / asmin jJAnAtmakaikakAraNavivartamAtrabhedavAde yuktyantarapratipAdyaM sArvajJyamayatnena labdhaM puruSAsmakatvAt sarvasya / na hi puruSaH kazcidAtmAnaM na vetti / yathA tRNAdiSvatyantAparidRSTaM dadhitvaM tatkAraNatvAt tadAtmakaM tathA sarvajJatApyasya / kA sA sarvajJatA ? jJatvamevotkarSaparyantavRttaM tadeva jJatvamutkarSaparyantaM niratizayaM kvacit prAmoti tAratamyAt , taratamabhAvastAratamyam , jJataro jJatama iti parasparaM utkarSabhedastena tAratamyena yuktatvAt / tatparyantena niratizayena vinA na bhavitumarhati parvatonnativat / yathA parvatonnatistAratamyayuktatvAt vindhyasahyojayantapAriyAnendrapadamalayamahendrahimavatkailAsAdInAmanyatamasyotkarSaparyantaM prAptayA niratizayonnatyA vinA na bhavati, evaM jJatvamapi / yo'pi kailAsamandaraM vA nAbhyupagacchati tasyApi zuSirasthAvakAzadAnasamarthasya pRthivyAdyAzrayasya kSetrasya sadbhAvAt / tasya ca samantato'nantatvAnmahanmahattaraM mahattamamiti pramANotkarSasya tatra niratizayasya darzanAt kSetrapramANavaditi dRSTAntaH / asyAmeva pratijJAyAM hetvantaraM pratyavagamakAtmakatvAt / pratyavagamayatIti pratyavagamakaM tadeva jJatvaM tatazca niratizayotkarSaparyantam / tdRssttaantH| khadyotAditAratamyavRttoDyotavaditi / yathA khadyotamapyagnipradIpatArakAdiSu tAratamyena vRttatvAdujhyoto bhAskare niratizayotkarSaparyanto dRSTaH / tathA jJAnamapi kvaciditi / itara Aha--nanu vaktRtvAdInAmityAdi / nanu vaktRtvazarIritvanAmavavajAtimattvAdInAM dharmANAM sArvajyavyabhicArAdasarvajJataiva / kiM cAnyat-atraivendriyapratyakSAnumAnayorviSaye prakarSotkarSadarzanAcAsarvajJataivetyetacca na, vaktRtvasyApi 1 mUlamRduH ka / 2 tAvasthAH / naitAH svamanISikA / ucyate ga / 3 sa kiM bhAvaparamANuH ? bhAvaparamANuH varNavAna gandhavAna sparzavAn / 4 ng| 5 vinA bhg| Page #203 -------------------------------------------------------------------------- ________________ 150 nayacakram / [vidhividhinayetAratamyAdutkarSavRtterviparyayeNa bhavitavyamityabhisambadhyate / vaktRtvAdeva sAyaM tAvad bruumH| vaktA vaktRtaro vaktRtama ityutkarSaparamparAyA niratizayaniSThatvAta sarvasya vaktA tathyasya vetyavazyameSitavyam / tacca sarvasya tathyasya ca vaktRtvAt tajjJa iti vaktRtvAdeva sarvajJotkarSasiddharayuktaH saashyprtissedhH| yadapi cendriyaviSaye tatpUrvakAnumAnaviSaye cotkarSatAratamyamuktaM tadapi nityAnumeyamahAparimANAkAzaSTAntasAdhamyodadoSAya / syAnmatam-AkAzAsiddheradRSTAntamityetaccAyuktam , anumAnasadbhAvAt / sAtizayaparimANakaM vastu sati pakSe bhAvavizeSatvAd ghaTavaditi / vibhaktapadArthavAdimatApekSayaitadanumAnamavibhaktaikakAraNavivartanAdbhedavAde vakSyatyutkapaniratizayatvam / bhAvatAratamyayuktatvAt sAdhitaM sAdhayiSyamANArthAnusAreNa pratijAnAnaH bhAvitArthopanayanArthamAha-asarvAtathyAbhidhAyitAbhyAM viparyayeNa bhavitavyamasarvajJatAyA vaktRtvAtsarvajJatAyA vA avasthAtvAd vaktRtvAvyabhicAriNyA asarvajJatAyA vAkyarUpeNAnumAnAtmatayA sthitAyA itarasyAH padArthatayeSTAyA vA avasthAtvAt / sA dvividhApyasarvajJatAvasthaiva / tathA vastutattvAdvizeSatvAdityAdihetusaulabhyaM darzayati, nidarzanam-jJatvAjJatvAvasthAvat / zaM cetanaM sthAvarajaGgamaM araNyakASThAdi tadvidhividhinayadarzanena jAgratsuSuptAvasthe te caitat padArthaviSayaM nidarzanaM vAkyaviSayaM nIlotpalaraktotpalavat / yathA jJamajJenAzaM ca zena vinA na bhavati, nIlotpalamanIlenAnutpalena raktotpalena vA vinA na bhavati, tadviparyayeNa vAkyAthena tathA sArvajyaM cAsAvazyena vinA na bhavatyasArvajyaM vA sArvajyeneti / itara Aha-dhUmavattvAgnimattvAvasthAviparyayeNApi tarhi bhavitavyaM tattvataH / dhUmasAvasthAtmakAryasyAzyavyabhicAriNaH kvacit kadAcidapyanagnAvadarzanAdavasthAtvaM sNshyheturitybhipraayH| AcArya Aha-ko vicAraH? / nizcitamevaitadanagnirapi bhavatyevetyarthaH / tenApi viparyayeNApi tattvato bhavitavyam / nanvidameva vartate jJAnAtmakaikakAraNasyAmyanagyAdikhAvasthAtmakatvapratipAdanasya prastutatvAt / evamagniM vyabhicArayiSyAmaH / paramate tAvat pratijJArtha bhAvayAmaH / tena tvityAdi, jJAnAtmakatvAdAtmanastadvijRmbhitavikalpatvAcca zabdasya / yaducyate 'yacchabda Aha tadasmAkaM pramANa miti / so'pi zabdo na puruSapravRttimantareNa bhavituM vaktuM vAhatIti, puruSasvarUpasyaiva tasya vacanaM yujyate nAnyatheti / asminnarthe kAraNamAha ---uktatvAdvacanatvAvyAkaraNavat pauruSeyamiti / sarvasya puruSAtmakatvaM darzayati hetusaulabhyaM yathAvadvastutvAdapItyanena darzayati, sarvasya tadAtmakatvAt tadavasthAmAtratvAdityAdi sarvo heturasminnarthe bhavatItarathA sa naiva vacanaM syAcchabdo'pauruSeyatvAt kharaviSANavat / kiM ca-avacanaM na vacanamityanena naiva vA syAdapuruSAtmakatvAdvandhyAputravat / Page #204 -------------------------------------------------------------------------- ________________ asatkAryavAdaH] nyAyAgamAnusAriNyalaGkRtam / 151 Aha-nanvityAdi, yaducyate tvayaikasminneva kAle tasyaivaikasya vastuno'gnitvamanagnitvaM ceti pratyakSAdiviruddham / sAmastyenAbhAvAt / AdigrahaNAdanumAnAgamalokavyavahAraviruddhamiti / / AcArya Aha-nanu pratyakSata ityAdi / sarvapramANajyeSThamUlapratyakSata eva bIhyAdi, AdigrahaNAdAmrajambUphalAdi, ekaM vastvekasminneva bIhyavasthAnakAle bhuumyvaadisrvaatmktvaadbiiheH| katamo'sau vrIhiH kSityudakabIjAdigatavarNagandharasasparzAdidharmapariNatimantareNeti / bhUmyAdeH parasparadharmApatteH sarvAtmakatvaM, sarvotmakatvAt tanmayasya trIherapyabAdivat sarvAtmakatvaM, tasmAdabAdireva vrIhistena vinA'bhAvAt / tasya tathAbhavanAt vrIhikhAtmavat , tasAnnAsti prtykssaadivirodhH| tatkAle tathA'grahaNAdapratyakSateti cet , syAnmatam-vrIhikAle bhUmyA bAhyAtmakasya vastunaH, tathA bhUmyavAdiprakAreNAgrahaNAnna hi tadvastu pratyakSaM syAt / na hi tadvastu vrIhimAtrameveti / ucyate-sarvApratyakSatA tarhi sa cApItyAdi / sarvasya vastunaH sadApi sarveNAtmasvarUpeNa grahaNAbhAvAt na kasyacit pratyakSatvaM syAt, tadarzayati-nahi yadyathA bhavatItyAdi / vrIherapi pratyakSatvaM nAsti yathA vidyate tathendriyagrahaNAbhAvAt , indriyeNa tu tuSamAtradarzanAt tanmAtrasyAtrIhitvAt / kaNAdyadarzanAt kaNamAtrasyApyatrIhitvAt , kuDavAdyadarzanAdityAdirUparasagandhaspazAnAmanyatamasyaivendriyaviSayatvAt / ata Aha--tuSakaNAdirUpAdimAtragrahaNAtatvAdrIhyAdi cakSurAdipratyakSasya / syAnmatam-rUpasya rUpamAtratvAt tarhi pratyakSatvamityetaccAyuktam / yAvadrUpagrahaNavRttatvAdrUpAdipratyakSasya rUparasagandhazabdasparzA rUpAdayaste hi parasparAvinirbhAgavRttayasteSu rUpamAtragrahaNaM kathaM yathArtha pratyakSaM syAditi nAsti pratyakSaM, tasmAt sthitametat sarva sarvAtmakaM jJAnasvatattvaikakAraNavijRmbhitamAtraM ceti / tasyaivedAnIM svarUpopadarzanArthamucyate-tasya catasro'vasthAH / tsyaanntrprtipaaditcaitnytttvsyemaashctsro'vsthaaH|jaagrtsuptsussuptturiiyaanvaakhyaa| jAgradavasthA, suptAvasthA, suSuptAvasthA turIyAvasthA / etAzcAnvarthAH / etAzca bahudhA vyavatiSThante / caturthAmavasthAM muktvA tisRNAmekaikasyAH pratiprakriyaM saMjJAdibhedAllokavyavahArabhedAcAnekabhedatvAt / caturthI punarekasvarUpaiva vizuddhatvAt / atha sopi svarUpasAmarthyAt sarvAtmanaivAnekadhA viparivartate / tad yathA jaM jaM je je bhAve, pariNamati paogavIsasA davvaM / / taM taha jANAti jiNo, apajave jANaNA NatthiM // Ava0ni02667 1 tasyAnAsti g| 2 bhUmyAcchAdyA g| 3 kuNDakA ga / 4 baddhA g| 5 vApi ga / 6-7degi| 8 yad yad yAn yAn bhAvAn pariNamate prayogavisrasAdravyam / tat tathA jAnAti jino'paryave parijJA nAsti / Page #205 -------------------------------------------------------------------------- ________________ nayacakram / [vidhividhinayekAstAH ? ucyante-sukhaduHkhamohazuddhayaH sattvarajastamovimuktyAkhyAH kAryANi vAsAM yathAsaMkhyaM tisRNAm / tadyathA-prasAdalAghavaprasavAbhiSvaGgoddharSaprItayaH / duHkhazoSatApabhedApastaMbhodvegApadveSAH / varaNasadanApadhvaMsanabIbhatsadainyagauravANi / caturthyAstu zuddhaM caitanyaM sakalasvaparivartaprapaJcasarvabhAvAvabhAsanam / athavA UrdhvatiryagadholokA avibhAgA vA yathAsaMkhyameva / Urdhvaloko jAgradavasthA, tiryaglokaH suptAvasthA, suSuptAvasthA'dholokaH / avibhAgAvasthA turIyAvasthA / saMjJiasaMjJi acetanabhAvA vA / saMjJinaH samanaskAH devamanuSyanArakatiryaJco jAgrati / suptA asaMjJinaH pRthivyavagnivAyuvanaspatidvitricaturindriyAmanaskapazcendriyAH / kASThakuDyAdayaH suSuptAH / bhavanamAnaM bhAvaH / sarvatrAvibhAgA turIyAvastheti / atrAhavibhAgAtmanastasyaivAtmanazcaturavasthatvAt kAlabhedAbhAvAca catasro'pi prathamadvitIyatRtIyaturIyAkhyAH syurityetadayuktam / yasmAniyatA evaitA vimuktikramAt / sarvajJatA vA turIyamiti suSuptAvasthAyAH sthirIbhUtacaitanyAyAH suSuptAvasthA, vimuktamalatvAdvitIyA, mithyAdRSTyAdikA tRtIyA, samyagdarzanacAritrAtmikA muktipratyAsatteH sarvajJatA caturthI / tatpunasturIyaM nirAvaraNamohavighnaM, nirgatA jJAnadarzanAvaraNamohavinA asminniti nirAvaraNamohavighnaM; mohasyaiva mahAsvApatvAt / ekendriyAdiSu styAnaciudayasadbhAvAdvizeSeNa svApaH |avishessenn tu sarvaprANinAM samohAnAM mithyAdRSTayacAritrANAM svApAt / 'suttA amuNI sayA muNiNo sayA jAgaraMti' iti / taca turIyaM kaivalyaM, vigatAvaraNamohavighnaM rAgadveSamohapratighAtebhyo viviktAdarzanaM vizuddha pratipUrNamekaM svatattvamiti ttpryaayaaH| kiM rUpaM taditi cet / nidrAviyoga aatyntikH| tadvyAkhyAnaM nidrAsambandhi jAgradAdyavasthAvilakSaNamAtmakhatattvaM nidrAsambandhinyastisro'vasthA jaagrtsuptsussuptaakhyaaH| tattadvilakSaNamAtmanaH khaM tattvaM zuddhaM caitanyaM sa evAnyena vyAkhyAvikalpena paramAtmA vimuktaH sarve eva vyAkhyAto veditvyH| karaNAtmAnaM kAryAtmAnaM ca vyaakhyaasyaamH| tatra tAvanmahAmohetyAdi, yAvat karaNAtmA darzanacAritramohodayena / yasmAt suptA mithyAdRSTayo'cAritrAzca praanninH| tasmAnmahAmoha eva nidrA, tadudaye svaapH| tatkSaye vibodhH| yathoktam * 'yadA tu manasi klAnte, buddhyAtmAnaH shrmaanvitaaH| viSayebhyo nivartante tadA svapiti mAnavaH // iti / tasyA nidrAyAH kSayopazamo'nantAnAM puruSapariNatyApannASTavidhatadghAtikarmaNAmuditAnAM kSayAdanuditAnAmupazamAllabdhizaktirutpadyate, tasminneva puruSe jJAnadarzana1 suptA amunayaH sadA, munayaH sadA jAmati / Page #206 -------------------------------------------------------------------------- ________________ puruSavAdaH] nyAyAgamAnusAriNyalaGkRtam / vIryAvikalpatayA ghAtikarmakSayopazamazaktyA nirvartitAni, kRSNasArazavalapakSmapuTAkAreNa cakSuH zeSendriyANi ca yathAsvamAkAraiH tAnyeva copakRtAnyupakaraNatvena masUrakakSuraprAtimuktacandrakayavanAlikAnekasaMsthAnaH, tatastatpratyayaM labdhijanitanivRttyupakaraNendriyapratyayaM caitanyamupayogo jaayte| 'labdhyupayogau bhAvendriyam' (tattvArtha 2|18)iti vacanAt / tacca pratyakSAdipratyapekSaNAtmakatvAt / AdigrahaNAdanumAnAgamAtmakatvAd jaagrdvsthaa| saiva krnnaatmaa| suptajAgradavasthayozcAntarAvasthA suptajAgarikA / tatra vanadarzanaM bhavati / yathoktam-'No sutte sumiNaM pAsai / suttajAgariAe vaTTamANe sumiNaM paasii|' sA cApi jAgradavasthA karaNAtmAkhyA,cetanAtmA cetanA evAtmA / tasyaivArthasya jAgaraNAtmatvAt / dravyapuruSavat / dravyapuruSo bhUto bhAvI vA, yathA rAjA''sIdbhaviSyati veti rAjaivetyucyate / karacaraNagatacakrapadmAdyAkRtirekhAdilakSaNadarzanAt tadeva hi zarIramanubhUtarAjyaM bhaviSyadrAjyaM vA rAjA, tathA karaNAtmAnaH svapantojAgrato vA cetanAtmaiva / anupayukto vA dravyapuruSaH tasmin jJeye'nupayuktatvAt / yathAnupayuktaH puruSo nAtmatvena pariNamita AtmasvarUpajJAnatvenApariNamito dravyapuruSo dravyAtmaiva / tathA karaNAtmA jJAnopayogarahito'pi cetnaatmaiveti| evaM tarhi paramAtmanaH zuddhacetanAtmatvAt sarvAtmakatvAcca tasya karaNAtmAvasthAnupapattiriti cet netyucyate / caitanyasya sarvAtmakatAyAmapi satyAM nidrAgrahaNAt / suptotthitasya sAvazeSanidrasyeva yaj jJAnaM sA jAgarAvasthA karaNAtmA / vyapagatanidrasyaiva sarvajJAvasthetyanayoH karaNAtmaparamAtmAvasthayorvizeSaH / syAnmatam-arthasvarUpAgrahaNAt karaNAtmAvasthayoH paramAtmAtyantavairUpyamityetaccAyuktam / kasmAt ? arthasya ca tathAtathAtvAt / jJAnameva sa hyarthaH / puruSasRSTeranekarUpatAyAH pratipAditatvAdekAtmaviparivarto'pyanekarUpa eva / tena tena prakAreNa tasya bhavanAt tathAtathAtvAt tadapi karaNajJAnaM jJAnameva, karaNamapi jJAnameva vA jJAnaviparivartatvAt / evaM tAvajAgradavasthA karaNAtmA jJAnameva / yathA cedaM jJAnaM tathA jAgradavasthAzeSaH suptAvasthAprArambhamAtraM suptAvasthA, sA'pi jJAnameva saMzayAdi ISatsuptatA ayamapi karaNAtmA / 1 no suptaH svamaM pazyati, suptajAgarikAyAM vartamAnaH svamaM pazyati / AgamodayasamitidvArAmudritAvRttau tvevaM pAThaH- 'sutte NaM bhaMte ! suviNaM pAsati, jAgare suviNaM pAsati, suttajAgare suviNaM pAsati ? / goyamA ! no sutte suviNaM pAsai, no jAgare suviNaM pAsai, suttajAgare suviNaM pAsaha // bhaga0 za. 15-udde0 5 sU0 577 chAyA-supto bhagavan ! svapnaM pazyati, jAgrat svapnaM pazyati, suptajAgaritaH svamaM pazyati ? gautama ! no suptaH svamaM pazyati, no jAgaritaH svamaM pazyati, suptajAgaritaH svamaM pazyati / ' 2cetasyai k-kh| 3 thAyaM gh| 4 mudano k-kh| na0 ca020 Page #207 -------------------------------------------------------------------------- ________________ 154 nayacakram / [ vidhividhinyesNshyaadijnyaanm,aadigrhnnaadvipryyaandhyvsaayau| sA ca suptAvasthApi satISat suptatA jJAnameva pUrvavadeva sarvAtmakatAyAM vastunaH / tathAtathAtvAt / sthANuH syAt puruSaH syAdityUcaMtAsAmAnyasya vastutvAt / yadi sthANurvayonilayanAdivizeSAt / yadyutthAyopaviSTatvakaracaraNacalanAdivizeSAt puruSa ityubhayathApi tasya vastunastathAtathAtvAt ,sthANutvapuruSatvAbhyAm / tathA viparyayo'pi vijJAnameva tathAtathAtvAt / arthasya sthANupuruSatvAbhyAM viparyayeNa ceti saiva vyaakhyaavaapi| sAdhanam-cetanAtmA suptatvAdravyapuruSavat / pUrvavadeva vyAkhyA / suptatvaM jAgratvaM vA cetanasyaiva bhavati nAcetanasya kasyacit / yathA caitad jJAnam / tathA anadhyavasAyo'pi, na adhyvsaayo'ndhyvsaayo'nbhivyktbodhH| so'pi saMzayaviparyayAbhyAM viziSyamANaH svApaH suptatvAt / jJAnameva cetanAtmakatvAjAgaritavat / yathA jAgaritAvasthA jJAnameva cetanAtmakatvAt , tathA'nadhyavasAyo'pi cetanAvat / yasmAt tadeva cetanamacetanaM ca,tasyaiva / bahucetanatvAdalpacetanatvAt / cetanaM ca tadacetanaM ceti vigrahAt / cetanAyA evA cetanAtvAdvA saMzayAdivat / AdigrahaNAd vipayeyanirNayau gRhyate tadvacetanAcetanAvat / jJAnamevAnadhyavasAyaH / athavA suptavat / yathA hi supta ucchAsaniHzvAsAdikriyAsvavyaktaM cetayamAno'pi jJAtA, evamanadhyavasAyo'pi karaNAtmaiva / vyaktataraH vApaH viziSTasvApa ityrthH| evaM karaNAtmA vyAkhyAtaH / idAnI kAryAtmA vyAkhyAyate--yathA caitadityAdi / yathA caitadanantaravyAkhyAtamanadhyavasAyaviparyayasaMzayAvitathapratyakSAdi jJAnaM caitanyaM tathA'nadhyavasAyamapagatAdhyavasAyamanadhyavasAyAcetanAbhimataM dravyendriyapRthivyAdi kAryAtmA / AtmA AtmanaivAtmatvena pariNAmitatvAdityAdayo hetavo vakSyante / sA ca suptAvasthA dravyendriyam / nirvRtyupakaraNadravyendriye vyAkhyAte prAk / te ca puruSeNAtmatvena pariNamite' bhAvendriyaM tvAtmaiva labdhiyukta upayukto vA / pRthivyAdi ca viparivartamAnAtmatvapariNAmApannameva pRthivyaptejovAyuvanaspatidvIndriyAdi ttkaaryaatmaa| suSuptAvasthA tadapi jJAnAtmakameva suSuptAvasthAtmakatvAt / hAlAhalAnuviddhamadirApAnApAditanidrAsuSuptavat / yathA hAlAhalavizeSeNa sadyomArakeNAnuviddhAM madirAM pItvA tadApAditAyA nidrAyA vazamupagamya suSuptazcetana eva sanna kizcicetayate puruSastathA dravyendriyapRthivyAdikAryAtmA / athavA'nadhyavasAyavat / yathA jAgarAdipUrvavyAkhyAtAvasthAbhyo vizizA suptAvasthA'nadhyavasAyAkhyA jJAnameva, tadvat kAryAtmAvasthA dravyendriyapRthivyAdi jJAnameva / yathA nidrAnidrApracalApracalAstyAnarddhivedanIyAnAmuttarottarotkarSabhedAvRtajJAnazakterAcaitanyavizeSastadA1 to kh-g| 2 degndriyatvameva k-kh| 3 viSeNa dh| 4 arthavAta kha / Page #208 -------------------------------------------------------------------------- ________________ 155 puruSavAdaH] nyAyAgamAnusAriNyalaGkRtam / varaNApagamavizeSApAditacaitanyavizuddhayutkarSaparyantaprAptasArvajyavadvA caitanyAvaraNaprakarSaparyantaprAptaM pRthivyAdijJAnameva, karmaNazcASTavidhasya saprabhedasya puruSapariNAmaikyApatteAnAtmatvamiti caitanyameva pRthivyaadeH| ata Aha-yo'sau puruSastadeva tat / dravyendriyapRthivyAdi, tenAtmatvena pariNamitatvAt / ko vAtra bhedaH pariNAmakapariNamyayoH? ityAha-tavyatvAt / sa eva dravyaM tadravyaM saprabhedaM karma / tasmAt tadravyatvAdbhUmyabAdi brIhitvavat / yathA bhUmyambvAyeva bahuvrIhitvena pariNatatvAt tadravyatvAdvIhirbhUmyAdireva bhUmyAdibhirevAtmatvena pariNamitatvAd vrIhibhUmyAdireva / tathA pRthivyAdi puruSa eva cetanAtmakaH / itazca yo'sau puruSastadeva tat , tatkAryatvAt / yadyasya kArya tadeva tat , paTatantuvat / yathA tantUnAM kAryatvAt paTastantureva, tathA puruSa eva pRthivyAdi puruSapUrvakatvapratipAdanasya kRtatvAt / itazca tena vinA'bhUtatvAt tadeva tat / yad yena vinA na bhavati tadeva tat / yathA rUpAdaya eva pRthivyAdayaH / pRthivyAdaya eva rUpAdayaH / te'nyo'nyairvinA na bhUtatvAt anyonyAtmakAstathA puruSa eva kASThAdyapi / kiM cAnyat-tadvayatirekeNAbhAvAt / yaddhi yadyatirekeNa na bhavati tadeva tat / yathA ghaTasvatattvasvapratyayAditvam / taddezatvAca, tasya dezastaddezastatpuruSasyaiva dezo'vayavaH svAtmA rathyApuruSapANyAdivat / tadezatvaM sRSTestatpUrvakatvAditi hetuH / yo yaddezaH sa tatsvatattvameva / kimiva ? ghaTasvatattvapratyayAditvavat / yathA ghaTasya pratyayaM navamadhyapurANatA ca ghaTasvatattvameva, tathA pRthivyAdhacetanamapi cetanapuruSatvameva / yaduktam-'acintyapratyayabhAvAmUrtasUkSmajJakAraNarUpAdimUrtasthUlaviparivartatatpuruSaviparivartamAnaM pRthivyAdi' iti yuktyopapAditam / tatraiva punaH saMsArasiddhayai yuktyopapAdanAtha prastUyate / caitanyAdAtmetyAdi, yAvadviparivartAnantyavat / cetanabhAvazcaitanyam ,tassAccaitanyAdAtmA pRthivyAdi suSuptAvasthAyA viparyayeNa vRttastata ISadvizuddhAvasthA ityarthaH / caitanyasya rAgAdivipariNAmAt / rAgAdevandhakAraNatvAta tadupayuktaH upayogasvAtantryeNa / upayogo hi cetanA / tasya svAtatryaM kartRtvAt / 'mithyAdarzanAviratipramAdakapAyayogA bandhahetavaH' (tattvArtha0 8 / 1) iti vacanAt / rAgAdyAtmakakaSAyavikalpAtmakatvAnmithyAdarzanAdInAm , tena svAtatryeNa baddhvAtmanA''tmAnamasvatatrIkaroti tenaiva ca svayaM kRtena bandhenAsvatatrIkriyate, madyeneva svayaM pItena madyapaH, svayaM pUritavegayA Dolayeva vA puruSo bhramyate, karmaDolayA karmabandhena rUpAdimattvamanAyanantaza Apadyate / evametadubhayaM santatyA'nAdyanantaM ca 1 ca g| 2 pratyagrAhitvam gh| 3 degyu k-gh| 4 prabhAvA ka / pratyabhA g| Page #209 -------------------------------------------------------------------------- ________________ 156 nyckrm| [vidhividhinyedrvyaarthtyaa| yathoktam-'puci bhaMte ! kukkuDI pacchA aMDae, pudi aMDae pacchA kukkuDI ? rohA! jA sA kukkuDI sA kuto? aMDagAo, je se aMDae se kuto ? kukkuddiio| evaM rohA! puJyipi ete pacchAvi ete sAsayA bhAvA / aNANupuvvI esA rohA' ! (bhagaza01, u06, sU053) iti / tathA-'savvajIvANaM bhaMte ! ekamekassa mAtattAe pitittAe bhAtittAe bhaJjattAe puttattAe duhitittAe goyamA ! / asati aduvA aNaMtakhutto' ityAdi / tacca dvividhaM rUpAdi sUkSmaM sthUlaM ca, karmAdi sUkSmam , AdigrahaNAducchAsaniHzvAsabhASAmanastvAdi kArmaNataijasAhArakazarIrAdi ca tadAtmatvagatyA, sthalaM pRthivyAdyaudArikavaikriyazarIrAtmakatvagatyA tadAtmatvApattyA, etatprakriyayaiva pratipAditamapi sukhagrahaNArtha pratijJAyate / anAdyanantazaH sUkSmasthUlazarIrAdirUpAdimattvaM pratipadyate caitanyamiti / kutaH? kAryAtmatvAt / kAryAtmatvaM ca tasya siddhaM rUpAdipRthivyAdibhedarUpeNa viparivRtteH sAdhitatvAt / iha tvanAdyanantazaH seti sAdhyate / yo yaH kAryAtmA sa so'nAdyanantazo viparivartamAno dRzyate / tadyathA-mRd ghaTetyAdi, dravyaM mRdbhavati, mRd ghaTo bhavati, ghaTaH kapAlAni / tataH krameNa zakalazarkarAdhUlipAMzutruTiparamANavaH / tato rUpAdayaH / rUpAdibhyaH punarutkrameNa paramANvAdayo yAvadravyAditvaviparivartAnantyam, AdigrahaNAdguNakarmasattvAditvena viparivartavat / evaM prakArasya bhavanasya svajAtyaparityAgarUpasya dezakAlabhedaikAntAbhyupagame'nantaravakSyamANadoSatvAt / nAnyathaitaditi pratipattavyam / atrAha-nanvevamityAdi, nanvidamanAditvAt kukkuTyaNDakayorivAnantatvAcca, kutsitA kuTiH kukkuTirityarthe kukkuTizabdasya zarIrArthavyAkhyAnAca muktasyApi rUpAdyarthajJAnapariNAmAdaviveke caitanyarUpAdimattvayostulye kimartha jJAnAtmakamityucyate ? / kiM vA kAraNaM rUpAdimadAtmakamiti nocyate sarvam ? / vizeSaheturvA vAcya iti, taddarzayannAha paraH-nanvevamanAdyanantatve satIti gatArtham / AcArya Aha-naivaM parigrahe'pi kazciddoSaH / kiM kAraNam ? asyaivArthasya sisAdhayiSitatvAt / caturavasthAtmakatvAt tasya / tata eva rUpAdidravyendriyapRthivyA 1 AgamodayasamitidvArAmudritAvRttau tvevaM pAThaH-'pubdhi bhaMte ! aMDae pacchA kukkuDI, pundhi kukkaDI pacchA aMDae? rohA! se gaM aMDae kao?, bhayavaM! kukkuddiio| sANaM kukaDI kao? bhaMte ! aNddyaao| evAmeva rohA! se ya aMDae sA ya kukkaDI, pudiva pete pacchA pete / duvete sAsayA bhAvA / aNANupuvvI esA rohaa!|' chAyA-pUrva bhagavan ! aNDakaM pazcAt kukkuTI, pUrva kukkuTI pazcAdaNDakam ?, roha! tad aNDakaM / kutaH ?, bhagavan ! kukkuttiitH| sA kukkuTI kutaH ? bhagavan ! aNDakAt / evameva roha ! / tacca aNDakaM sA ca kukkuttii| pUrvamapyete pshcaadpyete| dvAvetau zAzvatau bhAvau / anAnupUrvI eSA roh!| 2 sarvajIvAnAM bhagavan ! mAtRtvena pitRtvena bhrAtRtvena bhAryAtvena putratvena- duhitRtvena, gautama ! AsannevaM anntkRtvH| 3 viik-kh| 4 sattA gh| Page #210 -------------------------------------------------------------------------- ________________ puruSavAdaH nyAyAgamAnusAriNyalaGkRtam / 157 dirUpaH sa evocyate, tathA ca sRSTeH pUrvamuktatvAt / Aha-cetanAcetanayoraikyApAdanaprastuteH puruSastanmayaM cedam / sa eva svatatro bhavatIti ca vizeSajJagrahaNaM khataRgrahaNaM ca kimarthamiti ? / AcArya Aha-tathA hItyAdi bhAvayiSyate, bhavatIti bhAva ityuktam , bhAvasvarUpadarzanArthaM tu yo bhavati sa vAcya iti grahaNaM tadapi tathA hItyAdinA ca / evaM ca kRtvA yat prAguktaM 'dezakAlabhedabhavanAbhAvadoSe vakSyamANa' iti tatparihAreNa jJasyaiva bhavanasyopapattestadanvayAca sarvadezakAlAtmakasya bhidA dezakAlAbhyAM bhavanaM siddhyati / tathA hi-vastu bhavatIti zakyaM vaktum , tadbhinnetyAdi, dezakAlabhinnapRthivyAdibhedabhUtapadArthaparigrahe tu, anyathA tu ghaTabhavanaM yadetat pratyakSasaMprasiddhaM tadapi na siddhyati / tat katham ? dezabhedapratyayena tAvadityAdi / grIvApRSThakukSibudhnauSvA(!)dInAM dezabhinnAnAM kapAlazakalAdInAM ca yAvat paramANuzo rUpAdizo nirupAkhyatvazazca bhedAbhAve ghaTabhavanaM na siddhyatIti vartate / evaM na zvetikApItikAyekadezabhAve mRt azmAdibhedAnna pRthivI, pRthivyapUtejovAyvAdibhedAnna dravyam / guNakarmabhedAdveti / tadeva hi dravyaM rUpagamanAdiguNakarmabhedAra yAvanirupAkhyatvabhedAt samudAyAbhAvAcca sambandhAdravyaM dravyAdibhedAt / dravyaguNakarmanAnAtvAnnekaM sattvam / evaM tAvaddezabhede ghaTabhavanaM na syAt dravyAdInAmanupapatteH, kAlabhedApratyayenApi pratikSaNamavyapadezyabhavanAt katarad ghaTabhavanam ? kSaNe kssnne'tyntmsmbddhaayHshlaakaaklpruupaadyaatmktvaanupptteH| kiM kAraNam ? mRdbhUtatrIhyAdyambvAdi kAlabhinnabhAvabhede mRdabhAvAt / asmanmatenAmRdbhUto vrIhyAdirambvAdizcaika eva / kAlAntarAvasthAne sati ttprinnaamopptteH| tvanmatena tu kAlabhinnabhAvabhede kSaNe navanavArthAsambandhAdbhAvabhede vrIhireva vinaSTo mRnna bhavati / na codakAdi vinaSTaM mRdbhavatIti nirbIjatvAnmRdabhAvaH / mRdabhAvAcca ko ghaTaH ? bhavanaM vA kiM syAt ? / asmAkaM tu sAmAnyAnvayAdrIhyAdaya udakAdaya eva vA mRdbhavati ghaTo bhavatItyAdi yujyate, parato'pi kpaalaadipaaNshuvriihyaadibhuuteH| ghaTabhavanAt parato'pi ghaTa eva kapAlAdirbhavati / kapAlAderapi parato yAvaccharkarAbhavanAt pAMzvAderapi parato vrIhyAderbhavanAt / tasmAd ghaTAdisarvAtmakameva bhavati / na cedetadiSyate evaM prakArakaM bhavanaM, tata evaM ghaTAdisarvAtmakasyaikasya dezakAlavyApinaH sattvasyAbhAvAt / tvanmatenaiva pratyekatvasya ceSTasya tvayA itaretarAsattvAtmakatvAt kuto bhavanam ?,bhaviturghaTAderghaTaH paTAtmanA nAsti,paTo'pi ghaTAtmaneti deshtH| kAlatazca prAk pazcAdvA sa eveti na ghaTo'sti / na ghaTa iti pratyekaM bhinnatve bhAvAnAmabhAvAt ko ghaTaH1 kiMvA bhavanam ? yathAnurUpAdItyAdi, yAvadasmadupavarNanavadevAbhihitaM bhavati, yaizca varNyate 'vijJAnamAtratvaM dezabhedAd ghaTo bhidyamAno 1 vizeSya jJa ka-kha / 2 vidyAde ga-gha / vidyA ka-kha / Page #211 -------------------------------------------------------------------------- ________________ 158 nayacakram / [vidhividhinayerUpAdibhedena bhidyate yAvannirupAkhyazaH, kAlabhedena ca bhidyamAnaH paramaniruddhakSaNotpattivinAzanirupAkhyazo bhidyate' iti, taiH sarvabhedaparyantaM bhedaM vidhAyApi vijJAnamAtrameva nAnyat kiJciditi vyavasthApyate / yathA tu tadvyavasthApyate tathAmaduktavadupavarNitamabhinnamekaM vijJAnamityuktaM bhavati / tatazca rUparasAdighaTapaTAdi vizvabhedAtmakatvAt tasya rUpAdeH parasparaviviktatve tu tadvijJAnAnvayAbhAvAdrUparasAdibhedaparikalpanAbhAvastadaMzakalpanAbhAvo nirupAkhyatvakalpanAbhAva iti vijJAnamAtratA na bhavati / atha kazcid brUyAt tadapi vijJAnaM sat sarvabhAvazUnyatvAdityetaccAyuktam / jJAnasyApi tvabhAvAbhyupagame rUpAdyapalApabIjanirUpaNAdinimUlatvAt prtykssaadivirodhaaH| rUpAdayo na santIti yadapalApabIjaM nirUpaNaM tadapi nAstIti nirUpAdipratiSedho na siddhyati, pratyakSatazca svAnubhavena rUpasya nirUpaNamupalabhyate prtisvm| AdigrahaNAdAsvAdanaghrANasparzanazravaNAnubhavA upalabhyante'taH prtykssvirodhH| tadanusaraNadarzanAdanumAnavirodhaH AdigrahaNAt , anusmaraNaM hi svayamanubhUtasthArthasya nAnanubhUtasya / tasmAdavazyamAtmA jJAnasvabhAva ekaH sarvabhAvavyApI viparivartamAno'vasthitaH kAraNamiti siddham , ata evoktavadityAdi / etasmAdevAtmavyA* ptiviparivRttivyavasthitatvAddhetoktena tulyamuktavat / rUpAdInAM tacyAt / rUpeNAtmakatvAt jJAnasvabhAvAtmAvasthAvizeSamAtratvAt / sarvatra sarvabhAveSu epa vizeSastasyaiva kAraNapadArthasyopakAravizeSebhyo'paro draSTavyaH / sannipatyopakAriNI buddhirAtmanaH sAkSAdavyavahitA bhAvAnAM svaparivartavizeSANAmupabhoge, bhoktA tu svayameva svaparayorArAdindriyANi karaNatvAd dUrAt prakAzAdayo'nugrAhakAH / indriyANAM davIyAMsastu rUpAdayo,daviSThA ghttaadyH| auSadhA vyaJjanAdIni indriyANAM pATavajananAdupakAryupakAritvena tadupodalakarAzthAhArAH sarvabhAvagatAsu jJAnavRttiSviti / ata Ahasarvatra sannipatyArAdUrAdupakAritvebhyo hetubhya AtmabuddhIndriyaprakAzarUpaghaTauSadhAhArAdiSu jJAnavRttirbhavatIti / atrAha-ceti jJApakametasminnarthe, pUrvoktameva jainairvakSyamANajJApakArthameko'hamaneko'pyahamityAdikamato'pi laukikastadanusAreNAha / na svamahimneti / puruSa evedamityAdi / evetyavadhAraNe / bhavituranyasyAbhAvAduktavat tasyaiva ca bhavanAt / idamiti dRzyaspRzyAdIndriyagocaraM liGgagamyaM vA nirdizati sarvamityazeSam / tasyaiva sAmAnyavizeSabhedaprabhedAnantye'pi saGgrahItaM buddhyA, idaM ca dezataH pradarzanamidaM sarvamiti / kAlatastu bhUtaM bhAvyamiti atItAnAgatavartamAnAnAM pradarzanam / bhUtazabdasya vartamAnAtItavAcitvAt / uta pazya prekSasvetyarthaH / amRtatvasyAkSayatvasya IzAnaH prabhavitA, sahyakSayo'jaro'maraH puruSaH, 1 puruSa evedaM sarvaM yadbhUtaM yacca bhavyam / utAmRtatvasyezAno yadannainAti'rohati // 300pu0sU0 Page #212 -------------------------------------------------------------------------- ________________ puruSavAdaH] nyAyAgamAnusAriNyalaGkRtam / 159 jJAnasyAvinAzitvAt / so'kSayatvamanubhavatItyarthaH / yathoktaM-'akkharassa aNaMtamo bhAgo NicugghADio savvajIvANaM'iti ( nandIsUtre pR0 195-2) / tayAkhyAnanidarzanaM ca-'taMpi jadi Avarijija teNa jIvo ajIvayaM pAve // ( nandIsUtre pR0 195-2) / 'suDeMvi mehasamudae hoi pabhA caMdasUrANaM iti ( nandIsUtre pR0 195-2) / yaditi yasAt kAraNAt / anenAtirohati / adyate bhujyate'zyata ityannam , pudgaladravyaM tenaivAtmanAnAdyanantazo'pi viparivartitatvAt / tenAnnenAsAvatirohati vardhate upacIyate / tatsvArUpyAdvAlaka iva navanItAhAreNa, tena jJAnakriyayopaSTambhopalambhAt karaNakAyavivRddhezca / yathoktam'annaM vai prANAH', 'annamayo hyayaM purussH|' puri zayanAt puruSaH / nAjJasyaitat sarva ghaTate, atirohati bhRzaM rohatIti / kiM cAnyat-ata evetyAdi / etasAdeva kAraNAta srvtvsiddhiH| tasya tattvajJAnasvarUpasya / tayA ca punaH sarvatvasamprasiddhyA AtmAdyAH khyaataaH| satatamatati gacchati jAnIte pariNamatIti caatmaa| sato bhAva: sattvaM, sa eva san bhavati cetyarthaH / bhUtastathA sadA bhavatIti vA / puri zayanAt puruSaH, zarIre jagati vA svavijRmbhitavikalpAtmake pUraNAdgalanAca pudgalaH, pumAMsaM gilatIti vA pudgalaH / jIvazarIratayA vibhajya bhoktRbhojyabhAvAdvRddhihAnibhyAmutpattivinAzAbhyAM puurnnglnaabhyaamityrthH| jAyate taistaiIvairiti jantuH,paJcendriyamanovAkAyabalAyurucchvAsaniHzvAsAkhyadazaprANadhAraNAt prANI jIva iti cocyate, ityevamAdyabhikhyAH sarvatve sati ghaTante, tena tena dharmeNa vyapadezAvirodhAt / mRdanuttIrNaghaTapITharAdivat / yathA mRdo'nuttIrNA ghaTapITharAdayo bhavanti sannivartanta ityAdibhyo bhvastyAdyarthebhyo nottaranti bhavanAnuttarAt sarvadhAtUnAM bhavatyAdyarthatvAt / evaM jJAnasvarUpaH kartA bhavatyasti vartate jJAnasvarUpabhavanAnuttarAt / ata Aha-'vastyarthAdibhyaH / sarvasyAnuttarAdastibhavatividyatepadyativartatayaH sannipAtaSaSThAH sattArthAH svAdayazca sarvadhAtavastadartha nAtivartanta iti / yAvadeva kizcidutpadyate vinazyati vyavasthitaM vA tasya sarvasyAsAvAtmA svarUpaM tattvamityarthaH / iti paryAyaiH svarUpopanayanam / - syAnmatam-svAtmani vRttivirodhAt kathamAtmAnAtmAnaM sRjatyupasaMharati ca badhyate mucyate ca ? na hyaGgulyagraM spRzati, nAsirAtmAnaM chinatti ityetaccAyuktam , zaktibhedAt kArakabhedopapatteH, tntuvaaykoshkaarkkiittvcc| tadAtmakA evaite saMhAravisargabandhamokSAH / yathA tantuvAyakITaH svazarIrajayaiva lAlayA tantuM prasArayatyupasaMharati ca na cAnyataH kutazcit tathAtmana eva sNhaarvisrgau|| 1 akSarasyAnAntamo bhAgo nityodghATitaH sarvajIvAnAm / 2 so'pi yadi Aviyate tena jIvo'jIvatvaM prApnuyAt / 3 suSvapi meghasamudaye bhavati prabhA cndrsuuryyoH| 4 adyate'tti ca bhUtAni tasmAdannaM taducyata iti / taittirIyo0 va.2 a.2 Page #213 -------------------------------------------------------------------------- ________________ 160 nayacakram / [vidhividhinayeuktaM hiyathorNanAbhiH sRjate gRhNate ca / yathA pRthivyAmauSadhayaH saMbhavanti / yathA sataH puruSAt kezalomAni' (muNDa0 1117) iti / athavA'yathA sudIptAt pAvakAdvisphuliGgA bhavanti' (muNDa0 2 / 1 / 1) 'tathAkSarAt sambhavatIha vizvam / ' (muNDa0 117) iti / bandhamokSAvapi / yathA kozakArakITakaH AtmAnaM veSTayati khU zarIravinirgatena kozena punazca tatraiva pralIyate, kazciJca kozakaM cchidrIkRtya nirgacchatyevamAtmano bandhamokSau, nAnyata iti / kizcAnyat-yathA ca sudIptAdityAdi / ayamapi dRSTAnto'gnisvatattvAnativRttyA virUpasambhavAt puruSasya tatsAdharmyapradarzanArtham / yathA tvAha-yathA sudIptAt pAvakAdityAdi / evaM tAvat puruSa eva sarvamityuktam / sa evocyate / kAlo'pi sa eva / jJatvAt , kalanAt kAlaH, 'kala saMkhyAne' kalanaM jJAnaM saMkhyAnamityarthaH / yathA cAhureke-'kAlaH pacati bhUtAni0" iti zlokaH / prakaraNAt prakRtiH, sa eveti vartate / sattvarajastamaH svatattvAt prakAzavRttiniyamArthAd guNAnAmAtmasvatattvavikalpane ca bhoktA / prakuruta iti prkRtiH| yadAhuH'ajAmekAM lohitazuklakRSNAM bahvIH prajAH sRjamAnAM sruupaaH| ajo hyeko juSamANo'nuzete jahAtyenAM bhuktbhogaamjo'nyH||. (shvetaashv04|1|5) iti / rUpaNAniyamanAnniyatiH, rUpaNAccakSuSo viSayo rUpameva na rsaadyH| rasanAdraso rasanaviSayo na rUpAdaya ityAdi / niyamanAnniyatiH, vo bhAvaH Atmanaiva khena rUpeNa bhavanAt svabhAvaH / 'keH kaNTakAnA'mityAdi / yena hetunA yatra kSetre yathA yena prakAreNa yasmAdAzrayAdvastunaH / yadA yasmin kAle yadarthaM ca yat prayojanamuddizya pravartitavyaM tena tatra tathA tasmAttadA tadarthaM ca pravRttistathA rAjJA jJaptaH sUpakAraH sthAlyAmodanaM kuzUlAt tandulAnAkRSya mRduvizadamodanaM peyoM vA yatnapUrvakaM kSutprazamanArthaM ca pacatIti tatpunaH pravartanam / tadantaraM caitasya na tato vyatiriktaM bahirbhUtam / sa eva hIdaM sa eva puruSo yasmAdidaM sakalajagadvRttaM tataH prasRtaM nAnAbhedena vivartamAnamavivRttaM ca tatsvarUpAparityAgAt / bahudhAnakaM bahudhAnAzrayaH cetanAcetanAdiprabhedA rUpamasyeti cetanAcetanAdiprabhedarUpaM yacca yaccetanaM naratiryagamaranArakAdi tatprabhedAca rUpamasya, kASTakukhyaghaTapaTAdyacetanaM ca saprabhedamasya rUpamanvAha 1 pUrNaH zlokastvevam-kAlaH pacati bhUtAni kAlaH saMharate prjaaH| kAlaH supteSu jAgarti kAlo hi duratikramaH ||-(shaa. vA. 166) 2 kaH kaNTakAnAM prakaroti taikSNyaM? vicitratAM vA mRgapakSiNAM c?| svabhAvataH sarvamidaM pravRttaM na kAmacAro'sti kutaH prayatnaH ? // 3 peyAtyaipU k-kh| Page #214 -------------------------------------------------------------------------- ________________ niyativAdaH] nyAyAgamAnusAriNyalaGkRtam / 161 ceti, jainamatAnusAreNaivetyarthaH / tadajati calati spandate, naijati na calati na spandate, tare tiryagloke'dholoke'loke ca / tadupAntike tadekasin pradeze dRzyaspRzyAdi tadantarasya ghaTapaTAdeH sarvasya vastunaH sAkArAnAkAropayogalakSaNasthAtmanastatpariNaterapratighAtAt / tadu sarvasya bAhyataH tasyaivAloke'pi sadbhAvAt / sarvasyAsyeti lokagatabhAvanirdezAt tasya bAhyamaloka iti / 'arhaNa bodhane' ityAdeH vizuddhiprakarSavizeSAddevatA api sa eva / arhati sarvalokAtizayapUjAM ityarhan / buddhyata iti buddhaH / vardhanAdvahattvAt brahmA / vardhamAno vA / vyAmotIti viSNuH / jJAnAtmanaiva sarvAnarthAn iishnaadiishvrH| etebhyazca jJAnavizuddhyutkarSabhedebhyastatparyantaprApteryAvadarhannapi bhavatIti sambhAvyate / duHprApatvAdArhantyasya sambhAvanayocyate, zeSapadaprAptiSu sulabhaiveti / tAmapi ca durApAM sarvajJAvasthAM paramavizuddhAM paramArthAkhyAM sa eva prAptumahatIti / evaM vidhividhinayavikalpaH purussvaadH|| adhunA niyativAdo vidhividhinayadarzanAzrayo'bhidhIyate-'satyaM bhavanaM kartu'rityAdi / satyaM-yuktametaducyate tvayA tanna bhavanasvAtavyamupalabhyamAnaM paJcavidhaM zakyamapahnotum / kiM kAraNam ? bhavanasya kriyAtvAt / yA kriyA sA bhavitureva ghaTAdeH paramANvAdervA, yathA pacikriyA paktureva bhavati / svatantrasya bhavanamapi ca kriyA kriyAtvAt , bhavitrA vinA na bhavati pacivat / bhavitA ca ko svatatraH kartRtvAdeva / na kenacidaso bhAvyate kAyate kriyate vA svAtatryAta kartRtvAta / yattu sa jJa iti sampradhAryametat / yatpunarucyate svAtacyAt kartA jJa evetyavathAryam, tatra tvayA sahaitat sampradhAyeM vicAyemasti, srvishymevetyyuktmitybhipraayH| kiM kAraNamayuktam ? sarvajJasyaiva bhavanAbhyupagame doSadazenAt kartRtvAt svAtatrayamasti, ko vArayati sa yadi jJaH svatantrazcetyubhayaguNasampanna iSyate ? / yadi jJaHsa khatatro'pi sAt nAtmano'narthamaniSTamApAdayet , jJatve sati svatatratvAt / ko dRSTAntaH ? vidvadrAjavat / yathA hi devapuruSagatijJo dezakAlasahAyasAdhanasampannaH parAkramavAn rAjA nAtmano'narthamaniSTaM maraNaparAjayAdikamApAdayati, evamasAvapi nAtmano'narthamaniSTamApAdayet / dRSTastvayamanartho'niSTo janmajarAmaraNarogazItoSNAdiH zArIraH mAnasazca zokabhayaviSAdeA'sUyAdistasAdayuktamasya jJatvamityetaca na, nidrAvadavasthAvRtterityAdi naitadupapadyate'nAniSTApAdanAnutpatti syAtmana iti / kasmAt ? nidraavdvsthaavRtteH| nidrAvatyavasthA nidrAvadavasthA tayA vRttinidrAvadavasthAvRttistasyA vRtteH puruSatAyA evAstrAtacyAt / jJasyApi svakRtanidrAva / santulyatAm-'tadejati tannejati tad dUre tadvadantike / tadantarasya sarvasya tadu sarvasyAsya baahytH|| IzAvAsyopaniSad 115 / 2 pUjAyAm iti si0hai| srvjnytaivek| na.ca021 Page #215 -------------------------------------------------------------------------- ________________ 162 nayacakram / [vidhividhinayesthAvRttivazAdasvAtatryAdAhitavegavitaTapAtavat / yathA kazcit puruSaH svayameva pUritavegastaM vegaM nivartayitumazakto vitaTe patati, tathA svatantramapi jJamapi tatparaM kAraNamAtmano'niSTamanarthamApAdayet / ko doSaH / ityatra kutUhalaM ced doSaM brUmaH / nanu tajjJatvetyAdi / nanvevaM tvayA nidrAvadavasthAvRttivazAdAhitavegavitaTapAtavadavasthAsvAtanyAdanAniSTApAdanamiti bruvatA tajjJatvAdyayuktataivaipA samarthyate / tenAnayA pUritavegayA zIghragamanakriyayA vitaTapAto bhaviSyatItyajJAtatvAt / jJAtatve vitaTapAtaH svatantrasya nopapadyata iti sa eva doSastasmAt tadavasthamayuktatvam , yuktatvAbhimatatve'pi cetyAdi / yadyapi svAtantryajJatvAvinAbhAvibhavanabalopahitamAtmamayatvamevAsya sarvasya manyase' tathApi tvayameva niyamaH karbetaratvApAdanAya, bhavatIti vAkyazeSaH / kathaM kRtvA tadbhAvyata iti cet ? ucyate, bhavati karteti prAgabhihitAkSarArthanyAyaM tadIyamevoccArayati / yAvadacetano'pi bhavatIti, tvayaiva kAraNAntarAstitvamevaM truvatA samarthitaM bhavati kiJcidAsAmavasthAnAm / sa cAdhivajJAjJasvatantrAsvatantrasvaviSayaniyatakartRkaraNAdhikaraNakarmAdiniyatazaktidarzanAt / devadattakASThasthAlItandulodakAdInAM tanniyamakAriNA kAraNenAvazyaM bhvitvym| kiM kAraNam ? teSAM tthaabhaavaanythaabhaavaabhaavaat| devadatto'dhizrayaNodakasecanatandulAvaipanavapanotkarSApakarSaNAdivyApArasvAtantrya eva niyato na jvalanasambhavanavAraNavikkedyAdivyApArasvAtavye, evaM teSAmapi kASThAdInAM kAraNAdisvavyApAraviSayasvAtavyaniyamastathAbhAvaH, teSAmeva kAraNAnAM svavyApAraviparItazaktiH parasparato'nyathAbhAvaH / tayostathAbhAvAnyathAbhAvayorabhAvAdabhAvaprasaGgAditi yAvat / dRSTau cemau tathAbhAvAnyathAbhAvau tasmAniyatatvAniyamakArikAraNApekSaniyamA eva bhAvAbhAvau, tasmAniyatatvAnniyamakArikAraNApekSaniyamA eva stazca kAraNam / nAnyadato bhavitumarhati niyaterityata Aha-iti niyatirevaikA kii| itizabdo hetvarthe / asAddhetoniyamakArikAraNAvinAbhAvAdbhAvaniyamasya niyatirevaikA kamtyastu nirdoSA kalpanA / katham ? yasmAt na hi tasyAM kadAcit kathaJcittadarthAnyarUpamekatvaM vyAdhAtijJAnAtmakaikakAraNavAde pRthivyAdyacetanamakAraNAnurUpamityasti / vyAghAtAvasthAsu catasRSvapi kalpitAsu kAraNapUrvatvAbhyupagamAt kAryANAm , na hi niyateniyamamAtrasya ko bhAvAnAM sArUpyavairUpyabhede'pi vyAghAto'sti / kadAciditi vyavasthAntare'pi / kathaJciditi prakArAntare'pi / tasmAt kAraNaikatve'pi vairUpyadoSaparihArasamarthatvAnniyatikAraNakalpanA zreyasIti / atrIha ceti jinavacanopajIvinametadapi, jJApakaM pUrvavat / 1 te g| 2 tA g| 3 apanaivopanaivo g| 5 nvA ka-kha / Page #216 -------------------------------------------------------------------------- ________________ niyativAdaH] nyAyAgamAnusAriNyalaGkRtam / 'prAptavyo niyativale tyAdi / kRte'pi yatne kAryavipattidarzanAt / akRte'pi nityAdidarzanasampattidarzanAt kAryasya kAraNAnurUpaguNastadvairUpyavirodhaparihArasama rtho'sti / kimayameva guNo'nyo'pyasti ?, astItyucyate / katamo'sau ? ayatnapratipAdyatAguNaH, sa ca mUrtAdyayuktaviruddhadharmApattiparihAreNeti, tadarzayati-na ca mUrtAmUrtetyAdi, yAvadyatnapratipAdyamastIti tatropapattiH / ubhayathA tathApravibhaktetyAdi, yAvanniyateH / tena tena prakAreNa tathA tathA mUrtatvenAmUrtatvena, cetanatvenAcetanatvena saukSmyeNa sthaulyena ca aizvaryaNa dAridrayeNa cetyAdinA pravibhaktAnAmarthAnAM sarva vastu jJeyaM sadartha ityAdinA cApravibhaktAnAM sarveSAmarthAnAM yathAtathAbhAvo yAthAtathyaM tena yAthAtathyena / tasya tasyArthasya sarvasya niyatasya niyamena tiSThataH prayojakatvaM hetukartRtvaM sthApanam / taccaikarUpameva sarvatra tasyA niyteH| tasmAddhetostathA tathA pravibhaktasarvArthayAthAtathyAM sthApanaikarUpatvAniyatenedAnIM niyamanamAtraikavyApArAyA niyaterhetutvapratipAdanAya yatnaH kazcidAstheyaH / prayatnasAdhyeSvartheSu kRtakeSvapi ca tadviSayakriyAphalasya tathAniyateApitA niyatikAraNatvasya / syAnmatam-niyatinibaddhatvAt sarvabhAvAnakriyAkriyAphalayoraniyama iti tatra bhavati tadviSayasya ghaTAdiviSayasya mRtpiNDadaNDacakrAdisAdhanasya prayatnasAdhyasya ghaTAtmanirvRttirUpasya kriyAphalasya tena prakAreNa niyaterniyatirevAtra kAraNamiti / idAnIM tasyA niyateH svarUpaM cintyate-kiM tAvat teSAmeva bhAvAnAM khaM svaM rUpaM prati pratibhAvaM bhinnA niyatirucyate, utAbhedA seti ? atra paramArthataH abhedAsau kAraNaM jagataH,nAsyA bheda itybhedaa| kasmAt bhedabuddhyutpattAvapi paramArthataH abhedAt / athavA ko'sau bhedo nAma niyaterapi ? kriyAsAdhyasAdhyArtharUpatvabhAvAnAM niyama iti / cetanAcetanatvAdibuddhayutpattAvasatyAM paramArthato niyatirityevAbhinnatvAdabhedA / bhedabuddhistu tadvikalpamAtrabhAvApekSA, kimiva ? bAlAdibhedapuruSatvavat / yathA bAlyakaumArayauvanamadhyamAvasthAbhedabuddhayutpattAvapi puruSatvamabhinnamevaM niyatirapi kriyAniyataphalabhedabudhAdibhedeSvabhinneti / Aha-kathaM paramArthato nAsti bhedo bhedabuddhyAbhAsabhAve'syAH ? dRzyamAne hi bhedabuddhyAbhAsabhAve kiJcit kriyayA 1 prAptavyo niyatibalAzrayeNa yo'rthaH so'vazyaM bhavati nRNAM zubho'zubho vaa| bhUtAnAM mahati kRte'pi hi prayatne nAmavyaM bhavyaM bhavati na bhAvino'sti naashH|| satyaM pizAcAH sma vane vasAmo bherI karAtrairapi na spRshaamH| ayaM ca vAdaH prathitaH pRthivyAM 'bherI pizAcAH kila tADayanti' // 2niymaak-kh| 3 vA ga vasatyAM dhr| Page #217 -------------------------------------------------------------------------- ________________ 164 nyckrm| [vidhividhinayesAdhyaM kiJcinneti / kiJcit svata eva kiJcit parata iti / athavA paramArthatastu bheda evAstu satyapyabhedabuddhyAbhAsabhAve satIti / AcAryoM dvidhApi codite parihAramAha-kathamityAdi, yadi bhedo'bhimataH tatra kathaM paramArthato bhedaH / abhedabuddhyAbhAsabhAve'pyabhedAbhyanujJAnAt tvayaivAbhedavadAbhAsate bheda eveti / athAbheda iSTaH, kathamabhedaH ? / bhedabuddhyAbhAsabhAve'pyabhedAbhyanujJAnAdeva / yadyekAntabuddhistvanmate' paramArthaviSayatve tadA tadAbhAsA dvidhApi cAbhedasyAbhyanujJAnAdevA'bhedA seti gRhyatAm / kimiva? vyavacchinnasthANupuruSatvavat / paramArthataH sthANureva vA puruSa eveti vyavacchinne vastuni yathorddhatAsAmAnyasyAbhedasya darzanAdabhedaH, evaM sarvaniyatiSu kriyAkriyAphalarUpAsviti / sA punarniyatirbhedAdabhedarUpA karamAditi sakAraNaM svarUpanirUpaNamasyA ucyate-sA cetyAdi / sA ca niyatistadeva sarvaniyatiSu tasyA evAvizeSAt / atazca kriyAkriyAniyatyAdivalakSaNyAt AsannA pratyakSopalabhyeSvartheSu pratyAsattyA niyatatvAt / anAsannA kAryAnumAnAgamagamyeSu dUratvAt / iha ca svargAdiSu ca tathA niyaterAsannAnAsannA c| kiM kAraNam ? tasyA eva tadatadAsannAnAsannanAnAvasthadravyadezAdipratibandhabhedAt , sA ca sA ca AsannAnAsannA ca nAnAvasthA yeSAM te tadatadAsannAnAsannanAnAvasthA dravyadezAdayastaiH pratibaddhAyA eva niyateheMdAd dravyAditvena, AdigrahaNAt kAlabhAvAbhyAM ca, saiva niyatidravyato ghaTarUpeNa sA bhavati / paTarUpeNa sA ghaTAntarasyAsannA AkArapratyAsattyA paTAkAreNa pratyAsannA / kSetrato yasiMzcakramUrddhani kriyate tasminneva yatra vA bhUpradeze tiSThati grIvAdideze vA tatraiva nAnyatheti / kAlato yAvatkAlena nivartate yAvantaM vA kAlaM tiSThati sA kAlaniyatiH / bhAvato yairvarNaH kRSNAdibhiryathA bhavati tathaiveti niyatirevaM dravyadezAdipratibaddhabhedAdvastuviracanA niyatyekatve'pi / kimiva ? meghagarbhavat / yathA meghA garbha gRhNantaH yAdRg yAvacca jalaM gRhNanti yathA ca tAdRk tAvattathaiva visRjanti dravyataH, kSetrato yatra gRhNanti deze tatraiva visRjanti / kAlato mArgaziromAse gRhItaM vaizAkhe visRjntiityaadi| bhAvato yathA gRhItaM kSAramadhurAdi tathaiva visRjanti / sattvauSadhivanaspatizoSapoSakarAdIti / tadupasaMharati-'nAbhAvibhAvo na ca bhAvinAzaH' iti prAktanena vRttena gatArtham / syAnmatam-ayaM niyamaH kAlAt , kAlasya kramAkhyatvAcca pUrvottarAdikAlakramaniyatapariNAmatvAca bhAvAnAmiti, etaca na kAlAdayaM vicitro niymH| kasmAt 1 varSArAtrAdiSvapi kvacidaniyatapravRtteH / dRzyate hyaDkurakizalayapatrapuSpaphalagarbhaprasavAdivyabhicAro vanaspatyAdInAM sattvAnAM ca svataH prayogatazca varSAzaraddhemantaziziravasantani 1degtena kh| 2 etazca gh| atazca k-kh| 3 dayaccatu k-kh| Page #218 -------------------------------------------------------------------------- ________________ 165 niyativAdaH] nyAyAgamAnusAriNyalaGkRtam / dAgheSu svapariNAmakAleSvapravRttidarzanAdasvakAleSu ca kvacit pravRzidarzanAt / yadyapi manyeta svabhAvAditi / tatra ca khabhAvAdityAdi, yaavdbhyupgmvirodhH| vanaspatisattvAdebAlyakaumArayauvanasthavirAvasthAH, sarvo'sAvasya skho bhAvaH svabhAva ityataH bAlAdikAla eva yuvatAdyavasthA yugapat syuH, na ca bhavanti tasAdAlakAla eva yuvAdiyugapadabhAve bhedakrameNa niyatAnAM tAsAmevAvasthAnAmutpatteH sthiteH cyutezca darzanAnna svabhAvaH kAraNam / kiM tarhi ? niyatireva kAraNamabhyupagantavyam / tathA tu tena hetunA tena prakAreNa dRSTotpattyAdyavasthAbhedakramaniyamena tattathA niyatirastu, tadanabhyupagame sarvAviveke sarvAvasthAnAmaviveke'bhyupagamyamAne svabhAvAdyabhyupagame sati tA avasthA na syuH / te cAvasthArUpAH svabhAvA na syurdevadattAdevIlyAdau suptAdyA vA, tato'vasthAsvabhAvAdyabhAvAdabhyupagata eva svabhAvo na syAt / tato'bhyupagamavirodhaste jAyate svabhAvavAdinaH / AdigrahaNAt tattadavasthAsahavartinaH pANyAdyavayavasvabhAvasya rUpAdivAhyaguNaskhabhAvasya paTujaDatAdyAntaraguNasvabhAvasya vA bhAvAdabhyupagamavirodhaH / athavAdigrahaNAt kAlasyApi pUrvoktanyAyena yugapadabhAvena vA bhAvAdabhyupagamavirodhaH kAlakAraNino'pi / tasmAdidaM prAptamabhyupagantuM taddhi niyamo na niyateranyato'vatiSThata iti / tasyA eva niyaterekatvAnekatvAvirodhaparihArArthaM dRSTAntamAha-yathA loka ityekatva eva parvatAdyAkArAvagrahaH / eka eva lokaH saritsamudramahIdhragrAmArAmAdibhirAkArairavagRhyamANo bhidyate bhedAbhedarUpeNa niyatiH / etadvAhyaM nidarzanam / AntaraM tu yathA jJAnamekatve'pyanekabodhyAkAraM bhavati / kiM kAraNam ? anyathA ghaTapaTAdyAkAramantareNa jJAnAtmalAbhAbhAvAt / etasyodAhatasyArthasya bhedAbhedasvarUpabhAvaneyamucyate-tathA niyamAtmakatvAdityAdi, yAvadakarAdi bhavatIti / sA niyati/hirityekasmin vastunyekA mUlAdibhede vAGkara ityevAbhinnA / aGkurakizalayapatrakANDAditvAdyavasthAbhedAdbhinnA rUparasAdibhedAdvA bhinnA, anekasiMzca pRthivyambutejovAyvAdisvarUpe'rthe pRthivyAdInAmeva tdbhaavaaptteH| vrIhirityekatvAdabhedA / ekApi satI bhinnA / anekApi satI bhinnA, tathA tathA niyatArthavazAdravyadezakAlabhAvAnAmutpAtAdiSvaniyamadarzanAdaniyatikAraNatvaM dRSTaM hi prasavAdikRtam / AdigrahaNAt prasavanilayAhArakriyAprakRtivaikRtAni naratirazcAM viparyayeNa saMkhyAkRtivarNAvayavAdijanmAni abhakSyabhakSitvaM grAmAraNyakajalasthalajanmanAM taccAriNAM ca vasatyAdiviparyayaH / ropakSamAdizIlaviparyayaH / palitasyaivotpattirityAdyavasthAviparyaya ityevamAdivaikRtadarzanAnna niyatireva kAraNamiti cet, netyucyate / atrApi tathA 1degvastu ka / 2 tAdUpe ga / Page #219 -------------------------------------------------------------------------- ________________ . nayacakram / [vidhividhinayeniyativazenetyAdi, yAvat vyatikrama upalabhyata iti / sApi tAdRzI niyatireva kAraNamiti / kiM cAnyat-na kevalaM prasavAdidharmavyatikrama eva, kiM tarhi ? vastusvabhAvavyatikramazca niyativazAdeva / kizcAnyat-sadasAdhyamityAdi caturbhaGgI sphuTArthatvAnna vitriyate / sA coddiSTA nirdekSyamANA ca / tathA ca puruSo niyatereva tathA vRttatvAt tatsAdhyAsAdhyatve pratipadyate tatra sadasAdhyatve nidarzanamsadapi cAkAzaM bhUgandhavadanabhibhavaM nAsyAbhibhavo'stItyanabhibhavaM salilasecanena na saadhymityrthH| tathA santamasasthaghaTavat pradIpAdinevAsAdhyam / kiM tat ? AkAzAdi sattvAt sAdhyaM bhUgandhAditi prApteSvasAdhyameva / idaM tu strIpuMsaMyogAt sAdhyamavandhyAputravaditi / prApte tayavasthAviparItaniyativandhyAputrAdyasAdhyameva niyativazAdevAsattvAt tanna niyatyA sat niyatyaivAsat sAdhyatAmarhati / kiM kAraNam / sAdhanAviSTakriyAsAdhyatvAt , sAdhyAnAM sAdhanAviSTAyA kriyAyAstatrAvezAbhAvaH / tatsAdhanAnAM sAdhanazaktizUnyatvAt tasmAdvandhyAputrAdInAM asAdhyatvaM strIpuMsayogakriyAyApyasAdhyatvena niyatatvAt / sAdhyArthAbhAve ca sAdhanAnAM sAdhanatvAbhAva iti tadarzayati-kriyAhItyAdi / hizabdo yasAdarthe / yasmAt kriyAsAdhaneSu kASThAdiSu vartamAnA santamartha sAdhyaM vikledya taNDulavipariNAmAtmakamodanAdikamarthamAvizati pratyarthaniyatatvAt ,jvalanAdyupanidhAnArtheSu pratyekaM niyatatvAt kaasstthaadisaadhnaanussnggsyaasaadhytvaabhaavaadvndhyaasutaadeH| sA strIpuMsamprayogakriyA kimAvizatu ? tasmAt tadviparItaniyatyasAdhyaM vandhyAputrAdi / idaM punarityAdi asatsAdhyaM ghaTAdi / itara Aha-yadyasat kathaM sAdhyaM khapuSpavat ? / uktAsadasAdhyavikalpAnativRttezceti / atrocyate-naiSa doSaH, sato'nyadasadityato'nyatra vidhAnapratiSedhapakSAzrayaNAd dravyArthavikalpatvAniyaterasattvAbhAvAditi / ata Aha-prAk tathA avRttaM tena ghaTatvaprakAreNAvRttaM,sacchabdasya vRttyarthatvAt / 'asti-bhavati-vidyatipadyati-vartatayaH-sannipAtaSaSThAH sattArthAH' iti vacanAdasadityavRttamityarthaH / mRtpiNDAdyavasthAnakAle tatkAle'vyaktyA niyataM sAdhyam / AdigrahaNAt paTakaTAdIti / etatkAlabhedenopalabdhyanupalabdhibhyAM niyatamidamanyat satatopalabdhiniyatamityAdi tadvadidaM ca sdaavyktiniytistsaadhymitybhismbndhH| kiM tad yaSTisAdhanavadRjutvena, yaSTihi vidyamAnairevAvayavaiH sadAvyaktA saMsthAnavizepeNa sAdhyate satI / sAdhyate RjUkriyate / idamanyat satatopalabhyameva satsAdhyam, mRdravyamUddhoditvakramApAyaghaTatvena / pUrvasminnudAharaNe manAgAkRtyantarabhedena iha tvatyantabhinnAkArabhedeneti vishessH| tadarzayannAha-mUrddhAditvaM ghaTatvaM na bhedenaiva vA satsAdhyamiti / 1 tadvayavasthA gh| Page #220 -------------------------------------------------------------------------- ________________ niyativAdaH] nyAyAgamAnusAriNyalaGkRtam / 167 athavA bhedenaivAsatsAdhyamidaM cAnyaditi vartate / yadbuddhyaiva sAdhyate na kriyayA parispandAtmikayA vidyamAnaM puruSAvasthAparigrahApanayanena / nAtra kiJcinnivartate puruSAdi kintu vidyamAnamevAnupalabdhamupalabdhyA sAdhyate / eSAmaniyatinirUpaiveti pUrvavilakSaNA / etAsAM kriyANAM tatsAdhyAnAM ca niyatikRtatvapratipAdanArthamAha-etacca sAdhyamAnamityAdi / odanaviSayeyaM pacikriyA ghaTAdiviSayakriyAvilakSaNA / etaccaudanAdisAdhyamAnamapyanyaviSayagamanAdikriyAvilakSaNayAnayaiva pacikriyayA sAdhyate nAnyayeti kriyAniyatyA sAdhyate / etasyAzca pacikriyAyA etAnyeva kASThAdIni kArakANi, na mRtpiNDadaNDAdInIti saadhysaadhnaarthniytiH| evamityAdi, evaM ca kRtvA yathArthagataprativiziSTasAdhyasAdhananiyamAbhivyaGgyAyA niyateH sthitirvyavasthA / tathA tasyAH sthiterhetoH kAraNaguNapUrvakatAnumAnaprasiddhAM kAryasya pratipadya buddhyA kArakAntarasamavasthititulyatAyAmapi daNDAdikArakAntarANAM sAdhyanivartanasamavasthitestulyatAyAmapi satyAM pacikriyAsamavasthityA saha niyatiprasiddhareva balAt puruSastathA pratipadya pratyartha kArakANi prayuGkte / yathA svsaadhyaartho'ymityrthH| tAni ca kArakANi niyatAni / 'tasyA eva niyatAyAH kriyAyA yathAprayoganiyamaM paurvaH prayoganiyamaH' iti skhe-svaviSaye dezakAlaviziSTe prayuktAnItyarthaH / ekavimardapravRttAni ekamapyAha nAnyonyApekSaNa vyApAreNa pravRttAni parasparApekSaM niyataM parasparAnugrahamudbhAvayanti pravartante / ata ucyate / parasparaniyatAnugrahodbhAvanavRttAnIti svaviSayakriyayA prasAdhyamarthamabhinivartayanti / teSAM vRttirviSayastAni / tatphalaM ca sarva niyatameva / tato niyatireva sarvasya kAraNam , na tu tadupAyasiddheranyathA tatsiddhirasti / kASThajvalanAdisAdhanapacikriyAnivartanasyaudanasya na daNDacakrabhramaNAdisAdhanAt tatsiddhi! vA ghaTAdyarthasya kASThajvalanAdisAdhyatAstIti / kA siddhistIti cet ? ucyatesiddhihItyAdi, niyame bhoktalakSaNe nAnugatAnAmanabhivyaktavyApArANAM bIjAvasthAyAmaGkurAditvena rUpAdInAM sammUcchitAnAM sAGgatyena samudatya sthitAnAM svaniyaterevAbhivyaktirvarNAkRtyAdiniyatyA janirvA pUrvamanabhivyaktAnAmabhivyaktiH sA siddhirityucyate / tatra yasmin mithyAbhimAna idaM mayA kRtamiti puruSasya / AhakiM kAraNam ? mithyAbhimAno nanu mayA kRto ghaTa iti takriyAvinAbhAvAt siddhajanmatvAd ghaTasya na yukto'bhimAna iti / atrocyte| tacca sa cetyAdi / tatpravRttyapravRttyoH siddhyasiddhyozca vyabhicAradarzanAt / tacca kArya ghaTAdi, sa ca kartA kulAlaH / tAni ca kArakANi daNDAdIni niyatereva pravartante, tathA tasya cikIrSA vk| 2viipsaagh| Page #221 -------------------------------------------------------------------------- ________________ 168 nayacakram / [vidhividhinayekadAcidbhavati kadAcinna, cikIrSurapyAlasyAdibhiH pravartate na vA, pravRtto'pyakRtvaiva . ghaTaM vinivartate'nyadvA kroti| vighno vAsya bhavati / tathAnyakArakANyapi vAcyAni / tacca kArya kadAcit siddhyati kadAcinna / anyArthapravRttAvanyat siddhayet / na vA siddhayet / tathA ca dRzyante kriyANAM vipattayo pravRttayazceti lokaprasiddha vyabhicAraM darzayati / atastat kRtamapi lokapratItyA pUrvaniyatisthatvAdakRtam , pUrvameva niyatyA tathA sthitatvAt / vinaSTamapyavinaSTaM tathA niyatyottarakAlaM kapAlAditvenAvasthitatvAt / kapAlAditvenaiva ghaTasya vinAzAt / evaM tu vinazyedityAdi / yadi pravizIrNo vizIrya vizIryamANo vizIrNo vA tAM niyati kapAlAdikramApattirUpaghaTavinAzAM nApadyate kharaviSANavadatyantAbhAvI bhavenna vA vinazyed ghaTatvenaiva tiSThet tato vinazyet / na tvevamasti, tasmAnna vinAzaH / lakSaNato hyanyathA naavinaashH| sa ca niyateralaGghayatvAt kapAlAdyavasthAnarUpAyAH / evamutpattirapi / tathA cAmrabIjetyAdi / dRzyanta iti vartate / tvayA niyatyA bhinnAnAM mUlAGkurapatranAlakANDazAkhAprazAkhAskandhapuSpAdInAM vyavasthAvakAzakrameNa vyavasthitapUrvarUpaiva pravRttiH / raktazyAmAdivarNAnAmAmraphalasya tuvarAmlamadhurAdInAM ca rasAnAM teSAM teSAmiti / avasthAyAmavasthAyAM ye ye bhavantyanye'nye teSAM teSAM vidyamAnAnAmeva niyatAnAm , kimiva ? mAyAkArapatAkikAvat / yathA mAyAkAraH patAkikA gulikAdirUpIkRtya pUrvagrastAH krameNa svavadanAniSkAzayati naanaavrnnnaanaakaaraastthehaapyaamrbiije| yAvadAnaM niyatipravRttiphalAvasthAmanubhUya punarbIjameva tasmAdapi vIjAt punarapi tathaivetyaGkurAdipravRttiM prAgabhihitAM darzayati-seyaM vyavasthitA niyatisantatiranAghanantA / syAnmatam-nanu dagdhe bIje'GkurAyatyantAprAdubhovAnniyatikRtaprAdubhovatirobhAvavyabhicAra iti / atrocyate-dAhaniyatyudaye'pi sAmprati niyataivAnyathA ca dRzyanta iti vartate / kAstAstathAtathAprAdurbhAvatirobhAvavRttayaH ? keSAM yavatilabhasmAdInAmanyAdRgyavatilabhasmetyatrApi prAdurbhAvatirobhAvavRttayo niyatA eva / tAzca puruSakAreNApyullaGghayAstattvAntareNa siddhAH / puruSakAraM caantrennaasiddhaaH| kiM kAraNam ? pAkakAlasyApi niyatidarzanAt , paSTikAH paSTirAtreNa pacyanta ityudAharaNAni gatArthAni / dezakAlakartRkaraNAdiniyatyaiva pAkAdidarzanAt / evaM cetyunnayati / anenoktavidhinA vyavasthita evArthe avyaktasyaivArthasya tatra vykteH| sarvaniyatameva / tattattasya svavyaktervyatirekamatiH / puruSasya sarvakAle vyavasthitaniyatAdAdanyo mRdravyAd ghaTo mayA kRta iti mithyAbhimAna eva paSTikAdayo vA kedArAdisaMskAravidhinA pAcitA iti / yasAnnanu niyatau kiJcinnAsti / sarva 1degmaatrk-gh| 2 SADavA k-kh| Page #222 -------------------------------------------------------------------------- ________________ niyativAdaH] nyAyAgamAnusAriNyalaGkRtam / 169 vidyamAnameva tirobhUtaM kriyayAbhivyajyate kAlAdiniyatyanugRhItam / / atrAha-kathamastItyAdi, yAvanniyatyabhAva iti / yaduktaM tvayA niyatau sarvamastIti / tatkathamasti ? yathAbhUmyambvAdevinA na bhavati kevalAyA eva bIjaniyaterAmraphalapAkAdirUparasagandhasparzasaMkhyAsaMsthAnAni, AdigrahaNAdbhUmirambu vAyurAtapaH kAla ityetAni bhUmyambvAdIni, tayAcaSTe kAlAtapavAtAdibhyaH pAkastasmAdbhUmyambukAlavAtAtapAdyapekSatvAnna bIjaniyatAvastyaGkurAdi / tatphalapAkAdivat / tathA akAle'pi kAlaniyatervyabhicAro dRshyte|bhuumikhnnaadibhyH phalAdInAmaprApte'pi kAle pAkadarzanAt / AdigrahaNAt kodrvplaalvessttnvnnkrnnaadibhiH| kAle vaapiiti| prApte'pi pAkakAle na bhavati pAko dravyAntarasaMyogena staMbhitAnAM yathA zAkhAyAM cAyAM vRkSAyurvedavidhAnena dravyAntarasaMyogenaiva drAvaNAdvA sahakAratailagrahaNArtha komalasya prAptagandhAvasthasya dravIbhAvAt tailatvena, AdigrahaNAt pakSikhaJjarITAdisatkabhakSaNAt / anyaccetyAdi, na kevalamAtmasvarUpAparityAgenaiva paakaabhaavH| kiM tarhi ? anyacca / tathA tathA, yathA yathA puruSo jJAtA svayamicchati tathA tathA tasya jJAturicchAnuvidhAnena vastuniyatimatItya puSpAdInAM varNasaMsthAnAdivaiparItyam / yathotpalasya pArzve raktatA pArzve nIlatA,mAtuliGgaphalasya raktatAdivarNatA tadvAsitabIjasya, tathA kUSmANDaphalasya ghaTavardhitasya ghaTAkAratA / yoniprAbhRtAdibhyazcAnyathaiva sarvayonyutpattayaH / dvividhA yoniryoniprAbhRte'bhihitA / sacittA acittA ca / tatra sacittayonidravyANi saMyojya bhUmau nikhAte dantarahitamanuSyasAdijAtyutpattiH / acittayonidravyayoge ca yathAvidhi suvarNarajatamuktApravAlAdhutpattiriti / iti niyamAbhAvaH / itthaM kAle cApAkAdakAle ca pAkAdarthAntarApekSatvAt puruSecchAyatnAnuvidhAnAca niyamAbhAvaH / niyamAbhAvAt kRtakatvaM pAkAdeH, kRtakatvAcA nityatvam , abhUtasya bhAvo bhUtasya cAbhAva ityarthaH / tAbhyAM ca niyatyabhAvaH / itiH parisamAptyarthaH / eSa puurvpkssH| ___ atrocyate-na tathA niytitvaat| yathoktaM tvayA sAkSepaM niyatitvAt kAlApravRttiniyatitvAdakAlapravRttiniyatitvAca niyatyabhAvaH / tadarzayati-bIjAdiniyatireva hItyAdi / hizabdo yasAdarthe / yasAt saiva hi bIjAdiniyatirekaivodakAdiSu vartate / kAle vAyAvAtape puruSe tadicchAprayatnayozca vartate / AdigrahaNAdudakAdiniyatizca bIjAdiSu vartate'nyo'nyavyatihAreNa / tanniyamAnurodhena hi / parasparaniyamAnurodhena / hizabdo yasmAdarthe / yassAdevaMrUpA teSAM sarveSAM niyatistasmAt teSAM sarveSAmitaretaraniyatyA niyatyapravRttiranyo'nyAvinAbhAvAt tathaiva pravartata 1 yadA dh| 2 degdu ka kha / 'dvA g| 3 nA k-kh| 4 sApekSaM ka / ga / na0ca0 22 Page #223 -------------------------------------------------------------------------- ________________ nayacakram / [ vidhividhinaye ityrthH| tathA hyAheti, lokasiddhaM jJApakaM darzayati-saha bhAvena vartata iti sabhAvakam / nirgato bhAvo'smAditi nirbhAvakam / kiM tat ? udakaM patitamiti / tadbhAvanA / yadAdbhirvIjaniyatiriti,aGkarAdhabhivyakteryadAdbhirudakIbhUtA bIjaniyatirbhavati tadA tasyA niyaterdezoM'zo bhAgo'vayavaH sa udakastha eva sannarodbhAvena pravartamAnaH sabhAvaka ityucyate / tadbhAvAMzA'pekSayodakamapi sabhAvakamityucyate / bhedavivakSAyAM bahuvrIhisamAsAzrayaNAn matublopAdvA abhedopacArAcca bhAva evodakamiti / sa ca bhAvo'GkurAdevanaspatyoSadhyAdeH / matuSpratyayanirdezo'pi bhedenopapadyate / tadyathAastyasminnasya vA bhAvo'Gkurastasminbudake tasmAt sabhAvakamiti / anyadA tu viparyayaH / kSArAmlAAdake'GkurAdayo na santIti niyatatvAdviparyayastasmAdabhAvakamucyate tajjalamiti / evaM bhUmivAyukAlaprabhRtiSvapi sabhAvakA'bhAvakatve / UparabhUmAvabhAvaH sasyAdeH pAdasaukumAryAderbhAvaH / sukRSTe kedArAdau vA sarvavIjAnAmaGkurAdibhAvaH / pUrvavAyAvabhAvo'GkurAderbhAvastu mahipIkarpAsaprasUtyAderanyasya puSpAderanyasya phalAdeH, manuSyANAM ca pUrvavAyAvabhAvaH / tad yathoktam 'divA svapnamavazyAyaM prAgvAtaM vA tu vajeyet / ' sasyAnAmuttare vAyau na bhAvaH, prAvRSyutAnAM bhAvaH, vaizAkhAdiSvabhAvaH / prabhRtigrahaNenAtape'timRdAvatitIkSNe cAbhAvaH, same bhAvaH / AtapAbhAve'pyabhAva eveti / evaM tAvadabuddhipravRtteSu kAlAkurAdiSu acetaneSu niyatiruktA / buddhimatsvapi niyatireva / yaduktaM prAk tvayA 'puruSasya jJAturicchAnuvidhAnena vastuniyativaiparItyam' iti tannopapadyate / tatrApi niyatereva kAraNatvAta / kutaH ? puruSo vyagro'vyagra iti niyatereva yato bhavati / sApyApekSikI tAdRzI niyatireva / AdigrahaNAt kuzalo'kuzalaH puruSa ityAdyapi niyatereveti / evamaprayukteSu svAtatryAdeva paraniyogAnapekSapravRttiSu niyatiH, prayukteSvapi niyatireva / karaNAdInAM karaNAdhikaraNakartRkarmasampradAnApAdAnAnAM kSamatvaM tat kriyAsAdhanasamarthatvamakSamatvamasamarthatvam / yathoktam 'etat parazoH sAmarthya patraNena' ityAdi, teSAmeva sAnnidhyaM kartA praaptiH| asaannidhympraaptiH| AdigrahaNAt prAptAnAmapi karaNAdInAmantare vinA ityevamAdeH karaNAdaGkarAyutpattyanutpattyorniyatireva kAraNam / tathAniyatatvAditi / etena pAkAdidoSAH pratyuktAH pratiSiddhAH / yaduktaM tvayA 'kAle na pAko'kAle pAka' ityAdayo doSA iti, tadapi tathAniyatitvAdityetenaiva na doSAya / kAlAkAlayorapAkena pAkena ca teSAM teSAM bhAvAnAM niyatatvAt saiva niyatistathA tathA niyataM bhavatIti / kiM cAnyatsarvajJo'pi cetyAdi / yadapi ca samyagdarzanajJAnacAritratapobhirjJAnAvaraNAdyaze 1 hi k-g| 2degbhiturarI k-gh| 3 degbhA k-g| Page #224 -------------------------------------------------------------------------- ________________ niyativAdaH] . nyAyAgamAnusAriNyalaGkRtam / 171 SakarmakSayAt kevalajJAnaprAptiH sArvazyaM pauruSeNeti manyase tadapi mA saMsthA niyatimantareNeti / kathaM tarhi mantavyam / sArvajyaM niyatereva bhavatIti / tAmevAsau niyatimakhilAM pazyan sarvajJo bhavatIti / tayaiva ca niyatyA nAnyatheti / sa hi bhavyAbhavyasiddhAdibhedeSu puruSeSu gatisthityavagAhe vartanA rUparasAdizarIravAGmanasaH prANAdipariNatirUpAmasaGkIrNAmanAdimadhyAntAM kAlatraye'pi anutpattimavinAzA khena rUpeNAvipariNAmAM lokasthityanatikrameNApracyutasvarUpAM vastuniyati bIjAdiniyatiM bIjAdiniyatAkurAdivastvAtmikAmekAM sarvabhedeSvabhinnAmanekarUpAM teSu teSu bhedeSu tadrUpaniyatitvAdanekAM bandhamokSaprakriyAniyatisUkSmAM jIvakarmaNoranAyena sambandhena sambaddhayoH kAryakAraNabhUtaimithyAdarzanAdibhirniyativazAt santatyAnAdyo bandho bhavyeSu bandhodvartanasamarthasamyagdarzanAdibhAvaniyativivartAnmokSahetoramUrtasvabhAvasya jJAnadarzanavIryasukhAdisvAtmanaH khAtmanyavasthAnaM mokSa ityetAM bandhabandhakabandhanIyabandhavidhAnAdyanekabhedaprabhedabandhaprakriyAM vratasamitiguptidharmAnuprekSAparISahajayacAritrasaMvarAM dvAdazavidhatapo'nuSThAnanirjarAM kSetrakAlagatiliGgatIrthapratyekabuddhabuddhabodhitajJAnAvagAhanAntarasaGkhyAlpabahutvAdyupAyavyAkhyeyAM kRtsnakarmakSayAvyAbAdhAtyantaikAntasukhAtmikAM ca mokSaprakriyAM paramasUkSmAM pazyannanantakAlamavyAbAdhasukhaM tiSThati / eSA ca bandhamokSaprakriyA digmAtramupadarzitA / atisUkSmatvAdahuvaktavyatvAca nAtra parIkSAkAle zakyA vaktum / yathoktam-- .. logammi jIvaciMtA savvAgamakosiyA durogAhA / tattovi kosiyatarI ciMtA baMdhe ya mukkhe ya // 1 // itiH parisamAtyarthaH // iti niyativAdaH prismaaptH|| 1degvibhAgeSu gha / 2 samaM ka-kha / 3 loke jIvacintA sarvAgamotkRSTA duravagAhA / tato'pyutkRSTatarI cintA bandhe ca mokSe ca // Page #225 -------------------------------------------------------------------------- ________________ 172 nayacakram / [vidhividhinayeatha kaalvaadH| aparo dravyArtho vidhividhinayavikalpa Aha-nAyamapi niyativAdaH pritosskrH| evaM tItyAdi, yeyamuktajJA, itthaM svataMtrAsvatantratvAnnajJa eva bhavitumarhati / kiM tarhi ? niyatyaiva yugapadayugapaJcAnekadhA kriyAdikAryakAraNabhAvaniyatametaditi bhAvanayAnayaiva tvayoktayA yugapadayugapanniyatarUpAdivIjAGkurAdyatheSTenaM niyatireva bhvti| kiM tarhi ? kAla eva bhavatIti bhAvitaM bhavati / 'aparasminnaparaM yugapaciraM kSipramiti kAlaliGgAni' (vai.d.2|2|6)iti vacanAt yugapadayugapaniyatArthAnAM vRtterbhavanArthatvAdvartanasya kAlalakSaNatvAditi / tadbhAvanArthamAha-iha yugapadavasthAyino ghaTarUpAdayaH, te kiM parasparaM pravibhaktitaH svenaiva bhavantyuta kAlasAmarthyA? iti vasturUpeNa tAvacintyate / tatra tAvanna kecidapi vastupravibhaktito bhavantIti vAkyazeSaH / rUparasagandhasparzazabdebhyaH pravibhaktyA pravibhAgena tadrUpeNa pravibhaktito vA kAraNAnna bhavati taiH sahopalabhyamAnamapi tadvyatirekeNAbhAvAt / bhinnendriyagrAhyatvAditi cet aikyAbhAvAdyogapadhaM nAnAtvaM ca siddham / na hyabhinnasya yogapadyam / yugasya skandhayoH patanaM yugapat / evmnytraapi| anekAzrayaM yaugapadyam / ato rUpAdayo yugapadvartanta ityeSA vRttiHprakhyAtidRSTArthataH / zabdato'pi ca vartanaM kalanaM saMkhyAnaM prathanaM buddhyA zabdena vA nirUpaNamiti vRttireva / tasmAt kalanaM kAla ityakSarArthAnusAreNa vartanaM kAlastaM kAlAtmAnaM yugapadvRttipratyAkhyAnAtmakamantareNa na te kecidrUpAdayo yugapadbhavitumarhanti / tasmAdrUpAdayo yugapadityetat kAlasAmarthyAt / evaM sUkSmA rUpAdaya uktAH, sthUlA apyevaM ghaTe grIvAdayaH / tathAvRtteryugapadvRtteH / kasya ? kAlAtmanaH / evaM vRttizca bhavanamityata Aha-tathAbhavanAditi / mRlloSTAdayaH mRditi loSTAdayaH / evaM yugapadvatteH pRthivI mRdAdaya eva / tathAvRtterevaM mRlloSTatAzmasikatAdayaH / evaM dravyaM pRthivyAdayaH pRthivyaptejovAyvAkAzAdayo yugapadvRttayo dravyam / dravyAdayo bhAvaH / dravyaguNakarmaNAM saprabhedAnAM bhAva ityAkhyA yugapaddhavanAt / evaM tAvad yugapadvattiH kAla eva bhavatIti bhAvitam / kramavRttiniyatirapi kAla eva bhavatIti bhAvyate / tata Aha-ayugapadbhAvino'pi ityAdi, yAvadApatteH / ayugapadbhavituM zIlamasyetyayugapadbhAvI / tasyAyugapadbhAvino'bhavitukAmasyAbhavanAbhimukhasya bIjAGkurAdervastuno yadi vRttyAtmakakAlabhAvo nAbhyupagamyate tato vartanAdatiriktasya kaskhacidapyanupapattirApadyate vartanA'bhAvAt vandhyAsutavat / tatazcAnupapattyApatteH sati vartanAtmake kAle tadupapatteH kAlAtmakatA / evaM tAvanniyatArthAbhyupagamaH kAlamantareNa na bhavatIti yugapada1degjJAjhaM g-gh| 2 svatantrAtratantrasvAna k-kh| 3 deva ca te ka-gha / 4 vartate ga / Page #226 -------------------------------------------------------------------------- ________________ kAlavAdaH] nyAyAgamAnusAriNyalaGkRtam / 173 yugapadvRttyAtmakaH kAla eva bhavatItyuktam / idAnIM niyativAdino doSo'bhidhIyate-niyatestvityAdi, yAvat sadA sarvasya, yata uktastvayA svabhAvavAdinaM prati 'bAlyakaumArayauvanamadhyamAdyavasthA yugapat syuH sarvAkArasvabhAvatvAt devadattAderaGkurapatrakANDAdyavasthAzca yugapat syurtIhyAde'rityupAlambhaH sa eva niyateH sarvAtmakatvAt , kasmAt ? sarvAkAraniyataiva na bhavatIti svabhAvopAlambhavanniyatyupAlambho'pi tvAmapi prati niyativAdinaM samAnaH / sadA sarvakAlaM sarvasya vastunastasya tasyeti kAlAbhAve'tItAnAgatavartamAnAvizeSAt / dRSTA cAtItAnAgatAkAratA vartamAnAkAratA ca, vRttyAtmakakAlAbhAvAniyatezcAvizeSAdatItAnAgatAnAkAratA vartamAnAnAkAratA syAta / vartamAnAkAratAvadatItAnAgatAkAratApi syAt / na ca dRSTAtItAnAgatAkAratA vartamAnAnAkAratA vA / syAnmatam-atItAnAgatAkAratA vartamAnAkAratAvaniyatau vidyamAnaiva tirobhUtatvAnnopalabhyate / vartamAnAkAratA tvAvirbhUtatvAdupalabhyata ityuktatvAdanuttaramiti / atrocyate-api ca tathApi naikakAlAtikrama iti / evamapi tryAkAratAyA yugapadvRttAyAHkrameNAvirbhAvatirobhAvAvatItamanAgatamiti caitat sarvaM kAlavAcizabdArthasAmarthyapratipAditaM kalanaM vartanaM bhavanamantareNa na syAdataH kAlasyAnatikramaNIyatA iti / svIkSitamapItyAdi / etena prakAreNa suSTu parIkSitamapi kAlAdRte nAnyat kAraNamavasthAnAM vAlyAdInAmaGkurAdInAM ca krameNAvasthApakaM, rUpAdInAM vA yugapadavasthApakamAlakSyate / tasmAt tvayA niyatAnantaravyaktyaivAbhyupagataH kAlaH / saptAha kalalaM bhavati / tataH saptAhamarbudam / evaM pezI dhanamityevamAdikrameNa garbhAdiSu pUrvoktAvasthAnAM pUrvasyAnantarAvasthA'bhivyajyata ityanayaiva niyatAbhivyaktyA kAlamabhyupagatamapi niyatimAtragrAhadoSeNa svapakSarAgAccA'nicchatA tvayAtmA tebhyo guNavat kaalpksspaatkRtgunnebhyo'pniiyte|maa bhUd grAha ityukte'tiniSThuratvAJcittapIDeti grAhavadAha iti prAgvyAkhyAtagauNazabdenocyate / athavA grAho'bhiprAyo, grAhayatIti grAhaH / tasyAbhiprAyasya doSeNa svavacanAbhyupagatamapi kAlamapazyan kAlatatvavAditvenApyayazodharmAdiguNagaNAdAtmAnamapanayasi / yadi niyatikRtetyAdi, yAvanna yujyate, naivamabhyupagantuM zakyaM niyatikRtaivArthAnAM pravRttirityanantarAbhihitadoSasambandhAt kAlatvasyoktatvAca / abhyupetyApi niyatikRtatvaM doSaM brUmaH- idaM pUrvamidaM pazcAdidamidAnImidaM yugapaditi na yujyate, pUvodayaH kAlatrayavAcinaH, yugapadityabhinnakAlavAcI zabdaH / tattu kAlamantareNa lokaprasiddha vyavahArajAtaM na yujyte| 1 samprAptaH gh| 2 matitrA k-gh| 3 degsya tvyaivaag| 4 vA vAtha ga / gha / Page #227 -------------------------------------------------------------------------- ________________ nayacakram / [vidhividhinayekAraNAntaramapyAha-sarveSAM teSAM bIjAdau niyateH sannihitatvAt / bIje mUlAGkarapatranAlAdInAM niyateH sannihitatvAt / zukrazoNitAvasthAyAmeva kalalArbudagarbhArbhakAdInAM niyateH sannihitatvAt pUrvAdikramavRttitA yugapadvRttitA veti na yujyate, niyatereveti cet, na / AnarthakyAt / / __ syAnmatam-etadapi niyatereva yugapadvartanaM pUrvAdikramavartanaM cetyAdi / evakArAt kAlAdinirAkaraNaM vetyetaccAyuktaM nairarthakyAt / niyateH pUrvAdInAM vA nairarthakyAt / yadi niyatireva kAraNaM pUrva pazcAdidAnIM yugapadityAdikAlavAcizabdopAdAnaM tadarthAzrayaNaM cAnarthakam / tadarthAbhAve sati niyatyaiva kRtaprayojanatvAt tadupAdAne vA niyatyAnarthakyam / ihai tu niyatyAnarthakyameveti manyasva kAlaM pratyekArthavyApArArthAnAM pUrvAdInAmavazyAbhyupagamyatvAt taireva kRtaprayojanatvAt kiM niyatyA prayojanam / kimiha pUrvAdibhirityAdyakSarairbhAvitArthatvAcadartha niyatirupAdIyetaitannAstItyabhiprAyaH / tattu pUrvAdibhiH kRtameva / yat pUrva tadbIjAdi yat pazcAt tadaGkurAdItyetayoH pUrvAparazabdayoH kramAtmakAlavAcitvAditi / tanidarzayati / evamAdivikalpavyavahAreSu kAla eva bhavatIti bhAvitam / kiM cAnyat-sarvasaGgraheNaiva vA yatpUrva yatkArya tatpazcAtkramavartinAM bhAvAnAM kAraNakAryatvene saGgrahAt / pUrvAparayoH kAraNakAryatvAt kAlatvAca kAla eva bhavatIti / etasya kramavyavahArasya siddhyarthaM tvayAnukramArtha puruSa svabhAvamanyadvA kAraNaM tatkArya cAzrityApyavazyaM pUrvAdaya AzrayaNIyA eva, niyatyAdimAtreNa pUrvAdhanapekSeNa vyvhaaraasiddheH| niyate revAsiddhervyavahArAsiddhiranyatheti, pUrvAdibhirvinA bIjAdInAmaniyatatvAt svabhAvavaniyatyabhAvo niyatyabhAvAd vyavahArAsiddhiriti / mama punaH kAlavAdinaH pUrvAdiSu tu samAzriteSu niyatyA kiM kriyate ? siddhyatyeva niyatyA vinApi kramavyavahAraH, pUrvAdibhireva kRttvaadityrthH| kiM cAnyat-niyativAde tvanyAyena tu tvadIyenaiva nyAyena viduSAM hitA. hitetyAdi / hitaprAptyartha AcAro laukikaH kRSivANijyAsevAdiroda'napacanabhojanAdizca dRSTArthastadupadezazcaitat kurvidaM te zreya iti / lokottarazcAdRSTArtho yamaniyamAdiH / ahitapratiSedhArthazca laukikaH kSAraviSakaNTakAgnizastrAdiparihArArthastadupadezazca bAlAdInAM mA kArSIriti, lokottarazcAdRSTArthoM hiMsAnRtasteyAbrahmAdibhyo viratiHzreyasIti / tAvatAvAcAropadezAvanarthako syAtAm / niyatyaiva yadyavazyaMbhAvyartho'noM veti kimAcAropadezAbhyAm / kimiva ? ckssuruupgrhnnniytivt| yathA cakSuSA rUpaM pazyantaM puruSaM niyatyA svabhAvato'nyena vA kenacit kAraNena 1 hetu k-kh| 2 tvAt g| 3tsA k-kh| 4degck-gh| 5degna gh| Page #228 -------------------------------------------------------------------------- ________________ kAlavAdaH ] . nyAyAgamAnusAriNyalakRtam / 175 cedabhimatena siddhatvAt puruSAkArAdRte yo brUyAcakSuSA rUpaM pazya mA drAkSIrjihvayeti / kiM tena kRtaM syAt ? / tathA niyatyA siddhyatsvasiddhyatsuvA kiM yatnopadezAbhyAm ? kiM kAraNam ? ayatnata eva tathAsiddheH, odanakavalAdyAsyapravezo'pi prakSepayatnAdRte tvanmatena sidhyet / aprakSipte kavale kSutpratIkAraH syAdityAdi yojyam / yatno'pi niyatita eveti cet / syAnmatam-yo'pyasau yatno niyatita eva / eSo'pi AcAropadezarUpastRptiprayojanaudanapacanAsyaprakSepAdirUpazca tathAtathAniyatitvAdityevaM cenmanyase, tataH sarvalokazAstrArambhaprayojanAbhidhAnAnarthakyAllokAgamavirodhau, yathAsaGkhyaM lokavirodhaH Agamavirodhazca / sarvalokasya sarvazAstrANAM cArambhaprayojanayostadabhidhAnasya cAnarthakyam / bubhukSApratikAraprayojana odnpaakaarmbhH| saha prayojanena tRptyAdinA tadupadezavacanArambhaprayojanAni cAnarthakAni loke / zAstreSu ca dharmArthakAmamokSAstadarthAzca zAstrArambhAstadupadezAzvAnarthakAH prApnuvanti / kiM kAraNam ? bhAvasyAnyathAbhAvAbhAvAt / yasmAnna tenaiva bhAvino'bhAvaH, abhAvinazca na bhaavH| tasmAdbhAvasyAnyathAbhAvAbhAvAt sarvalokazAstrArambhaprayojanAbhidhAnAnarthakyam , tassAca lokAgamavirodhau / loke sarvAgameSu cArambhaprayojanAbhidhAnAnAM prasiddhatvAt / kiM cAnyat-kriyAyA evaudanatRptyAdiphalaprasUteH pratyakSavirodhaH / kriyAta evodanasiddhinauMdAsinyenAsituH kadAciniyatereva kevlaayaaH| siddhasya caudanasya phalaM tRptiH, sApi mukhe kavalaprakSepAsanAdikriyAta eva bhavantI dRSTA / odanajanyatRptibalavarNArogyAdiphalaM caantrgtaatmrsrudhiraadivibhaagprinnaamnkriyaatH| tasyAzca kriyAprasAdhyatRptyAdihetvodanasiddhaudanajanyatRptibalavarNArogyAdiphalaprasUteH pratyakSatvAnniyatita eveti vAde pratyakSavirodhaH / evaM niyaterevaivamiti cet / evaMvidhaivaiSA niyatiH kriyAniyatirityucyate / asyAH kriyAniyaterodanAtRptyAdiphalaprasUtiniyatirityetacAyuktam / kAlAnarthAntare kriyAyA evaivaM kriyAniyatiriti saMjJAmAtre visaMvAdAt / abhyupagataM tAvat tvayA evaM niyaterevaivamiti bruvatA kASThAdisAdhanasandarbhayA laukikyA pacikriyayaivaudanasiddhitRptyAdiphalaprasUtiniyatiriti / evaMzabdasya tadarthatvAt / sA ca kriyAniyatiH kAlakriyAparyAyatvAt kaalniytiH| niyateH kriyAyAzcaikArthatvAt / tasmAdAvayoH saMjJAmAtre vipratipattinArthe / atrAha-evamapi kriyAsiddhau kAlAsiddhiriti / atrocyate-tena kAlAnarthAntaratvAt kriyAyAH kriyAkAla ityanAntaram / kAlenaiva kriyAkhyenaiva niyati cadeg k-kh| 2 degtaH gha / Page #229 -------------------------------------------------------------------------- ________________ nayacakram / [vidhividhinayeriti bruvatA sa eva kAla ityuktaM bhavati / kAlakriyayoranantaratvAt kAlaniyatiH kriyAniyatiriti saMjJAmAtre visaMvAdAt pUrvavaditi / kiM cAnyat--niyatipratipAdanapariklezAbhyupagamAca nAvazyaMbhAvAvyabhicAradarzanaviparyayArthapravRttarabhyupagamavirodhaH / puruSakAlasvabhAvAdidarzanAnAM niyatyaivAvyabhicAriNyA tadavinAbhAvinAmavyabhicArAdiva tvayAbhyupagatAnAM paravAdibhizca sa evetyabhyupagatAnAM tvayA punastadviparyayo niyatireva kAraNaM na kAlAdaya iti pratipAdanArtha pravRttiraGgIkRtA / yadi tAni darzanAnyanayA tvadIyayA pravRttyA'panIyante / nAvazyaMbhAvIni tAni / athAvazyaM bhAvInyeva nApanIyante'nayApi pravRttyA tato niyatyarthaparadarzanaviparyayamApAdayAmItyayamabhyupagamo nivartata ityubhayathAbhyupagamavirodhaH / svavacanapakSadharmatvAdInAM vRttyaiva nirAkaraNaM yeyaM pakSahetudRSTAntAdyavayavoccAraNe pravRttistayA svabandhanaM paramatanirAkaraNasamarthamiti mataM pravRttyupalabhyaM svata eva nAvazyaM bhavatIti kriyate / athAvazyaM svata eva bhavati / prvRttirnrthikaa| pratipAdanAsamarthavacanikA, pravRttivacanayoraniyatArthatvAt , hetuH pakSadharmoM heyArthapratipattiniyato'vazyaMbhAvI pravRttimantareNa cet pravRttiranarthakA, nAvazyaMbhAvI cennityabhAvaH / evaM dRSTAnto'pIti vyAkhyeyam / iti pravRttyaivAbhyupagatayA vacanahetudRSTAntAnAM nirAkaraNaM pramANAntaramantareNApIti / kathaM punarAcAropadezAnarthakyadoSAbhAvaH? lokAgamAdivirodhAbhAvazcetyetat pratipAdanArthamAhaata ityAdi / ataH-prAgabhihitakAlakAryatvahetoH sarvalokazAstrArambhaprayojanAbhidhAnAnAM sarvazAstrArthatve yeyaM punarbhAvanocyate / dharmArthakAmamokSAH kAlakRtAH / evaM caturthavargasAdhyasAdhanasambandhArthaH / sarvazAstrArambhAH kAlasAmarthyAdeva saphalA nAnyatheti pratipadyasva / katham ? uktabhAvanAvat / uktA bhAvanA rUpAdighaTAdiyugapadvRttyAtmakakAlarUpaM bIjAGkurAdipUrvottarakramavRttyAtmakakAlarUpaM ca jagadaniyatapariNataM ceti / tasmAduktabhAvanAvadaniyatedharmAdyarthAnAmAcArANAM pUrvAparIbhUtakriyAtvAt , kriyArthatvAccopadezAnAM kAlasya ca pUrvoparIbhUtasya kriyAtvAt sArvakSyAH shaastraarmbhaaH| tathA brAhmaNetyAdi / evaM ca kRtvA kAlakRtatvAt kriyAkriyAphalAnAM dharmArthakAmamokSArthaiH zAstraireva vihitAH kriyAstadyathA yathAkramaM dharmAdiSu brAhmaNasya vasante'nyAdhAnaM 'vasante brAhmaNo yajeta / grISme rAjanyaH / zaradi vA yajeta vaizyaH' ityAdivacanAt / tathA vaNijAM madyasyApAnamiti vartate / IzvarANAM krIDAdInAm ,udyAnagamanam / vAsantikavastrAlaGkAramAlyagandhabhojanAdisevanaM ramaNamityAdInAm , AdigrahaNAt sandhi 1 ataH gh| itaH k-kh| 2 veka-kha / vi gh| Page #230 -------------------------------------------------------------------------- ________________ kAlavAdaH] nyAyAgamAnusAriNyalaGkRtam / 177 vigrahaAsanayAnAdiguNAnuSThAnamityAdi / niSkramaNamityAdi, yAvad yatInAM niSkramaNakAlAdArabhya yAvadvimokSaM, vimokSaNasyAtmakarmaviyogaphalasya mokSasya kAlo yatInAM niSkramaNAdeH kAla iti / yathoktam-"apaNo nikkhamaNakAlaM AbhoettA caittA rajaM" ( kalpasUtre ) ityAdi / tathA daNDakapATarucakamanthAnalokapUraNakriyAbhiH tatkAle karmatrikasyA''yuSA samIkaraNamityAdi / aniyatacetanAcetanatvetyAdi, yAvat kalanaM kAlasvarUpatAdAtmakatvabhAvenaiva vartate / aniyataM caitanyamupayogarUpAditvena, rUpe cetanAyA upayuktatvAt / acetanatvenApyaniyataM caitanyopayogApattyopayuktatvAt / athavA tRNAdergavAdyabhyavahRtasya sukhaduHkhAdicaitanyApatterdravyasya praannaadyaaptterdrvypraannaatipaataadibhaavH| kAlakramAgatapariNativazAt upazamakSayakSayopazamodayapariNAmabhAvaizca jIvapudgalayoranAdyanantazo vartanAt / na kevalaM cetanAcetanayoH paraspararUpApattiH, vRttaiva vRttiH| kiM tarhi ? acetanasyApi pRthivyAditvenApi tathA, tadyathaikajAtitvAt pudgalAnAM pRthivyudakajvalanapavanavanaspatyAditvena viparivartamAnapariNatInAM anAdyanantaza evaM vRttirvrtnm| tasyAtmA svaM tattvaM yeSAM paramANUnAM te paramANavasteSAmanAdyanantavartanAtmasvatattvAnAM vRtteH kalanAtmaka rUpaM bhUyo bhUyo viparivartate'bhyAvartate / rUparasAdibhedaH parivartate / tadguNabhedenApyekadvitrisaMkhyeyAnantaguNabhAgahInavRddhyA kRSNazuklatvAdinA vAbhyAvRttirekAMzasyApi paramasUkSmarUpAdibhAvaparamANorapyanAdyanantazo'bhyAvRttiratastadatItAnAgatavartamAnAtmakamekaM 'kUTasthamavicAlyamanapAyopajanavikAryanutpattyavRddhyavyayayogi' (pA. ma.bhA. pR.59) ityAdi / AdigrahaNAd dhruvAdisarvAnityalakSaNametadeva klnaatmkssttkaarnnmuppdyte| nANupuruSaniyatyAdinityatvaM pUrvAparIbhUtabhAvAtmakaviparivartakalanasyAdimadhyAvasAnAdarzanAdevaM lakSaNasya nityatvasya tasmAdvizvavikalpavivartavartanAyAH kalanaM kAla ityabhisambhatsyate / tacca kalanaM dvividhamamadAdyasarvajJaM pratyanumAnamAtragamyamaviviktam / sarvavastusAmAnyamAtragrahaNamamitapUrNakoSThAgAradhAnyakalanavat / yathA dhAnyamamitakoSThAgAre pUritaM kumbhazatasahasrAdyanyatamaparimANamityuddezato gRhyate / tathoddezamAtrato'tItAnAgatavartamAnavartanAkalanamamadAdibhiH, sarvajJaM prati paramaniruddhe kAle samaye samaye vRttAyA viviktAyA vartanAyAH saMkhyAnaM kalanaM tat kaalH| 'kala saMkhyAne' iti pratIteH yathoktam 1 Atmano niSkramaNakAlaM jJAnenAvalokya, tyaktvA rAjyam / 2 eteSAM svarUpajijJAsubhirvilo. kanIyA Avazyaka-tattvArthAdhigama-sthAnAGgasUtrasaptamasthAna-vivAhaprajJapti(bhagavatI)-prajJApanopAGgaprazamaratiprabhRtayo granthAH / 3 sAtAvedanIyanAmagotrasaMjJasya / na0ca0 23 Page #231 -------------------------------------------------------------------------- ________________ nayacakram / [vidhividhinaye"jaM jaM je je bhAve pariNamati payogavIsasAdavvaM / ___ taM taha jANAti jiNo apajave jANaNA natthiM // " (A0ni gA02667) ityetadvartamAnasvatattvakAlanirUpaNam / sa tathetyAdi sa eva kAlastathAbhUtena vartamAnarUpeNa kalanArthena sAmAnAdhikaraNyena tAM vartamAnAmeva sAmAnyamabhinnAmatyajannabhUto bhavati bhaviSyaMzceti vizeSavyapadezaM labhate,nAnyaH kazcidakalanAtmakapadArtho niyatyAdirasattvAt / sa eva kalanalakSaNo bhAvastridhA bhidyte| ttsmaanaadhikrnntvaat| sattvAtmakatvAd ghaTavat / na vyadhikaraNo bhUto bhavati bhaviSyaMzcAkAla eva vyadhikaraNo'sadrUpa eva / kiM kAraNam ? anyathA'nyasyAbhAvAt / iha hyanyathA na bhavati, yathA kusumaM khapuSpaM na bhavati / khapuSpaM vA kusumaM na bhavati / ghaTo vA paTatayA na bhavati / paTo vA ghaTatayA na bhavati / kiM tarhi ? tadeva tadbhavati / kusumameva kusumam , tadeva cAnyathApi bhavati, yathA kusumameva mukulitA vikasitasamastavikasitajarantAmlAdinA / evaM tAvat kAla eva bhAva ityabhedena bhavanaM vyAkhyAtam / kAraNabhedenApi sa eva tathA kalayan vartanena kalpata iti / kalpanasya kartRtvamanubhavatIti kalanaM bhavatItyarthaH / sa eva kalpate kriyate karma bhavatItyarthaH / pUrvAparatayA kAryakAraNabhAvAt / tena ca tasya cetyAdinA tasyaiva kalanasya zaktibhedAt tena kriyata iti karaNatA, tasmai kriyata iti sampradAnatA / grahaNAt tasmAt tasinnityapAdAnAdhikaraNate vApi tasyaiva / idAnIM kAlasya tridhA bhinnasyApyabhedopadarzanArtha jJAnena kriyayA caikyamucyate-evameva cetyAdi, jJAnena tAvadekatvaM dRzyate / yAvadekatra meghAdiriti / evameveti / yathaiva kartRkarmakaraNAdizaktibhede'pyabhinnaH kAlaH / tathA sa vartamAnAtItayoH kaarnnaavsthyoH| evaM saptamyanto'yaM nirdeshH| kAryasyAbhimukhyena gRhyate / kAryAGgIkaraNena tatprAdhAnyena tadAtmaneti yAvat / vartamAnAvasthAyAM kAryasyAbhimukhyenAtItAvasthAyAM cottarAvasthAbhimukhyena sa eva kAlo gRhyate / kimuktaM bhavati ? kalpate jJAyate / yathAsaMkhyamekatra paTAdirekara meghAdiH vartamAne paTAdiratIte meghAdiH / tadyathA-puruSo hi pUrvAhne paTaM pazyannaparAhne'pi paTa evAyam ,zvo'pyaparedhuruttaredhurapi vA paTa eveti, vartamAnakAle'pi paTameSyatkAle'pi paTameva manyate / meghe connatamAtre varSati payaH / tataH pralahI bIjamutpadyate / mUlAGkurAdi bhavati / tataH pralahI poNDa, tataH kAsaH / tataH sUtraM / tataH paTa ityatItakAla evaiSyatkAlaM paTaM manyata ityataH kAryAkhyAbhimukhyena sa eva kAlo'tIto 1 yad yad yAn yAn bhAvAn pariNamate prayogavisrasAdravyam / tat tathA jAnAti jino'paryave parijJA nAsti // 2 degparyuSo ga / 3 degkusumaM g| 4 kapAta g| 5 nyavezaH g| 6 tAdAtmye gh| 7 degyaM ga / varSatyayaM gha / Page #232 -------------------------------------------------------------------------- ________________ 179 kAlapAdaH] nyAyAgamAnusAriNyalaGkRtam / vartamAnazcAbhedena gRhyamANo dRSTastasAdabhinnaH / evaM jJAnenaikyamApAdya kriyayApyaikyamApAdayatyatidezena-grahaNavacca sa eva kriyate / kiM kAraNam ? tathAvRtteH / evaM hi vartanaM saiva hi kriyA yathA gRhyate tathA kriyate'pyasAvevAbhedeneti tatkAraNakArye darzayati-kriyayA kalpata iti / evaM tAvadatItavartamAnayoH kAraNayoH kAryAkhyAbhimukhyena grahaNakaraNAbhyAM aikyam , nomAkhyA zabdaH, zabdamAtreNaiva bhedaattyorpynaagte| tayoH kAraNayorapyanAgate kArye atItavartamAnayoH kAraNAkhyAbhimukhyena kAryAkhyAbhimukhyakAraNaikyavadhakaraNayoH samAnA kalpyamAnatA dRzyate / tato'pyaikyameva / tadyathA-saMyogatantvAcudakagarbhasarjanapAcanAdivartanapaTatvavat / yathA tantUnAM saMyogaM dRSTvA ruta-kAsa-pralahIpoNDapralahImUlAGkurAdijalasarjanapAcanadhAraNameghakalanAni vRttAni / tathA ca kriyanta iti tAnyeva vartanAni paTa ityeSyatpaTa eva / tathA tantuvAyasya grahaNakaraNAbhyAM pravRttatvAt vartamAnAtItapaTatA dRSTetyaikyameva / ata eva cetyAdi / etasmAdeva kAraNAdvartanasyApratighAtAd vyApitvAca karaNAntarApekSA nAsti / kalanameva hyekamananyasAdhanam / svayameva kAryakAraNavRttitvena viparivartituM kSamamapuruSakAraM cetanAcetaneSu vRtterabhedAdasvabhAvaM jIvAjIvAtmakapariNatikramavivRttyajasratvAt / aniyatatathAnyathAbhAvaviparivartanAtmakatvAdeva saMsArAbhirUpayaNukanyaNukAdibhUmyambuvrIhyAdyAhArarasarudhirAdiviparivartanasya bhAvAntarasaMkramaNalakSaNatvAt saMsArasya / ata evAnAdi, anAditvena dUramapakSiptA niyatyAdikAraNAntarApekSA'nenAkalanena tasmAdanAditvAt kAlavRttiH, asyA eva kAlavRttereva kevalAyAH kAraNAntaranirapekSAyA hetoH yadapyucyate puruSavAdinA puruSakriyAta eva sarvamiti / tadasAdeva kAlAdbhavati na tu puruSakArAt / anAdInAM yogapadyAdimatAM paurvAparyayuktavRttitvAt , tayozca kAlatvAt kila tenaiva puruSavAdinA kAlasya samarthitatvAditi / ata Aha-puruSavAdyuktamuktikramArthaturIyavacanAdeva suSuptAvasthA vizuddhyantI suptAvasthA bhavati, suptAvasthA ca jAgradavasthA bhavati / jAgradavasthA vizuddhA satI turIyA muktyavasthA bhavatIti kAlasAmarthyAt kramAtmalAbho ghaTate / tasmAt suSuptAdevasthAvizeSAvyavasthAnasyAnAdikAlapravRttyAtmakatvaM paramAtmano vartanatattvaM syAt / assanmata evameva ghaTate na puruSavAde kramAkramavikalpAbhAvAt / anyathA vyavasthAcatuSTayasyaikasarvagatanityAkramakAraNAtmakasya katamAvasthA prathamA dvitIyA tRtIyA turIyA veti / kiM cAnyat-vRttikramApAditakAryakAraNAvasthayoH kAryakAraNabhAvopapattemithyAdarzanAdibhiH sAmAnyahetubhistatpradoSanihnavAdibhizca vizeSahetubhiH karma 1 karakArtha gha / 2 mA ka-kha / 3 deggo dRSTo ga / 4 kA ga / 5 degnA kAlAbhajana g| 6 sutAsuptA g| Page #233 -------------------------------------------------------------------------- ________________ 180 nyckrm| [vidhividhinayebandhaprakriyopapatteH saMsArAnAditA santAnAvyavacchedAd vA yujyate puruSavAdinaH / punaH paramAtmanaH zuddhAt kUTasthAdinityAt kAryakAraNe dve api vyatItAnna yujyate saMsAro bandhAbhAvAt / bandhAbhAvaH kAraNAbhAvAt azarIratvAt akaraNatvAca / cazabdAt sarvagatatvAdekatvAnnityatvAccetyAdayo'pi hetavaH pradoSAdikAraNAbhAvAt , pradoSAbhAvAt karmAbhAva ityAdi gatArtham / yAvat sNsaaraanaaditaa| __ atrAha niyativAdI-tasya saMsArasyaiva tathAniyateH saMsAro bhavati puruSapudgalayoH iti / atra brUmo-nA'pi tasya niyateH saMsArAnAditA / kasmAddhetoH ? atattvAt / tadbhAvastattvam , na tattvamatattvaM tasAdatattvAt tat niyatinaM bhavati saMsAraH / atattvaM cAsya na bhavati saMsArasya / kvaciduparamAbhyupagamAt / svahetoH sAdhyAvinAbhAvitvopapradarzanArthamAha-yadyat tattat na tanniyatirdRSTam / yathA-ghaTaH paTaniyatirna bhavati / paTo'pi ghaTaniyatirna bhavati, tasmAd ghaTavat paTavadatattvAnnApi tasya niyateriti sAdhUktam / kiM cAnyat-evameva tasya svabhAvAt / yadi brUyAt tasya svabhAvAt saMsArAnAditetyetaca nApi tasya svabhAvAt / atattvAt tattvamasya pUrvavanmuktyavasthAbhyupagamAt siddham / yadyadetat tat tatsvabhAvaM ghaTapaTavaditi / evaM tAvadanAdisaMsAratA nopapadyate niyatyAdivAde kAlamantareNetyuktam / __ idAnIM kAlavAde tadupapattirupavaNyate-tasmAt tvanAdivartamAnAtmakatvAdityAdi yAvanna na yujyata iti / tasmAditi prastutAt kAlAt saMsArAnAditA na na yujyate iti saMbhaMtsyate / tuzabdo vizeSaNe / kAlavAda evaitadupapadyate'nAdisaMsAritvayaugapadyaparyAyatvAt , anAditvasya yaugapadyasya ca kAlaprabhAvinAbhAvitvAt , kalanavRttiparyAyatvAcca kAlasyeti / __ tatpradarzanArtha hetumAha-anAdivartanAtmakatvAt kAlasya / kAlo hi yugpdnaadivRttyaatmkH|nnvidN prAguktena viruddhaM pUrvAparAdivRtterayogapadyAditi cet , na vartanasya yogapadyAt / tadyathA pRthivyAdi-vrIhyAdi-vRttItyAdidRSTAntadaNDakAH / yathA pRthivyambuvAyvAkAzapuruSAdayo yugapat sametA lokAkhyAM labhamAnA anAdayasta eva ca brIhiyavagodhUmacUtapanasAditvena strIpuruSamahiSAjagavayagavAditvena ca vartate / sahaiva bhUmyAdivrIhyAditvena tAdRzyovRttivivRttyoravyavacchedena svata evAtmaviSayo'syAH kriyAyAH sA teSAM trIhyAdibhUmyAdInAM vRttivivRttiprabandhenAtmasvarUpaviSayA kriyA saiva ca bandhaH / snigdharukSavRttyA teSAM saMzleSAdanyAnyarUpApattiH saMsaraNaM taccAnAdiyugapadubhayavandhanAt saMsaraNaM dRSTaM, tathA jIvapudgalayorabhinnavartanavatattvayoH svasAdhyebhya evaM sAdhanAtmabhyaH hetukAryabhUtebhyaH kAraNebhyaH 1degvo gh| 2 kramato'pi gha / 3 "nyatetatva ka / tebhyata gh| 4 tyAkhyayadeva ga / Page #234 -------------------------------------------------------------------------- ________________ kAlabAdaH] nyAyAgamAnusAriNyalakRtam / 181 parasparasaMzleSavartanebhya iva bhUmyAditrIhyAdInAM hetubhyaH svata eva bandhakriyA saMsArakriyA ca vartanAbhedena rUpabhedena ceti dRSTAntaprasiddhArthavyAkhyAnam / dASToMntikavyAkhyAnaM tu kAlasyAtmasvAtmanyeva kriyA anAtmasvAtmani ceti / kAlasthAbhinnavartanavatattvasya bhUmyAdivrIhyAdivacca saMsaraNavadevAtmasvAtmani jIvasvarUpe kiyA anAtmasvAtmani pudgalasvarUpe vA yugapadeva bandhasaMsaraNavihitA kAlakRtabandhasaMsAravihitatatkRtA vidhAturanyasyAbhAvAt saiSA saMsAratA yugapadabhinnA'nAdivRttyAtmikA jIvapudgalayoH parasparaM svAtmaparAtmavRttikRtabandhasaMsArAnAditA na na yujyate / virodhAbhAvAdityabhiprAyaH / evaM tAvadyaugapadyaliGgakAlakRtasaMsArAnAditA / pUrvAparAdiliGgakAlakRtasaMsArAnAditA'pyasmin darzane na, viruddhyata eveti / ata Aha-ityAdinA vartanAprabhedenetyAdi, itizabdArtha itthamarthe / itthamupapAditA anAditAyA eva vartanAyAH prabhedAste pUrvAparAdikramAt / ta eva bhavAntarANi krameNa prAptAni / kAni tAnIti cet ? bhUmyambvAdiyogaH bIjo daH mUlamaGkurA ityAdi gatArtham / yAvat kurukatandulodana iti / odanAdapyabhyavahRtAdrasAdi, yAvat kaDevaraM, kaDevarAt , mRt , mRdo mRtpiNDaH / mRtpiNDakAcchivakaH / punayovabhUmyAditvena paramANuvyaNukAdisaGghAtAH / jIvapudgalavRttiparivartibhedena vartanenaivArabhate pravartate nitiSThatItyArambhapravRttiniSThaH / punarvipariNAmo'nyarUpeNAvirbhAvaH sa ArambhaH / pravartanaM sthitiniSThA tirodhAnamityetadanuparatadharmatrayacakrakamayugapadvRttAvapi yugapadvRttAvapi pUrvAbhihitabandhasaMsaraNavadutpattisthitibhaGgA api vartanasvAtmaiva / tadeva hi vartanaM parivRttyaparivRttiSvityavirodhaM kAlakAraNavAdasya darzayati-tatprasiddhipradarzanArthamAha-nanu kRSIvalAdibhirapi paryupAsyata iti, kiM punrvidvdbhirityrthH| tathA tathA yathA yathAsau kAlo vyavatiSThate tathA tathA puruSaH paryupAste / AvirbhUtaztAGkurakAlo na tAvadAvirbhUta ityAvibhUtAnAvibhUtAtmA / tasmAdeva cetyAdi / tasmAdeva ca vartanAlakSaNAt kAlAdavagamitadravyakSetrabhAvA AtmAno'sya tsmaadvgmitdrvykssetrbhaavaatmnH| avagamitadravyakSetrabhAvAtmakAdityarthaH / prAga nimittaM dravyaM bhUmyAdivrIhyAdidravyAtmA kAla iti / ghaTo grIvAdaya iti / kSetraM bhAvo rUpAdayaH / na kecidyugapadAtmikAM vRttiprakhyAti kAlamantareNeti / kAlatvAvagamanaM vartata eva / tasmAdravyAdyAtmakAt kAlAt suSamasuSamAdibhya utsarpiNyavasarpiNyAkhyakAlabhedebhyaH paramaniruddhasamayatvenAbhinAdapi suSamAdibhedAtmakAdbhAvabhedAH sambhavanti / tadyathA-suSamasuSamAyAM suSamAyAM suSamaduHSamAyAM cAtraiva bhArate kSetre devaloka1 suSamasuSamAyAM trikozoccAH tripalyopamAyuSaH, suSamAyAM dvigavyUtyunnatAH palyadvayAyuSaH, suSamaduHSamAyAM gavyUtocAH palyopamAyuSo yuglinH| Page #235 -------------------------------------------------------------------------- ________________ 182 nayacakram / [vidhividhinayevadbhavanti / pratanukrodhamAnamAyAlobhAstrivyekagavyUtocchritadehAstAvatpalyopamajIvinyo mithunadhArmikAH prajA maNyaGgAdikalpatarukalpitopabhogavidhayaH / svAdusurabhijalA caturaGgulaharitatRNA nimnonnatavarjitA surabhikhAdurasA sukhasparzAdiguNA bhUmirityAdi / sa eSa punaranubhAvaH prabhuvibhutvAbhyAM kAla eva hi prabhavati vibhavati ca sarva bhAvaibhaidAnAmupapattisthitipralayeSvAtmaprabhedamAtrANAm / tathA duSpamasuSamAyAM sukhaduHkhasamatvAdbhUyiSThasukhatvAddharmAcArabhUyiSThatvAcca manuSyalokavadbhAvabhedAH / duHSamAyAmAhArabhayamithunaparigrahasaMjJAprAcuryAdadharmakarmonmArgaprasthAnabhUyiSThatvAca tiryaglokavat / duHSamaduHSamAyAM narakalokavad duHkhaikarasatvAt / yathA kRtatretAdvAparakaliyugasaMjJAvibhAgeSu vyAkhyAvikalpamAtrabhedeSu yugeSu / / kiM cAnyat-ekasamAyAmapi bhAvabhedAstatprabhuvibhutvAbhyAmeva sNvtsrvrtnaat| subhikSadurbhikSAdibhAvabhedAH,evamuttAnArthI bhAvabhedA neyaaH| yAvadekamuhUrte'pi lagnavartanAt / nAlikAlavAdibhedena ca bhAvabhedA neyAH, yAvat paramaniruddhasamayavatane'nyasmin yathAsminniti / ekasminnapi kAle utpAtAdivartanAdbhAvabhedavyabhicAra iti cet / na, kAladoSAbhAvAt / utpAtopaghAtasyApi kAlakRtatvAt / kasyacidbhAvasya vyaktyupaghAtAt kAle'pi zuno maithunAbhAvavat / tasya vyAdhikAlamaraNakAlAdInAM tathAbhAvAt / tasmAdevAvalikAdisvarUpavartanAbhedAdeva muhUrtajAtAnAmapi puruSANAM tanmAtrabhedaprabhedakhAmibhRtyAdi, kazcit svAmI kazcimRtyo bhavatIti janmakAlabhedAt bhAvabhedA anumAtavyA dhUmAdagnivat / AdigrahaNAt surUpakurUpasubhagadurbhagaprAjJAprAjJAdibhAvabhedAH / tasyaiva ca vyApitvAt / cazabdAt prabhaviSNutvAcca / evaM hi kAlakAraNasya prabhutA vyApitA ca / yata etadvartanAvartaviparivartabhedaprabhedAstathA tathA yugapadeva pazyatAM vizvadRzvanAmarhatAM pravacane kAlajJAnamavitathaM pramANIbhUtaM tadviSayaM dRzyate'dyatane'pi keSucit puruSeSu / kalibalamalImasaprajJeSvapi / 1 araesu vi eesuM tIsuM juyalAI hu~ti loyANaM / dasavihakappadumakayasamatthabhogappasiddhA u||18|| mattaMgayA ya 1 bhiMgA 2 tuDiyaMgA 3 dIva 4 joi 5 cittaMgA 6 / cittarasA 7 maNiyaMgA 8 gehAgArA 9 aNigiNA 10 ya // 19 // mattaMgesu ya majaM 1 suhapijaM bhAyaNANi bhiMgesu / tuDiyaMgesu ya tuDiyAI huMti bahuppayArAI 3 // 20 // dIvasihA 4 joisanAmagA ya ee kareMti ujjoyaM 5 cittaMgesu ya malaM 6 cittarasA bhoyaNaTThAe 7 // 21 // maNiyaMgesu ya bhUsaNavarAI 8 bhavaNAI bhavaNarukkhesu 9 / taha aNiiNesu dhaNiyaM vatthAI bahuppayArAI 10 // 22 ||-vicaarsaare pR. 33 2degnanthayA gh| 3 prabhavAt gh| Page #236 -------------------------------------------------------------------------- ________________ khabhAvavAdaH] nyAyAgamAnusAriNyalaGkRtam / 183 sAnmatam-kvacidvisaMvadanadarzanAt kAlajJAnAprAmANyamiti / etaccAyuktam , atisaukSmyAcAsya tajjJAnAbhimukhAnAM kvacidvacanavisaMvadanamapi praNihitadhiyAmapi puMsAM kvacit jJAnavisaMvAdAt kAlasaukSmyaM durupalakSyatvAt / kAraNaM chadmasthAnAM jJeyAnantyAdajJAnabahutvAt jJAnaparamitatvAcca / sarvasya sarAgasya jJAnAdajJAnaM bahulamiti / tathA ca-'kesiM' NimittA niyayA bhavati / kesiM ca NaM vippaDieti NANaM' ata eva sAzaGkamanvAhuranye-'na vinizcitaM prasahya yathA 'kAlaH pacatI'tyAdi' bhUtAnAM vartanAtmakAt kAlAdanyatvAbhyupagatAt ananyatvena kAlavartanAtmakatvenaiva na vinizcitam / tathA prajAnAmanyatve saMharaNaM suptAnAM jAtAnAM vA / tadanyatvena nirdezAdavinizcitatvAt sAzaGkameva bhedadarzanenAnupAttenoktatvAt ye punarvinizcitadhiyesta prasauvaM vadanti / tadyathA-'kAla eva hi bhUtAni' bhUtatvena kAlasyaiva vartanAt 'kAlaH saMhArasaMbhavau' / yathoktaM prAk 'rUpAdayo na kecit kAlamantareNa'iti / bhUmyAditrIhyAdivadAtmanyeva saMbhavasaMhArakriye iti ca bandhasaMsArAviti vacanAca / svapannapi jAgarti sa eva svapiti jAgarti ca / na tu svapadbhyo jAgradbhyo vA vyatiriktaH kazcit te vA, tataH svapnabhedakramasahavRttimAtratvAjAgratsvapadavasthAyAH suptavRttyAnAvibhUtAtmanastasyaiva kAlasya jAgradvRttyA'bhivyaktavikramatvAt / kvacit krameNa bhedavRttivijRmbhitatvAt sAmAnyavartanasya suptavibuddhAdikhanabhedeSvavyAghAtAt / iti kAlakAraNavAdo vidhividhivikalpa eva samAptaH // atha svbhaavvaadH| tadvikalpa eva svbhaavbhaavo'dhunaa| nanu taiH sarvairityAdi, jJaH svatatrazca puruSa eva bhavatIti / vAtavye'satyapi jJAnarUpA rUpakriyAkriyAdiniyamAniyatireveti / sarvatra vartate prabhuvibhutvAbhyAM kAla eva bhavatIti ca / etairvAdainanu khabhAva eva bhavatIti bhAvyate / bhavan bhAvyatereva pratipAdyate / kiM kAraNam ? dravyArthaprasavAyatpuruSAdayo bhavanti sa tasya bhAvastattvamAtmIyo bhAvaH svabhAva ityanarthAntaram ,tatazca tatra te bhavantIti tadAtmano'bhisambadhyante / puruSAdInAmAtmAno bhavanti tairbhUyate yathAsvamiti bhAvena teSAmabhisambandhaH / te bhavanasya kartRkamanubhavanti jJAnasvAtatryaniyamavartanAtmakaM tattvAditi vadadbhiH sa sa svabhAva eva parigRhIto bhavati / evaM ca svabhAvaparigrahe sati kAraNAntaraparikalpanA vyathaiti / 1 keSAM nimittA niyatA bhavanti keSAM ca vipratipadyate jJAnam / 2ca gh|3 dazanAmuka-kha / 40vissyaa0k-g| 5 natasvaH gh| Page #237 -------------------------------------------------------------------------- ________________ 184 nayacakram / [vidhividhinaye- ata Aha-tathA ca khabhAve sarvetyAdi / yAvat ke te? sarvabhAvAnAM puruSAdInAM khaM khaM bhavanamAtmA yasya so'yaM sarvasvabhAvAtmA tasmin svabhAve bhavati / bhavanasyAnubhavitari kartari svatatre bhavati, bhavatervA kartari sati siddhe svabhAve siddhasyAsAdhyatvAt siddhaudanavadarthAntaranirapekSitareva vAdaiH pratipAdite ke te puruSAdayaH ? na te bhavantItyarthaH / kiM tairvinA svabhAvasya ? na pratiprAptaM kAryam / syAnmatam-teSAM vo bhAva AtmIyaH svabhAva iti tAmapekSata ityetaccAyuktam / yasmAt teSAmapi svatvaM svabhAvApAditameva, te hyAtmAnaH khe tadbhAvaH svatvaM taddhi teSAM svatvaM puruSAdInAM kenApAditam ? / svAtmabhireva / yadyevaM svaH svo bhAvaH khabhAvaH parasparaviviktaH svabhAva evetyApAditaM svAtmabhireva tat / anyathA yadi tadAtmatvaM teSAmAtmabhAvApAditameva na syAt , tataste ta eva na syuranAtmatvAd ghaTapaTavat / yathA ghaTaH paTAnAtmatvAt paTo na bhavati, paTo'pi ghaTAnAtmatvAd ghaTo na bhavati / evaM puruSAdayo'pyAtmAnAtmatvAdAtmAno na syuna syureva vA anAtmatvAt khapuSpavat / tasya svabhAvakAraNatvasya vyAptipradarzanArthamAha-evamevetyAdi / itthamevaitat / avazyamatraiva tatra tatra yathA svabhAvavAde svabhAvAnatikramAt svabhAva evetyabhinnam / svabhAvavyatiriktArthAbhAvAt / tasya cAbhinnatvAt , tathA tatra tatra puruSaniyatikAlAdivAde'pyuktavidhinA puruSAdisvabhAvAnatikramAt sarvaikatvamabhinnaM tadbhAvatvAdeva vaNyate / jJAtmabhavanasya niyamAtmabhavanasya vartanAtmabhavanasyAnyasya ca tasya tasya svabhAvAdeva varNanAt / itizabdo hetvarthe / asAduktahetoH svabhAvaH prakRtirazeSasya yonirbIjaM prabhavaH kaarnnmityrthH| kiM cAnyat-puruSAdInAM ca svatva ityAdidravyArthasya kazcidaparityajya vRtternayAnAM pUrvavirodhitvAduttarAnuvRttezca / kAlasya puruSAdyaparityAgena vRttiM tAvadarzayati-kAlavAde puruSAdInAM svatvaM sattvAnapohAt / kathaM sattvamanapoDham ? / saMsAyanAditvAbhyupagamAt puruSatvam / tasminneva kAle niyaterapyAtmatvaM sattvAnapohAt / sattvAnapohazca yugapadayugapanniyatArthAbhyupagamAt / evaM kAlavAde niyatipuruSayoH sattvAbhyupagamaH / tathA puruSavAde niyateH kAlasya cAtmatvaM sattvAnapohAt / kathaM sattvAnapohaH? / muktikramAbhyupagamAt kAlasattvAnapohaH / avasthAniyamAbhyupagamAnniyatisattvAnapoha ityAdi / evaM niyativAde kAlapuruSayoH svatvamAtmatvaM sattvAnapohAt / kAlasattvAnapoho'nAdimadhyAntAM niyatimiti kAlasattvAbhyupagamAt tAM saMprapazyan sarvajJa iti puruSasattvAbhyupagamAt / eSa dravyArthasya sarvatra sarvasattvAt svabhAva ityudrAhaH kRto bhavati / tatra 1degdanyo k-g| 2 ya ga / Page #238 -------------------------------------------------------------------------- ________________ khabhAvavAdaH ] nyAyAgamAnusAriNyalaGkRtam / 185 sattvAnapohAta / satve tulye kAla eva bhavanAtmAnaH puruSAdaya iti na svabhAvAhate siddhyati / tatsvatattvasya sattvAvinAbhAvAt / kAlodAharaNaM tu kAlavAdidUSitapuruSAdivAdAnAmapi tadUSaNena duSyatvAt / tatpratipAdanavat pratipAdyatvAcca yathoktam-'samanantarAnulomAH pUrvaviruddhA nivRttiniranuzayA' iti / kAlavAdyAha-nAtulyatvAt sattvasya kAlasattvapuruSatvayoranyonyenAtulyatvAt / atha na tulyatvAt kAlasyaivaikasya vrIhivattathAtathAbhavanAt / puruSAdezca pRthak pRthak bhinnabhAvAtmakabhavanAt / yathA vrIhirevaiko mUlAGkurAdibhAvena bhavati tathA kAla eva tathAtathAvartanAtmA bhavati / vrIhivanmUlAGkurAditvena tathA puruSAdayaH bhinnAtmabhavanAt iti / atrocyate-nanvevamapi kAlasyaiva nAnyasyeti / kAlasyaiva bhavanaM na puruSAderiti vacanAt sutarAM kAlasyAsau bhavanAtmeti svabhAva eva parigRhIto bhavati / yathA ca tvayocyate 'sattvAtulyatA kAlasyaiva brIhyAdivadavarAdivaca puruSAdInAM bhavanam' iti / tathA ca puruSAdInAM kAraNakAryaniyamAdapi caiva svabhAvaH kAlakAraNaM vrIhyAdivat / kArya puruSAdayo'GkurAdivat / niyamAtmA sa tasya khabhAva iti / sa eva svabhAvaH parigRhyate praiH| sarvatra sattvasya hetutvena vivakSitasya satvAvinAbhAvitvena bhAvAnAm , iha siddhasyaiva svabhede'pyabhedena vyavasthitasya sAmAnyavizeSavyavahAraprasiddhibhAveneti vizeSaH / kAlasyaiva tattvAdityAdi, yAvadabhAve eveti cet / syAnmataM bhavataH-'traikAlyaikakUTasthatvAt kAlasyaiva tattvAt kAlavAde kAraNaM kAryam' iti vibhAgAbhAvAdasau sAmAnyavizeSavyavahArAbhAva eva mithyAtvAcAsya vyavahArasthAsadvipayatvAditi cet / evamapi sa eva svabhAvo bhavatIti vAkyazeSaH / kAlasyaiva hi sa khabhAvo yadasau bhavatIti svabhAvaparigrahaH / kiM cAnyat-vyavahArapratyAkhyAne prAgabhihitakAlAstitvAnumAnapratyAkhyAnadoSastadyathA-pUrvAdivyavahAralabdhakAlAbhAvazcaivamapUrvAditvAnniyativat / yathA pUrvAparAdikAraNakAryavyavahArAbhAvAnniyatirnAstItyucyate / tathA kAlo'pi tadabhAvAnnAstIti prAptam , yadapi ca kAlAnumAnayugapadayugapavRttyA ghaTarUpAdInAM brIhyakurAdInAM cocyate tadapi svabhAvAnumAnameva sampadyate yasmAd yugapadayugapadityAdiyugapadvartanAt kramavartanAccAtiriktasya kasyacidabhAvAt kAla evetyuddezya nirdezArtha ghaTarUpAdi brIzaGkarAdi codAhRtaM tasyoddezyasyAnirdezyasya ca bhAvasya tena tenAtmanA bhavato bhavanAdeva / turvizeSaNe ca / svabhAvo'bhyupagama iti darzanArtham , athavA naitayuktigamyaM svabhAvakAraNam / tathA ca dRzyate teSveva tulyeSu bhUmyavAdiSu hetuSu bhinnA1degvan yojyate g| na0 ca024 Page #239 -------------------------------------------------------------------------- ________________ nyckrm| [vidhividhinayetmabhAvaM pratyakSata eva kaNTakAdi kaNTakasya mUlataH kramahInatanurAyata AdigrahaNAt patrAGkarAdi saMsthAnavarNAdi bhinnAtmabhAvaM punastadeva kaNTakAdi tIkSNAdibhUtaM tIkSNaM tIkSNataraM kuNThaM kuNThataraM saviSaM nirviSamityAdi / na puSpAdi tAdRgguNaM sukumArAdikhabhAvaM surabhidurgandhAdisvabhAvaM ca / taca vRkSAdInAmeva tacca kaNTakAdivRkSavallIpAdapAnAmeva tatrApi babbUlAdInAmeva na nyagrodhAdInAM na caiSAM mayUracandrakAdInAM vRkSAdInAM naca bahiNapArApatAdInAM knnttkaadi| tathA mayUrAGgaketyAdi / yAvadvaicitryANi / barhAdInAmeva paJcavarNatA nodakAdInAM, nAnyadapi ca / mayUrAdiboNyeva vicitrANi na zukAdivarhANIti / anvAha ceti pUrvavajinavacanAnusAreNaiva / 'keH kaNTakAnAmityAdi / 'kenAJjitAni0' ityAdigatAthaivattaiH / - itara Aha-yadi svabhAva eva kAraNamityAdi, yAvat kizcica neti / arthAntaravyapekSotpattidarzanAnna svabhAva eva kAraNam , AsyakavalaprakSepavat / dRSTA ca kaNTakAderutpattirbhUmyAdidravyavinivRttivyapekSaivAnapahnavanIyA, sA ca na syAdbhUmyAdidravyanivRttivyapekSotpattiH, svabhAvAdeva khabhAvasyAthontaranirapekSakAraNatvAt / yadi ca svabhAva eva kAraNam , kiM kAraNaM na svabhAvamAtrAdeva bhUmyAdidravyavinittinirapekSA kaNTakAdyutpattirbhavet ? / kiMca-kAraNamanyathApi na syAt bhUmyAdyantareNa nivRttiH kaNTakasya na syAt / kiMvA kaNTakasya saukumArya kusumasya vA taikSNyaM ca syAt / so'pi kaNTakaH kimarthaM vidhyati / kaNTakaH kimartha kizcideva vidhyati ? na sarva tmpi| kiJcit kvacideva pradeze vidhyati na sarvatretyatra vizeSaheturvAcyaH / dRSTasyAyaM niyamo'rthAntarApekSaH / sa tu svabhAvasyArthAntaranirapekSatvAnopapadyata itytrocyte| na bhUmyAdikhabhAvetyAdi yAvadRSTaica / yaducyate bhUmyAdidravyavinivRttyapekSA cotpattidRSTetyetattadupekSApattidarzanasvabhAvavyabhicArAca khabhAva eveti mantavyam / tadyathotpAtAdiSvakaNTakAnAM vRkSAdInAM kaNTakAH, kaNTakinAM cAkaNTakAH nityAdiliGgatvena dRSTAH / yathoktam akaNTakAH kaNTakinaH knnttkaashcaapyknnttkaaH| viparyayeNa dRzyante vadanti nidhilakSaNam // iti / itthaM satyAmapi bhUmyAdidravyanivRttau kaNTakAbhAvAdasatyAmapi etadravyakA1degmUlaM taka g| 2 vilokyatAM 160 tamaM pRSTham / .3 pUrNa padyaM tvevam-kenAJjitAni nayanAni mRgAGganAnAM? ko vA karoti rucirAGgaruhAn mayUrAn ? / kazcotpaleSu dalasannicayaM karoti? ___ ko vA karoti vinayaM kulajeSu puNsu?|| 4 'tyAga / 5 degtyo g| Page #240 -------------------------------------------------------------------------- ________________ khabhAvavAdaH] nyAyAgamAnusAriNyalaGkRtam / 187 lAdinivRttau kaNTakadarzanAca nApekSAsti svabhAvasya, kiM tUtpAtAdikhabhAvaniyamavazAdavyapekSitadravyakAlAdirapi dRSTaiva kaNTakAdyutpattirna punastatsvabhAvamantareNa sotpattirastIti taiH svabhAva evAvyabhicArAdhyApitvAcca kAraNameSitavyam / / kiM cAnyat-api cetyAdi, api ca tvayA 'bhUmyAdirapi dravyavinivRttyapekSaiva / bhUmyAdInyeva vRkSatve kaNTakadravyatvena taikSNyAditvena ca nirvartante / tatsamAyoganivRtyapekSA kaNTakanivRttiH iti bruvatA nanu saiva svabhAvasiddhistvayaiva varNyate / kiM kAraNam ? bhUmyAdibhya eva bhUmyambukSetrabIjAGkurAdidravyanivRttibhya eva kaNTako bhavatIti / tatsvabhAvavarNanAt anyathAvabhAvAt / kimanyadatra zakyaM vaktuM kAraNam ? bhUmyambukSetrabIjAGkurAdibhya eva kaNTako bhavati, na mRtpiNDAdibhya ityeva teSAM svabhAva iti khabhAvasyaiva samarthanaM tadapi teSAM tattatsvAbhAvyAt / kiM cAnyat-yathA pRthivyAdItyapi yAvannimittAnAmapi nimittAkhAbhAvikIti / yathaivAyaM vizvathA sarvathAnekaprakAraM bIjAGkurAdikramanivRttiH kaNTakAdiH pRthivyAdisvabhAvaH puruSaprayatnanirapekSo'prayatnata eva bhavati / athavA pRthivyAdInAmeva prAgabhihitanyAyena vRkSaghaTAdisvabhAvAbhyupagamAd yathAkhabhAva eva / evaM nimittamapi ghaTapaTAdyutpattau puruSakArasAdhyAbhimatAyAM mRtpiNDadaNDacakrasUtrodakakulAlAdinimittAnAM nimittatA sApi svAbhAvikI, tato na svabhAvavyatiriktaM kiJcit / evaM ca sarvasya svAbhAvikatvena tatra kuta utpattirapi yA prAguktA tvayA bhUmyAdidravyavinivRttyapekSavotpattiriti / sA kutaH ? nAstyeva kAraNam / tasmA. nAsti sA prAgevAbhivyaktaye vicaritalInAvasthatvAt tasmAt sotpttiH| prativastukhabhAva evAyam / vastu vastu prati prativastu, svo hi bhAvaH svabhAvaH iti niruktyA prativastvAtmIyaM bhAvamAcaSTe vayaHkSIrAdivaditi dRSTAntaH, yathA bAlyakaumArAdivayo'vasthAH pUrvaviracitA evAvirbhavanti / yathA kSIradadhyudakhinnavanItaghRtAvasthAH / tathA ghaTAdayo nimittasvabhAvApekSAbhivyaGgyaviracitasvabhAvA Avirbhavanti / yadi vA'sAvityAdi yAvadvandhyAputravat / yadi vAsAvutpatisvabhAvA'sadabhihitA na syAditthaM pUrvAvasthAyAmeva / tata uttaratrApi na bhave. * devAbhUtatvAt vandhyAsutavat / / asyaivArthasya bhAvanArthamAha-evaM mRdAdiSvityAdi gatArtha, yAvannAkAzAdiSu dRSTA ghaTAdInAM kriyAyA utpattiriti cet / syAnmatam-dRSTAviruddhamuktaM tvayA vidyamAnAnAM ghaTAdInAM nimittApekSasvabhAvaivotpattiriti / kriyAyA eva kulAlasya ghaTAderarthasyotpatterdarzanAdityetacca na, 1 diti g| 2 svai g| 3 yathA g| Page #241 -------------------------------------------------------------------------- ________________ 188 nayacakram / [vidhividhinyepraagnbhivykteH| kriyAyAH prAk sotpattiranabhivyaktA apavarakaghaTavat pradIpeneva kriyayAbhivyajyate / notpadyata itydossH| sA stygrhnnnimittaabhaave| kimiti cet ,sA satyarthe'nabhivyaktiragrahaNanimittAnAmatyAsannaviprakRSTavyavahitasamAnAbhihArAbhibhavasaukSmyendriyadaurbalyamanovaiyagryapittopaghAtAdInAmabhAve sati / kimarthaM bhavatIti cenmanyase / vayamatra brUmaH-khabhAvAdevetyAdi / yAvaccakSurAdinA na gRhyate / na tvamAbhireva tadvaktavyaM svabhAvAdeva grahaNahetupu saMtsvapi sato'rthasyAnabhivyaktI svabhAva eva kAraNamiti / kasmAt ? tvayaivAbhyupagatatvAt 'atisanikRSTamativiprakRSTaM vyavahitaM vA cakSurindriyaM rUpamaJjanamandarAdi na gRhNAtyatyantam' ityatra kena tvayaitat kAraNena pratipannamiti pRSTenAvazyaM svabhAvAditi vaktavyam / ayaM hi cakSuSaH svabhAvo yadatisanikRSTamaJjanAdi na pazyatyativikRSTaM ca mervAdIti, zeSendriyANAmapi svabhAvAdevAtiviprakRSTAdyagrahaNaM svaviSayaniyamazceti / kiM cAnyat-yathA sa svabhAvastathAyamapi yathA cakSurAdIndriyANAmAtmano'tyantamatisannikRSTAdyagrahaNaM svabhAvaH, tathA'nabhivyaktAgrahaNaM svabhAva iti kiM na gRhyate / kiM cAnyat--yathaitattathA kizcidatyantAnupalabdhisvabhAvameva bhavatyAtmAdi AtmAkAzakAladigAdayaH kAryata eva niyatyamanumeyAH padArthAH saukSmyAdvATendriyAviSayAste svabhAvAstatra nAstyAtmA nAsti kAlo dharmAdharmAkAzadigAdayo vArtho na santIti vRthaiva vivadanti zAkyAdayaH svbhaavbhedmvidvaaNsH| tasmAdyaducyate tvayA kriyAto ghaTAdi nirvartata iti tanna, puruSakAmacAraprayatnAdibhyaH kiJcidapi nirvartate puruSAt , tadicchAtaH ttprvRtteH| tatprayatnAdvIyodityarthaH / AdigrahaNAt tdbuddheH| na svamatiyogAdibhyaH, sarvatra vyabhicAradarzanAt / kiM tarhi ? bhUmyambyAdibrIhyakurAdimRddhaTAyabhivyaktyanabhivyaktisvabhAvo ghaTo'pi pRthivyAdisvabhAva eva vastutvAt tadAtmatvAd yathA Apo dravAH, sthirA pRthivI, calo'nilo, mUrtihInamAkAzamuSNo'gnirityAdiSu svabhAva eva / tatra kutaH kasyacidathino'pyevaM vA viparyaya eva vaarmbhkriyaanivRttyH| Apo dravA bhavantu, sthirA pRthivI, calo'nilo'gniruSNo, viyadamUtaM bhavatvityevamarthino'pi puruSasya nArambho na ceSTA na ca nivRttirvA tathA viparyaye'pi mA bhUdrvaM jalaM sthirAbhUzcalo'nilo'niruSNo mUrtimAnAkAza ityArambhaH kriyAnivRttivo svabhAvasyAnyathAkartumazakyatvAt / evaM ghaTAdiSvapi yojyaM svAbhAvikatvam / tathA cAhuriti svaabhaavikvijnyaapkmaah1vytdegg| 2 askh-g| 3 mdik-kh| mndigh| Page #242 -------------------------------------------------------------------------- ________________ svabhAvavAdaH] nyAyAgamAnusAriNyalakRtam / 189 kaTukarasaH kaTuvipAkaH uSNavIryazcitrakaH tadvaddantI kaTukarasA kaTuvipAkA uSNavIryA / vizeSastvasyAzcitrakAt prabhAvena virecayati / prabhAva iti svabhAvapayoMyatvAdrasAdepi svabhAvatvAta sa eva sAmAnyavizeSAbhyAM tathA tathA vaNyata iti / tasmAdyat tvayoktaM 'kriyAto ghaTAdyutpatti'riti / tatra pRthivImRtpiNDazivakAdikramApattavyaghaTAtmanaH sthayAtmavanna sta utpattivinAzAvuktahetutvAt / asmAddhetoH kathaM ghaTotpattyAdi sambhAvyate ? AdigrahaNAd vakSyamANo vinAzavipariNAmAvapi kathaM sambhAvyate ? / naiva sambhAvanIyaM tatrayamityarthaH / syAnmatam-kulAlaprayatnapravRttidaNDacakrasUtrodakamRdAdInAM puruSAbhisambandhyanurUpaghaTAdyutpattivinAzavipariNAmaphalaiH, sambandhadarzanAna svabhAva evetyetacAyuktam / yasAt pravRttimRdAM sa khabhAva eva / yathoktaM prAk 'nimittAnAM nimittatA svAbhAvikI' iti / tasmAt svabhAva eva / kiM cAnyat-phalasvabhAvAnurUpAH pravRttayo ta eva vyavasthitAH svabhAvabalAdeva mRtpiNDadaNDAdibhireva ghaTo bhavatIti jJAtvA cakramUrdhni mRtpiNDaM saMsthApya daNDagrahaNacakrabhramaNAdivyApArA ghaTaphalayogyAH kriyAstadanurUpA vyavasthitAH / tathA turIvemazalAkAdisAdhanAH sUtropAdAnatantusantAnapAcanavapanakriyAH paTaphalasvabhAvAnurUpA vyavasthitAH / evaM kRSisevAvaNijyaparivrajyAdipravRttayaH svabhAvameva hetuM samarthayantyo dRzyante loke vyvsthitaaH| AsAM nApyutkarSoM nApyapakarSaH kazcit / phalAnurUpAH pravRttayaH / pravRttyanurUpaM phalaM tatra tatreti vyavasthitaphalapravRttitA svabhAvAdeveti / syAnmatam-vyavasthitapravRttiphale svabhAve bhAve puruSaprayAsastadyanarthaka iti cet, satyametaditi / pryaaso'nrthkH| yathA tvaM brUSe tathaiva svabhAvasAmarthyAdeva pravRtternivRttezca phalasiddhyasiddhyoranarthaka eva prayAsa iti tvayA sadoSAbhimato'pyayaM pakSo mayA tattvabhAvabhraMzabhayAna tyajyate / itthamanarthako'pyasau prayAsaH puruSasyAstyeva sanneva svabhAvAdeva / yathoktam-'svabhAvataH pravRttAnAM nivRttAnAM svabhAvataH / __nahi karteti bhAvAnAM yaH pazyati sa pazyati // iti / pravRttinivRttyorbhAvAnAM svabhAvasvAtatryameva / sa hi svo bhAvaH AtmA vastUnAM nivRttAnAmityuktatvAt pravRttinivRttyorAnarthakye kiM kRtA kiMphelA vA pravRttirataH khabhAvAnurUpapravRttipratijJAvyAghAta iti cet / na, vyAghAtaH tatsvAbhAvyAdeva / yasmAt pravartitavyamiti / evaM pravartante'pratarkato vastuni / prakRSTastarkaH pratarkaH / anenopAyenArthasya siddhiriti ya UhaH sa tarkaH, na pratarkaHapratarkopratarkata eva vastuni pravartitavyamityeva pravartante khabhAvAdeva yathAkSinimeSadhAtukaNTa . draSTavyaM 147 tamaM pRsstthm| 2 degkto g| 3 va tvA g| 5 vig| Page #243 -------------------------------------------------------------------------- ________________ 190 nayacakram / [vidhividhinayekAdivat / yathAkSinimeSonmeSAvanarthakAvabuddhipUrvI ca puruSasya / AhRtAhArarasarudhiramAMsamedo'sthimajazukrAditvena vibhajanaM, kaNTakatIkSNabhavanaM cetyevamAdipravR. ttayaH tathA ghaTAdiphalasvabhAvAnurUpAH pravRttayoatarkataH eveti / evaM cetyaadi| evaM ca kRtvA lokaprasiddhivazAdyadi hetuto yadyahetuto yathAsaMkhyaM ghaTakaNTakAdibuddhyabuddhipUrvanivRttAbhimataM yadastu tadastu / ubhayathApi svbhaavaannyaativRttiH| evametadAtmabhavanamanAdipravRttaM kAraNaM jagataH, pRthivyabbIjAGkarAdiSu sthiradravAdikhabhAvAvirbhAvatirobhAvAdirUpeNaikaM nityaM ca notpadyate, na vinazyati, na cAnyathA bhavatIti pratipattavyam / utpAdavinAzavipariNAmAnAmanAdipravRttasvabhAvakAraNavirodhitvAdeva ca / tatrAnAdipravRttakhabhAvetyAdi yAvadvipariNAmo veti pUrvapakSa uttAnArthaH / uttarapakSastu tato'nAdipravRttakAraNasvabhAvavyatyAse iti pratyucAraNamAtmabhavanaviparyaye doSaH / hitAhitaprAptiparihArArthazAstravyarthatA, dharmArthakAmamokSaphalaprAptyupAyavidhAnArthAni tadapAyaparihArArthAni ca zAstrANi vyAni syuH / kiM kAraNam ? puruSasya kriyAyAH phalasya ca tathA asvabhAvatvAt / kartRkaraNakamodisAdhanAnAM tadaGgasampannAyAH kriyAyA dhamArthakAmamokSANAmanyatamasya tatphalasya vAnyonyAnurUpeNAnAtmatvAdityarthaH / parasparAnurUpA'nabhyupagame'nyathotpAdo'nyathA vinAzo'nyathA vipariNAmazcAnanurUpeNeti yAvat / tato'nyathotpAdavinAzavipariNAmebhya iti puruSAdisAdhanakriyAphalAnI tathAnAtmatvaM samarthayati / ghaTAthai pravRtteSu ghaTotpattyartha pravRtteSu tatpaTa utpadyate / tadvinAzArtha pravRtteSvavipariNAmazceti khabhAvAniyamAnnotpAdavinAzavipariNAmAH santi, yadi syurayathAbhipretAH syuH / svabhAvAniyamAditi / svabhAvAparigrahe zAstrANAM arthavattA na yujyate / atastasmAt siddhazAstrANAM anatizakyatvAdaniSTatvAcAnarthakyasya zAstrArthavattvasiddhyarthaM ca ghaTAdeH kAraNamanveSaNIyam / tacca kAraNamanviSyamANaM zAstrArthavettayA varamidameva kAraNaM svabhAvaH, nAto'nyadvimardaramaNIyataramasti, kuto'nyannAsti ? / yattatkAraNaM sva evAtmIya evAtmaiva vA bhaavH| katamo'sau saMgraheNa ? dvidhA prativastu / jIvAjIvadavasthito yo'sti sa bhAvaH, ya AtmA sa bhAvaH / sa bhAvaH svabhAva iti ca parabhAvanirAkaraNArthamucyate / yathoktam-"kimidaM bhaMte ! asthi tti vuccati ? goyamA ! jIvA ceva ajIvA ceva / " tathA 'kimidaM bhaMte ! samae tti vucati ? goyamA ! jIvA ceva ajIvA cev| evamAvalikocchAsaniHzvAsaprANastokalavamuhUrtAhorAtrakAlavibhAgAH, ratna1 pAtre ga / 2 vanaspati ga / 3 degvinyAse ga / 4 deglena ga / 5 degsvatva ga / 6 'dasti ga / 7 kimidaM bhagavan ! astItyucyate ? gautama! jIvA eva ajIvA ev| . kimasau bhagavana ! samaya ityucyate ? gautama! jIvA eva ajIvA eva / Page #244 -------------------------------------------------------------------------- ________________ khabhAvavAdaH] nyAyAgamAnusAriNyalaGkRtam / 191 prabhAdibhUmayo dvIpAH samudrAH parvatAdyAzca neyAH / sa caikaH svabhAvaH pUrvavadazeSani- . tyatvalakSaNayukto'pi kartRkarmakaraNAdikArakabhedaM svazaktibhedAdeva labhate / tadyathAsvasAdhanavizeSasvabhAvAdeva vizeSo bhavati / sa evAnubhavati, so'nubhUyate / etavyAkhyArthodAharaNatvena kArakadvayaM 'kartRkarmakArakabhedA eva zeSakArakANi'iti darzanArtha so'nubhavati kRtvA phalamanubhavati karmaphalaM bhuGkte, so'nubhUyate khabhAvabhedenAtmanaiva bhujyate'pi sa eva / kathamanubhavatyanubhUyate ceti ? tadarthapradarzanArthamAhakhadravyetyAdi / svayameva dravyANyAtmaiva karmakarmitvasvabhAvAni dravyANi saMyujyante viyujyante ca, teSAmeva svabhAvabhedAnAM dravyANAM saMyogavibhAgau bandhamokSau dezasavikalpau, tadvikalpavicitrasukhaduHkhajanmamaraNavaiSamye, tayoH svAbhAvyena sa eva bhavatIti saMsAramokSau svabhAvataH / yathA vrIhirevAGkuratvAdyanubhavanAtmA'nubhavatyanubhUyate cAnyo'nyasaMyogaviyogaviparivartana karmakarmisvAbhAvyena viparivartamAno'pi svabhAvAtmA'vyAbAdhaH sAdhyAsAdhyAdvaitarUpavat svajAtyaparityAgAdadvaitatvAt vyavasthita eva sarvatra bhavyAbhavyajIvarAzyoH / ko dRSTAntaH ? / yathA kanakAzmani suvarNam / dvidhAvirbhavan kriyAkriyAbhyAM tatsvabhAvaH, kvacinnAstyeva kanakamiti so'pi svabhAvaH / tathA keSAMcit svayamevApagamAtmavizuddhyAvirbhAvaH kaivalyam , yathA bharatamarudevyAdInAmiti / ata Aha-tadRSTAntatvenAntareNApi dhAturvAdakanakAvirbhAvastathA karmavivekasvAbhAvyAdeva bhavyajIvAnAmAtmAvirbhAvaH / samyagdarzanajJAnapUrvikayA tu kriyayA prAcuryeNa kaivalyaprAptirdhAtudakriyayeva kanakotpattiriti / svabhAvavecitryAdeva tathA keSAMcidanAvirbhAva eva kamovivekavAbhAvyAt / evaM ca tadityAdi / evaM ca kRtvA svabhAvanayabalenAtmAno jIvA dvividhAHbhavasiddhikAzcAbhavasiddhikAzceti / tadubhayasvabhAvavarNanAt / abhavyajIvakarmaNorityAdi / bhavyasya tu vizuddhItyAdi ca gatArtha vAkyadvayam / anAderjIvakarmasantAnasya vyavacchedAvyavacchedau khabhAvAdeveti / nAtra kazcidbhavyakarmasantAnasAntatAyAmabhavyakarmasantAnAnantatAyAM vA hetuH zakyo vaktumanyaH svabhAvAt / yadi heturanyo mRgyeta tenAnantyamasyApi syAt / kasya ? bhavyakarmasantAnasyApyanantatvaM syAt / kasmAt 1 anAditvAt AkAzavat / svabhAvamanicchadbhiranAditvaheturabhyupagantavyo jAyate / so'niSTAnantatvasAdhanAya bhavati / adhunAditvahetusadbhAve'pi tatsAntateSTau vAkAzasAntateti / ata Aha-tadantavattve AkAzamapi sAntaM syAdanAditvAdbhavyakarmavat iti / svabhAva evAntatve kAraNaM na heturanyo'sti hetuvAdena vimRgyamANaH / athApyasya teSAM nizcaya g| 2 nAnyatra ga / Page #245 -------------------------------------------------------------------------- ________________ 192 nayacakram / [vidhividhinayebhavyasaMsArasthAnAditve satyaheturanto bhavati, nirhetuko'nta iSyate / tato yathA cAsyAnAditve saMsArasyAheturanto bhavati tathA kasmAt tasya virodhI punarnirhetukahetukAntavattvavadbhavyakarmasantAnasya nirhetukahetukAdisiddhakarmasantAnasya kasmAnna bhavatIti vAcyam / atra vizeSakAraNasvabhAvahetuvAdinAmeva / punaH svabhAvavAdinaH khabhAva evaM sarvatra kAraNaM vyApitvAt / itizabdo hetvarthe / ityataH kAraNAditthaM svabhAva eva zaraNaM kAraNavAdinAm / kathaM kRtvA ? tadupAyasvabhAvo mokSa iti samyagdarzanAdiratnatrayopAyasampannabhavyakarmasantAnAntyatocchedasvabhAvo mokSa iti / evaM tAvadbhavyasaMsArocchittAvabhavyasaMsArAnucchittau ca hetuvAde codite svabhAvAzrayeNa parihAra uktH| evaM sarvacodyeSvatidezaH / yathA bhavyAbhavyasaMsArocchityorvizeSaheturvAcya iti codite svabhAvAdeveti vyavasthoktA / tathA jIvAjIvarUpyarUpisakriyAkriyatvAdvizeSAH / kuta iti codite svabhAvAdeva vyavasthA tasya samAzrayaNIyA / svabhAvAnabhyupagame tvityAdi, yAvadvAdahAnaM te iti / yadi svabhAvo nAbhyupagamyate tataH sAdhanadUSaNAbhAvastato vAdatyAgaH / tadyathApakSahetudRSTAntAdayaH svena bhAvena sampannAH sAdhanam , pakSaH sAdhyatvenepsito yadi viruddhArthAnirAkRtaH hetupakSadharmaH sapakSe sati na pakSAvyAvRttaH, dRSTAntaH sAdhyAnugatahetudarzanam , asati sAdhye hetvasattvapradarzanaM ca tadviparyaye tadAbhAsA iti saMsAdhanaM khena bhAvena bhavati / tatsAdhanadoSodbhAvanaM dUSaNaM tadanyathoktidUSaNAbhAsA iti ca khena bhAvena vyavasthitamabhyupagamya sAdhanaM na dUSaNaM ca sAbhAsaM vivadipurasi saMvRtto'nyathA na sAdhanaM na dUSaNaM ca svabhAvopetAvayavArthavAditvAditi vAdatyAgasta prAptaH / tasmAt svabhAva eva prabhutvavibhutvAbhyAM kAraNaM jagata iti // // evaM tAvat svbhaavvaadH|| anayA ca dizA zabdabrahmatattvabhedasaMsargarUpavivartamAtramidaM jagaditi / yathoktam anAdinidhanaM brahma zabdatattvaM yadakSaram / nivartate'rthabhAvena prakriyA jagato ytH|| ___ ityAdi kAraNavAdA bhidyante saMjJAdibhedAt / te punaH sarve'pi paramArthadravyArthasya vidhividhinayasya svarUpamaspRzanta eva pravartante yasmAt saMkSepeNAyaM sarvo'pi yatnaH / so'nyabhinnaH svarUpopAdAnenaiva svAbhimatanirAkaraNAya bhavati / tadyathApuruSavAdinaH puruSAdanyadavastu apuruSatvAdvandhyAputravat / tathA niyateranyadaniyatitvAt , vartanAdanyadavartanAtvAt / svabhAvAdanyadakhabhAvatvAt vandhyAsutavadavastviti 1degvat g|ydegg| sthA'sya gh|3nN na dUSaNatvam ga / 4 bhaasaaNg| 5 degvaM g| Page #246 -------------------------------------------------------------------------- ________________ vivarttavAdaH] nyAyAgamAnusAriNyalaGkRtam / 193 bruvatAM puruSaniyatikAlakhabhAvavAdinAmAtmavastuno dravyArthavRttasya tatparamArthasya tattvAnAM sarvaikatvanityatvakAraNamAtratvasarvagatatvAnAM dharmANAM pratipAdanArthamudyatAnAM vAdinAmanyadavastviti khato bhinnAnyArthAbhyupagamenaiva tatpratipAdanaM nAnyatheti tatpratipAdanArthI ytnH| so'yamanyabhinnarUpopAdAnamantareNa nAstIti sa yatnaH svAbhimatapuruSAdyarthanirAkaraNAyaiva bhavati, abhinnArthA'bhyupagamAt / kathamiti ? taddarzayati-puruSavAde tAvaj jJAnamayo na rUpAdimayaH iti rUpAdInAM tatsuSuptAvasthAmAtratvAbhimatAnAM tanmayatvAt jJAnAtmakapuruSamayatvAt , tAni ca rUpAdIni kAryAtmanaH / kAryAtmanAM tanmayatve cetanaikakAraNAtmatve kAryatvAnekatvAnityatvAsarvatvAni puruSasyaiva prAptAni, tanmayatvAt pratyekaparisamAptatvAcca teSAM pratyakSata upalabhyatvAcca / tasmAt puruSasyaikamityakAraNasarvatvAni nirAkriyante'vasthAnAM kAryakAraNAtmanAM puruSamayatvAditi / uktaH puruSAtmakatvapratipAdanayatnasya dravyArthavRttasarvaikatvAdyabhimate nirAkaraNadoSo'vasthAzrayaNAt / avasthAvacca pUrvAdiniyatyAdiSvapItyatidezena niyatikAlakhabhAveSvapi svAbhimate nirAkaraNam / teSAmapi darzayatyavasthAvacceti / yathA suptasuSuptajAgradvimuktyavasthAbhedena bhinnAnyarUpopAdAnenaiva svAbhimate nirAkRtiH puruSavAde'bhihitA, tathA bAlyAdipUrvottarAvasthAsu tathA niyativartanAsvabhAvAdibhedAbhyupagamAdeva svAbhimataniyatyAdinirAkaraNaM svabhAvavAde / tuzabdo vizeSaNe / vizeSo'sya skhamatanirAkaraNadoSAt / atizayazcAyam / kiM kAraNam ? AdAveva bhaMdopAdAnAt / itare sRSTipradazenadvAreNa dUraM gatvA pazcAdbhedamupAdadate / svabhAvavAdI punarutthAna eva bhedamupAdatte / ityymtishyH| kuto bhedopAdAnamiti cet ? sambhavavavyabhicAravRttyanumatyA bhAvavizeSaNasvazabdopAdAnAt / so'tisambhavivyabhicAre ca vizeSaNam / yathA niilmutplmiti| nIlatvaM cedutpale sambhavati vyabhicarati ca kadAciduktamapi tad dRSTamutpale bhramarAdiSu ca nIlatvamato vizeSaNaM bhavatIti nIlaM ca tadutpalaM ca taditi / evaM bhedavRttyanumatyA vinA vizeSaNopAdAnAbhAvAt / tathehApi bhAvazabdo vAcyasyArthasya khazabdAbhidheyavizeSaNArtha svazabdopAdAnaM bhedAdhArasambhavadvyabhicAravRttyanumatyaiva sahitaM yathAsambhavAnumatyA vinA na vizeSaNam, tathA nAntareNa vyabhicAramapi vizeSaNaM bhavati / tatra vyabhicAro viruddhyate dravyArthavAdaspaikyAdityabhiprAyArthaH / tathaiva cArthasya nirUpaNAditi na kevalaM svazabdopAdAnamAtrAdeva bhedo'nggiikRtH| kiM tarhi ? artho'pi bhUmyAdikaNTakAditvena tathA nirUpyate / uttareNa granthena bhedaprAdhAnyenaivAbhAvIkRtenArtho'pi bhinno vizeSaNatvena nopAdAtuM yogyastadyathA-yadayaM degvaM gha / 2 degveti ka-kha / degvatve ga / 3 degti ka-gha / 4 degdA ka-ga / 5 degnda / 6 dengh| 7degvaak| na0 ca0 25 Page #247 -------------------------------------------------------------------------- ________________ 194 nayacakram / [vidhividhinayebhavatItyAdi / tatra svazabdabhAvazabdayorarthavyutpattau bhAvazabdArthavyutpattistAvat bhAvavAdinaH svabhAvavAdinazcAvayoH zabdArthavyutpattirbhAvazabdasya bhavatIti bhAvo bhUyate'neneti vA bhAva iti tulyatA / tasyAM ca tulyatAyAM na kshcidvisNvaadH| khazabdArtho vA vizeSaNatvena pravartamAnazcintyaH / so'svvyaavrtnaarthH| na svo bhAvaH astro bhAvo na bhavatItyaskhavyAvartanaM tasyArthaH svazabdazca bhAvasyaivAtmaparyAyasya vAcakaH / tasmAdvizeSaNatvAdasvavyAvartanArthaH sampadyate / tadarthatvAcetaretarAbhAvamAtraviSayaH / kheH paro na bhavati paro'pi svo na bhavatIti svaparAbhAvAditaretarAbhAvArthAbhAvaH / bhAvAbhAva iti yAvat / tatazcArthAbhAvArthatvAdasvabhavane vartetA'svo na bhavatItyeSo'sya mukhyo'rtho jAyate / na tu bhAvasvarUpapratipAdanamiti / bhAvAthosaMspazonna kizcidanena / syAnmatam-bhAvamapi bruvata ityetacAyuktam / tasmAt sa tatropakSINazaktitvAt svabhavanasya prayojakaH / atibhAra eSa hi zabdasya yadekaH svazabdaH parabhavanavyAvRttikhabhavanapratipAdanaM ca yugapat sakRduccAritaH kuryAdato niHprayojako na vAcaka ityarthaH / artho vAcyasvazabdasya svazabdaM na prayojayati / zabdavRttivirodhAt tasmAdakhabhavanavyAvartanamevArthaH / etadapi vA svabhavanavyAvartanasvazabdasya naivAsti, kintvarthAdgaterabhyupetyaitadvicAritam , kimartha nAstIti cet ?, ucyate-asvasyAbhUtatvAt bhAvasyaiva bhuuttvaadityrthH| svazabdArthAbhAvAnna svazabdaM prayojayati vandhyAputravat / tadebhAvAdbhAvazabdavyatiriktArthaviSayAbhimataH svazabdo'pi nAstItyata Aha na cAbhUto vyAvartanAya prabhavatIti vAkyazeSaH, abhUtatvAt vandhyAsutavat / atha so'rtho'svastathAbhUta eva / tatassa bhAva eva / bhAvAdeva tasya svazabdavAcyArthasya bhAvazabdavAcyArthavat / kiM vyAvRttyAnarthikayeti svazabdasya vyAvAbhAvAvyAvRttiranarthikA / vyAvatyothAbhAvazca tasya bhAvatvAdityuktam / syAnmatam-tasya vyAvartyasyAbhAvAd vyAvaya'tA vizeSaNArthavattA cetyetaccAyutam, tadbhAvatvaprasaGgAt / na hyasataH prasaGgo'sti / aprasaktasya ca vyAvartyatA nAstyabrAhmaNavacane brAhmaNatvavat / na hyabrAhmaNavacane brAhmaNo'prasakto vyAvartate / yathoktam-'najiva yuktamanyasadRzAdhikaraNe tathA hyarthaH' iti / bhAvazabdArthavyAvRttyartha karthopAdAnAt / yadayaM bhavatIti bhAvazabdaviziSTasya svarUpoktaH svazabdo'pyanarthakaH / tasmAdyadapi vyAvaya'te tadapi ca bhavedeva / vyAvartyatvAdabrAhmaNavat vaidharyeNa nAsat / tat kutaH ? asato'asaktatvAdaprasaktassa cAvyAvartyatvAt . 1degdarya g-ng| 2 svaparo g| 3 svabha g| 4deg'muSyA g| 5 tatra ga / 6 vg| 7 dig| Page #248 -------------------------------------------------------------------------- ________________ vivarttavAdaH] nyAyAgamAnusAriNyalaGkRtam / 195 khapuSpavat / vyAvartyasya sattve'numAnAntaramapyAha-kizcittvAt vastutvAdarthatvAdAdigrahaNAt prameyajJeyasattvAdibhyo'pi dRSTAntaH svavaditi, yathA svavyAvAdvibhaktatvAt kiJcidvastvarthaH prameyaM jJeyaM sacca tathA vyAvartyamapi sat jJeyam , prameyamA~ vastu kizcidvA prasaktatvAdeva tasmAt tad bhavedeva / kiM cAnyat-ayaM ca svabhAva ityAdi / ayaM ca tvadiSTaH svazabdaviziSTo bhAvaH kiM vyApI prativastu parisamApto vaa?| yadi vyApI sarvagata eka eva, tasmin vyApitve tyaktavaparavizeSaNaM syAt ekarUpatvAt / tasya pararUpAbhAvAt svazabdopAdAnaM parazabdopAdAnaM ca nirarthakameva / atha vastuni vastuni parisamApteH prativastu, tatprativastutve kiM tena kalpitenAbhinnaphalena ? alokavAdAt / lokavAde hi ghaTasya ghaTatvameva svabhAvo nAnyaH, paTasya paTa eveti zrUyate / ghaTAdipRthagbhUto na kazcideka iti / sa yadi tathA prativastu kalpyate na kiJcit tena lokavAdAbhinnaphalenArthaH kalpitena, tasmAnnekaH kazcit svabhAvo yathA pUrvasvabhAvavAdyupavarNitaH sidhyati / kiM tarhi ? laukika eva sidhyati / kiM cAnyat-khabhAvAbhAva eva prasaktaH / tadyathA-pratyekamAtravRtti ca vastu ghaTAyevaM ghaTAdIni ghaTa eva ghaTaH, paTa eva pttH| paTe ghaTo nAsti na ghaTe paTa iti, itaretarAbhAvAt / parasparamakhabhavanaparigrahaH kRto bhavati / tataH parasparamakhabhavanaparigrahAt kutaH kva cAsau svabhAvaH syAt / / yadyupapattidvAreNArthastata idamupapattimukhamasya bhAvaviSayaikArthe svatve svatvAdananyo bhaavH| ya eva bhAvaH sa eva sva ityanayoranarthAntaratvameveti / satyam , na kiJcidanyatvaM nAmeti / itizabdo hetvarthe / tataH kimatra bhedena kriyate ? / ghaTAdinA paTAdibhAvaviziSTena dravyArthasvarUpasyAbhinnatvAt / bhedena yaducyate ghaTa iti paTAdinA bhAvavyAvartanArthabhedena paTasya bhAvo na paTasyeti kho bhAvo na parabhAva iti ca puruSAdivAdavadbhedAntarakalpanena ? dravyArthasvarUpavirodhinA bhedAdhAreNeti / so'pi yadIti / so'pi ca ghaTAdibhedo bhAvo vA ghaTe bhAvo vA? yadi bhAvaH, bhavatIti bhAva eva, bhAvasvarUpAdabhinna eva / ataH ko'yaM bhedo nAma ghaTAdibhAvavyatiriktaH ? iti svayamevokto bhedAbhAvaH / atha na bhavati bhedaH bhAvo na bhavati, nAnubhavati bhavanaM na vAbhAva evAbhyupagamyate, tadastitvameva nAbhyupemaH, abhavanAt kharaviSANavat tat / itara Aha-nanu ghaTasya bhAva iti vyatirekaSaSThyA vyapadizyamAnatvAt paTA1 nirasta g| 2 nizcI g| 3nye dh| 4 navaH g| 5degbhimanna ga / 6 vRttanAcA g| 7degbhyupagamaH g| 8degNAtmavat tat gh| . Page #249 -------------------------------------------------------------------------- ________________ 196 nayacakram / [vidhividhinayedivyatirekeNa ghaTa eveti / khato'pRthagbhUtena bhavanena / tataH paTAdibhedena bhavanasya kartA ghaTa eveti / atrocyate-na mAvasyaiva tathAtathAbhavanAt na kramo ghaTasya bhavanaM paTasyeti bhedavyapadezo nAstIti / sa punarupacarito ghaTAdibhiraminnassaikasya bhAvasyaiva tathA tathA tena prakAreNa ghaTapaTAdinA bhavanAt / anyathA paTAdayo na bhavantyeva / bhavanavyatiriktatvAdityuktam , sa eva hi mAvo ghaTapaTAdirbhavati hastAdibhavanakAraNayoH puruSabhavanakAraNavat / ghaTAdInAM bhAvAvyatirekAt puruSAvyatiriktahastAdibhavanavaditi / taddarzayati-na hi hastAdau bhavati kurvati vA devadatto na bhavati na karoti vA / hastAdau bhavanakAraNayoH kartRtve pratipadyamAne tatsamudAyasyAvazyaM tatpratipatteH / samudayasamudAyinodhAnanyatvAt / upasaMharati-ato bhAvatve'bhAvatve vA nAstyeva bhedo ghaTAdiriti / bhavane prastute karotigrahaNaM kimartham ? / sarvadhAtUnAM bhavanArthatvapradarzanArtham / tata Aha'yaM taM bhuvo'rthamabhidadhati sarvadhAtavaH' iti / etasmAdbhAvAna paTAdibhinna iti / tacca pratyastamitaniravazeSavizeSaNaM bhavanam , nimagnAni vilInAni pratyastamitAni tatraiva bhAve niravazeSANi vizeSaNAni sva iti para iti vA ghaTapaTa ityAdi vA tatra sarvavastubhedAstadeva bhavanam / sarvavastUnAM mUladalikasarvavimbasAmAnyaM mudrApratimudrAnyAyena bhidyamAnAnAM AtmarUpANAM sphaTikavadanekadhA dRzyamAnAnAM bimbabhUtAnAM pratibimbabhUtAnAM ca sAmAnyamabhinnaM bIjamityAdi tatsvarUpavarNanAnyevaMprakArANi nirvizeSaNasyAgraMzaparikalpanayeti / tatkathaM bhAvyate ? iti cet , ucyate / tadeva hi bhavanaM vrIhyAdItyAdi, yAvat sAdhanamekaM bhavanameva brIhibIjam / AdigrahaNAdambukSetrakAlAdhanurAdi vA / tadeva ca mRdAdi mRlloSTavajrAzmasikatAdi ca bhavanameveti vartate / sAdhyaM sAdhanaM ca bhavati / puruSavAdivyAkhyAnanyAyena svayameva vizvamAdi vartate / yathA tadabhinnakatakaraNAdisAdhanaM sAdhyaM ca tathA bhavanamevAtmAvyatiriktaM sAdhanaM sAdhyaM caikameva tathA tathA aheyamaparityAjyam / bhavanameva vrIhyAdivikalpAnantye'pi tdvsthmevaaprcyutmaatmsvruupaadbhvnaat| sadA sarvakAlam / ko dRSTAntaH 1 hastyAdi yAvadbhavanavat / yathA ghaTAderabhinnatayA puruSohastyazvaparvatasaritsamudrAdiprapaJcAnabhinayati, svataHsRjatyupasaMharati ca / tathAtathAbhavanAt cetanahastyAdayo'nye tataH kecidbhedena bhavanti hastyAdiprapaJcena tu puruSa eva hastyAdima'dAdizca bhavati / AdigrahaNAcitralepyakASThapustAdirbhavati / tathA bhavanameva pRthivyambumRdAdirbhavati / na bhedaH kazcidbhavanAdeghaTAdeH / kiM kAraNam ? ekatraivopayuktArthatvAt / ghaTAdirabhavanastasyAbhavanasya bhedasyAsattvameva / bhAvAdbhinna 1tvaM g| 2'daabhaatdeg| 3degkandalI g| 4 'viva g| 5degpuug| 6 va ga / 7 ca ga / 8 diga-Ga / 9 degbhitayA g| nayadeg gh| 10 degstakA g| 11 degvo g| Page #250 -------------------------------------------------------------------------- ________________ vivarcavAdaH] nyAyAgamAnusAriNyalaGkRtam / 197 tvAt kharaviSANavat / bhAvAdbhinno'pi ghaTo bhavatyeva cet tasya bhavane vandhyAputro'pi bhavet / etasya digmAtratvAdaghaTatvAdAtmanA abhAvAt paTavat / ghaTabhavanaM hi ghaTaH, tadabhAvo bhAvAbhAvazcAghaTaH, tasmAdaghaTatvAd ghaTAtmanA'bhAvAt / enamevArtha vyAcaSTe-AtmanA bhAvAditi / sAdhanAntarameva vAnyAtmanA bhAvAditi, yAvata paTavata / yathA paTo ghaTAtmanA'bhavana ghaTo na bhavatyevaM ghaTopi ghaTAtmanA'bhavanAd ghaTo mA bhUt / ghaTAtmanA abhavanaM ca bhAvAdbhinnatvAbhyupagamAt siddham / na cedevaM vandhyAputro'pi bhavet / ghaTAtmanA'bhavanAt paTavad ghaTavadeva vA tadbhAvAdbhedabhAvAcca ghaTAdibhedabhAvAcca bhAva eva vikalpo'tra styH| ___ idAnIM bhedakAraNadizamudrAhya dUSayiSyannAha-vikalpo hItyAdi / vikalpo nAsatyaH / sa tu bhavannebhistribhiH kAraNairbhaved bhedasaMsargapariNAmaiH / tatra bhedena ghaTAdbhidyamAnAt kapAlAni parasparato bhinnAnIti gRhyante / saMsargeNa tantUnAM saGghAtena paTastantubhyo'nya utpanna iti / pariNAmena kSIraM dadhitvena pariNataM, dadhi kSIrAdanyAdanyadeteSAM cAnyatoktiHprayojanAdinAnAtvAlloke prasiddheti / etA bhedavAdyupapattayo bhavantyo bhaveyustatra na cAsya bhedo na saMsargo na vipariNAma ityetAstisraH pratijJA ekahetusAdhyAH / ko'sau hetuH ? ucyate-ekatattvAtmakatvAt tasya bhAvastattvamekaM tattvamananyat sa evAtmAsya bhAva ityekatattvAtmA tadbhAvAdekatattvAtmakatvAt pratikhatvavat / yathA khaM prati prativam, tvamatena bhinnAnAmasAdhAraNaH svAtmA yaH sa tu bhAva ityevaikatattvAtmakatvAnna bhedasaMsargapariNAmAtmakastathA bhAvo'pIti / nAsti vikalpo bhAvasya / athApi syAdvikalpaH so'smanmatenaiva na bhedAbhyupagamenetyata Aha-vikalpena ca bhAva eva nAbhAvaH / khapuSpAdirasasvAditi bhAvavadevAsau bhAva ekanityasarvagatatvAdidharmA tasyaiva ghaTapaTAdinA bhavanaM nAsya bhedaH, kazcidredazcAbhavanAtmakatvAdityuktam / tasmAdasattvAdasau na vikalpyeta bhedaH khapuSpavat / ataH sambhAvyamAnazca svabhAva eva vikalpitaH tvanmate'pi / tasyApi bhAvasya iti / tattvAdeva / prAguktahetuprakAreNa tattvAdekatvAdeva kutotra bhAve vikalpaH / ___ itara Aha-na tu bhedaH pratyakSata ityAdi, yAvadabhedazca na gRhyate, pUrvo'yamuttaro ghaTa iti digbhedena, AdigrahaNAdUrvAdhodakSiNAparabhedena ca gRhyate ghaTAdistathotpanno vinaSTa ityutpattivinAzAbhyAM vastuto'pi ghaTapaTAdirUparasAdisvarUpabhedena kRSNo rakto'khaNDaHzakala ityaadi| ebhiH kAraNaiH pravibhaktatvAdarthAnAM bhedena gRhyamANAnAM kathaM bhedAbhAvaH ? / pUrvottarazabdAbhyAM dezakAlaparimANakramA api gRhItAH, evaM pratyakSato grahaNaM bhedazca bhedAnAm, na gRhyate pratyakSa eveti vartate / . sataH g| 2 degnarAtya g| 3 nA gha / tvetena gh| 4 ve ga / 5 degktaH khdeg| Page #251 -------------------------------------------------------------------------- ________________ 198 nayacakram / [vidhividhinayeatrocyate-asti kizcidityAdi pUrvottarAdibhedAbhAvaM pratipAdya pratyakSatvAbhAvaM ca pratipAdayiSyan bhedAbhAvapratipAdanArtha tAvadAha-asti kizciditi, bhAvavyatirekeNa kizcit pUrvamuttaraM vA nAstyeva prAguktakAraNatvAt / tataH kiM tadapUrva yadutpadyate / pUrva vA vinazyatIti ? pUrvottarayorabhAvAdevetyutpattivinAzau na stastata eva vastupravibhAgo'pi, tasmAt pUrvottarAdidikAlotpattivinAzavastupravibhAgAbhAvAt kiM tatpravibhaktaM pravibhajyate pravibhakSate vA ? yattadevaMdharma tadeva nAstIti nApUrva bhAvAdanyapUrvottarAdyastyato nAbhAvo bhedo bhavati / kathaM tarhi bhedapratyakSatA ? iti cet , ucyate sa eva hyutpAtAAdakAgnivaditi / yAvadanyathApi vartata eva / yathotpAte jvalanamudakasya zItadravAdiguNasya sato'pi tadvirodhyagnidharmApattyA dRSTo bhedo'nyathAvartamAnasyAnyathAvartanam / AdigrahaNAnidhyupalabdhitvena bhUmyabAdivartanaM bhedena / tadyathoktaM mahAkAlamate-'uSmA sahasrasaMkhye dhUmo lakSe jvalanaM koTau' iti / teSAM citrakarmAdihasanarodanasthAnasaMkrAntyAdibhedarUpeNa sa eva bhAvo bhavatIti / tasmAnnAsti bhedaH / bhidyamAnaM hi vastvevaM bhidyate svarUpAdaviparyayagatyA / yadyabhAvo bhAvo bhaved bhAvaH sa tu na bhidye'hamiti kathaJcidabhAvo'pi bhavati / bhAvAdabhAvo hi bhinnaH / upacitApacitabhavano veti / sa eva bhAvo na bhidyata iti / kathaJcidupacitApacitabhavano veti smbndhH| yAvadbhavitavyatAvadeva na nyUno nAdhiko vA bhavati sa bhAvaH / itizabdo hetvarthe / upacitApacitabhavanAbhAve dadhighaTAdyavasthAnAmAdinidhanavibhAgAbhAvadarzanAditi hetustaM darzayitumAha-iti na kAcidavasthA dadhighaTAdirAdinidhanavibhAgavatI, AdiH prAgabhidyamAnasyotpattiH / nidhanaM vidyamAnasya vinAzaH, vibhAgo'nyatvaM ete cAdinidhanavibhAgA dadhighaTAdyavasthAnAM na santi, pUrvottarotpattivinAzavastupravibhAgo bhAvasya pratipAditatvAt tatastadabhAvAt / nopacIyate nApacIyate cAsau bhAvaH, kSIradadhyAdyavasthAyekarUpatvAdbhavanasya mRtpiNDaghaTAdyavasthAsu ceti / etasya hetorasiddhiM pariharan parapakSe niSThApAdanena sAdhayati-yadi syAdityAdi / AdinidhanavibhAgavatI yadi syAt sA dadhighaTAdyavasthA khapuSpAvasthApi tatra tatrayadharmA syAt sarvato vyAvRttatvAd dadhighaTavat / sarvato vyAvRttatvaM ca siddhaM ghaTasya dadhighaTAdyavasthAnAM ca bhedAbhyupagamAt / tathAnicchatastadviparyayeNa khapuSpadharmApAdanaM ghaTasya / gatArtha sAdhanadvayam / mahApRthivIviyadavasthe sAdinidhanavibhAve syAtAmitaretarAsattvAd ghaTavat / ghaTo'pi vA nAdiranAdiranidhano nirvibhAgazca syAdata eva itaretarAsattvAdevAkAzamahApRthivIvaditi / ghaTabhedAbhyupagamenaivaitatsAdhanamaniSTApAdAnamiti / evaM tAvadupaci1 kdaacig| 2 degmA ga / 'nAdyAdi ga / Page #252 -------------------------------------------------------------------------- ________________ vivarttavAdaH] nyAyAgamAnusAriNyalakRtam / 199 taapcitbhedaabhaavH| yadapyuktam-'pratyakSata eva bhedo gRhyate' iti / tadbrahaNamapi naiva bhedasya, bhedasyAbhAvAdeva khapuSpagrahaNavat / abhAvaH kalpanAtmakatvAt tasya bhAvakasyAsAdhitatvAdbhedaH kalpanAtmakaH / kalpanAtmakaM vA sadvastu no'nyathAtvAt / sA ca kalpanA dezataH kAlato vA, svarUpata eva vA bhinneSvartheSvabhedakalpanAdvA syAt / dezakAlAdyabhede vA bhedakalpanA syAt / ubhayathApyasadrUpatvAt kalpanAyAH / iha tu tvanmatena dezakAlAbhyAmabhedo nAsti, bheda eva / ghaTAdeH kapAlAditvena bhidyamAnasya vastuno yAvat paramANuzo rUpAdizo'nabhilApyatvazazvadbhedAdabhedabhAvaH / kAlatazca kSaNe kSaNe'nanyatvAt / tasmAdanabhilApyaparamArthasya ca vastuno ghaTa iti rUpAdi iti vA grahaNamasadadhyAropAtmakaM dezakAlAbhedAbhAvAt khapuSpavat khapuSpe iva khapuSpavat / ttprtykssaabhaasmevetyrthH| yadapyucyate-abhedazca na gRhyate pratyakSata iti tadapi na, yasmAdabheda eva tu gRhyate prtyksstH| kiM kAraNam ? bhAvasyAbhinnatvAt , gRhyamANasya ca bhAvatvAt nAbhAvo gRhyate / yataH khapuSpAdi / yadi brUyAstvaM 'atha samasta eva kamAdbhAvo na gRhyate ?' iti / __ atra tu samastagrahaNaM vakSyAmaH sakAraNaM tvavAhavinivRttyarthatvAt / tAvat tvAM kiJcit pRcchAmaH / nAnAhatamukho mUrkhastiSThati iti / atha bhedapakSe pazyatA tvayA ghaTaM kiM samasta eva ghaTo na gRhyate ? iti / parAntarAdibhAgAH kiM na pratyakSAH ? ArAdbhAgA eva kiM pratyakSAH ? ityatra vizeSakAraNaM kathayeti / kiM cAnyat-samAnadoSatvAdacodyametat / ubhayoH samAno doSo nAsAvekatazcodyataH bhAvasya sarvagatasyApratyakSatvadoSo mama nAstIti svapakSe bhedasya pratyakSatvAditi vizeSaM tava pazyata evaM yujyeta vaktumitthaM bhavati tathA bhavatIti / etadapi sambhAvanayocyate na tu sarvatraivAdarzanabhAk pakSo yasya tava tasya na tu yujyata evetyarthaH / sarvatraiva na ghaTeta rUpAdau vA, na kvacit pratyakSatA yujyata ityarthaH / athavA svaparapakSayoH sarvatraiva / etaduktaM bhavati / evaM hi svapakSarAgAviSTo bhavAn paramatsareNa svadoSaM naiva pazyati, svacaraNalagnapAzAdarzI prayojanAvasthitAmiSadarzIva shkuniH| tvatpakSe'tyantadarzanAsambhavAdeva ghaTAdeH prtyksstvaabhaavH|| idAnImabhedapakSa eva darzanaM sambhavati nAnyatreti vakSyAma iti yaduktaM taddazayipyannAha-tattvadarzanamiti / tat punaradarzanam / turvizeSe / vizeSeNAtraivAhetupakSa eva nivartate nAnyatreti / na bhedapakSe yAvanirabhilApyatvazo bhedAdityuktam / tadadarzanaM tarhi katham ? iti tat samarthayati-ihAbhede bhAve yadetat sarva tadbhAva evAbhinnatvAt / tasyAbhinnasya bhAvasya sa ekadezo ghttH| tasya grahaNe ghaTasya grahaNe tasyaiva grahaNam / bhAvasyaiva grahaNaM samastasya / kiM kAraNam ? / tato'bhinna1degbhAvaka ga / 2 degsya ga / 3 sAt bhega / 4 degyati ga / 5 degstuM ga / 6 va gh| Page #253 -------------------------------------------------------------------------- ________________ 200 nayacakram / [vidhividhinayetvAt tato bhAvaghaTasyAbhinnatvAt / ghaTAdvA bhAvasyAbhinnatvAt / tadvyAcaSTe tadbhAvatvAt tasyApi bhAvatvAt tadbhAvatvAt , paryAyAntareNa / hetvantaraM vA ghaTo'pi bhAva eva cAbhinnatvAt / yo yo bhAvaH sa sa tadhaNena gRhyate / dRSTAnto dezakhAtmavat / tasya dezasya svAtmA dezasya bhAvaH khaM tattvaM bhAvAdabhinnatvAt tadbhAvAd gRhyate bhAvavat tathA dezagrahaNe samasto bhAvaH tadbhAvatvAd gRhyate / etadbhAvanArthamAha-tasya hyeko'pi prarthanaM prtideshH| hizabdo yasAdarthe / yasmAt tasyaiko'pi dezaH prakhyAn sarvAvibhaktabhavanavRttyAtmakatvAt sarveNa samastena bhAvenAvibhakto bhavanamityevaiko vRttimanubhavatyAtmarUpAmiti / so'pi dezaH sarvabhAvAtmA prAguktaprANyAdyavayavapuruSAtmatvavat / ata Aha-tasya hyeko'pi prathanaM pratidezaH sarvAvibhaktabhavanavRtyAtmakatvAt sArvarUpamanatikrAntaH / tato'nena nyAyena dezagrahaNe samastagrahaNamityabhedapakSa eva darzanaM nAnyatheti / natvekadezazca sa eva veti vipratiSiddhamiti cet tatra jJAyamAnatvApekSayoktatvAt / tvanmatyA sAvayavAdarzanaM nAnyacceti / nanvekadeze sAvayava iva niravayavo'pi prakhyAtIti mayA tathokaM paramArthatastu nirvibhAga evAsAvukto vakSyate ca / athavA prathanaM vistAro vistIrNatvAt tasya bhAvasya prathanaM dezaM pratItya dezaH tasmAccApi vibhakta ityuktam / ata Aha-na cAsyodhvAdhastiyadikSu mUrtivivartapratyaGgAnyanekatvAbhimatabhedavat kacidavacchedo vidyate dakSiNottarayorapi / kimu ghaTapaTayorbhavanaikamUrtivivartAnavacchedAt iti yathaikatvAbhimatasya bhedasya ghaTAdeH mUrteH zarIrasya vivartAnAM vibhAgAnAmUrvAdhastiryadiktayAGgA'vayavatayA nAparaH / kintu pratyaGgatayA ca puruSapANyAdivat kapAlAditvenAbhAsamAnAnAmekAntAbhedaH / cakSurAdigrAhyAbhimata ekatvAnirvibhAgastathAbhAvavivartapratyaGgAnAM tadekatvAnirvibhAgastasAdAvasya na kacittadabhimatabhedavadekatvAdavacchedo vidyata iti / yadi ghaTAditvena yadi rUpAditvena tvadiSTabhedavadeva / itizabdo hetvarthe / yasmAt vibhAgAvacchedAbhAvAddhetoH sa bhAvo dhruvastriSvapi kAleSu kUTastho mASarAzisthamASavat sarvepaikIbhUta eva / avicAlI na sthAnAt sthAnAntaraM sAmati / anapAyopajanaH koSThAgAravannigemapravezAnapAyopajane bhAvasya na staH / avikAyapi svasthAnasthasyApi nartakIbhrUkSepAdivadvikArAbhAvAt / anutpattiH prAgabhUtvA ghaTAdivadutpatyabhAvAt / avRddhiraGkurapatravadupacayAbhAvAt , avyayo vRkSAdipatrAdyavayavakheNDAdivadyayAbhAvAt / etAni hi nityavizeSaNAni bhAvasyaiva ghaTante na puruSAdI 1degmaM gh| 2degkvRgh| 3tre gh| 4degvastuni g| 5 doSaH g| 6 mega / 7 madhurayo gha vishessH| 8 koktyA g| 9 nau gh| 10 degghttaag| 11 dRzyatAM 'dhruvaM kUTasthamavicAlyanapAyopajanAvikAryanutpatyavRddhayavyayayogi' (pA0ma0bhA0pR0 59) Page #254 -------------------------------------------------------------------------- ________________ vivarttavAdaH] nyAyAgamAnusAriNyalaGkRtam / 201 nAm atra bhAve dhruvAdinityalakSaNayogaH paraparikalpitabhedAsambhavidharmatvena vyAkhyAtaH / svarUpato nidarzanAbhAvAt / uktavaditi ca pUrvottarotpattivinAzavastupravibhAgAbhAvAt yukto nityaikasarvAtmakatvAtidezaH / kiM cAnyat-asya pratyakSapramANasiddhirihaivAbhinnabhAvapakSe pratyakSatvAdbhAvasyApratyakSaM pramANaM siddhyati / uktavaditi vartate / yathoktam-'tasya oko'pi prathanaM pratidezaH savovibhaktabhavanavRttyAtmakatvAt saarvruupymntikraantH| tatastadbhAvatvAt tato bhinnatvAt tasya ya ekadezastasya grahaNe tasyaiva grahaNam / dezasvAtmavat' ityuktaM bhAvapratyakSatvam / tataH sarvapramAjyeSThapratyakSapramANasiddhirihaiva yathArthavastuviSayatvAt / anyatrAnumAnataiva bhAve / vastupakSAdanyatra bhedapakSe'numAnataiva pratyakSAbhimatasyApi / kiM kAraNam ? / sambandhaikadezapratyayazeSasiddhyAtmakatvAt / dvayoH sambandhayoH sambandhe tadekadezapratyakSatve tatpratyayAccheSasiddhirAtmAnumAnasyeti / tadAtmakaM tat / sambaddhakadeza iti vA pAThaH / yathoktam'sambaddhAdekasmAt pratyakSAccheSasiddhiranumAnam / ' sambaddhAnAM bhAvAnAM svabhAvena cetyAdisaptavidhena kazcidarthaH kasyacidindriyasya pratyakSo bhavati, tassAdidAnImindriyapratyakSAccheSasyApratyakSasyArthasya yA siddhiranumAnaM tat / yathA dhUmadarzanAdagniriti jJAnam, tathAtmendriyamano'rthasannikarSajapUrvakaM trividhaM pUrvavadityAdilakSaNameva tatra sambhavati / dezagrahaNasyA''rAdbhAgaviSayasyAzeSatadvastvasaMsparzAt / ekadezagrahaNena zeSagrahaNamanumAnameva / tasyAnumAnatve'pi mA sthirAM buddhiM kArSIrityata Aha-kuto'numAnatApi? proktaMnyAyena pratyakSatvAsiddheH / kathamiti cet ? sambandhayoH kadAcidapyagrahaNAt / pratyakSakAle hi sambandhayoryugapagrahaNAduttarakAlamekadezagrahaNAdvizeSaNAdavagamyamanumAnaM syAt , tadeva tu pratyakSadarzanaM nAstItyuktam / pratyakSapUrvatve tatsambhavAt pratyakSasiddhau tadvalenAnumAnasiddhiH sambhAvyate / tadabhAve tadasiddhiH / pratyakSatvAsiddharanantaroktatvAdeva kuto'numAnatApi ? / itaro nirAzIbhUta Aha-tatkimajJAnamevApadyate / ' AcArya Aha-kuto'jJAnamapIti / ajJAnamapi tanna bhavati tvadabhimataM pratyakSam / kutaH ? pratyakSapUrvakAjJAnatraye'ntarbhAvAt , saMzayaviparyayAnadhyavasAyA ajJAnavikalpAH / te ca pratyakSajJAnapUrvakAH / saMzayastAvat sAmAnyapratyakSAdvizeSApratyakSAt , vizeSasmRtezca saMzayaH / tathA samAnAnekadharmopapattevipratipatrupalabdhyanupalabdhyavyavasthAtazca vizeSApekSo vimarzaH saMzaya iti / sAmAnya1 tti g| 2 degnenai ga / 3 degsyAnurAga ga / 4 prAktana ga / 5 nyadeg ga / 6 degddha gha / naca026 Page #255 -------------------------------------------------------------------------- ________________ 203 nayacakram / [vidhividhinayevizeSayoH pratyakSapUrvakatve samAnAnekadharmatvAdIni vizeSaNAni syurnAnyathA sthANupuruSAdiSviti saMzayanIyArthAbhAvAnna saMzayaH / tata eva viparyayeNa bhavyAbhAvAnna viparyayastvanmatenaivetyata Aha-saMzayanIyaviparyaye bhavyaviSayapratyakSAtyantAbhAvAt / anadhyavasAyo'dhyavasAyapUrvaH, sa cAdhiko vAvasAyo'dhyavasAyaH / pratyakSajJAnametadabhAvasyoktatvAt / nAdhyavasAyo'nadhyavasAya ityadhikAvasAyAsambhavAca tavyAvRttiviSayAnadhyavasAyAsambhavAt kuto'nadhyavasAyaH? / tasmAt yaduktam'puMDhavIkAyikAdijIvA acAmUDhattamavi pacihai'ityAdi tatsatyam / anvAha ceti tasmin jinapravacanaprasiddhAbhedabhAvanirvikalpavidhividhinayadarzane bhedAbhAvapratyakSAnumAnasaMzayaviparyayAnadhyavasAyAsambhavamanuvartamAno'nyo'pyAha-yathA vizuddhamAkAzamiti / dRSTAntasamarthanaM timiropaplutadRSTevizuddhe nabhasi kezoNDukamazakamakSikAmayUracandrikAlimAlAbhiravayavairvitatamiti niravayave'pyasaGkIrNe saGkIrNadarzanaM bhavati tathedamiti dArTAntiko bhAvaikaparamArthaH / amaraNAdamRtamavinAzAt / bRhavAdbrahma nirvikAraM nistimiraM vyomavadavasthitam / napuMsakanirdezaH sarvabhedAbhimatAsadvikArasAdhAraNatvAt 'avyakte guNasandehe napuMsakaliGgaprayoga'vacanAt / bhavanApekSayA vA napuMsakam / akalupamapi sadavidyayA jJAnAbhAsena kaluSatvamivApannamanApannamapyabhedarUpaM sadbhedarUpamAbhAti / evaM tAvadamalaM malarUpeNAbhAtItyuktam // idAnImekaM sadanekadhA pravibhajyata iti brUmaH / tasyaikamapItyAdi / yathodanvatAM toyamutpAte'GgArarAzivat prajvaladupalakSyate, tasyAnekarUpatA mithyaiva prakRtitvamiti / prakarSeNa kRtiH prakRtiH, ghaTapaTAdiparo bhedaH / tadbhAvamanApannameva vikArAMstAMstAneva ghaTapaTAdInAtmabhAvAdapracyavane nartanakarahastabhrUkSepAdikalpAn karoti / sa svataH svAtmAnaM bhAva evAkArarUpeNa sRjati upasaMharati ca / ko dRSTAntaH ? Rtudharmavat RtUnAM dharmaH indra iva nirmalamAkAzaM dRSTvA vaktAro bhavanti mahAvarSasya garbha iti / kuto nirmale nabhasi varSasambhavaH / tathApi tannairmalyAvinAzanenaiva zakraH zakrakArmukazatabadamahAdhanastanitavarSitakarakAdhArAvarSAdIn sRjatyupasaMharati cetyucyate / kSaNenaiva punstaadRgvaimlydrshnaannbhsH| yatheyamRtudhAmnaH sRSTiH zuddhagaganA pRthagbhUtajalaprakRtitvAbhimatameghAdirUpA tathA sarvaghaTAdigavAdirUpA sRSTi vAdevopasaMhArazceti bhAvaH // ||vidhividhinyH smaaptH||2|| evaM tAvadvastvarthato vidhividhinayavikalpAH puruSaniyatikAlasvabhAvabhAvA vyAkhyAtAH / anayA dizA zabdabrahmavidhinayagrahAyekakAraNavAdA unnayanIyAH / 1 ta eva gh| 2 pRthiviikaamikaadijiivaa..................| 3 kAdimAtrAbhi / 4 krmHg| gh| 5 tthaasyaag| 6degvg| 7degdhAmeva gh| 8vAmendra g-gh| Page #256 -------------------------------------------------------------------------- ________________ vivarttavAdaH] nyAyAgamAnusAriNyalaGkRtam / idAnIM teSu zabdArtho vaktavyaH / sa ca sAmAnyenocyate, sarveSAM tulyatvAt / sa ca dvividhaH-padArtho vAkyArthazca / tatra padArthastAvat eSu vidhividhinayeSvavikalpaH zabdArtha ukteSu puruSAvAdiSvavasthAbhyupacaritaprakriyAbhedakalpitavikalpAsatvAt tadvastunirvikalpatvAt / nanvityAdinA jJAnataH sarvasyaikatvAdyasya kasyacija jJAne sarvasya jJAtatvAt / etena vaktRtvAdyasamanvayo vyAkhyAto dRSTAntAbhAvAt / sarvasya sarvajJatvAt , bhedAbhAvAt / etamarthamanyo'pyatrAha-zAstreSu prakriyAsAMkhyayogavaizepikavedaziraHprabhRtiSu nRprakRtipuruSadravyaguNAdinityAnityAdvaitadvaitatraitAdipadArthaprakriyAbhedairvikalpAtmakapadArthapraNayane yathApratikriyamavidyaivopavarNyate vikalpasyAvastutvAt / vidyA tu tattvajJAnaM sA''gamavikalparUpA na bhavitumarhati vAggocarAtikrAntatvAt / tattvajJAnaviSayAnantAtmakaikaparamArthasya / yathoktam-'paNNavaNijA bhAvA' ityAdi AgamAbhyAsAt tu samyagdarzanajJAnacAritratapovizeSavizeSitAvidyasya sarvabhAvaviSayA vidyA svayameva svAtmanaivopavartate nAvidyamAnA kutazcidAnIyate / sA cAnAgamavikalpatetyata Aha . 'anAgamavikalpA tu svayaM vidyopvrtte|' iti / tathA cAnyaH- 'vikalpayonayaH zabdA vikalpAH zabdayonayaH / teSAmatyentasambandho nArthAn zabdAH spRzantyapi // ' zabdA iti zabdAgamAnumAnapratipattihetava ityata Aha-ye tvete ghaTAdizabdA meghastanitavadete zabdA eva kevalA nArthasvarUpasya vaackaaH| ghaTAdipratipAdanasamarthA abhimatA na pratipAdakA ityarthaH / nanvidaM prasiddhaprastutavyavahAraviruddhaM tvayoktam , arthasyApratipAdakA ghaTAdizabdA meghastanitavat zrotragrAhyatvAditi / ghaTAdizabdA iti ca tvadvacanAdeva teSAM ghaTAdyarthapratipAdanadarzanAditi / atrocyate-na brUmaH pratipAdakA iti / kiM tarhi ? vAcakA iti brUmaH / pratipattRsaGketavazAt tadupalakSaNatvena pratipAdakatvaM vikalpAtmArthaviSayaM na viru1 degSu vig| 2 degna g| 3 kramatattvAt g| 4 sampUrNA gAthA tvevam paNNavaNijA bhAvA ghaNNANa sapajayA tao thovA / sesA parapajjAyA to'NataguNA nirabhilappA // 141 // paNNavaNijA bhAvA aNaMtabhAgo u aNabhilappANaM / paNNavaNijjANaM puNa aNaMtabhAgo suanibaddho ||-aav0ni0 488 chAyA-prajJApanIyA bhAvA varNAnAM svaparyayAstataH stokAH / zeSAH paraparyAyAstato'nantaguNA nirabhilApyAH // prajJApanIyA bhAvA anantabhAgastvanabhilApyAnAm / prajJApanIyAnAM punaranantabhAgaH zrutanibaddhaH // 5 kAryAkAraNatA teSAM nArtha0 syAdvAdamAyA pAThAntaram / Page #257 -------------------------------------------------------------------------- ________________ 204 nayacakram / | vidhividhinayedhyate / yasmAnmayUravirutaM ca saGketAdyavahArAnupAti na yathA mayUravirutaM trAsamadeharSasthAnagamanAdyanyatamAvasthAvizeSasahacaraM zrutacaraM tathottarakAle kRtasaGgIteH puruSasya tAdRgvijJAnamAdadhAti, evaM puruSo'pi ghaTapaTAdizabdoccAraNena pUrvasaGketavazAt puruSAntarAya svAbhiprAyamarpayatIti na prasiddhivyavahAravirodhau / tathaivAcetanazabdeSvapi kAlAkAlameghastanitAdiSu saGketAdeva zubhAzubhAdiparijJAnaM dRzyate, athavA kimanena prasiddhivyavahAravirodhaparihArapariklezena ? nAyameva suzliSTaH parihAro vyApI c| tadyathA-te sarva eva zabdAstasyaiva caikasya brahmaNaH puruSAdyanyatamavidhividhinayavikalpasya yathopapAditaM tvayA rucitasyAnyatamasya lakSaNArthAH / tadekadezatvAt prAgabhihitapratyakSasiddhivat / yathA gaurviSANI kakudmAn prAnte vAla~dhiH sA~ssAvAniti / yathaite viSANyAdizabdA gorekadezavAcitvAt tadupalakSaNArthAH prasi. ddhasaGketavazAd goreva vAcakAH / tadavayavAnAM tasmAdabhinnatvAt / evaM sarvazabdAH tadavayavAnAM tato'pRthaktvAt tasyaiva brahmaNo vAcakA iti vAcakatve'pyupapannaH prsiddhvyvhaaraavirodhH| abhinnakabhavanabrahmopalakSaNArthatve sarvazabdAnAM zabdalakSaNavinmatisaMvAde jJApakamAha-evaM ca kRtvAhuH zabdalakSaNavida iti vaakyshessH| 'sarvadhAtavo bhuvo'rthamabhidadhati iti teSAmapyasminneva darzane karotyAdidhAtUnAM sattArthAnatikrame svArthavacanamupapadya bhuvaM vadantIti bhUvAdayo vAdizabdasyauNAdikeda'ntatvAttathA bhUvAdizabdavyAkhyAnAnnAnyatheti / uktaH padArthaH / idAnIM vAkyArtha ucyate-sa eko'navayavaH zabdo vAkyArthaH / vAkyaM ca arthazca vAkyArthaH, vAkyena yukto'rthoM vAkyArthaH / vAkyasambandhAd vAkyAdvAkyasyaivArthaH / yathAhuH 'akhyAtazabdaH saGghAto jAtiH saGghAtavartinI / eko'navayavaH zabdaH kramo buddhyanusaMvRti // padamAdyaM pRthak sarva padaM sApekSamityapi / vAkyaM prati matirbhinnA bahudhA nyAyadarzinAm // ' -vAkyapadIye kA.2, zlo. 1-2 tatra yaiH 'eko'navayavaH zabdaH' ityuktaM tairvinizcityoktaM bhavanasyAnavayavatvAt , tathaiva padavAkyazabdaH tadarthAdyAtmatvAditi / na tu sarvANyekasyaiva sarvatvAditi caritArtham / eSa dravyArtho vidhividhinyH| torvAsAt saMgrahadezatvAcAya dravyArthateti saGgraho drvyaarthH| sa punardvividhaH saGgraho dezasaGgrahaH sarvasaGgrahazcetyevamAdizataprastAro'sau / ArSe zatabhedazruternayAnAm / yathoktam-'ekeko ya sayaviho __5 degdartha g| 2 pyadeg ga / kyA ka-kha / 3 degmadeg ga / 4 samnA ga5 lubo ga / 6 sntaanaag| 7 svarthada prvcnbhvn| 8degkesa ga-kesa gh| Page #258 -------------------------------------------------------------------------- ________________ vivarttavAdaH] nyAyAgamAnusAriNyalaGkRtam / 205 satta nayasatA havaMti emevaM / ' iti / (A. bhA. 226, niyu0 2264) saGgrahasyApi dravyArthatA / 'titthayaravayaNasaMgahavisesapatthAramUlavAgaraNI / davvaDhio ya pajavaNao ya sesA viyappA siM // iti / (sanmati0 kA0 1, gA03) vacanAt dravyArthasamAsazcAdinayavyAkhyAtaH / tasmAt saGgrahadezatvAttadavayavatvAdasya dravyArthateti / dravyazabdasya ko'rthaH ? / dravatIti dravyam / guNasandrAvo dravyam / dravyaM bhavyaM yogyaM 'bhU prAptau' iti prAptiyogyamiSTArthaprAptiyogyam / dArukriyAvadAdilakSaNaM dravyamityevamAdi yathAsambhavaM lakSaNaM vAcyam / iha tu bhavatIti bhavanaM bhAvaH prAcyacatuSTaye puruSAdikhabhAvAnte bhavanaM bhAvo'ntye pUrvoktavat, pUrvaviruddhatvAnayAnAm / dravati bhavati gacchati satatamiti dravyam / gatyAsmakatvAt 'dravyaM ca bhavye (pA. 5 / 3 / 104) iti vacanAt / na vikArAvayavA iti vidhividhinayAdhuktatvAt / gatArtha / kimetat sAmarthyavAdinA svamanISikayocyate tvayA AhokhidA'pi nivandhanamasya darzanasyAsti yata etannirgatamiti ? atrAstItyucyate / nibandhanamasya somilabrAhmaNaprazne "kiM bha~vaM? eke bhavamityAdike / vyAkaraNe 'somilA ! ege vi ahaM, duve vi ahaM, akkhae vi ahaM, a~bae vi ahaM, avahiteM vi ahaM, aNegabhUyabhAvabhavie vi ahaM" (bhaga0za018, u010, sU0647-pR0 759) ityAdi nibandhanamiti / evaM dvitIyo vidhividhyaraH savikalpo nayacakrasya smaaptH|| . - 1 ekaikazca zatavidhaH sapta nayazatAni bhavantyevameva / 2 tiirthkrvcnsnggrhvishessprstaarmuulvyaakrnnii| dravyArthikaH paryayanayazca zeSA vikalpAstayoH // 3 bhaag| 4 kiM bhavAn ? eko bhavAn / A0 sa0 dvArA mudrApitAvRttau tu 'ege bhavaM, duve bhavaM, akkhae bhavaM, avvae bhavaM, avaTie bhavaM, aNegabhUyabhAvabhavie bhavaM,somilA! ege vi ahaM jAva aNegabhUyabhavie vi ahaM', iti pAThaH / 5 chAyA-he somila ! eko'pyaham , dvAvasyaham , akSayo'dhyaham , avyayo'pyaham , avasthito'pyaham, anekabhUtabhAvabhaviko'pyaham / 6 ke g| 7degsg| 8degeg| Page #259 -------------------------------------------------------------------------- ________________ 206 nayacakram / [vidhyubhayAraH atha vidhyubhyaarstRtiiyH| kamaladalavipulanayanA, kamalamukhI kamalagarbhasamagaurI / kamale sthitA bhagavatI, dadAtu zrutadevatA siddhim // idAnIM vidhyubhayArAvasaraH / yadyayaM vidhividhinayArokto bhAvo nirdoSaH syAdarAntarArambho'narthakaH syAt / sa tu sadoSa eveti prAptAvasaraM taddoSamuktvottaratra vidhyubhayAraM nirdidikSuH prAcyadoSAbhidhAnArthameva tAvadAha atha kiM bhavatA ityAdi / athetyadhikAropanyAse, anntroktpurussaadivaadduussnnaadhikaaropnyaasaartho'thshbdH| kiMzabdaH prazne / sAmAnyena purupaniyatikAlasvabhAvabhAveSvanantarokteSu pratisvamAtmano grAhe tathA tathA tena tena prakAreNa puruSasuptAdicaturavasthA niyatireva, pUrvaparAdikriyAkriyAdiniyatAvasthArUpA / kAla eva kramayogapadyabhUtabhavadbhAvivyavasthAtattvaH, svabhAva evAtmapravibhAgamAtraprativiviktabhavanabhedatattvaH,bhAva eva svatvAsvatvAdyavidyAvikalpavinirmuktasattAmAtravyApyanaJjanazabdArthajJAnAdyavasthAvizeSajagattattva iti / yA etAH pratiskhaM na zeSaH / briihyaangkraadissttpttaadivstuvyaaptivRttyo'vsthaaH| tasya tasya puruSAdidarzanasya vyApitvapradarzanArthamuktAstAsu kiM puruSAditattvamavasthAlakSaNaM tasyA na so'sti tdvytiriktH| tathA rUpAdaya eva ghaTa iti / uta puruSAdilakSaNAstAH puruSAyeva satyaM, na tAH kAzcidavasthAH / yathA ghaTa eva rUpAdayo na rUpAdayo nAma kecid ghaTavyatirekeNeti ? dvyorviklpyornytro'vdhaaryH| kiM cAtaH-yadyavasthA svAtmetyAdi, yAvat samudayamAtravAda evAyamanyaH / yadi na kiJcidastyavasthA svAtmaiva tallakSaNaM tA eva styaaH| na puruSAyAmAvasthAH puruSAdisvarUpAH tA avasthA na bhavantItyevamabhyupetaM bhavati / tataH puruSo nAma na kazciJcaturavasthAvyatirikta ityetadApannam , puruSAdIti sAmAnyenopakramya puruSo nAmeti puruSasyaivAbhAvavacanaM vidhividhinayavikalpAnAM puruSasya prathamatvAt taSaNenAtidekSyamANatvAt puruSavAde prastute / kathaM puruSa evAsannityApAdyate ? iti cet ; ucyate-yasmAt samudayimAtrasamudayA'bhyupagamAd rUpAdisamudAyavat samudayamAtravAda evAyamanyaH / sa evAyaM bauddhaparikalpitarUpavedanAvijJAnasaMskArasaMjJAskandhasamudAyaH puruSo'GgulimuSTivat / balAkApativat / akSodvicakrapaJjaro'NIyo'kSaparayugasamilAdirathavaditi smudyvaadH| IpanmaSImrakSitakukuTavat / puruSapratyAkhyAnaphalo'nyavadAbhAti suptasuSuptajAgratturIyAvasthAsaMjJAbhedAt yugapaddhAvirUpAdiguNasamudAyavAdatulyo yugapadavasthAdi caturavasthAsamudaya1 nivaktA tataH g| 2 tallakSaNam , tAni ca lakSaNaM iti ghe'dhikaH pAThaH / Page #260 -------------------------------------------------------------------------- ________________ 207 puruSAvasthayorvicAraH] nyAyAgamAnusAriNyalaGkRtam / vAda iti / eSa deshbhinnruupaadismudyvaadtulyH| nAyaM dezabhinnarUpAdisamudayavAdatulya eva / kiM tarhi ? kAlabhedabhinnAyugapadbhAvisatatasaMvRttajanananidhananAmarUpavAdatulyakSaNikavAdo'pi / yasmAt turIyatvapratipAdanArthAbhyupagatamuktikramavattvayugapadavasthAvRtteH kSaNikavAda iti / suptasuSuptajAgratparamavinidrAvasthAvizuddhikramAnyathAvRttyabhyupagamAdavasthAkSayo'nyathAtvamante ca kSayadarzanAdAdau kSayAnumeyAvasthAnAmiti kSaNikavAdaH / ko dRSTAntaH ? vAsovat / yathA vastraM kSaNe kSaNe jIyad jIyadante vizIryate tathAvasthA api / na kevalaM samudayakSaNikavAdAveva / kiM tarhi ? zUnyavAdo'pi / tadyathA-caturNA netyAdi / yathA puruSavAdinA catasro'vasthAH pRthak parigRhya tAvapi jJAnameva suptatvAt suptapuruSavat , suSuptatvAnmadirAmattavadityAdinA pratipAditam / tathA tathA rUpAyamUrtamUtyopattyA / tvayaiva rUpaNAdrUpamiti ca jJAnAtmanA caitanyasvarUpAdanapetA rUparasAdighaTAdisRSTizcAnekadhopapAditA / sA ca kalpanAjJAnaM tanmAtrameva satyaM, na rUpAdi kiMcit tadAbhAsajJAnabahirbhUtaM svamavat / yathA vo siMhAdyAbhAsajJAnamAtraM na siMhAdiH kazcidahibhUtastathA jAgradvijJAnamapi jJAnamAtrameva, grAmArAmastrIpuruSAdirUpAdyAkArajJAnamAtram / tadvyatiriktArthazUnyasvamavijJAnavadvetyetadApannam / ataH kalpanAjJAnamAtra satyamiti vijJAnavyatiriktArthaH shuunyvaadH| vijJAnamAtraM vAsyApi grAhyagrAhakavikalpAnItAnivikalpatvAzrayasya shuunytvaaptteH|| puruSavAdyAha-acintyamevedaM cintyata ityAdi / madvacanAparijJAnAdasambaddhaM dUSaNam , mayA hi 'puruSa eveda'mityavadhAryoktam , noktamidameva puruSa iti, pratyakSAH suptAdyavasthA uddizyeti / atra prayogaH--Urdhvamadhastiryak kacit tattvaika eka eva vyavasthitaH puruSa iti pratijJA, anatiriktaparAparANIyojyAyorUpAtmakatvAt vRkSavaditi / yathoktam'yasAt paraM nAparamasti kiJcit , yasAnnANIyo na jyAyo'sti kazcit / vRkSa iva stabdho divi tiSThatyekastenedaM pUrNa puruSeNa sarvam // __(zvetAzva0 u0 a0 3, zlo0 9) iti / yasAdanyat paraM nAstyananyadvaitamevetyarthaH / athavA yasAt paraM pradhAna prakRSTamaprakRSTamanyadvA nAsti / UdhistiryakparAparavibhAgAbhAvAdavibhAgAtmanA tasyaivAvasthAnAt / nANIyo na jyAyo'sti kiJciditi sUkSmasthUlavibhAgAbhAvAt / tAdrUpyeNAvibhaktasyApi tasyaivAvasthAnAditi / zeSaM gatArtham / . tu ma g| 2 degnyo g| 3 R00ma0 10 sU0 90 (puruSasUkte) Page #261 -------------------------------------------------------------------------- ________________ 204 nayacakram / [vidhyubhayAraHatrocyate-nanvayamityAdi / nanu tvayA'yaM puruSo'vasthAtmakatvamanikAmannanekAvasthAmAtrakhatattva eva vyavasthApitazcaturavasthAsvarUpopavarNanadvAreNaiva tannirUpaNAdavasthAsvAtmaka evAsAviti / tatrApi ca vizeSaNaikAvasthAmAtrasvatantraturIyAvasthAtattva ityrthH| tat kutaH ? iti cet , caitanyAnativRttivartanAt , sarvatra jJAnamayo'sau puruSa iti pratijJAya tadvyAptipradarzanArtha caitanyameva vRkSanRzakuTyapuruSAdi suptatvAt , suSuptatvAjAgaritatvAt suptAdipuruSavaditi varNitaM caitanyameva / taca caitanyaM vinidrAvasthAto nAnyat / tacaitanyaM vinidrAvasthaiva / yathoktam 'puruSasya na kevalodayaH pshvshcaapynivRttkevlaaH| na ca satyapi kevale prabhustava cinteyamacintyapaddhatiH // iti / itizabdo hetvarthe / asmAddhetorvinidrAvasthAlakSaNa eva puruSaH, etadevAsya lakSaNam 'upayogo lakSaNam' (tattvArtha02-8) iti vacanAt / etatpratijJAmAtram / atra heturucyate-AtyantikanidrAvigamarUpyanirUpyatvAt / sarvatra sarvadA vAntamatIto'tyantaH, tatra bhava Atyantiko nidraavigmH| sa eva rUpaM tattvam / tena tattvena nirUpyatvAt / yathA nirUpitaM puruSavAdinaiva 'sarva sarvatra sadA sarvathA cetanAtmakameva iti siddho hetuH / ko dRSTAntaH ? vinidrAvasthA. khAtmavat / yathA vinidrAvasthAM caturthI zuddhacaitanyAtmAnaM nAtivartate / proktarUpeNa nirUpyatvAt puruSastathA zeSAvasthAsvapi taddharmatAmanivRttyaiveti / evameSA vinidrAvasthaiva srvtraapaaditaa| na hyasAvitarAtmikA yathA suptAdyavasthA turIyAvasthaiva, na tathA sA tadAtmikA / kasmAt 1 svavRttityAgApatteH, yadi sA vinidrAvasthA suptAyavasthApi syAt, tatastayA vizuddhA svavRttistyaktA syAt / nanvasti svavRttityAgo'vasthAsaGkarasvarUpanirNayAbhAvAdidoSAt / ataH sA tanmAtraiva, tasyAzca tanmAtratve tu puruSasyApi tadavasthAmAtratvam / ato vinidrAvasthAmAtratvaM tadvajAgradAyavasthAnAtmakatvam / tasmAjAgradAdyavasthAnAtmakatvAdvinidrAvasthAmAtratvAt suptAdidRSTamevAvasthAsvavRtterasarvagatatvamiti vAcyapi ce doSaH puruSakAravAdasya / atha vinidretyAdi, mA bhUt puruSAsarvagatatvadoSa iti vinidrAvasthAlakSaNo'pi san puruSazcAsarvatvAnna vinidrAvasthAmAtra eva / kiM tarhi ? suptAdivRttirapItISyate / tato'pi nidrAvasthApi nidrAvasthAtmikA satI sarvatvAdeva na vinidrAvasthAmAtraiva syAt / suptAdyavasthApi syAdityarthaH / heturvinidrAvasthAlakSaNatvAt puruSasvAtmavat , yathA puruSo'pi nidrAvasthAlakSaNatvAt sarvagata iSyate tathA vinidrAvasthAtmasthaiva sarvagatA syAt / vinidrAvasthAlakSaNA hi sApIti / tatazcetyAdi / evaM ca satya1 tattva gha / 2 jJadeg ga / 3 degvad g| 4 degsva g| 5 tva g| 6 degsA g| Page #262 -------------------------------------------------------------------------- ________________ puruSAvasthayorvicAraH] nyAyAgamAnusAriNyalaGkRtam / 209 nyo'pi dossH| avasthAmavasthAM prati pratyavasthaM, vinidrAvasthAvRttiH suptasuSuptajAgradavasthAsvapi, tasyA eva nidrAvasthAyA evAvizeSeNa sarvagRtatvAt suSuptAvasthApi taNAdi sarvagataM syAt / sarvAtmakatvAdvinidrAvasthAvat , sarvAtmakatvaM vinidrAvasthAlakSaNatvAt puruSavadityuktam / tasmAt tRNAdyapi sarvagatamiti kiM puruSaikatvaprakalpanayA? kaH puruSavAdavizeSAbhimAnaH ? 'tRNamevedaM sarvaM yadbhUtaM yacca bhAvyaM' 'yasmAt paraM nAparamasti kiJcit ityAdi / 'tenedaM pUrNa tRNena sarvam' iti ca kasAna paThyate ? iti / kiM cAnyat-alakSaNatvAt cetyAdi, lakSaNaM vizeSyArthAntarAdavacchidyasvarUpA'vasthApakaM nIlotpalavat / tat punaH svAtmanyavasthitatvAnnAsti lakSaNaM pratyavasthaM sarvAtmasu vRttatvAt , tato'tallakSaNatvAdvA vinidrAvasthAyA abhAvaH syAt / svAtmanyavasthitatvAt khapuSpavat , tatazca tattattve tAsAM tattvaM catasRNAmavasthAnAmeva tattattvaM caturavasthAbhAvastA eva ca sarva, tadabhAvAt sarvAbhAvaH / sarvAbhAvAt tadAtmakasya savotmakasya puruSasyApyabhAva iti / ata Aha-tatazca tttttvcturvsthsrvaatmkpurussaabhaavH| caitanyameva hi puruSasthAvasthAnAM ca lakSaNaM tadabhAve puruSasyAvasthAnAM cAbhAve kimavaziSyate ? atha vinidrAlakSaNetyAdi / atha mataM bhavato vinidrAvasthApuruSAbhAvadoSayoH parihAre sarvadoSaparihAraH / sa cAvadhAraNavaiparItyaneti / - tadyathA-puruSastu puruSa eva vinidrAvasthAlakSaNaviparIto'pi / kiM kAraNam ?, avadhAraNabhedAt / kathamavadhAraNabhedaH ?, ucyate-vinidrAvasthAsvAtmanyavadhAryamANavinidrAvasthaiva lakSaNam , nAnyA kAcidavasthitiH, svAtmano lkssnntvmvsthaayaaH| niyataM sA tvanyathAvasthAtmano'pi lakSaNatvAnna niyatena vinidrAvasthAyAstAvadabhAvo'sti, puruSasyApyabhAvo nAsti, puruSe tu lakSaNamevetyavadhAraNAt / vinidrAvasthA lakSaNameva puruSasya, nAlakSaNamiti / puruSo lakSyatvenAniyato'nyAbhirapyavasthAbhilekSyatvAdanyAsAmapyatyAgAllakSaNatvena puruSasyeti bhedenAvadhAraNaM yasmAt sa hyanekarUpo mecakavat puruSaH / varNasaGkaro hi mecakaH, sa nIlo'pi, pIto'pi, zeSava- . go'pi / tathA puruSo vinidrAvasthAlakSaNo'pi suptAdyanyatamAvasthAlakSaNo'pIti / - atrocyate-noktavadityAdi, naitadupapannamuktavadavadhAraNabhedasyAnyAyyatvAt / uktena tulyamuktavat / tenaiva prAguktaprakAreNa, tenaiva nyAyenAvadhAraNabhedasyAvasara eva nAsti / nyAyAdanapetaM nyAyyam , na nyAyyamanyAyyam / kutaH ? pratijJAvyAghAtAt / yadyavadhAraNaM bhinnArthaviSayamAzrIyate caitanyAtmakaikapuruSamayamidaM sarva. . degtteH kh| 2 eSA g| 3degpe gh| 4 degnAM sai g-gh| 5 sthiteH ka-kha / 6 to g| 7 lakSaNatve k| palakSaNatve kh| 8 jJAta ka-kha / na0 ca027 Page #263 -------------------------------------------------------------------------- ________________ nyckrm| 210 [vidhyubhayAra:miti pratijJA hIyate / athaikapuruSamayatvapratijJA paripAlyate bhinnArthaviSayAdhArA'vadhAraNopapattirvizIyate / katham ? ghaTarUpAditvavat / yathA ghaTa eva rUpAdaya ityetasmin pakSe na rUpAdayo nAma kecit santi ghaMTAdarthAntarabhUtAstatra rUpasvAtmano rUpAvasthaiva lakSaNaM na rasAdyavasthApi, ghaTAtmanastu rUpAvasthAlakSaNamevetarAsAmatyAgAditi / ko'rthaH syAt ? rUpAdyabhAvAt / tathehApi vinidraikAvasthAlakSaNapuruSavyatiriktAthAbhAvAditarAsAM suptAdyavasthAnAmabhAvAdeva ko'vadhAraNAthAvakAzaH? ityavadhAraNAbhAvaH pratijJAvyAghAto vetyedubhayaM pradarzayati-puruSatvaM prAguktamavasthAnAm , adhunA tu pRthak svAtmanastA ucyante'vasthA iti, prAguktavadavadhAraNa bhedasyAnyAyyatvaM pratijJAvyAghAtazceti / iti tattvamiti / asmAdvetoH pratijJAvyAghAtAdavadhAraNabhedAdanyAyyatvAJcobhayathApISTaviparItaM tattvamavasthAtvam / puruSasyAvasthA eva puruSo, na puruSa evAvasthA ityetat prAptam , rUpAdighaTatvavat yathA rUpAdaya eva ghaTa ityetasmin pakSe na ghaTo nAma kazcidityayamarthaH / tatra rUpameva na rasa ityAdyavadhAraNamupapadyate bhinnArthaviSayatvAt tathA yadyavasthA eva puruSa ityucyeta yujyetAvadhAraNam / puruSAbhAvevasthAnAmeva bhinnAnAmitarAvasthAnivRttyarthamekAvasthAvadhAraNam / tattu na yujyate / caitanyAtmakaikapuruSamayatvapratijJAvyAghAtAditi / kiM cAnyat-yadA ca tAsAmeva tattvamityAdi, yAvallokavadeva tattvApattiriti, yadA ca tAsAM bhAvastattvaM bhAva eva tAstAbhireva bhUyate bhedenAvadhAyemANatvAdvinidrAvasthaiva vinidrAvasthAsvAtmeti lakSaNaM, puruSe tu sA lakSaNameva, na tu saiva lakSaNaM puruSasyAnyAsAmapyavasthAnAM tallakSaNatvAtyAgAt / tathA tathA tAsAmitaretarAtmasvabhAvaH, 'avadhAraNabhedAt tathA tatheti vacanAduttarottarabhedAnAmapItaretarAtmasu nAsti bhAvastadyathA-rUpAvasthAsvAtmani rUpAvasthaiva lakSaNaM, ghaTasvAtmani tu rUpAvasthAlakSaNameva, rasAdyavasthAnAmapi tallakSaNatvAtyAgAt / tathA pRthivIloSTAdInAmitaretarAtmasvabhAvAt loSTAvasthAsvAtmAvadhAraNe loSTAvasthaiva / loSTAvasthA[svAtmapRthvI] svAtmAvadhAraNe tu sA lakSaNameva / nanu saiva ca jJAnAdInAmapyatyAgAditi sarvatrA'stvevadhAraNabhedastato'vadhAraNabhedAt tvaduktAdeva 'tathA tathetaretarAtmasvabhAvAdavadhAraNabhedAt' ityatyantabhinnArthatvamato bhinnAbhinnArthatvAt sAmAnyAbhAvaH / sAmAnyAbhAvAt viviktAnekabhedAvasthAmAtratvAt sarvamasarvagataM ghaTo ghaTa eva, rUpaM rUpameva, raso rasa eva, paTaH paTa evetyAdi prAptam , tato nanu tadeva darzanametadapyApannam / yaduktam-'yathA lokagrAhameva vastu zAstreSvanarthako vivekayatnaH' / ityaadi| svaparaviSayasAmAnyavizeSanirAkaraNena laukikameva / yathA dravyakSetrakAlabhAva 1 pk-kh| 2degnaH suk-kh| 3 NatvA k-kh| -4degNadeg ka-kha / 5 degsvAva k| degvasthAva g| 6 degdavyapetam / Page #264 -------------------------------------------------------------------------- ________________ puruSAvasthayorvicAraH] nyAyAgamAnusAriNyalaGkRtam / 211 bhavanameva ca vastviti tadeva tattvamiti lokavadeva tattvApattiriti / athAvikalpazabdArthatvAllakSaNa eva tattvajJAnatattvatvAt / tasya nirvikalpasyAvibhAgasyAsaMsargabhedapariNAmazUnyasya meghastanitAdikalpazabdagocarAtItasya mayUravirutavat saGketAd vyavahArAnupAtibhirvA zabdairanupalakSyasya goviSANAdivat svAMzakalpanAmAtrabhinnazabdArthAbhimAnavikalpasya / nanu laukikavadajJAtasAmAnyavizeSavyavasthAvicArarUpasya tattvasya kuto vA lakSaNaM kuto'vasthAH ? ityetaccAyuktam , caturavasthAvarNanAd yadi tAzcatasro'pyavasthA asatyA eva tadvarNanaM khapuSpasaurabhavarNanavat kathamupapadyate ? iti / kiM cAnyat-sarvagatatvabhAvanAbhAvaprasaGgAt / tadarzayannAha-anekAtmakasarvagatatvabhAvakaM vA kathamiti vartate / sarvaM gataM sarvagataM 'sR gatau' sarvamityayameva sarvazabdo gamanArthadezAntaraprAptilakSaNAM kriyAM bhinnavikalpArthaviSayAmAha / yadyanyaccAnyacca tadazeSaM sarvamiti / tatazca tattadazeSaM gataM sarvagataM tadbhAvaH sarvagatatvam, arthAnekAtmakatvAvinAbhAvi anekAtmakaM hi sarva bhinnAnekavikalpakR. smArthagataM sarvagatamityeSA bhAvanA nirvikalpaikAtmakatve na yujyata iti / kiM cAnyat-nirvikalpatvAbhAvaprasaGgAt / yadyasyaikaiketyAdi, yAvanmecakAtmake bhvtH| yadyasya puruSasya ekaikA pRthak pRthak , ekAmekAM prati pratyeka samAptA suptAdyavasthA na bhavati / tatazcaikaikasyA abhAvAt tA na santyeveti kRtvA tAsAmasattvAt kuto'sya puruSatattvasya tAsAmeva bhinnAnAmekatvApattyAtmikA? tatpuruSatvamekamavikalpamityavikalpatA syAdbhinnavikalpaikApattyAtmikatvAdavikalparUpatAyAH, sA cAvikalparUpatA kutaH ? naastyevetyrthH| ko dRSTAntaH ? pRthak pRthagavRttasitAsitAdivarNaikyApattyAtmakamecakavarNAbhAvavat / pRthak siddhavarNAbhAve mecakavarNAbhAvAt taddarzayati / na hi pRthagavRtte rUpe dve api sitAsite khena rUpeNa mecake bhavataH / bhedAtmalAbhAvinAbhAvyaikApattyabhAvAt , evamavasthA api pRthaksvarUpeNAsiddhA nirvikalpaikarUpA na bhavitumarhantIti / evaM tAvadavasthAnAmabhAve cturvsthaavrnnnaanekaatmksrvgttvbhaavnnirviklpruuptvaabhaavdossaaH| kiM vA pArzvazarakSepeNa bhayajananAnuvRttyA tameva puruSaM nirAkurmahe / tadyathAsanneva tvasAvevamavasthAnAmasattve, kutaH ? anavasthAtvAdavasthAto'nyatvAdanavasthAtmakatvAdavasthAtvAbhAvAt puruSo vandhyAputravat / / __ syAnmatam-arUpAdyavasthAnAtmakasya ghaTasyAvasthAvato'stitvavat suptAdyavasthAnAtmakasya suptAdicaturavasthAvataH puruSasyAstitvamityetaccAyuktam / anavasthAtve 1 gaurviSANI kakumAna prAnte vAladhiH sAsnAvAn iti gotve dRSTaM liGgam / (vaize0 1 // 3 // 8) tugh| 3 tarhi g| / 4 madhyo gh| Page #265 -------------------------------------------------------------------------- ________________ 212 nayacakram / [vidhyubhayAra: satyacaturAtmakatvAt / avasthAcatuSTayAbhAvAdevAnavasthA''tmanastaccAturAtmyA'bhAvaH siddhastassAdanekAntikAzaGkAnivRttyarthamAha-anavasthAtve'caturAtmakatvAditi, khapuSpavaditi dRSTAnto gatArthaH / athavA kimanena prayAsena ? upapatyantaraistadasattvapratipAdanena / nanu tvaduktereva ca na sa lakSyastatparikalpitaH puruSo nAsau lakSyaH / alakSaNatvAdalakSyatvamiSTatvAdasAdhyamiti cellakSyatvanirAkaterarthanirAkaraNArthatvAnnArtha iti brUmaH / artho'pyarthata itvaralakSaNatvAcchabdAbhidheyo jJAnajJeyo vA vinidrAvasthA'vinidrAvasthA vA syAnna sa puruSastallakSaNastadubhayAbhAvAt nirvikalpatvAdevArtho'pi naiveti cet , nirvikalpajJAnavat vastutvamapi na bhavatItyetatpratipAdanArthatvAdidameva gRhANa avastveva ca tattvadiSTaM tattvamalakSaNatvAt / khapuSpavat / athAta ityAdi, yAvadasyAvAcyataiveti / __ athAcakSIthAH-ata iti puruSa itazcetyavasthAtaH anyatarasya puruSasyAvasthAnAM vA parityAgaikAnto na yuktaH / avasthAtyAge lakSaNAbhAvAt puruSAbhAvaprasaGgAt / avasthAvataH puruSasya vA tyAge'vasthAnAmabhAvaprasaGgAt / na caikatarasyopAdAnaM yuktamupAdIyamAnasyetarAbhAve'bhAvaprasaGgAdevAvasthAvapUrNananirvikalpatvasarvagatatvAbhAvaprasaGgAt pratijJAvyAghAtAcca / tasmAdanyataropAdAnaparityAgAyuktatvAdasya puruSasyAvasthAlakSatvamavasthA'sattvaM vA na zakyaM vaktum / kiM tarhi ? tallakSaNatattvAbhyAmavAcyaH sa puruSa ityetaccAyuktam / yasmAt tattvAt sa naiva syAt / etasyAmapi kalpanAyAM sa puruSo'sanneva / kasmAt ? vinidrAvasthayA sahaikatvAnyatve pratyavacanIyatvAt khapuSpavat / vinidrAlakSaNaH puruSo na vinidrAlakSaNo vetyete dve'nyatvA'nanyatve prativacanIye, arthAdasaJ puruSaH na tadekaM nAnyadvA vAcyaM khapuSpaM vinidrAvasthayA saha / kiM kAraNam ? ekamiti, yAvadavAcyamasattvAdanyadityapyavAcyamavinidrAvasthayA saha / kiM kAraNam ? ekamiti, tAvadavAcyamasattvAdanyadityapyavAcyam / avinidrAvasthAtve satyapyasattve nirupAkhyatvAt vAgbuddhigocarAtikrAntatvAditi, khapuSpe dRSTAnta hetoH sAdhyenAvinAbhAvitvapradarzanam , yattu sat tadvinidrAvasthayetyAdi vaidharmyadRSTAntaH, sAdhyAbhAve hetvabhAvArthapradarzanam / mA maMsthA asmadiSTasamudayAvasthAsvAtmani satyavacanIyatAyA darzanAdanekAntikateti vinidrAvasthAsvAtmAnaM jAgradAdyavasthAsvAtmanazca nidarzayatyanyAnanyatve prativacanIyatvAt / yathA vinidrAvasthAsvAtmano vinidrAvasthAto'nanyA jAgradavasthAdikhAtmabhyo'nyA tathA tA api tasyA anyAH svAtmabhyo'nanyAH satyazva, na tathA puruSastasmAdasanniti / 1 avasthAtve ga / 2 tatvAtmanaiva gha / sanne cha / 3 degvo'yaM g| 4 degtA yAvadane g| Page #266 -------------------------------------------------------------------------- ________________ puruSAvasthayorvicAraH] nyAyAgamAnusAriNyalaGkRtam / 213 kiM cAnyat-ata eva tvadabhihitAt kAraNAdasya na tyAgopAdAnayuktatvAdapi ca ne tUbhayayuktatvavAcyatvAbhyupagama eva pitRpraputravat / yathaikaH pitA putrazcAvazyamasau svapituH putratvamantareNa svaputraM prati pitRtvamanubhavatIti na putratvaM tyajati / nApi putratvamevopAdatte / nApi pitRtvameva tato'sau pitA ca putrazceti vaktavyaH / tadyadharmayuktazca dRSTastathA sa puruSo vinidrAlakSaNAlakSaNAnyataratyAgopAdAnAyuktatvAdeva tallakSaNAtallakSaNadharmadvayayuktastaddharmadvayavAcyazcAvazyaM bhavitumarhati, tadanyataratyAgopAdAnAyuktatvasya tadavinAbhAvAdeva tAvat puruSa evAvasthA ityetadayuktam , avasthAnAmabhAve'nekadoSaprasaGgAt / / ___ abhyupetyApi puruSasvAtmatvamavasthAnAM catasRNAM puruSAsattvadoSaM brUmaH-yadyapi cetyAdi, yadyapi ca puruSasvAtmaiva catasro'pyavasthAstathApi na tarhi nAmedAnIM puruSo'sti anavasthatvAt / nAsyAvasthAH santItyanavasthastadbhAvo'navasthatvam, tasAdanavasthatvAdavasthAsvarUpavyatiriktatvAt tacchUnyatvAt , khapuSpavat / athavA nA'vasthA'navasthA puruSo anavasthA na bhavati / yo'vasthA na bhavati sa nAsti yathA khapuSpam , avasthAzca tvayA'bhyupagatAzcaturavasthAvarNanAnekAtmakasarvagatatvabhAvanaikaikAvasthAbhedAbhedApattyAtmakAvikalparUpAbhyupagamAt / tato'nyasya khapuSpasthAnIyatvAt / prAgavasthAnAmeva sattvamabhyupagamyA'navasthAtve'caturAtmakatvAdityuktam . adhunA tu puruSamevAbhyupagamyAnavasthAtmakaM paraM parikalpitameSa doSa ukta iti vyAkhyayorbheda iti / asan puruSo'navasthAtvAt khapuSpavat , anavasthasya tasyAbhyupagame'pi tu puruSasyAvasthAnAM catasRNAmapyaikyaM syAt / kutaH ? puruSasvAtmatvAt / tvayA dhuktam 'puruSasvAtmaivAvasthA nAnyA'ityatastAsAmaikyam / tatsvAtmatvAt puruSavat / yathA hi puruSaH svAtmatvAt puruSa eka eva tathA tA apyavasthAstatsvAtmatvAdekamiti catuSkAbhAvAcatasro'vasthA iti bahuvacanAnupapattistatazcaikatvAt sarvatvena sarvatre sambhAvyo na bhavati puruSaH / 'sR gatau' iti sarvatvasyAnekAzrayatvAt puruSa eva sarvamiti / yadAzrayAducyate tatsarvaM kimAzrayaM yaduktvA sarvapuruSasya sarvavyApitA varNyate ? / tata Aha-sarvatra sambhAvyAbhAvAt / sarvAvyApitA puruSasya prAptA vyAcikhyAsitasarvavyApitvavirodhinI, tataH punarekatvaM vinidrAvasthAvAtmatvAt tAsAM, puruSasvAtmatvAt parasparAtmakatvaM ca siddham / tadidAnIM bhAvyate vinidrAvasthaiva hi jAgradavasthA vinidrAvasthAsvAtmatvAt vinidrAvasthAvat / yathA vinidrAvasthA vinidrAvasthAsvAtmatvAt vinidrAvasthaiva, tathA jAgradavasthApi ,degdavasthA ga / 2 tattvamaya g| 3 degtA gha / 4 degsnava gh| 5degtrA gh| 6 degtdeg g| Page #267 -------------------------------------------------------------------------- ________________ 214 nayacakram / [vidhyubhayAra:vinidrAvasthAsvAtmatvAdvinidrAvasthaivetItthaM vinidrAvasthayA sahaikyaM jaagrdvsthaayaaH| vinidrAvasthAsvAtmatvaM ca sarvAvasthAnAM puruSasvAtmatvAt tvayaivAbhyupagatam / evamitare'pIti vinidrAvasthaiva suptAvasthA vinidrAvasthAsvAtmatvAdvinidrAvasthAvat , vinidrAvasthaiva suSuptAvasthA vinidrAvasthAsvAtmatvAt vinidrAvasthAvat , tathA jAgradavasthaiva vinidrAvasthA jAgradavasthAsvAtmatvAt jAgradavasthAvat / asyApi pUrvavayAkhyA / evaM jAgradavasthayA sahaikyaM vinidrAvasthAyA~ vyAkhyeyam / evamitare'pItyatidezaH / jAgradavasthaiva suptAvasthA jAgradavasthAsvAtmatvAt jAgradavasthAvat / jAgradavasthaiva suSuptAvasthA jAgradavasthAsvAtmatvAt jAgradavasthAvat , tathA suptAvasthaiva vinidrAvasthA suptAvasthAsvAtmatvAt suptAvasthAvat / evamitare'pItyatidezaH / suSuptAvasthaiva jAgratsuptAvasthe suSuptAvasthAsvAtmatvAt supuptAvasthAvat , evamevamavasthAnAMpratyekaM vizeSya parasparata aikyaM bhAvitam / sAmAnyenApi sarvopasaMhAreNocyate-yaivAnyAvasthA saivAnyApi ekakhAtmatvAt saiveti / athavA 'vasthAnAmapi pratyekabhedeSu parasparAtmatvApAdanena manuSyatiryagamarAdiSu ghaTapaTatRNAdiSu caikyamunneyamirAtmakamitaraMditarAtmatvAt tatsvAtmavaditi / iti puruSa evetyAdi, yAvadbhedAbhAvavaditi / iti-asAt kAraNAdekatvAt yat proktam 'sarvatra sambhAvyAbhAvAt sarvAvyApitA puruSasyeti tadupanayati 'puruSa evedaM sarva (zvetA0 3 / 15) ityatidezAbhAvo bhedAbhAvAditi / atidezo'tisarjanaM puruSAtmakatvavyAkhyA tadbhAvanetyarthaH / puruSeNa vAsyApratyakSeNedaMzabdavAcyasya pratyakSasyAtidezaH / anena vA tasyA pratyakSasyAtidezaH / sarvameva tanmayamiti / kiM cAnyat-upavarNanetyAdi, yAvayavasthAbhAva eveti / upa sAmIpye / sAmIpyena varNanamupavarNanam , vizeSadharmeNa na sAmAnyadharmeNa / sAmAnyadharmasya dUratvAd yathA puruSo'yaM samutthAyopaviSTatvAt pANyAdisaJcalanAcchiraHkaNDUyanAditi / nArthatvAditi / upavarNanena bhinnAni rUpANyAsAM vinidrAjAgratsuptasuSuptatvAdivizeSavarNanena taizcatUrUpairbhinnairvyatikaraH saGkarazca tAsAM prAptAvitthamuktaikatvAt / vyatikaro vinidrAvasthAsvAtmatvaM jAgradavasthAsvAtmanaH, jAgradavasthAsvAtmatvaM vinidrAvasthAsvAtmanaH / evamitarayoravasthayorapItaretarasvAtmatvaprAptiretayozca tatsvAtmaprAptistayoretatsvAtmaprAptiH / svatazca dAnazIlatapovizepainarakAvAptihi~sAdibhiH svargAvAptiH / svarga duHkhAnubhavanaM narake sukhAnubhavanaM, puruSatattvajJAnAnmuktiriti / saGkarastu kSIrodakasaMyogavadavivecanIyavinidrAvasthAvAtmatvamityetau vyatikarasaGkarau prAptau, tAbhyAM ca vyatikara1 sahaikyaM vinidrAvasthayA ge'dhikaH paatthH| 2 degtadetarA ga / 3 degsamideg g| Page #268 -------------------------------------------------------------------------- ________________ puruSAvasthayorvicAraH] nyAyAgamAnusAriNyalaGkRtam / 215 saGkarAbhyAM hetubhyAmatathAtvaM vinidrAvasthAyA avinidrAvasthAtvam , evaM zeSANAmapyayathAsvasvarUpatvamAsAmavasthAnAM tatsvAtmatvAt puruSasvAtmatvAt / puruSasvAtmAbhinnavinidrAdyavasthAsvAtmatvAditi yAvat / tadevaikatvam / kAraNamAha--tattatvAtmatvAt tatvAtmavaditi / tAsAmatathAtvamitthamuktam / asya veti puruSasyApyatathAtvamevApuruSatvameva tatsvAtmatvAt svAtmatvavaditi / etamarthamupasaMharati iti purussaavsthaavyvsthaa| itthaM puruSasyAvasthAnAM ca vyavasthA vizeSyAsAdhAraNena lakSaNena cAdRtya vyAkhyAtA vyavasthA tasyA abhAvaH svarUpasiddherabhAvAt / mA bhUdeSa doSaH puruSasyAvasthAnAM ca vyavasthAyA abhAva iti / yadi pUrvoktavayavasthAM pRthakpRthak manyase / puruSasyApi sarvAvasthAvyApino'vasthAnAM ca caitanyasamavasthAnAvirbhAvatirobhAvotkarSApakarSAbhedabhinnAnAM prAgvyAkhyAtasRSTivat / tatazcoktavadvA vyavasthAnupapattI satyAM puruSAtidezastyAjyaH / 'puruSa evedaM sarva' (zve0 3|15)mityekpurussmytvaatisrgstyktvyo jAyate / pRthak pRthak puruSasthAvasthAnAM ca svarUpavyavasthAbhyupagame puruSaikakAraNamayatvavirodhAditi / eSa doSo mA bhUditi tadatyAgAmarthamayamatidezo'tisargaH prAg vyaakhyaatH| puruSa evedaM sarva' (zvetA0 3 / 15) miti / kimarthamasAvatidezaH ? iti cet / advaitaikaantaarthH| advaitamekapuruSamayamityetatpratipAdanArthaH tasyaivAsiddhiH advaitaikAntasya / kiM kAraNam ? yasmAdekapuruSAbhyupagamo'yamekapuruSAsiddhimeva te karoti / tatkatham ? iti cet / yo'sAveka eva tvayA puruSaH sambhAvyate tasyApyanekataivamApAdyate / evamiti tvadabhihitenaiva puruSakhAtmAtidezAdvaitena / kA punarbhAvanA ? / ucyateyatvarUpetyAdi, yAvadavasthAvaditi / yasya svarUpaM yatsvarUpam , yasya svarUpaM puruSasya / kiMvarUpam ? 'nityasarvagatasarvAtmakatvakAraNatvAditi / tadavyatiriktaM lakSaNamAsAM tA avasthAstadavyatiriktalakSaNAstatsvarUpapuruSAvyatiriktalakSaNAstvayA vinA bhedenocyante / tasmAt puruSAdabhinnA evocyante ityarthaH / . tadyathA-puruSa evAvasthA nAvasthA eva puruSa ityavadhAraNabhedAdeva bhedopadarzanena ca bhedo'bhyupagamyate / tata eva bhedAbhedI nAnAtvaM tAsAM ca tvadvacanAdeva siddhyati / yathordhvagrIvAdilakSaNo ghaTaH, ghaTa evordhvagrIvAdayaH / na paTo na paTacAturazyAdaya iti tasya tAsu tAsAM ca tasminnavadhAraNAnavadhAraNAbhyAM bheda eva siddhyati / na tvabhede'vadhAraNabhedo'sti yathA paTavAtmaiva ghaTo, na ghaTa eva ghaTakhAtmeti / tasmAdavasthAnAM vinidrAdInAmavasthAvatazca puruSasya bhedastvadvacanAdeveti / , go'yamadeg g| 2 tasyAtasyau ka-gha / Page #269 -------------------------------------------------------------------------- ________________ 216 nayacakram / [ vidhyubhayAra:kiM ca-sa puruSo'pItyAdi / evaM ca satyekapuruSamayatvAtidezAtyAge so'pi puruSaH puruSAntareNAbhivyAptaH puruSasvAtmatvAdavasthAvaditi prAptaH / yathA vinidrAdyavasthAH puruSasvAtmaiva nAvasthAntarAtmikA iti kRtvA puruSeNAbhivyAptAH tathA puruSo'pi puruSasvAtmatvAt tadavinAbhAvAbhAvAt puruSAntareNAbhivyAptaH syAt tathA tadApe puruSAntaraM purupasvAtmatvAt tadvadeveti puruSAnekatvaM syAt tasyApi tathaivetyanavasthA ca / tatazca puruSeNAbhivyAptatvAdanavasthitaikatvapratiSThaH puruSaH iti prAptam ,anavasthitA ekatvena ekatve vA pratiSThA'sya so'yamanavasthitaikatvapratiSThaH puruSaH syAt / puruSasvAtmatvAdavasthAvat / yathAvasthAH puruSasvAtmatvAdanavasthitaikatvapratiSThAstathA puruSo'pi syAditi / tathAnavasthitatattvapratiSTaH tasya bhAvastattvamAtmasvarUpamavasthitA tattvena tattve vA pratiSThAsya so'ymnvsthittttvprtisstthH| na svarUpe pratiSThitaH syAt puruSaH puruSavAtmatvAdavasthAvat / yathAvasthAH puruSasvAtmano'navasthitAtmasvarUpavyavasthApratiSThAH puruSasvarUpavyavasthA evaiSyante / tatraiva tAsAM pratiSThA na svAtmasu, tathA puruSo'pi syAt / puruSAntarAtidezyazca puruSaH syAt puruSasvAtmatvAdavasthAvat / yathemAH suptAdyavasthAH puruSasvAtmatvAt 'puruSa evedaM sarva'mityatidizyante tathA puruSaH puruSasvAtmatvAt puruSAntaramevAyamityatidezyaH syAt / __ syAnmatam-etaddoSabhayAdidaMzabdavAcyapratyakSArthAdanyaM puruSamabhyupagamyatA evAvasthAH puruSa iti pratyakSArthedaMviSayatayA 'puruSa evedaM sarva' (zve0 3|15)mtideshystsmaadtideshyaat / yathAyaM devadatta evetyayaMzabdavAcyo hi devadattaH pratyakSatvApratyakSatvayoH sa eva / tathA 'puruSa eveda' (zve0 3 / 15) ityetaccAyuktam / yasAdasyAM pratyakSArthedaMviSayatAyAM satyAmacetanavyaktamUrtAnityAdirUpArthapuruSaparamArthatA prAmoti / AdigrahaNAdasarvAtmakakAryAnekatvAdirUpArthapuruSaparamArthatApi / na cetanAvyaktAmUrtanityasAtmakasarvagatakAraNekarUpArthapuruSaparamArthatApi syAt / iti prasaGgato'yaM doSa ApAditaH / evaM tAvadanyAnekatvaH puruSa iti puruSasvAtmApari* tyAgenAvasthAbhedaM tadvAreNoktvoktaH // idAnImavasthAnyatvadvAreNaiva puruSAnekatvaM tvaduktavamaH-avasthAstvanyatvAnekatva eva puruSaH ityetat pratyabhedopanyAsavAkyaM tadvacanamAraNena vicArArthopanyAsa ityrthH| avasthAstu puruSo'nyatvAnekatve satyeva yato'vasthAsvAtmatvaM puruSasyeSyate, tatastvAsAmanyatvenAnekaH / anyo'nekazceti vA / tat kathamiti cet ? tvadukterevAvazyamanyAstAH puruSAdasmAd vinidrAdyavasthAstAbhyazca so'nya iti parasparAvadhikamanyatvaM sAdhyate / tadrUpApalyaniSTatvAditi hetuH| tayozvAvasthA'vasthAva 1 aagh| 2 miti dRzyaspRzyAdyatidizyAt g-gh| Page #270 -------------------------------------------------------------------------- ________________ puruSAvasthayorvicAraH] nyAyAgamAnusAriNyalaGkRtam / 217 tostadrUpApatyaniSTatvaM siddham / anyathAvasthAnAM vizeSitAnAmanyatve sAdhye puruSapRthaktvena tadasiddherAzrayAsiddhistadrUpApattyaniSTatvaM vA siddhamAzaGketa / athavA puruSo'vasthA iti cAvizeSya parAbhimatavastUbhayamapi parasparato'nyaditi sAmAnyena sAdhyate / itarasyetararUpApattyA aniSTatvAdityarthaH / avadhAraNabhedAcetararUpApattyaniSTatvamApAditam / kimiva ? avasthAntaravat / yathA vinidrAvasthA suptAvasthArUpApacyA neSTA tathA svato'nyatazceti tadrUpApattyaniSTatvAsiddhiriti mA maMsthA iti / __ ata Aha-yato'nyato'vasthAsvAtmatvamasya neSyate puruSasya / etadavasthArUpApattyA puruSAniSTatvAdavasthAdvAreNa puruSasya avasthAnoM cAnyatvAnekatvaM tvaduktau caivamupapAditaM puruSAtidezAt / punarityAdi 'puruSa evedaM sarva' (zve0 3|15)miti puruSatvenAvasthAnAmatideze'nyatvaM na sambhavatyeva / katham ? svaparaviSayakRtabhedadvArAnyatvAsambhavAt / svaviSayakRto ghaTasya rUpAdInAM pradhAnasya sattvAdInAM caikavastugatAnAmeva dharmANAM bhedaH, paraviSayakRtastu tayoreva vastvantarAt paTAdeH puruSAca bhedastadubhayabhedadvAramanyatvaM sambhAvyeta / tat tvanabhyupagamAnyatvadvAradvayaM bhedadvayAsambhavAt / tato'nyatvAnupapattiH kasyaciditi vastunaH, kathazciditi rUpAdisattvAdiprakAreNa tadvArAnabhyupagamAdeva / tataH puruSAdanyasyAnupapattau satyAM tA api catasro'vasthAnyathApattivat pRthak pRthak puruSaH, catvAraH saprabhedAH syuH puruSAH / idamapi tvaduktivadeva / tat katham ? iti, taducyate / yathA kenacidupapattiprakAreNAsambhAvyamapyanyatvamucyate tathA tA apyavasthAH sambhAvanApAditAnyatvAH pRthak pRthak syuH, tatazca tAH puruSasvAtmatvAt parasparato'nyatvAca puruSAH pRthak pRthak vinidrAvasthA pratyekaM puruSaH / evaM zeSA api pratyekaM puruSAH / kena punarupapattiprakAreNAnyatvam ? avadhAraNabhedAdeva / evaM purupAtidezAt puruSabahutvaM vinidrAdyavasthAnAM puruSasvAtmatvAditi / athetyAdi, atha puruSalakSaNApi vinidrAvasthA na puruSaH / yadi pratyeka puruSatvaM tadvahutvaM ca doSau dRSTvA puruSalakSaNApi vinidrAvasthA puruSo neSyate tataH puruSo'pi nahi puruSo'stu puruSalakSaNatvAdvinidrAvasthAvadevaM zeSA apIti, yathA vinidrAvasthA pRthak puruSa ityApAdya tatparihArArtha puruSalakSaNatve satyapuruSatvamAzaGkaya puruSasyApuruSatvaM tadvadityApAditaM, tathA pratyekaM suptAdyavasthA api puruSa ityApAdya tatparihArArthaM puruSalakSaNatve satyapuruSatvamAzaya suptAdyavasthAnAM tadvat purupasyApi puru. pAtmano'puruSatvamityApAdanIyam / iti puruSAbhAva eva / itthaM puruSasyAbhAva eva prsktH| kuto'sya sarvagatatA ? vidyamAnasya hi sarvatvamasarvatvaM, sarvagatatvamasarva1degkataH ka-kha / 2 yato'vasthA ka-kha / 3 sthAbhAvAnya ka-na / 4 na tarhi ka-kha / na. 2028 Page #271 -------------------------------------------------------------------------- ________________ 218 nayacakram / [vidhyubhayAra:gatatvaM ceti vicArya syAt / athavA tvadabhipretamevaitadabhAvapratipAdanam , nAspadabhiprAya evamityetena vidhinA / kutaH ? tadAtmatvAbhimatanirasanAt yo yaMdAtmatvenAbhimato'rthastaM nirasya tvAdAnamevArtha nirasyan dRSTo yathoSNo na bhavatyagniriti / dhruvamauSNyenAvinAbhAvinamauSNyAtmAnamagnimeva nirasyet / tathehApi vinidrAdyavasthAlakSaNaM puruSamuktvA puruSazvAtmaiva tAH, puruSAnna bhinnAH santIti tA nirAkurvastadAtmAnaM puruSameva tvaM nirAkaroSIti tvadabhiprAya evAyaM puruSAbhAvaH / evaM tAvat pravRtyopalakSitastvadIyo'bhiprAyo vyAkhyAtaH / nAbhiprAyamAtrAdevAbhAvaH / kiM tarhi ? sphuTameva tvayoktaM nAsti puruSa iti / __tadyathA -yastu yatnenetyAdi sAmAnyenAyaM nyAyo'vatAryate / bhAvanA tvasya vizeSya vaktavyA / yathAvasthAlakSaNaH puruSaH puruSalakSaNAvasthA iti vAtidizyamAnAnAM parasparamekatvamanyatvamavaktavyatvamasarvatvaM ceti vikalpAH syuH| savikalpatvena punarete santi kalpanAviSayatvAdvikalpAtItanirvikalpaparamArthatvAca lakSaNatvaM tvayoktaM prAgato na tUktavat tvayaiva sphuTIkRtamasattvaM pratipAdayitumiSTaM tvadvacanenaiva sarvasyApi na kevalaM puruSasyaiva / avasthAnAmavasthAvataH puruSasya ceti vayamapi brUmaH / na kevalaM tvadvacanAdevAsatvaM puruSasya tvadvacanasamarthanayA vayamapyasadeva sarva tvadiSTamiti brUmaH / kutaH ? tvanmate sarvasyAbhAvAt / bhavanaM hi dvividhaM mayA vakSyamANamitaretarApekSadvaitavRttisanidhibhavanamApattibhavanaM ca / sannidhibhavanamApattibhavanAbhAve na bhavitumarhati / tiSThatu sannidhibhavanamidamapi / kuto'syApattibhavanaM puruSasa ? kathaM nAsti ? bhedatvenAbhUtatvAt pariNAmitvenAbhUtatvAd vandhyAputravat / yathA vandhyAputro bhedatvenApariNAmitvena vA abhRtatvAnnAsti, tathA tvadiSTaM sarvamApattiM nAnubhavatItyasat / kimarthamitthaM vizeSyate ? bhedena pariNAmitvena vA'bhUtatvAditi / na punarabhedatvAdapariNAmitvAdityucyate ? ucyate-bhedo na bhavatyabhedAdanyo vA syAdevamapariNAmItyabhedatvAdapariNAmitvAditi / nAsya bhedo'stiitybhedH| nAsya pariNAmitvamityapariNAmitvAdabhedatvAditi / bahuvrIhisamAsovA syAt / bahuvrIhistAvanna ghaTata eva, anyapadArthatvAdanyasvArthasyAbhAvAt / ataH samanvayAbhAvaH / samanvayAbhAvAt tadabhAvaH / tatpuruSo'pi prasajyapratiSedhapakSe na ghaTate / naJaH kriyApadasambandhino'samarthatvAt tasmAdbhadAdanya iti payudAsaH syAt / sa ca bahuvrIhitulya evArthata iti bhedatvenAbhUtatvAt pariNAmitvenAbhUtatvAditi sukhagrahaNArtha zaGkApohArthazcaityuktam / bhinnAnAM hi 10bhimata k-kh| 2 yathA k-kh| 3 degthAtmA k-kh| 4. nIti k-g| 5 mananayanA kh-g| 6 shveg| Page #272 -------------------------------------------------------------------------- ________________ puruSAvasthayorvicAraH] nyAyAgamAnusAriNyalaGkRtam / 219 bhAvAnAmavyabhicaritaikatvApattInAM sarvatvaM bhavati / na tvadiSTasyaikasyAbhinnasyeti / tayAcaSTe-avyabhicaritetyAdi yAvadbhedabhAvaH / sarvatvamavyabhicaritamanekatvaM yasya tadidamavyabhicaritAnekatvamekaM tasya gatipariNAmastadApattiH saikatvApattiranekena vinA na bhavatIti / yathA zukrazoNitAderanekasyaikatvApannasyAdhyAtmikasya / __ yathoktam-mAU oyaM piU sukaM taM tadubhayasaMsirlDa kalusaM kivisaM tappaDhamayAe AhAramAhArettA jIvo gabbhattAe vakkamati / sattAhaM kalahaM hoti sattAhaM hoi abbudN|| abbudA jAyae pesI pesIto jAyate ghaNam // (taM0vaigA0464) ityAdi / minnAnAM vaiSamyeNa pariNatAnAM zukrazoNitasaMsRSTAhArAdInAmaikyApattyA hi sarvatvaM zarIrendriyAdestathA vAkyamapi sarvatvam / bhUmyambvAdivrIhitoyadezakAlAdibhinnArthAnAM vaiSamyeNa vipariNAmamApanAnAmaikyApattyA sarvatvaM dRzyate / nAnyatheti, hizabdo yasmAdarthe / yasmAditthaM bhinnArthAvyabhicaritaikagatiH sarvatvaM, sa hi bhedabhAvaH sarvatvam / tasAnnAbhinnassaikasya sarvatvaM kasyacit tasmAt sarvatvAbhAvAdayuktamucyate / 'puruSa evedaM sarva'miti / / ___kiM cAnyat-tvaduktaikasarvatAyAM tvityAdi, ekameva sarvamityetasyAmekasarvatAyAm , sattvaikatAyAmiti vA pAThAt / sarvaikapuruSamayatAyAM pratyakSata eva bhinnAnekaikasarvatAyA darzanAt pratyakSavirodhaH / grahaNabhedAdanumAnavirodhaH, grahaNabhede hi nyAyyo grAhyabheda iti bhedatvapariNAmitvAdibhAvAbhAve sarvatvApattibhavanAbhAvAdvAnumAnavirodhaH / tvaduktAsmaduktaikArthyAbhAve bhedAbhyupagamAt svavacanAbhyupagamavirodhaH / loke ghttpttaadibhedprtiitelokvirodhH| avikalpazabdArthAdityAdi / avikalpaH zabdArtha ityabhyupagamya viklpvyvhaaraanggiikrnnaacaabhyupgmvirodhH| sarvamekamiti vikalpadharmatvena dharmitvena ca tadubhayavizeSatvAbhyAM ceSTasya tenaivAbhyupagamena nirAkaraNAdavikalpazabdArthasyAbhyupagatadharmadharmikharUpavizeSobhayavirodhAH / asiddhAdihetutA ca hetoranatiriktaparAparANIyojyAyorUpAtmakatvAdityAdeH pratijJAtaikapuruSAbhedAt tvayA, asAbhizcoktena nyAyena puruSAbhAvAddharyasiddherAzrayAsiddhistvanmatenArthAntarAbhAve'sAdhAraNatA, asanmatena vipakSa eva bhAvAdviruddhatA, sAdhAraNAnaikAntikatA vA / sapakSamabhyupagacchato vA te ghaTAdyava mAturojaH pituH zukra tattadubhayasaMsRSTaM kaluSaM kilviSaM tatprathamatayA''hAramAhArya garbhatayA vyutkrAmati / saptAhaM kalalaM bhavati saptAhaM bhavatyabuMdam / arbudAjAyate pezI pezIto jAyate dhanam // garbhopaniSadyapyetasyAsti varNanam / .. 2vi ghaNaM bhave ||3degsyaane k-g| Page #273 -------------------------------------------------------------------------- ________________ 220 nayacakram / [vidhyubhayAra:sthAbhedAdvakSAdidRSTAntam / vRkSa iti, puruSavyatiriktavRkSAdyavasthAbhedAbhAve sAdhyasAdhanobhayadharmadharmyasiddhayodRSTAntadoSAH / AdigrahaNAdyathAsambhavaM kalpanAM kRtvA vaidharmyadRSTAntadoSA yojyAH / evaM tAvat puruSamayatvaM sarvasyAyuktamityuktam / ___ adhunAtidezena niyatyAdiSvapi doSAMstAnevAha-yathA ca puruSe tathetaradravyArtheSvapIti, niyatikAlasvabhAvabhAveSvapi svaM khaM prati prati pratyeka yojyaM, tamatidezopAyamAcaSTe / tadyathA-vinidrAvasthAsthAne'bhedaikaM vinidrAvasthAsAmAnyalakSaNaM puruSasya puruSavAde suptAdyavasthAvyApitvAt / suptAdyavasthA api vizeSAstasya tadAtmatvAditi yathA vyAkhyAtaM tathA niyatyAdAvabhedaikatvaM niyatyAdeH sAmAnyalakSaNam / atItAnAgatavartamAnabAlyakaumArayauvanakramayogapadyAdayo nidrAdivadvizeSalakSaNamiti vyAkhyAya vikalpadvayapratiSedhastathaiva kartavyaH / atha kiM yA etA avasthAstA eva niyatyAdista niyatyAdirevAvasthAH ? yadi tA eva niyatyAdiH samudayavAdaH, kSaNikavAdaH, vijJAnamAtratAvAdaH, zUnyavAda ityAdi / atha niyatyAdaya evAvasthAstathA bhedaikatvAvasthAlakSaNatvAdiH sa eva prapaJco yojyaH / ityato'smAt tattve tAvat saMvadati / zeSaM na sambhavati sarva tvaduktam / katamat saMvadatIti cet ? yadayaM bhavati so'sya bhAva ityetat saMvadati, tasya bhAvastatvam / yena bhUyate yo bhavati sa eva bhAvaH / katalakSaNAM paSThI kRtvA tasya bhAvaH sabhAvaH / itIdamasya darzanena saha saMvadati / kiM kAraNam ? sarvagatatvAnityatvadezakAlAbhedAt sarvagatatvena nityatvena ca yathAsaMkhyaM dezakAlAbhyAmabhedAt / taddhi bhavanaM deze kacinna bhavatIti sarvagatatvAdabhinnaM, kAlataH sa tattvaM bhavati na kadAcinna bhavatIti nityatvAdabhinnam / tasmAdabhedAdiSvata etadidaM punarna tAvadicchAmaH sampradhAryatvAt / yastu bhavati sa kataiveti sampradhAryam / na hi kartari vihitatippratyayAntarbhavati zabdazravaNAdeva kartRtvamakarturAkAzAderapi bhavanAdabhavanavyAvRttimAtrasattArthatvAdbhavanasya / kAraNaparyAyatvAt karoterakAraNakAryamapi bhavatyeva, bhavateH sAnnidhyApattibhavanadvayArthatvAt , asti-bhavati-vidyati-padyati-vartatInAM sannipAtaSaSThAnAM sattArthatvAdityetadavatatrasyAvyAvRttasyApi bhavane kAraNamAhabhavateH sAnidhyApattibhavanArthatvamasti-vidyati-sannipAtAnAM sanidhimAtrabhavanArthatvam , padyativartatyorApattibhavanArthatvamiti bhAvaH savyApAratvAnniApAratvAca trayANAM bhavataH sAmAnyabhavanavAcitvAditi / apariNAmitvAt pariNAmitvAdakartRtvAca vizeSaH / asato bhavanAbhAvAdastyAdibhavanaM sannidhau mAtravRtte vA sannidhimAtravRttyeva asannidhimAtravRttyeva / sannidhimAtrA vRttirasyeti sannidhimAtravRtti tadasti bhavanamApattibhavanapRthagbhUtaM tto'nydiipdbhinnmvyaavRttmityrthH|| 1 bAlye g| 2 nityA ga / 3 deggatanitya g| 4 ya ga / 5 degdA ga / 6 deggaH ga / Page #274 -------------------------------------------------------------------------- ________________ puruSAvasthayorvicAraH] nyAyAgamAnusAriNyalaGkRtam / 221 sAnmatam-sarvatatrasiddhAntena vyAkaraNena viruddhamakhatatrabhavana bhavateH / kartRvihitatippratyayAntatvAt / ityetaccAyuktam / tatraivAnujJAtatvAt / yadupAdAnametadabhidhIyate ityAdi / idaM tu sannidhimAtravRttibhavanamevopAdAyAbhihitam / 'yatrApyanyat kriyApadaM na zrUyate tatrApyastirbhavantItiparaH (nyA0 65) prathamapuruSe prayujyamAno'pyastI'ti gmyte| bhavatIti vartamAnA vibhaktiH pUrvAcAryasaMjJayoktA lddityrthH| tatparo'stirasirasasudhIti(?) dhAtuH 'iztipau dhAtunirdeze' (vaa03|3|108) prathamapuruSe, na madhyamottamayoHprayujyamAno'pi gamyate'rthasadbhAvAdavinAbhAvAdarthena tadudAharati vRkSa iti / astIti gamyate / kimuktaM bhavati ? asti bhavati sannihitamityarthaH / nirdiSTaM sanidhibhavanam , ubhayoH samAnalakSaNatvAdAdau / ApattibhavanaM tu astibhavanamityAdi yAvadApadyata iti / idamapi ceSadbhinaM sanidhibhavanameva / yathAvRttisanihitasya tathAvRtterApattibhavanam / athavA tathA vRttirasya tathAvRtti, sannihitaM ca tathAvRtti ca taditi sanihitatathAvRtti / kiM tat ? Apattibhavanam / kutaH sannihitameva tathA vartate ityucyate ? / ucyate-kAraNakAryasya sattvAt / kArya hyaGkurAdi bIjAdau sannihitameva tathA tathA dezakAlAkAranimittavazAdhyaktyavyaktirUpeNa vartata iti| tannidarzayati-yathA ghaTo bhavatIti, pUrvamaghaTatvena mRttvena dRSTaM sannihitameva mRdi ghaTabhavanaM vyaktamityarthaH / tatparyAyakathanaM nivartata Apadyata ityarthaH / sannidhibhavanamevApattIbhavati / uktamApattibhavanamapi / anayoreva nyUnAdhikarUpatayA siddhirucyate sA cetyAdi, sAmAnyatvAt sannidhibhavanasiddhistAvat sA ca bhogyadvaitabhUtatAyAM sannidhibhavanasiddhiH / taddhi sannidhibhavana dvaitabhUtatAyAM siddhyati nAdvaitatAyAM darzitaikabhoktabhogyatvAccAyuktamuktatvAdidoSAt / na tato nyUnatAyAM siddhiradhikatAyAM vA dvaitAt , tRtIyasyAbhAvAt / nyUnAdhikAnupapattau kAraNamAha-vyatirekAbhAvAditi, vyatirekaH pRthaktvAnekasyaiva vRttirvinApi bhAvaH tadabhAvaH / tadabhAvAnyUnatAyAmasiddhiryathA svAminA vinA bhRtyasya, bhRtyena vinA vA svaaminH| adhike'pi vyatireko-yathA bhAvavyatiriktaM nAstIti tatheha bhoktabhogyavyatirekAbhAvAdato nyUnAdhikAbhAvAna dvaite sanidhibhavanaM siddhyati / nAdvaitatratAditAyAmiti tatpratipAdanArthamupapattirucyate-ne jJeyamantareNa jJAtRtvam, bhogyasya jJeyatvAcchabdAdiguNapuruSopalabdhidvayapuruSopabhogArthatvAt tad jJeyamApattibhavanam / tadantareNa na jJAturjJAtRtvam / kutaH ? jJeyAsattvAt jJeyasyAsattvAditi vaiyadhikaraNyAt / jJasyAdharmatvAdasiddho heturiti cet na, jJAtRjJeyayoH sambandhitvena sAdhyayostadasattvasya dharmatvAt / atha nai ga2 stika-kha / 3 yorama g| 4 tadeg ga-gha-Ga / 5 tad ka-kha / 6 samminnatvena ka-kha / Page #275 -------------------------------------------------------------------------- ________________ 222 nyckrm| [vidhyubhayAra: vAnupapannaM jJAtRtvaM sad jJeyatvAdiprayogakAle'rthavyAkhyAtatvAca, jJeyasyAsavAdagRhItajJeyatvAditi, dRSTAntaH khapuSpajJatvavat , yathA khapuSpaviSayaM jJAtRtvamasaMjJeya. tvAdanupapannamevamasaMjJeyaM jJAtRtvaM vaidhayeNa itarakusumajJatvavat / yathA bhUtAdi khapuSpetarakusumajJatvaM saMjJeyatvAdupapadyate tathA tadabhimatAdvaitajJatvaM dvaite satyupapadyeta / tatraitasya jJAtajJeyavyatirekAbhAvAt tadantaHpAtitvAdasattvamiti / athavA pRthaksAdhanaM jJAtRtvamupapadyate saMjJeyatvAditarakusumajJavad vaidhaya'NAnupapannamasaMjJeyatvAt khapuSpavaditi / evaM hi jJAtutitvam , yo hi saMjJeyaM jAnIte sa tu mukhyo jJAtA yathA salilaM salilamiti vidvAn , yaH punarasaMjJeyaM vijAnIte sa tu na jJAtA yathA mRgavRSNikAM salilamiti vidvAn / evaM tAvad jJAtaiva na jJeyamityetadarzanaM nirastamadvaitam / ___ adhunA jJeyameva na jJAtetyetannirasyate-na jJAtAramityAdi, jJAtAramantareNa tatpayoyaM darzayati-upadraSTAramiti, jJAtrA vinA na jJeyatvaM jJAturasattvAt / atrApi pUrvavadasaMjJAtRtvAditi vA hetuH| sAdharmyadRSTAnto vandhyAsutajJeyaghaTatvam / vaidhayeNetarasutajJeyaghaTatvam / viparyayeNa vA pUrvavat sAdhanadvayaM parasparApekSajJAtazeyatvasAdhyatayA vA vaiyadhikaraNyaparihAreNa heturvaacyH| 'evameva hi jJeyasya jJeyatA bhavitumarhati / ___ yadi kenacidanupahatendriyajJAnena jJAyate // ' yathA'nupahatendriyabuddhipuruSajJeyaghaTavat madhyasthena tAMgamakuzalena vipazcitA pramAtrA vA jJeyaM sAdhanam / yatheti yathA na bhogyamantareNa bhokRtvamasadbhogyatvAt / khapuSpamakarandabhramavat / vaidhamryeNetarakusumamakarandabhramavat / sadbhogyatvAdbhoktRtvamiti tatsAdhamryeNa vA vaidhayeNa khapuSpabhramavat / parasparAvadhikaM vA pUrvavadbhoktabhogyatvasAdhanamatrApi ca / evameva hi bhoktubhoktRtvmiti grantho draSTavyaH / tathA na bhoktAramantareNa bhogyamasadbhoktRtvAdvandhyAsutayauvanavarddhitakavat / sadbhoktakaM bhogyatvAditarasutAyauvanavarddhitakavat / pUrvavadevAtrApi vyAkhyA / yAvadevameva hi bhogyasya bhogyatvamiti / yugapadvA parasparasambandhasattAko bhoktabhogyau / tatsambandhitvAt tayoH smbndhitvaadityymrthprdrshnhetuH| prayogahetustu sambandhitvAdityeva / yathA sambandhI bhrAtA sambandhenetareNa bhrAtrA vinA na bhavati kanIyAn jyAyasA, jyAyAn vA kanIyasA / tathA bhoktabhogyau / yathA sadalaGkArau dmptiityevmaadidRssttaantaibhoktbhogysmbndhtvsiddhirnyonyaavinaabhaaviniiti / prAguktaM sannidhibhavanaM dvaite sati siddhyatItyadhunetaradyadi ca tathA tathA vartanaM bhavanaM rUpAdau tena tena prakAreNAnyathA anyathAvyApattibhavanaM rUpe sutojJamaghaTatvaM k-kh| 2 vAdabho' k-kh| 3 degdhe sva k-kh| yena k-kh| 5 tva ka -kha / Page #276 -------------------------------------------------------------------------- ________________ puruSAvasthayorvicAraH] nyAyAgamAnusAriNyalaGkRtam / 223 rase gandhe sparze pRthivyAdau gavAdI ghaTAdau ca sakalajagadvartivivartarUpaM tadapi naikaikasmAt / ekamekamevaikaikaM puruSAdi tasAdekasAna bhavati / kiM tarhi ? yadi naikamekaM tasAdanekassAdbhavati / apariNAmino vA sannidhimAtrabhavanAnneti vartate / kiM tarhi ? pariNAmina evApatibhavanayogyAdbhavati / kutaH ? ApattitvAt ApattibhavanatvAd vrIhivat , yathA vrIhiranekaikasya rUparasAdiparamANudhaNukAdisachAtAdhakurAdhApattiH, aGkurAdevA bhUmyambbAdidezakAlAdisaGghAtAd brIhyApattiH / tathaitadanekAtmakaikamApattibhavanam , nApyadvaite / itthaM tAvat svaviSayadvaite satyApattibhavanam , paraviSayadvaite satyevApattibhavanamidamucyate nApyadvaite paraviSayadvaitAbhAve bhavatyApattibhavanamanarthakApattyabhAvAdevaikasmAd dvitIyasya kasyacidarthamakurvataH / kintu saGghAtAtmakatvAt parArthatvamiti sambandhaH / saGghAtAtmakabhavanAt pArArthya, saMhatya kAriNAM hi pArAyaM nAnarthakyaM na svArthatvaM nAnyo'nyArthatvaM ca kevalam , dRSTAntaH gRhaghaTapRthivyAdivat / yathA gRhaghaTapRthivyAdayaH saGghAtAtmakAH svataH pRthagbhUtapuruSArthI nAnarthakAH, na svArthA, nAnyo'nyArthAH / puruSArthameva cAnyo'nyArthAH / strIzobhanArthAlaGkAravat / tathA cakSurAdayo'pyAdhyAtmikA iti dRSTAntabAhulyAt parArthavyApitAM darzayati iti / AcakSurAdayo'pi cakSurAdayo'pi sUkSmAdhyAtmikAvivaikyAd yAvat parArthA yAvacca rUpAdiyaNukAdayaH / kimaGga punargRhaghaTapRthivyAdayaH sthUlA grAmArAmAdayazceti / yatpunariSyate 'ekaM kAraNaM puruSAdI'ti tanna vymbhyupemH| tvanmatenApyekaM cet kizcit pArArthyakAraNamivyate tadabhyupagamya bhedAtmakena vAnena bhavitavyamiti pratijAnImahe kAraNatvAt tantvAdivat ,tantukapAlAdayo hi kAraNatvAt paTaghaTAdInAM kAryANAM rUpAdiyuTyaMzvAdisaGghAtarUpA anekAtmakA eva kAraNabhAvaM bibhrato dRSTA nAnyathA / tathA tenApi tvadiSTena kAraNena bhavitavyamanekAtmakenAparArthena ca bhavitavyamiti vartate, parasmai arthaH parArthaH / parArtho'rthaH kArya tasya kAraNasya tena kAraNena parArthakAryeNa bhavitavyaM kAraNatvAt tantvAdivat / yathA devadattazItatrANAdyarthe paTakAryANi tantavastathA tena kAraNena tvadiSTena bhavitavyam / sa katamo'rthaH ? iti ceducyate zabdAdyupalabdhyarthatvAt, AdigrahaNAcchabdAdhupalabdhirAdirguNapuruSAntaropalabdhiranta ityAdyantopabhogadvayaM puruSasyArthaH / so'syApattibhavanasya parArthArthaH / tasAcchandAdhupalabdhyarthatvAt parArthArthena tena kAraNena bhavitavyam / kiM hi kAraNam ? rUpAdi dRSTamekaM svArthazceti kAraNasthAnekaikatvAvinAbhAvaM pArArthyAvinAbhAvaM 1 te ka-kha / 2 degsantAnatvAt k-kh| 3 kai k-kh| 4 pyekatve ka-kha / 5 rthAthai k-kh| 6 vadet k-kh| Page #277 -------------------------------------------------------------------------- ________________ 224 nayacakram / [vidhyubhayAra:ca svArthaikyAbhAvaM ca darzayati-vipakSa eva naastiitybhipraayH| rUpAdigrahaNaM tu pakSatvAt , rUpAdInAM saGghAtapArArthyapariNAmitvaiH sannidhibhavanavailakSaNyaM darzayati-taditthaM dvaite tvityAdi, dvividhapuruSopabhogArthamanekAtmikAyAH prakRterityAdinA granthena tadApattibhavanasvarUpavarNanam / prakriyante vikArAstata iti prakRtiH, pradhIyante'smin mahadAdaya iti pradhAnam , bahUnAM dhAnaM bahudhAnaM-bahudhAnakam , maraNAdavinAzAdamRtamityAdyanvarthanAmikAyAH prakRteranekAtmikAyAH AtmabhiH sukhaduHkhamohaiH prakAzapravRttiniyamAtmakaiH prAgabhihitAvAryapavanapASANavat / svapareSAM nartikAparNanAvAmAtmanazca pratipatticalanadharaNakaraNairiveti / te hi vaikArikataijasabhUtAdivikArarUpAH sukhaduHkhamohAH prakAzavRttiniyamAtmakAH sattvarajastamolakSaNA guNAH sAmyAvasthAyAM prakRtirityucyante / vaiSamyeNa tu pariNAmAnukramamApannAH parasparAvinirbhogavRttayo'GgAGgibhAvena pariNAmAdvikArIbhavantaH zabdAdInArabhante / tairmahadAdinA pariNAmAnukrameNArabdhAH zabdAdayo'pi tadAsmakA eva / zabdAdipariNAmAnukramaH so'dhunAnuSaGgeNa svayameva vakSyati / tadAtmakatvaM tAvat sAdhyate / tadAtmakA eva sukhAdyAtmakA eva zabdAdayastadAtmakatvAbhivyaktakAryatvAt / te sukhAdaya AtmA tadAtmA tadbhAvastadAtmakatvaM sukhAdyAtmakatvaM tadAtmatvenAbhivyaktaM kArya yeSAM te tadAtmatvAbhivyaktakAryAH zabdAdayastadbhAvAt tadAtmatvAbhivyaktakAryatvAt mRtpiNDakAryazivakAdimRttvavat / yadyadAtmanAbhivyaktakArya vastu tat tadAtmakameva dRSTam , yathA mRdaH kArya piNDastasya kArya shivkH| evaM krameNa stabakakuzUlakAdi yAvad ghaTaH, kapAlAni vaa| mRdAsmakAnyeva kAryANi maulasya kAraNasyAtmanA vinottarottareSAM kAryANAmabhAvAt , Adau madhye'vasAne ca mRdAtmakatvaM dRSTamevaM zabdAdayaH sukhAnAM kArya, zabdAdikArya tvAkAzAdi, tatkAryazca gavAdi ghaTAdi sarva sukhAdyAtmakatvenAbhivyaktaM tadAtmakamiti grAhyam / kathaM sukhAdyAtmakatvena zabdAdivyaktam ? iti cet,sukhAdyupalabdheH sukhAtmakAnAM vetyAdinA tadarzayati yAvadAtmatvenAbhivyaktaM kAyameSAM zabdAdInAmiti gatArtham / evaM tAvadbhUtAdinAhaGkAreNArabdhAH zabdAdayaH yAni tairArabdhAnItyAdi / yAvat sukhAdimayA eva pariNAmAnukrameNa bhUtAnAmAkAzAdInAM zabdAdibhiH mukhAdimayairArambhaM darzayati-tatra zarIrAdInyAdhyAtmikAnIti, zarIrIbhUtAni zabdAdyArabdhAni bhRtAdIni bhUtAdimayAni triguNAni vaikArikArabdhAni zrotrAdInyekAdazendriyANi sarvANyeva / trayANAM sukha 1degNA'vinAzAsdeg g| 2degcA g| 3 degkArpaNa g| 4 degtenA k-kh| 5 stUpadeg k-kh| nAdino- nuk-kh| Page #278 -------------------------------------------------------------------------- ________________ puruSAvasthayorvicAraH] nyAyAgamAnusAriNyalaGkRtam / 225 duHkhamohAnAM sanivezavizeSAstatastanmayatA, vAhyAni ghaTAdIni rUpAdisamUhatvAt teSAM ca sukhAdyAtmakatvAt tanmayAni tadAtmakAnyeva / tathA pRthivyAdayaH tanmayakAraNArabdhatvAditi, mahadAdeH sakalasya vikArasya brahmaNastathA tasya ca jagataH sukhAdimayakAraNArabdhatvAt / yadyanmayairityupanayaH, tanmayaM taditi nigamanam , dRSTAntaH kAsikapaTavaditi / kAryAsavikAraistantubhirArabdhaH paTo'pi kArpAsika iti yathocyate tathA bhUtAni sukhAdyArabdhazabdAdyArabdhAni sukhAdyAtmakAni / bhUtairArabdhAni punaH zarIrAdIni ghaTAdIni, AdigrahaNAt paTakuTivat paramparArabdhatvAt / yathA kAposikatantvArabdhapaTamayI kuTirapi kAsikItyucyate, tathA sukhAdyArabdhazabdAdyArabdhabhUtAdhArabdhapRthivyAdi-gavAdi-ghaTAdi-sarisamudramandarAdInyapi. tadAtmakAni / anekAtmakaikapUrvakaM zarIramiti pratijJA, kiM punaH kAraNamevaM pratijJAyate ? proktapuruSAyekakAraNapUrvakatvanirAkaraNArtha, vakSyamANezvarAdikAraNapUrvakatvanirAkaraNArthaM ca / ko hetuH ? anvitavikAratvAt / anvitA vikArA yasya tadanvitavikAram , hastAkuJcanaprasAraNAGgulyutkSepaNApakSepaNapAdaprakSepAGganivartanAdivikArAH zarIrAvayavAzca sukhAdibhiH zabdAdibhizca anvitA vikArastasmAdanvitavikAratvAccAndanazakalavat / yathA mRdusurabhizItaharitaraktazvetAdibhedasparzarasarUpagandhAdivikArANi candanazakalAni sukhAdyanvitAni paramANuvyaNukAdhanekAtmakaikacandanatarupUrvakANi tathedaM zarIramapi sukhAdyanekAtmakaikakAraNapUrvakamiti naikaikapUrvakam , yathA 'puruSa eva'(RksaM0maNDa010,sU090, R. 2)ityAdinA pUrvakaM na nirhetukaM nAsatpUrvakaM vaibhAsikAdyabhimatavadityetasya sAdhanasya vyAvRttyArthoddezArthamanvitatvAditi sAmAnyenAsyaivoktasya nigamanArtham / athavaikaikapUrvakatvAdinirAkaraNasAdhanaM vA pRthageva / anvAha ceti pUrvavat / / ___ aMjAmiti, na jAyata ityajA nityA, athavA punaH 'aja gatikSepaNayoH' iti kSipragamanAdajA, IryaprakRtiH kSiprapariNatigatisAdhAdvahuprasavasAdhAdvA ajevAjA tAm, ekAmadvitIyAM sarvagatAm / mA bhUdekaiketi anekAtmakA, ekAm lohitazuklakRSNAM sukhaduHkhamohAtmarajaHsattvatamomayIm , bahvIH anantAH prajAH prajAyanta iti prajAH / mahadahaGkAratanmAtrAdikrameNa brahmAdistaM vA''ptAM sRjamAnAmutpAdayantIm , sarUpAH sukhAdyAtmikA AtmarUpA aatmsruupaaH| yadvA hyajA bahuvarNikAtmakharUpaprajAsarjinI pradhAnIti gaNyate / tAm , ajo hyeko juSamANaH 1jJa k-kh| 2 vik-kh| 3degnAzika-kha / 4 ajAmekAM lohitazuklakRSNAM bahvIH prajAH sRjamAnAM sruupaaH| ajo Teko juSamANo'nuzete jahAtyenAM bhuktbhogaamjo'nyH|| (zvetA. u.a.4, zlo.5) 5 degadeg gh| 6 pratyAtmajA ka-kha / nAca029 Page #279 -------------------------------------------------------------------------- ________________ 226 nayacakram / [vidhyubhayAra:sevamAnaH zrIyamANaH / sa hi na jAyata ityajo nityatvAt / ekaH sanidhibhavanasyAbhinnassaikarUpatvAt sarvagatatvAca tAmeva juSamANaH, anuzete anuzayamanubandhaM ca tasyA na muJcati anudhAvatItyarthaH / yathA vatso'jAmanudhAvati tathA tAM prakRti puruSaH, jahAtyenAM bhuktabhogAmajo'nyaH asAveva puruSo'nya eva tasyA uparataH saMvRtto bhuktabhogAM dRSTadRzyA viditAtmA nAtmavizeSaH prakRtipuruSo rAjJo nartakyA iva vikArAn bAhyAn bhrUkSepakramakaracalanAdInanuzayahetUnantaHkaraNazarIrAdisamudbhUtAnanAtmabhUtAnupalabhya bhikSuriva svabhAvAvacintanAdvirakto'hamanayA vRthA klezito bahirantarazuddhayeti viramati / sApi darzitavikArA dRSTAhamaneneti vIDiteva vinivartata iti / tathetadarthasambandhinI vyAkhyAtaiva dvitIyA gAthA / sukhaM ca duHkhaM cA'nuzayaM ca vAreNAyaM sevate tatra tatra / vizanti yoni vyatirekiNastrayaH ajastu jAyAmatisatyazuddhaH // iti / dvA suparNA sayujA sakhAyA samAnaM vRkSaM pariSakhajAte / tayoranyaH pippalaM svAdvattyanaznannanyo'bhicAkazIti // (zve0 a0 4, zlo0 6, muNDako0 3 / 1 / 1) ubhA ubhau supi DAdezAt sakhAyAvanyo'nyasahitAveva vibhutvanityatvAbhyAm / sayujA pUrvavad vAdezAt samAnayujau samAnasya sakArAdezAt / saha pobhyAM sapI sapakSau zuddhyazuddhipakSau / sayujau suparNAviti vA paatthH| suSTu atIva yuktI sarvagatatvAdavibhAgena sadA yuktau, zobhanaparNau ca parasparabandhaikyApattijanitaviciavarNasukhAsukhapakSau / ekavRkSaM lokAkhyAzvatthaM svatvatvAdacalatvAdvRkSo'zvatthasAdha At , pariSasvajAte pariSvaktavantau / tayorekastayoH zakunyorekavRkSapariSvaGgiNoreka eva shkunirbhogsmrthH| tasya pippalasya pippalaM phalaM svAdu bhogyavikAravizeSaM vicitrarasamatti khAdati bhuGkte / puruSa eva bhoktRtvAt jJatvAt / anaznannanyaH prakRtisaMjJaH zakunirabhuJjAnaH abhicAkazIti Abhimukhyena tasyAtyartha kAzate, zakuniprastuteH pulliGgam / etadadhunA parIkSyate / atha kathamityAdi, yAvadvipadabhyupagamyata iti / yadyanekAtmakaikakAraNatvamiSyate / evamekakAraNatvapratiSedhAnantaraM puruSAyekakAraNatvapratiSedhAhitasaMskAratirodhAnakAlamapyapratIkSya tvayA kathaM zabdaikaguNapravRttivipadabhyupagamyate ? / abhyupagamyatAM tAvadrUpAdisRSTau vyavahArAnupapAtinAmeSAM loke dRSTAnAM dvivyAyanekasparzarasagandhaguNAnAmanekaikatvAt tadAtmakavAyvAdisRSTiH / astu nAma / tvanmatena saha ghaTamAnamidaM tu na yujyate / zabdenaikaguNA pravRttiritthaMbhUtenAsya tacchabdaika 1degmayogya: k-kh| 20ktk-kh| 3degbddhaag| Page #280 -------------------------------------------------------------------------- ________________ puruSAvasthayorvicAraH / nyAyAgamAnusAriNyalaGkRtam / 227 guNapravRttirvipat 'gaNa guNa saMkhyAne' zabdaikasaMkhyAnapravRttirekasmAt kAraNAdbhavet tvanmatavirodhAt / nAnekAtmakaikasmAcchabdasparzAdidvitricatuHpaJcaguNA bhavadvAyvAdivat tvanmatavirodhAt / prayogazcAtra-na pravartata eva, zabdaikaguNAkAzaM tanna bhavedityarthaH / asadbhUteH 'guNasadbhAvo dravya'miti lakSaNAbhAvAd bahUnAM hi guNAnAmekIbhavanamaikyabhavanaM sadbhUtistadabhAvo'sadbhUtistato'sadbhUtena pravarteta / puruSavad vandhyAputravadvetyatra tadaniSTApAdanamiti / / __ atrAha-zabde traiguNyamastyeveti cet / sarvasyoktasukhaduHkhamohamayatvAcchabdo'pi tadAtmA triguNa eveti cedityAzaGkAyAm / evaM cenmanyase / sAdhUktaM etadeva tvAvAcayitumavocataM zabdaikaguNaviyadapravRttiprasaGga iti / tatazca yatpunaratriguNaM sukhAdi, sukhameva pRthakpradhAnAvasthAyAM sattvaM tadatriguNamekasukhasvAtmatvAdavyatiriktam / tasya bhAvastattvam / yathA tatsukhamekasvAtmatvAt vyatiriktatattvaM prakAzAdizca tasya tattvasyAtmA sarvatrAbhedabhAvAt , tena prakAzAtmanA mA pravRttISTamApattibhavanamanubhUtanirguNatvAt / guNasadbhAvAnAtmakatvAt / ekatvAdanekAtmakaikatvAt / vaiSamyAnupapatterapariNAmitvAt / vaiSamyApattito'hi pariNAmitvaM syAt / sAmyAvasthAyAM tu guNAnAM tadabhAvAdvaiSamyAnupapattirato pariNAmitvaM anApattyAtmakatvAt / rUpAntaraprAptyanAtmakatvAt / tasyAM hyavasthAyAmevaMsvarUpaM sattvam / dRSTAntaH puruSavat / yathA puruSo'pi nirguNatvAdidharmatvAnna pravartate / tathA sukhAdyapi pravRttISTanirguNatvAdidharmatve satyapi sukhAdi pravartata eva cet / tathAtaddharmatvAt puruSo'pi pravartatAmebhya eva sukhAdivat guNasyAnyatamasyaiva vA zvayathurakasmAt kuta utpannaH ? / kiM cAnyat-zabdAdi vApyekAtmakAyeva nirguNamekaM samAnapariNAmi caivamApadyamAnatvAt / pradhAnAvasthAnAM pravartamAnatvAt sukhAdivat / anekAtmakamityAdi viparyayadharmopAdAnaM gatArtham / ta eveti / Aha-naivetyAdi siddhasAdhanamidam mA pravartiSTeti na pravartata eva sukhAdi apravRttilakSaNatvAt / na hi surkha moho vA pravRttilakSaNam , kiM tarhi ? raja eva pravRttilakSaNam / pratyekaM hi sattvAdayaH prakAzapravRttiniyamalakSaNAstrayo'pi tato'pravRttilakSaNatvAnna pravartante, sukhaM puruSavat / vaiSamyAvasthAyAM tu rajaH pravartate / pravartayati ca sukhaM mohaM cApravRttilakSaNatvAt tayoriti / atrocyate-trayamapi na na pravartate, pravartata eva / avibhaktavatattvasya tathA pravibhaktatvena vyavasthAnAt / yadavibhaktakhatattvaM tena tena prakAreNa pravibhaktatvena vyavatiSThate tat pravartata eva / yathA mayUrANDakarasagatagrIvAdibhAvAH, mayUrANDakarasAvasthAyAM grIvAvarhAdayo'vibhaktavatattvA grIvAditvena pravi 1 tana k-kh| 2-3 mbhU g| 3 gamanam ka-kha / Page #281 -------------------------------------------------------------------------- ________________ 228 nayacakram / [vidhyubhayAra:bhaktarUpA vyavatiSThamAnAH pravartamAnA eva nApravartamAnAH, yanna pravartate tadavibhaktavatattvaM sat kadAcit pravibhaktatvena na vyavatiSThate / yathA puruSo yathA vA mayUrANDakarase haMsAdigrIvAdaya iti / kiM kAraNam ? dravyArthanayavikalpAnAM satkAraNavAdinAmasadApattipravRtteH / yato yasmAdiheteSu vAdeSu bhAva eva yato niyato nizabdalopAt / tasmAdapravRttilakSaNaM cenna syAt sukhAdiriti / Aha-nanu vibhaktarasagrIvAdyApattivat / pradhAnasyaiva ca sApattistvaduktamayUrANDakarasagatA vibhaktagrIvAdipravibhAgApattibhAvadRSTAntasAmarthyAdeva triguNasAmyAvasthaikapradhAnApattireva sidhyati, na sukhAdyApattiriti / / ___atrocyate-kasya vA na manorathaH? kathaM bhAvAnekameva kAraNamanekakAryatayA viparivartamAnamityetadarzanaM pratipAdyateti / tasya ca kAraNasya pradhAnaM puruSo niytiH| zabdabrahmetyAdi saMjJA tvayeSTA yA'stu sA'stu, kiM no vivAdena ? tadartha eva me prayAsa eSaH / kAraNamayatvaM pratipAdayitavya iti / eSa pratipAdayAmi tvAmeva tu na vettheti gatArtham / yAvat kalpaneti tadupapAdhase avibhaktAnekArthakAraNamevedaM pRthivyAdi / avibhakto'nekArtho yasiMstadavibhaktAnekArtham , kiM tat ? kAraNamasya pRthivyAdeH, tadavibhaktAnekArthakAraNaM pRthivyAdi na vibhaktasukhAdyanekArthakaikakAraNapUrvakaM vibhaktavRttirasya pRthivyAdestadavibhaktavRttipRthivyAdi, sA vRttiH pRthivyudakaghaTAditvApattiH / mayUragrIvAdIti grIvAvarhazikhaNDAdivRttervibhaktA tadAtmAnekArthAvibhaktANDakarasagatakAraNaiva, dadhyAdivRttiH kSIrapUrvA / AdigrahaNAt purA zukrarasarudhirAGgopAGgAdi, vrIhyAdi pUrvoktamAdigrahaNAdAmapanasamAtuluGgAdipatrapuSpaphalAdivRttistadAtmAvibhaktapUrvA dRSTAntabAhulyavyApitvapradarzanArthamuktavad vakSyamANavat tatkAraNaM pratyekamabhisambadhyate / uktavad vakSyamANatvAt / puruSaniyatyAdyabhinnakakAraNavadityuktavat / ghaTa eva sarvamiti vidhiniyamA eva vakSyamANatvAt / evaM tAvat kAraNavAdo yathA'sAbhiriSTastathA ghaTate, na yathA tvayeSTa ityuktam / idAnIM tvatpakSe doSA vakSyante-prakAzapravRttiniyamAnAM tu bhinnAtmakatayA sattvaM na prakAzeteti pratijJA, dimAtratvena apravRttatvAt puruSavat / tvayaiva hi pradhAnAvasthAyAmapravRttasamA itISyante guNAH saccAdayaH, tasmAt siddhamapravRttatvaM pUrvavadveti pradhAnAvasthAyAmivetyarthaH / yathA pradhAnAvasthAyAmapravRttatvAnna prakAzate sattvam / evamuttarakAlamapi / tathA rajastamasoH pravRttiniyamaniSedhaH kAryaH / anagniprakAzavadvA, yathAgnirapravRtto'pravRttilabdhAtmAnagniH, anagnizca prakAzate / tathA sattvamalabdhapravRttyapravRttatvAnna prakAzeta / 1 tatU ga / 2 shbdaak-kh| 3degpAdito'si svg| Page #282 -------------------------------------------------------------------------- ________________ puruSAvasthayorvicAraH] nyAyAgamAnusAriNyalaGkRtam / 229 Aha-nanu prakAzAtmakatvAdevetyAdi apravRttatvamasiddhaM sattvasya rajasA pravartyatvAt / agneriva saMdhukSaNena / yathAgnibhesmacchannaH sannapi na prakAzate / tuSacIvarendhanAdibhistu saMdhukSitaH prakAzate, tadA prakAzamAno'gnirbhavatIti / anocyate yadyapravRtto'gnistvasyAmavasthAyAmasanevAsAvato'smadiSTamaprakAzatvameva gamayati / agnehi eSA kAcit prakAzanasya mAtrA saivAtmA prakAzanAtmapravRttyabhAvAt tadAsau tasat tadvandhyAputravat / tathA sukhamapyapravRttatvAditi / evaM hItyAdi kAraNe kAryasya satvamevaM hi syAt / yadi tat sattvaM prakAzAtmapravartate'nArambhAt / itarathAntarasaMbandhArabhyatvAdasatkAryavAda evAyamapi syAt / yathAhurasatkAryavAdinaH-'kriyAguNavyapadezAbhAvAdasat samavAyyasamavAyikAraNasaMbandhe sati dravyANi dravyAntaramArabhante / yeSAM cAdhikRtamArambhasAmarthya tairArabdhe kAryadravye tatsamavetAniyamata eva guNAzca guNAntaramArabhanta' ityArambhavAdaH prasajyate / sa cAniSTastasmAdanArambhAvartate sattvaM prakAzanAtmanA / yasAdeva hi kArya kAraNe sat yadi tatvaM vartate pravartate / kiM kAraNam ? anArambhAdArambhavAdaparityAgAt / kutaH ? vartate pravartata iti paryAyakathanam ? iti ceducyate-vartaterastyarthatvAdvartate'sti bhavati pravartata iti paryAyAH / itara Aha-na prakarSaNApravRttatvAt / na hi vartateH pravartatiH paryAyaH / prakarSArthana prazabdena viziSTAyA vRtteranyArthatvAt / vartamAnamAtrasyAvivakSitatvAt / prakRSTavattivivakSitatvAt / sA ca rajo'nugrahAt / tadrUpavyaktiH / prakarSaNa vRttiH / rajo'nugRhItasya sattvasya bIjasyaivAdyanigRhItasyocchUnAGkuratvAdivRttiH sRSTyabhimukhI sRSTireva vA sAtra vivkssiteti|| - atrocyate-na rajaso'pi sattvavadaparisamAptarUpatvAt / tasyAM hyavasthAyAM rajaHpravRttilabhyaprakAzAtmarUpavyaktisattvavat / rajaso'pi hi svarUpavyaktirasamAptarUpaiva saccAt pratilabhyatvAt / labdhAtmavRttirhi svayaM sadrajaH sattve prakAzanapravartanAya samartha syAt , aprakAzitasya sattvena tasya svarUpavyaktireva nAsti / kutaH sattvaprakAzAtmapravartanA rajasaH ? tathA kAzanaM prvrtktvenaabhivyktiH| kAsanameva hi svruupvyktiH| iti prakAzAtmaketyAdi / yAvat pravartateti gatArtham , apratilabdhAtmanAnanugrahAt / evaM tvityAdinA tayoH sattvarajasoritaretarAnugrAhitA, utthApyasAhAyakazaktitvAt / sahAyabhAvaH sAhAyakaM, tasmiMstena tadeva vA zaktiH sA utthApya yayostadAnImeva te vastunI utthApyasAhAyakazaktinI tadbhAvAdutthApyasAhAyakazaktitvAt / vAtAhatanaudvayavat / yathA jale'nyonyAbaddhe dve nAvau netaretara 1na vA g| 2 deggnirna gh| 3 degsattvaM g| 4 degtmA na g| 5 degjasA gh| Page #283 -------------------------------------------------------------------------- ________________ nyckrm| 230 [vidhyubhayAra:trANAya, tathA satvarajasI / zivikAvAhakavaditaretarAnugrAhitA kiM na bhavediti cet / na, utthApyavizeSaNAt / ayameva hi dRSTAnto glAnazibikAvAhakavat / yathA glAno'nutthApito na zaknoti voDhumutthApyasAhAyakazaktitvAt tathAnutthApite satvarajasI na zakrutaH parasparaM pravartayituM svayamalabdhAtmake / iti prakarSavRtterabhAvaH, prakarSavRttyabhAvAt asaMpUrNazaktiteti / ata Aha-asampUrNazaktitA vA prakarSa iti / itthaM kAraNenaiva na syAt tasya sattvasyAsampUrNazaktitvAt / upahatabIjavata / yathopahataM bIjaM asampUrNAGkurotpAdanazaktitvAnna kAraNameva satvamapi syAt / abhyupetyAdikAraNatvaM sA'vasthA yA sattvasya asataH kAraNAditazcAnyato na tatsvarUpavyaktistasya sattvasya prakAzanasvarUpaprakarSo'nyarajastamasoH puruSato'nyato'nyato vA kutazcinna bhavati / asat kAraNAdibhyo hetubhyH| tadyathA-asatkaraNAdyathA mRdi sadeva kArya ghaTAdi kriyate na khapuSpAdi, sacca mRdaH khAtmani, yato ghaTAtmasvarUpavyaktiprakarSoM nAnyataH puruSAdestatvAdevApattikAraNAdbhavati / kiM tarhi ? svata eva bhavati / tathA satvasya rUpavyaktiprakarSoM nAnyato bhavati / kiM tarhi ? svata eva / evamupAdAnagrahaNAt , sarvasambhavAbhAvAt / zaktasya zakyakAraNAt / kAraNabhAvAcca satkAyemityetebhyo hetubhyaH sattvaguNA'nyanirapekSasvarUpavyaktiprakarSa iti grAhyam / evaM sattvasya prakAzanaM tamasA saha yojyam / rajasazca pravartanamiti / kiM cAnyat-yadA ca sudUramapIti, yAvat pariNAmakatvAt / sudUramapi vicAratvena gatvA na prAgavRtterasatkAryaparihAreNa prakarSaH pariNAmavAdAdRte na pariNAmaH prakarSeNa vRtteH kAraNameSitavyam / yadA caivaM tadA pariNAmAbhyupagamena punarapyetadevApannam / pariNAmAdAtmanyeva vartate yuvatvavat / anyatra vRttasya pariNAmassAnyatvApariNAmakatvAt / jinadatte vRttaH pariNAmo na sAdhudatte kaumArayauvanAdi pravartayati kaumAraM vA yauvanaM vA / kiM tarhi ? jinadatta eva karoti / nAnyadanyathA karoti yathA tathA na satve pravRttiM kazcidanyaH kuryAt / svata eva pravartateti / evaM tAvadapravRttapravRttipratiSedhAdanagniprakAzadRSTAntaprasaGgAgatavAdamavatArya pUrvavavadudAharaNe prasaGgamutthApayiSyannAha-pUrvavadudAharaNAdevetyAdi, yAvanna pravR. ttamiti / nanvetat tvayAbhyupagataM pUrvAvasthodAharaNAdeva pAzcAtyAvasthAviziSTeti / 1 'alatkaraNAdupAdAnagrahaNAt sarvasambhAvAbhAvAt / zaktasya zakyakaraNAt kAraNabhAvAca satkAryam // ' sAGkhyakArikA. zlo. 9 Page #284 -------------------------------------------------------------------------- ________________ puruSAvasthayorvicAraH] nyAyAgamAnusAriNyalaGkRtam / 231 anyathA hi ko vizeSaH pUrvaparAvasthayo rajaHpravartanAdRte ? / tasmAt sa vizeSo rajaHpravartanAdeva / ko dRSTAntaH ? kSIradadhipariNAmakAlavat yathA kSIrAvasthAto dadhitvapariNAmAvasthA viziSTA, pUrvakSIrakAle na dadhyAsIt pazcAbhUtamiti dRSTam / prakarSavRttyA ca vinA na bhavatyayaM vizeSaH / tathA so'pItyetanna, pariNAmasya tatraivoktatvAt / nAyaM vizeSaH parataH siddhyati / kutaH ? pariNAmasya tatraiva sukheDabhyupagamyAsAbhiruktatvAt yasmAt prakAzAtmaiva vRttiH prakAzasya / yaH svAtmA sa eva vRttiH prakAzasyaiva ca vRttiH kAlaH sa ca tato nAnyaH kSIradadhipariNAmAvasthayoH kAlAkhyatvAt / kSIradadhitvApattiH kAlabhedAt / sa ca pariNAmaH sukhasvAtmeti nAnyat kAraNaM mRgyam , svAtmana eva pariNAmAt, itarathA sa prakAzo na sa prakAza eva / yadi pravRttivizeSo na syAdanyAtmA syAt , sa eva prakAzAtmA na syAt tathApravRttatvAt , tena prakAzAtmaprakAreNApravRttatvAt / poyeNa tamartha sphuTIkurvannAha tathA bhUtatvAdityarthaH / dRSTAnto ghaTapaTavat / yathA / ghaTaH paTo na bhavati tena prakAreNAbhUtatvAt paTo'pi ghaTo na bhavati, tathA sa prakAzo'prakAza eva syAditi viparyayeNa tatsvarUpasAdhanamucyate-yaiva ca pravRttiH sa eva prakAzo nAnyaH kazcidarthaH / iti pratijJA / tathAvRttatvAt tathApravRttatvAdityarthaH, ghaTapaTasvAtmavat / yathA ghaTaprakAreNa ghaTAtmanaiva vRttatvAd ghaTa eva ghaTasvAtmA, nAnyat kizcit , tathA pravRttireva prakAza iti pravartyapravartakatvAt / pallavapavanavat, neti cet / _syAnmatam-yaiva pravRttiH sa eva prakAza ityayuktam / pravatyepravartakayobhadAt / pravayaM hi sattvaM pravartakaM rajastasAt pravartyapravartakatvAt tayorbhedaH pallavapavanavat / yathA pallavapavanau pravartyapravartakau parasparato bhinnau, tathA sattvarajasI ityetaca na, tadAtmana eva pravRttatvAt , tasya AtmA tadAtmA tadAtmanaH prakAzAtmana eva pravRttatvAt / sattvarajasormedAsiddheH pallavapavanavadbhedasAdhAmAvAdayukto'yaM dRSTAnta iti vakSyati / tadvyAkhyAnArthamAha-sannidhimAtrAt pUrvavadapravartanAt / iha rajaH sannihitamapi prAk sanidhimAtrAdevApravartakaM svayamapravRttaM sattvAdhInapravRttitvAt , kintu pravartyamapravartanAt / kastahi pravartakaH ? ucyate-ya evAsau sattvasyAtmA prakAzaH / katham ? iti ceducyate / tathA pravartyavyaktisvarUpastena tena prakAreNa zabdAdinivartya prakAreNa pravartya vyaktisvarUpaH prakAzo nartakAcArya iva bhrUkSepaNAdipravartanAbhivyaJjanAtmanA nartakyAH pravartamAnaH pravartakaH / kiM kAraNam ? tathA vyApAraNAt / tena vyaktirUpeNa pravartamAnasya rajaso vyApAraNAt / sattvenaiva hi prakA1 anyathaiva g| 2 nAsti gha pratI / Page #285 -------------------------------------------------------------------------- ________________ 232 nayacakram / [vidhyubhayAraHzanarUpeNa pravartamAnena rajaH prvrtyte| tasmAt sa tasyAtmaprakAzastathAvyApAraNAdrajasaH pravartaka iti tvadabhimatapravartakatvaviparyayApattireva rajasaH pravartyatvAt sattvena satyAdhInapravRttitvAt / sattvasyaiva pravartakatvAt / pakSadharmaviparItatA ceti / taca satvasya pravartakatvaM rajaHpravRttyAtmarUpApAdanAt / rajaso hi pravRttirAtmA tadeva rUpaM rajaHpravRtyAtmarUpaM tadApAdyate sattvena, sattvAprakAzite pravRttyabhAvAt sattvApAditaM pravRttyAtmakarUpaM rajastasmAdrajaHpravRtyAtmarUpApAdanAt sarva pravartakamitarathAtmarUpApAdanAt / rajovat rajo'pi hi ityAdi, rajaso'pi hi pravartakamitthameva yujyate rajo'pi hi / yasmAt tvanmatena pravartamAnamitarayoH sattvatamasostathA kharUpApAdanAdRte kimanyat karoti ? pravRttirUpamevApAdayat pravartakamitISyate / nAnyathA / yadvA yathAvat pUrva prakAzaniyamAtmabhyAmapravRttayostayoH pravartanAdeva pravartakamevaM sattvamitarathA svarUpApAdanAt pravartakamastu, ko dopaH ? / evaM ca pallavavadraja evApadyate / evaM ca kRtoktavidhinA pallavasthAnIyaM pravatrya raja eva na pravartakaM, sattvameva ca pravartakaM pavanasthAnIyaM na pravatyemityApannam / kiM kAraNam ? yathA prakAzasya pravartyatvAt / yasmAt tena prakAreNa pravartyatvaM rajasaH prakAzena, tasmAdrajasaH prakAzena prvrtytvaadityrthH|| uktaM hi-'rajasaH pravRttirAtmarUpaM tadApAdayati prakAzaH, prakAzAprakAzite rajasaH pravRtte riti / tasmAt prakAzana tathA pravatyetvAdrajasaH / sAdhUktaM tadAtmana eva pravRttatvAditi / evaM tAvat sattvarajasobhaidamupagamya hetorasiddhirviparyayata uktA / naiva vA sattvavyatiriktaM rajo'pyabhyupema ityata Aha tathA prakAzAnatiriktatattvarUpatvAdvA pravRttervyAkhyAtaprakArasya tattvamatiricya nAsti savRtteH svarUpam tata eva hetoH kuto'pallavapavanabhedasAdhamyem ?, sattvarajasorabhinnatvAt pallavapavanayobhinnatvAditi dRSTAntadArTAntikayovaiSamyaM darzayati-yathehApallavalakSaNaH pavano loke bhinna iti dRSTaH, apavanalakSaNazca pallavo'pi / yujyate hi pallavavyatiriktatattvarUpaH pavanaH pallavamAnan pravartayati pallavam , pallavazca tenAhataH pravatyate tadvyatiriktatattva iti / natu tathA prakAzAtiriktatattvarUpA pravRttirastyubhayoH zabdAdyAvirbhAvamAtraphalatvAdato vaiSamyamiti na tadrUpatvamatadvRttitvAditi cet / syAnmatam-prakAzanamAtraM sattvasya pravRttiH, nivartanaM tu rajasastasmAt sattvasthApravartakatvAdatadvRttitvAnna pravRttirUpatvam, ityetaca na, rajaH svapravRttivat tadAtmana eva pravRttatvAt , yathA rajasaH svA pravRttiH prAgavRttAdi pazcAt svata eva rajaH svAtmanaH pravartamAno rajasAvinAbhUtatvAt tadatyAgena vRttestadadhIna ma tve g| 2 tadeg g| 3 khyA tat prakAzasya g| Page #286 -------------------------------------------------------------------------- ________________ puruSAvasthayorvicAraH] nyAyAgamAnusAriNyalakRtam / 233 tvAt tadrUpaiva tadAtmana eva pravRttatvAt / tathA sattvaprakAzapravRttyanatiriktatattvarUpA rajaHpravRttirnAnyA prakAzAdhInatvAt tadavinAbhAvAt tadaparityAgena vRttestadAtmana eva pravRttatvAditi / kiM cAnyat , anyathA hi na prakAzetetyuktatvAduktaM prAk sattvaM na prakAzAbhAvapravRttatvAt pUrvavat puruSavadagniprakAzavadapravRttasvAtmatvAdvAnye(ndhye)yavaditi / tathaivAnyathA tu pravRttyabhAvAt prakAzAprakAzite rajaso'pravRttestasmAd rajaso'pyanyathAvRttyabhAvAta prakAza eva pravRttiriti / syAnmatam , prakarSaNa kAzanaM prakAzanamityAdi, tadeva yAvat pravRttivaditi prAsaGgikam / tatrApi ca sattvasyApi rajovadaparisamAptatvAdityAdyakSaraparivartana yathAyogaM yAvadutthApyasAhAyakazaktitvAd vAtAhatanaudvayavat , glAnazivikAvAhakavat , yAvaccopahatabIjavaditi vAcyam / tasmAdidaM vyAkhyAnA(tA)) pravartakAbhAvasya cAparyAptatvenoktatvAdityevaM caikaivinidrAvasthApuruSatvavat pravRttipradhAnamiti / tanmAtrameva tat / evaM ca kRtvA vinidrAvasthAyAH puruSatvavat pravRttereva pradhAnatvamiti / tanmAtrameva tatpradhAnaM pravRttimAtrameva / kiM kAraNam ? pravRttyApattirUpanirUpyatvAt pravRttikhAtmavadityAdi bhaGgacakrAvartanamiti / vinidrAvasthApuruSatvApAdAnagranthamarthasAdRzyAdatidizati / tadyathA- yathA vinidrAvasthaikalakSaNa eva puruSa AtyantikanidrAvigamanarUpanirUpyatvAta vinidrAvasthAsvAtmavaditi / tathA pravRttyekalakSaNameva pradhAnaM pravRttyApattirUpanirUpa(pya)tvAt , pravRttisvAtmavat [na yasAvitarAtmikA sva[pravRttityAgApatteH, tanmAtratve tu pradhAnasyApi tadvat prakAzAyanAtmakatvAdasarvagatatvam / yathA pravRttilakSaNamapi na pravRttimAtrameva pradhAnaM sarvatvAt , na tu sarvANyekasyaiva sarvatvAt / pravRttirapi sarvatvAt pravRttyAtmikA satI na pravRttimAtraiva / pravRttilakSaNatvAt ] pradhAnasvAtmavat tatazca pratiguNaM tasyAH sarvAtmakatvAt tRNApi sarvagatamiti kiM pradhAnakatvamiti kalpanayA? atallakSaNatvApravRttiguNAbhAvastatazca tattattvatriguNasavAtmakapradhAnAbhAvaH / atha pravRttilakSaNaviparItamapi pradhAna pradhAnamevAvadhAraNabhedAt / guNasvAtmani guNa eva lakSaNamityavadhAraNam / pradhAne tu pravRttilakSaNamevetarayorapyatyAgAt taddhyanekarUpaM mecakavat noktavadavadhAraNasyAnyAyyatvAt , pratijJAtavyAghAtAt ghaTarUpAditvavat / pradhAnatvaM prAguktaM guNAnAm 'ajAmekAM lohitazuklakRSNAm' ityAdi / idAnIM pRthakvAtmAnasta ucyante iti tattvam / pradhAnasya na pradhAnatvaM teSAM rUpAdi ghaTatvapakSavat / yadA ca teSAmeva tatvaM tatasteSAM tathetaretarAtmasvabhAvAdavadhAraNabhinnabhinnArthatvAt na tu tadeva sarvAsarvagatatvamiti loka maadvaap| 2 prkaashibh| 3 tatvAdi bha / 4 degvavi mA 5 bhaGgava bha / 6 [ ]bh| 7 prvRttirvaap| 8degtaM kiM bh| 9 tadeg pa 10 rippa pa, pyatyA bha / 11tvAnutadeg p| na0 ca030 Page #287 -------------------------------------------------------------------------- ________________ nayacakram / [vidhyubhavAraH vadeva tttvaapttiH| atha sarvasarvAtmakatvAdavikalpazabdArthatvAllakSaNameva, kathaM tarhi 'triguNavarNanamanekAtmakasarvagatatvabhAvagaM ca / taMdyasyaikaikaM pratyekaM guNo na bhavati tato'sya kuto'satvAt tadekatvApattyAtmikA avikalparUpatA? na hi pRthagavRtte rUpe mecakAtmake bhavataH / asadeva tu tadevamaguNatve atyAtmakatvAt khapuSpavat / tvadutereva ca tallakSyaM nArtho na vastu, alakSaNatvAt , khapuSpavat / ayeta itazcAnyataropAdAnaparityAgAyuktatvAt tallakSaNAbhAvAdasya datai(tadai)va tathA tatraiva syAt pravRttyA sahaikatvAnyatve pratyavacanIyatvAt / na tadekaM nAnyad vAcyaM nirUpAkhyatvAt / yat tu sat tat pravRttyA sahaikatvAnyatve prati vacanIyam , yathA pravRttisvAtmA prakAzaniyamAtmAno vA'nyataropagrAhaparityAgAyuktatvAdapi ca / nanu rUpayuktatva-vAcyatvAbhyupagama eva pitR-putratvavat pravRttisvAtmaiva ca trINIti puruSAvasthAvaditi / yathaiva hi yadi puruSasvAtmAvasthAH / na tarhi tA(nAnA)tA anavasthatvAt , khapuSpavaditi / tathaiva yadi pradhAnasvAtmA guNA na tarhi pradhAnaM guNatvAt khapuSpavat / abhyupagame'pi tu pradhAnasya guNAnAM trayANAmapyaikyaM pradhAnasvAtmatvAt pradhAnavaditi sarvatra sambhAvyAbhAvAdeva sarvA(va)vyApitA / pravRttiguNa eva hi prakAzaguNaH pravRttisvAtmatvAt pravRttivat / evamitaro'pi prakAza eva pravRttiH, prakAzasvAtmatvAt prakAzavat / evamitaro'pi niyama eva ca pravRttiniyamasvAtmatvAniyamavat / evamitaro'pi ya eva cAnyo guNaH sa evetaro'pi ekakhAtmatvAt sa i(e)va prakRtirevedaM sarvamityatidezAbhAvo bhedAbhAvAt / upavarNanabhinnarUpavyatikara-saGkarAbhyAM tvevamatathAtvameSAmasya ca / tataH svAtmatvAditi pradhAnaguNavyavasthAbhAva eva uktavad vA vyavasthAnumatI prdhaanaatideshstyaajyH| tadatyAge yadarthamayamatidezo dvau naikaantaarthstsyaivaasiddhiH| yattadekameva sambhAvyate pradhAnaM tasyApyanekataivaivamApadyate / yatsvarUpAvyatiriktalakSaNA guNA vinA bhedenocyante / tatpradhAnamapi pradhAnenAbhivyAptatvAt anavasthitaikatvatattvapratiSThaM pradhAnamityatidezyaM syAt , pradhAnasvAtmatvAd guNavat / pratyakSArthadaMviSayatAyAM vA vyaktamUrtAnityAdirUpArthapradhAnaparamA. rthatAguNastvanyatvAnekatva eva pradhAnavazyamanye te tasmAt tadrUpApattyaniSTatvAd guNAntaravat / yato guNasvAtmatvamasya neSyate, pradhAnAtidezAt tu punaH sva viSayakRtabhedadvArAnabhyupagame kasyacit kathaMcidapyanyasyAnupapattau te'pyanyatvApattivat pRthak pRthak pradhAnam / atha pradhAnalakSaNApi pravRttirna pradhAna, pradhAnamapi tarhi na pradhAnaM pradhAnalakSaNatvAt pravRttivat / evaM zeSAvapIti, pradhAnAbhAva eMva kuto'sya sarvagatatA? tadabhAva eva tvayA prAya evaM pratipAdyate tadA satvAbhimata 1 tRpa / 2 yadeg bha / 3 degdhyA bha / 4 degdhya bha / 5 degsyA bha / 6 vAdapi ca nanurUpa yuktvaabh| 7 vA bh| 8degNatvAt bh| 9degshaabhedaabh| 10degdnbh| 11va evaM bh| Page #288 -------------------------------------------------------------------------- ________________ sukha-duHkha-bhedAbhedavicAraH] nyAyAgamAnusAriNyalakRtam / 235 nirasanAduSNatvanirasanenAgyabhAvapratipAdanavat / kRtaM bhaGgacakrAvartanamApAditaM caikaikapUrvakamidam / nAnekaikapUrvakamityetadApanamityAha-evaM caikaikapUrvakavAdApatterevetyavadhAraNArthatvAdevakArasya / tatazca triguNapradhAnakAraNakalpanAnarthakyamiti / ___ ata Aha-kimanekAtmakaikakalpanayA ? yadi pravRttilakSaNapradhAnamevaikaM prakAzaniyamapravRttirUpeNa pravartate / pravRttireva caikA triguNarUpA tatazcobhayathApyekaikakAraNavAda eveti / pRthagAtmakatriguNakAraNakalpanAvyAkhyAyA nAmamAtram / tasmAdekAtmakaikameva vyaktyantarasahasrakAraNAyAnekAkAraM bhavati / yathA prAgvarNitapuruSAdikAraNapUrvakAnantaprabhedajagatsRSTisamartha yat tadevAstvanekAkAraM, kiM triguNamityetAvateti / kiM cAnyat , yadyapi tvaduktairhetubhiH saGghAtapArArthyAdibhiH prakRteranyaH puruSaH sidhyati / saGghAtaparArthatvAt triguNAdiviparyayAdadhiSThAnAt puruSo'sti bhoktRtvAt / kaivalyArthapravRttezceti / tathApi ca tasya kAraNasya cetanAdanyatve satyevaitAni svarUpANi sthitAni / cetanasya parasyArthe pravRtteracetanasya bhoktRtvAd rUpAdipariNAmino'cetanatvAcca / tenaivAcetanatvenaikatvaM sthitam / na hyAcaitanyasya bhedo'sti, pariNAmitvaM cAsya tata eva sthitamApattibhavanasya rUpAdirUpasya pariNAmAkhyatvAt tasya ca sannidhibhavanAd bhinnatvAt / yathoktam-'tacceva te poggalA pariNamaMtite ceva te poggalA dubbhigaMdhattAe pariNamaMti' tti / tatastasya saGghAtapArArthyAdibhizcetanArUpadravyatve sthitAcaitanyaikatva-pariNAmitvAnivRttayo'sya / tadidaM kAraNaM sthitAcetanatvaikatva-pariNAmitvavRtti / tacca sukhamiti vA, [ duHkhamiti vA] moha iti vaa| parimANa(gAmitva iti vA, kAraNamityeva vA uktavat uktena tulyamuktavat / ___ yathoktam-'bhinnAtmakatAyAM tu satvaM na prakAzetApravRttitvAt' ityataH pravRttiM yAvadeSo'vadhistadvaduktavadeva sthApitAtmasvatattvapravRttitvAt / Atmasvatattvena sthApitA'sya pravRttirityataH kimiti na gamyate tvayA vakSyamANasAdhanavadananye sukhaduHkhe ? iti / kiM svapakSarAgAnmohAd vA mayA vA kimiti nocyate / tattvakathAyAM prastutAyAM kimanuvRttyA''yatilopAyaso(zo)bhayAdito veti / kiM punastatsAdhanamiti cet, sukhAdananyadeva duHkhamanAtmatve varaNAdyAtmakatvAt varaNa-sadanApadhvaMsana-baibhatsya-dainya-gauravANi varaNAdIni, varaNAdInyasyAtmA kArya tad varaNAdyAtmakaM tamaH, na varaNAdyAtmakamavaraNAdyAtmakam / kiM tat ? duHkham , tasyAnAtmatve 1 kaikami bh| 20ttibh| 3 tRp| Page #289 -------------------------------------------------------------------------- ________________ nayacakram [vidhyubhayAraH satyavaraNAdyAtmakatvAt sukhAdananyatvameva / kimarthaM punarananyadevetyavadhAryate ? / ucyate-avadhAraNena ca sukhAdananyadevetyanenA(na) vakSyamANasAdhanAntarApakSiptAnyatvo vipakSAbhAvaH sUcyate / vakSyamANaM sAdhanaM sukhAdananya eva moha iti, tenApakSiptamanyatvaM tamaso'pIti vipakSAbhAvaH so'nenAvadhAraNena sUcyate / puruSastu syAt sukhAdanyatvAd vipakSastato vyAvartanArthamanAtmatve satIti vizeSaNam / sukhakhAtmavaditi dRssttaantH| yathA varaNAdyAtmakatvAt / sukhasvAtmA sukhAdananyaH / evaM duHkhamapyavaraNAdyAtmakatvAt sukhAdananyaditi / anyasmAditi hetoravyabhicAravyAkhyAtam / sukhAdananyatvena duHkhe sAdhye'nAtmatvavizeSaNenAtmani niraste sAdhanAntaraniraste tamaso'nyatve na kiJcit sukhAdanyadasti / tasmAdanyasya kasyacidabhAvAd vipakSa eva nAsti, vipakSAbhAvAdevAvRttirasapakSe'sya hetorityavyabhicArI hetuH / mohe'nyatvamiti cet tat nivartayiSyate vyAkhyAtArthasphuTIkriyAdau codyottarapakSI gatArthoM na viviyate / aMvaraNAdyAtmakatvAt kuto'nyatvanivRttiriti cet / / _syAnmatam - varaNAdyAtmakamohanatiSedhAdevAvaraNAdyAtmakAbhyAM sattva-rajobhyAM mohasya pratiSedhyasthAnyatvaM siddhaM, tasmAna tadanyatvanivRttiriti / etaca nAvaraNAdyAtmakatvAditi / avaraNAdyAtmakazabdasya vidhipradhAnaparyudAsAtmakatvAt / no hi dvayI gatiH, prasajyapratiSedhaH, paryudAsazca / yathA brAhmaNo na bhavatyabrAhmaNa iti brAhmaNasya nivRttipradhAnaH prasajyapratiSedhaH / brAhmaNAdanyobrAhmaNaH kSatriyAdiriti kSatriyAdividhAna pradhAnaH] paryudAsastathehApyavaraNAdyAtmakatvAditi / varaNAdyAtmakAnmohAdanyadavaraNAdyAtmakaM zopAdi-prasAdAdyAtmakaM vidhIyate / varaNAdyAtmakatvasya tu vidhina ( vidhAnapradhAnaH ) pratiSedhaH, paryudAsAtmakatvAt , na tu prasajyapratiSedha iti / tadarthasamarthanArtha dRSTAntamAha-[anapuMsakavacanAdapratiSedhe] 'napuMsakasuTi sarvanAmasthAnatvavat / "yathA napuMsakAdanyatra suTi sarvanAmasthAnasaMjJaM bhavatIti, strI-puMsayoH suTaH sarvanAmasthAnasaMjJA vidhIyate, napuMsake tu ziH sarvanAmasthAnam" iti vidhyantaravihitA suTaH sarvanAmasthAnatA na vihitA na niSiddhA, tathehApi varaNAdyAtmakatvasya na vidhine pratiSedhaH / zopa-prasAdAdyAtmakatvavidhAnAditi / syAnmatam-vaiSamyAdadRSTAnto'yam / sambandhinaH suTaH sarvanAmasthAnavidhAne napuMsakAnapuMsakaviSayatvAvirodhAd yujyeta / sarvanAmasthAnasaMjJAviSayasya tu napuMsakAnapuMsakatvavirodhavad varaNAvaraNAdyAtmakatvAnupapattiriti / etadapi ca na vaiSamyAyAtrApi na 1tnaatmbh|2 sukhaabh|3 svAtmadanyaHbha, syaap|4degdhip| 5 aav0p| Page #290 -------------------------------------------------------------------------- ________________ sukha-duHkhAdibhedAbhedavicAraH ] nyAyAgamAnusAriNyalakRtam / 237 tulyatvAt / taTastaTaM taTI strIpuMnapuMsakAH, strIpuMnapuMsakatvavadetat syAt / ekasminneva liGgatrayadarzanAt / dRSTaM hi taTe liGgatrayam , taTaM taTastaTItyekasminneva / yadA ca napuMsakaliGgaM tadA na straiNaM na paunam / puMstve na strItA, na npuNsktaa| strItve netaradvayatetyastrIpunapuMsakatvaM ca / tathA varaNAdyAtmakatvamastu ko doSaH ? sarUpaikazeSAkaraNamanukaraNatvAlliGgatrayavyaktyarthamityadoSaH / evaM tarhi sukha-duHkhayorapi varaNAyAtmakatvAdavaraNAdyAtmakatvAsiddhireva / varaNAdyAtmakatvasiddhau cAnanyatvAsiddhiriti cet netyucyate-avaraNAdyAtmakatve'pyananyatvAd varaNAdyAtmakatvasya / avaraNAdyAtmakatve api sukha-duHkhayorvaraNAdyAtmakatvato'nanye tasmAdabhinne varaNAdyAtmake eva, prasAda-zopAdikAyabhede'pi kAraNatvAnAtmatva-pariNAmitvAdibhyaH / kimiva ? avaraNa-sadanAdimohAtmakatvavat / yathA mohAtmakAni varaNAdanyAni sadanAdIni varaNAtmaka-mohAtmakAnyapyavaraNAtmakAni / yathA vA mohAvaraNavilakSaNa-sadanApavaMsana-baibhatsya-dainya-gauravadharmApi varNA(raNA)tmaka eva / [kArya]kAraNayorabhedAd bhedAcAnyathA paunaruktyAnarthakye granthadoSau vyapadezya-vyapadezAbhAvadoSazca syuH, neSyante ca tathA, tasmAd varaNAvaraNAdyAtmakatvaM mohasyAsadanAdInAM caiSitavyam / yathA caitat tathA sukha-duHkhe prasAda-zoSAdayazca varaNAdyAtmakAH syuH, tasmAt sukha-duHkhayorananyatvahetuvyabhicArapradarzanAya nAsapakSo'stIti / kiM cAnyat , vakSyamANavaJca varaNAdyAtmakatve'pyananyatvAdavaraNAdyAtmakatvasya prApitatvAt / 'vakSyati hi sukhAdananyat tamaH, prakAzAdananyo niyamaH' iti ca / tatra tamaso varaNAdyAtmakatve prasAda-zopAdikAryAdekasmAdeva sukhAdananyatvaM sAdhayiSyate, tamaso'pyatastaramAdananyatvAd varaNAdyAtmakamapyavaraNAdyAtmakaM tamaH sattva-rajovat / kiM cAnyat , avaraNAdyAtmakatvasya varNA(raNAtmake satyevAnantaraM prApitatvAta ya(ta)thA vakSyamANatvAditi / itara Aha-- asAdhanamidaM, sarvatulyatvAt / prasiddhiviruddha siddhyati / prasaGgAt prasiddhiviruddhAnAmapyarthAnAM siddhirevaM sati prasajyate'rthAntaradhayaM(ma)-nivRttyA tayAtmatvApAdanAt / tadyathA- zakyate hi vaktuM ghaTaH kaTAdananyaH, tantvanAtmakatvAt / yastantvanAtmakaH sa kaTAdananyaH / yathA ghaTaH svAtmA / yaH kaTAdanyaH sa tantvanAtmako na bhavati, yathA paTa iti; vaivaryeNa paTavadityuktam / AcArya Aha- atha sarva tulyatA kathaM dopaH ? svamatena paramateneti prazna ubhayathApyadoSa iti manyamAnasya yadi te svasminneva mate doSastatastava prasiddhivirodhadoSA] zaktirmamAbhimataiva ta(tva)tprativAdinaH, mama tu sarvAnanyathApAdanamabhimata Page #291 -------------------------------------------------------------------------- ________________ 238 nayacakram / [vidhyubhayAraH meva / bhAvapakSavat / yathA bhAvavidhividhinayamate'nantarAtIte sarvAnanyatvamiSTametasyodAharaNamAtratvAduktakrameNa svabhAva-kAla-niyati-puruSapakSavacca / vakSyamANavidhiniyamavacca yathAsvamabhimatA ca / evaM tAvat paravAdyabhiprAyavazAt tvanmate doSAzaktiriSTA, na kevalaM parAbhimatere(e)va / kiM tarhi ? api ca svamate'pi sarvAnanyatvaM sukhAdya[nvayamAtratvAt sarvasya / na tu ghaTaH kaTAdananyaH,sukha-duHkha-mohAnvitametad bAhyAdhyAtmikabhedarUpaM jagadicchataste traiguNyajAtyucchedena sarva sarvAtmakameva traiguNyAnvayAnatirekAt / ko hi sattvAdyatiriktaH ?, yadi sattva-rajastamo'tiriktaM kizcit syAt sarvasarvAtmakavAde doSaH syAt / na tvasti / tasmAt tavaivAdoSaH / syAnmatam-ghaTaH kaTe triguNo'pi nAstIti / tatazca satkAryavAdatyAgo vA tatrAbhAvAt / yadi sattvAdiguNe mRdAdau kaTAdirna syAt triguNo'pi tathA ghaTo'pi mA bhUt / ato'san ghaTaH, pazcAdutpannastatra prAgabhUta ityasatkAyevAdaH, satkAyavAdatyAgazca praaptH| kiMcAnyat , prakAzAdiviviktasvarUpaguNasamudayAbhyupagamAd rUpAdiskandhasamuda[yavAda] evAyamapi, dezabhinnayugapadbhAvyanirdezyaguNasamudayamAnatvAt / kSaNikavAdazcAyugapadbhAvi-piNDa-zivakAdyanirdezyanirvikalpArthamAtratvAdata eva ca zUnyavAdApattiranidezyasvabhAvatvAt , khapuSpavat / rUpa-rasa-gandha-sparza[-saMkhyA]-saMsthAnAdInAM ghaTAdiSu dRSTAnAmanyatvAd [ vA] vipakSo'stItyAzaGkethAstatrApi rUpAdInAM cApyanenetyAdi yAvat pratyudAharaNAbhAva eva / [na] rUpaM rasAdananyat , agandhAghAtmakatvAd , rUpasvarUpavadityAdi prasiddhiviruddhaM siddhyati / prasaGgo'pi te ta(tva)tprativAdino doSAzaktirabhimataiveti / tadeva yAvad bhAvapakSavaditi / punazca svamate'pi sukhAdya[nvayamAtra]tvAdityAdi yAvat samudAyakSaNikazUnyavAdApatteriti smaanshvaarthH| evaM sukhAdananyad duHkhamityetad bhAvitaM, tamo'nanyaditi bhAvyam / tadapi yathA ca prakAzAdabhinnA pravRttistathA niyamo'pyabhinnaH prakAzAt / prakAzAnatiriktatApradarzanArthaM niyamalakSaNamAha-prakAzavAtmatvapratilambha eva hi tanniyamaH prakAzasya khaatmaa| prakAzanameva tadbhAvaH prakAzasvAtmatvaM tatpratilambha eva hi tadAtmalAbha eva hi tanniyamaH, rUpasya rasasya vA prakA[za]mya(sya) svarUpavyaktiniyamaH / na hi chinnAbhranabhasIva nirAzrayaH kazciniyamo'sti / tatparyAyaH kathaM niyamaH prakAzAnanyatA, prakAzasvarUpamAtrametanniyamalakSaNaM nirudhya(hya)te, nAnyaH prakAzAd bhinno niyama iti, tatra doSadarzanAt / ko doSaH ? iti ceducyate--- bhinnAtmakatAyAM prakAzAniyamasya, [ sattvAt tamasazca sattvaM] sattvameva na syAt , prakAzo vA prakAza eva na syAditi vrtte| tathA Page #292 -------------------------------------------------------------------------- ________________ prakAza-niyamAdi-bhedAbhedavicAraH] nyAyAgamAnusAriNyalaGkRtam / 239 aniyatatvAt guNAntararUpApattirahitasya sattvasya prakAzasya ca guNAntarAtmano guNAntarAtmApattirahitatvAdityarthaH / zabdo hi zabdatayA prakAzamAno rUpAdyAtmavyAvRttasvarUpeNa niyata eva prakAzate'nyathA prakAzanAbhAvAd vyaktabhAvAdityarthaH / dRSTAntau yathAsaMkhyaM rajovat pravRttivat / yathA prakAzAtmanA aniyatatvAd rajaH sattvaM na bhavati, pravRttizca prakAzo na bhavati, tathA sattvaM sattvaM na syAt , prakAzaH prakAzo na syAditi na kevalaM guNAntararUpApattirahita[sya svAtmAprati] lambha eva / kiM tarhi ? mUlata eva sattvameva tadvA prakAza iti na syAdityastitvamegha nirAkriyate, aniyatatvAt / yadi tat svata evAniyataM tato nAsti tat sattvaM vandhyAputravat / na ca tat prakAzAtmakaM puruSavaditi pUrvavad yathAsaMkhyaM dRSTAntau / _itara Aha-nanvityAdi, yAvadananyathAvRttatA / nanvityanujJApane / prakAzAtmakatvAdeva pradIpavat sattvasya sarvato niyatAniyataprakAzasya mahadahaGkArAdisparzarUpAdipiNDazivakApUrvottaravyaktyabhimukhatAyAM satyAM prakAzanasya sati niyAmake kuDyAdAvagneriva kuDyAdinA varaNena niyamatvam ,nAva iva vA sarvadiggamanarodhinA lambanapApANena guruNeva dvidhApi pradezAntaraprAptirodhinA tamasA prakAzasya dRSTiniyamyatvavanniyamyatvaM taccAnanyathApravRttA evameva te pravartitavyaM nAto'nyatheti dRSTatvAccAnapahnavanIyo bhedaH, niyamya-niyAmakayostasmAdanyo niyamaH(mAt) prakAzA(zo), niyamaH prakAzAditi / atrocyate-yadyaniyato'sAvasaMstahi, yadi svayamevAniyataHprakAzo'saMstIsAvaniyatatvAd vAndhyeyavat / evaM hItyAdi, etasyaiva vyAkhyAnamaniSTApAdanadvAreNa kAryakAraNe'stIti / etaddarzanamevameva ghaTate yadi tattatra niyatamiti / kimuktaM bhavati ? ananyathAvRttItyuktaM bhavati / yathA vartitavyaM tathaiva vartate, nAnyathA, khAtmanaiva ca vartate, nAnyena kenacid vaya'te; taccAnanyathA vRttirasya tadidamananyathAvRtti kArya kAraNe saditi zakyamabhyupagantum / kiM kAraNam ? tatra sannidhirvartateH sattArthatvAt tatra kAraNe sannidhyartho vartatiH sattArthaH, sanniyato vartata iti / 'asti-bhavati-padyati-vidyati-vartatayaH sanipAtaSaSThAH sattArthAH' ityatra vartate / sannidhibhavanArthavAcitvAd vartate niyataH sannihito'stItyarthaH / . itara Aha- nAdhikyenAyatatvAt , nizabdasyAdhikArthatvAdadhiko yamo niyamaH, so'tra vivakSito, na snnidhimaatrvRttiH| ko'sAvadhiko yamaH ? tamo'nugrahAdyaH, sa ca nAnyathA vyaktirUpatA tamasA'nugRhItasya [sattvasya zabdAdirUpeNa rUpAntaranivRtyA'nanyathAvRttirUpatA / zabdo'yaM, na raso na rUpaM nAkAzAditi / Page #293 -------------------------------------------------------------------------- ________________ 240 nayacakram / [vidhyubhayAraH tasmAt sattvaM tamo'nugRhItaM tathA prakAzate na svata eva, tasmAdanyaH prakAzAnniyama iti / etaccAsat / tamaso'pi sattvavat pRthagaparisamAptarUpatvAt sattvaprakAzananiyamanA[t ] svayaM sattvaprakAzanAkAsitvAt tamastvanmatenAparisamAptameva tamo niyamanApekSaprakAzAtmakasattvavat / tadvyAkhyAnam-tamaso'pi hItyAdi / tamaH sattvaprakAzarUpavyaktiM sattvaprakAzanapratilabdhatayA niyatiH(ti) kuryAt , nAprakAzitatayA niytivyktiH(m)| kiM kAraNam ? tasya tathAvyakteH satvaprakAzanapratilabhyatvAt / yasmAt tathAprakAzanaM vyaktiriti / itizabdasya hetvarthatvAt / niyamanayogyatayA hi tamasaH prakAzana sattvasya vyktiH| sA ca prakAzAtmakasattvAnugrahAd bhavati, nAnyatheti / sattvAprakAzitatamoniyamanAparisamAptarUpatvaM prakAzAnanugrahe satyaniyatatvAt / na ca svayamaniyataM niyamayitumanyaM samartha bandhyAputravat ityata AhaaniyataM ca kathamanyaniyamane pravartatetyAdirata uttaraH praagtiitgrnthaatideshH| evaM tu nAnayorityAdipUrvottarapakSaprapazcAtmako yAvanna pariNAmasya tatraivoktatvAditi / tadyathA-- evaM tu nAnayoritaretarAnugrAhitA utthApyasAhAyakazaktitvAd vAtAhatanaudvayavat , glAnazivikAvAhakavat asampUrNazaktitA vA prakarSaH aniyata ityarthaH / iti kAraNena(Nate)va na syAdasampUrNazaktitvAdupahatabIjavat / asatkAraNAdibhyazcAnyato na tatsvarUpaprakarSaH / yadA ca sudUramapi gatvA prAgavRtterasatkAryatvaM mA bhUditi / prakarSaH pariNAmAdeva, tadA pariNAmasyAnyatra vRttasyApariNAmakatvAt / yuvatvavanmAtravRttitvameva / nAnyatra vRtto'nyadanyathA karoti pariNAmitvAt / evaM tarhi pUrvabadudAharaNAdevApravRttyAtmakatvaM sukhasyAniyatarUpeNApravRttyAtmakatvAmityarthaH / ko hi vizeSaH tamaHpravartanAd Rte kSIra-dadhipariNAmakAlavat pUrva na pravRttaM pazcAcca ? pravRttamiti na,pariNAmasya tatraivoktasvAdityeSa granthaH samAno'trApi / atra(ta) uttarastu grantho'rthataH samAnagamaniko'pi vizeSya likhyate bhAvanArtha vizeSaNAtulyatvAt / tadyathA- prakAzAtmaiva tu niyama itarathA sa prakAzo na saMstathAniyatatvAt tathA abhUtatvAdityasyaivArthakathanaM prAktanavyAkhyAnavat / rUpAdisvarUpaniyatArthaprakAzanAt prakAzaH syAnnAnyatheti tvanmatena, ghaTa-puruSavat / yattathA aniyataM tanna prakAzo yathA ghaTaH puruSe na niyato ghaTe ca puruSaH / yo yaH prakAzaH, sa tathA niyata evaH yathA rUpa-rasAdi / lokapratItodAharaNameva ghaTapaTavad veti / evaM tAvat prakAzasya rUpAntaranivRttirUpaM niyamamantareNa prakAzanAbhAvapradarzanAniyamAtmakatvamuktam / idAnIM ya eva niyamaH sa evaM prakAza iti tayorananyatvApAdanam-tathAniyatatvAt / tena prakAreNa niyata. 1degbha bha / 2degmdegbh| Page #294 -------------------------------------------------------------------------- ________________ sattva-rajastamo-niyAmakatvavicAraH] nyAyAgamAnusAriNyalakRtam / 241 tvAt / rUpa-rasa]prakAzanarUpeNa rasAdyAtmanivRttyA prakAzasya niyatatvAt , tathA pravRttatvAdityasyaivArthakathanaM vRtti-niyati-vyaktInAmaikArthyAd ghaTa-ghaTasvAtmavat / yat tathA niyataM, yat tathA vRttaM, yat tathA vyaktaM tadeva tt| yathA ghaTa eva ghaTasvAtmA / yat punastadeva na bhavati, na tat tathA niyataM, tathA vRttaM, tathA vyaktaM vA / yathA puruSaH / niyamya-niyAmakatvAnnaulambanapASANavad yathA nauH pravartamAnAnniyamyate lambanapASANena niyAmakena; tayozcAnyatvamevaM sattva-tamasoriti / etacca na, tadAtmana eva, tathAniyatatvAt / tasyaivAtmA sa eva vA''tmA sa tadAtmA tasyaiva prakAzAtmano niyatatvAt , tasAdeva tenaiva vA''tmanA prakAzAtmana eva niyatatvAt sattva-tamasorbhedAbhAvAt naulambanapASANavad bhedasAdhAbhAvAdayukto dRSTAnta iti vakSyate / tadvyAkhyAnArthamAha-sannidhimAtrAt pUrvavadaniyamanAt / iha tamaH sannihitamapi prAk sannidhimAtrAdevAniyAmakaM, svayamaniyatatvAt , sattvAdhInaniyatitvAt , kintu niyamyamaniyamAt / kastarhi niyAmakaH ? ucyate-ya evAsau sattvasyAtmaprakAzaH sa niyAmakaH / kathamiti ceducyate- yasmAt tathAniyamyavyaktisvarUpastena prakAreNa zabdAdiniyati(taM) niyamya vyaJjanasvarUpaH, sa eva prakAza eva / kutaH / tathA niyamavidhiH-tena hi prakAreNa niyamasya vidhiH| zabdasvarUpeNa prakAzamAnasya zabdasya rUpAdyanAtmano niyatA prakAzamAnatA niymvidhiH| tasmAt hetoH prakAza eva niyamaH / dRSTAnta itarakartRvat , kumbhakArAdivat / yathA mRdrvyaM piNDa-zivakAdibhAvenAbhivyajyamAnaM tathA tathA prakAzayatA kA kumbhakAreNa niyamakAriNA nirvaya'te niyamyate niyate rUpe'vasthApyate; nAprakAzamAnamapravartamAnaM ca satkAryavAdAbhyupagamAt , asadakaraNAdihetusAmarthyAcca / tasmAt sa kartA prakAzasthAnIyo niyAmakaH piNDa-zivakAderniyama(mya)sya tathA prakAzastamasaH / kutaH ? tamoniyamAtmarUpApAdanAt / sattvenaiva hi tathA prakAzamAnena tamaso niyamarUpamApa(pA)dyate, mRda iva / tathA prakAzayatA ko kumbhakAreNa tadAtmalAbhahetutvAt / tatastvadabhimataniyAmakatvaviparyayApattistamaso niyamyatvAt , sattvAdhInaniyatitvAt , sattvasyaiva niyAmakatvAt pakSadharmaviparItatA sattvApAdyaniyamAtma] rUpatA prasaktA / sattvAprakAzite niyamAbhAvAt / sattvApAditaM hi tamaso niyamAtmarUpaM, tasmAt tamoniyamAtmarUpApAdanAt sattvaM niyAmakam / itaratathArUpApAdanAt tamovat / tamo'pi hi ityAdi, tamaso'pi hi niyAmakatvameva yujyate tvanmate / yadItarayoH sattva-rajasorAtmarUpApAdanaM kuryAdanyathA itarakharUpApAdanAd Rte tamaH kimanyat karoti / tayohi sattva-rajasorAtmarUpApAdanamevAtmarUpamApAda[ya]niyAmakamityucyate / ma.ca.31 Page #295 -------------------------------------------------------------------------- ________________ 242 nyckrm| [vidhyubhayAraH yathA tamaH pUrva prakAza-pravRttyAtmakAbhyAmaniyatayAH sattva-rajasostathA niyamanAniyAmakam / evaM sattvamapi / itaratathAniyamAtmarUpApAdanAnniyAmakamastu ko doSaH ? / evaM ca nauvat tama evApadyate / evaM ca sattvasyaivoktavidhinA niyAmakatvAnnausthAnIyaM niyamyaM tama eva syAnna niyAmakam / lambanapASANasthAnIyaM sattvameva niyAmakaM, na niyamyaM syAt / kiM kAraNam ? tathAprakAzasya niyamyatvAt / yasmAt tenoktaprakAreNa prakAzena niyamyatvaM mohasya, tasmAt tamasaH sattvena niyamyatvAdityarthaH / tasmAt prakAzAprakAzite tamaso niyatya(mya)bhAvAt / tamasaH prakAzena tathA niyamyatvAt tadAtmana eva [tathA]niyatatvAditi sAdhUktam / evaM tAvat sattva-tamasorbhedamabhyupetya viparyayApattyA niyamya-niyAmakatvAdityasya hetorasiddhiruktA / naiva vA sattvavyatiriktaM tamo'bhyupema iti / ata Aha-tathA prakAzAnatiriktatattvarUpatvAd vA niyamasya / zabdaprakAreNa rUpAdiprakAreNa ca yaH prakAzastadanatiriktatattvarUpatvAnniyamasyAbhivyakteH kuto'naulambanapASANabhedasAdharmyam ? na nauranauH, kaH ? lambanapASANaH, tasya nAvo bhedaH, tatsAdhamyemanolambanapASANabhedasAdhamyam, tattu kutaH sattva-tamasorbhadasAdhaya ? bhedaabhaavaadityrthH| tato dRSTAnta-dArzantikayoH sAdhAbhAvAdayuktamiti vaiSamyaM darzayati- bhede sati lambanapASANo nauvilakSaNo nAvaM pravartamAnAM niruNaddhIti yujyate, na tu tathA prakAzAtiriktatattvarUpo moho niyAmako'styetayoH zabdAdyAvirbhAvamAtraphalatvAdato na yujyate / na tadrUpatvamatadRttitvAditi cet syAnmatam- prakAzanamAtraM sattvasya vRttirniyamanaM tu tamasaH, tasmAt sattvasyAniyamanA datadvRttitvAd vRttibhedAca na niya manaM sattvasya, tamasazca na prakAzanamityasti bheda iti / etacca na, 'tamaHsvaniyamavat tadAtmana eva niyatatvAt' / yathA tamasaH svo niyamaH prAgavRttaH, pazcAt svata eva tamaHsvAtmanaH pravartamAnastamaso vinA abhUtatvAt , tadatyAgena vRttestadadhInatvAt tadrUpa eva tadAtmana eva pravRttatvAt ; tathA sattva-prakAza-pravRttyanatiriktatatvarUpastamoniyamaH sattvAvyatiriktaH prakAzAdhInatvAt / tadavinAbhAvAt tadaparityAgena [pravRttestadAtmana eva] pravRttatvAditi / kiM cAnyat- anyathA sattvamityAdi / yadi svata eva niyamo na syAt , tato'nyathA sattvaM sattvameva, prakAzo vA prakAza eva na syAt ; tathA'niyatatvAd rajovat pravRttivat / mUlata eva tadvA prakAza iti na syAdaniyatatvAd , vandhyAputravat , puruSavadityuktatvAditi / tathA'nyathA tu niyatyabhAvAt prakAzAprakAzite tamaso niyatyabhAvAdaniyatasya cAbhAvAt prakAza eva niyama iti / syAnmatam- prakarSaNa kAzanaM prakAzanamityAdi, yAvat pravRttivaditi prAsaGgika Page #296 -------------------------------------------------------------------------- ________________ sattva-rajastamobhedAbhedavicAraH] nyAyAgamAnusAriNyalaGkRtam / 243 tadeva codyaM, tatrottaramapi sattvasyApi tamovadaparisamAptarUpatvAdityAdyakSaraviparyAsena yathAyogAkSaropanyAsaM yAvadutthApyasAhAyakazaktitvAd vAtAhatanodvayavat , glAnazivikAvAhakavat , yAvaccopahatabIjavaditi vAcyam / tasmAdidaM vyAkhyAtArtha niyAmakAbhAvasya cApayoptatvenoktatvAt / evaM caika eva vinidrAvasthApuruSatvavadityAdi, yAvad bhaGgacakrAvartanamiti prAguktaM bhaGgacakramAvatyai vyAkhyeyamiti / tadevAtidizati samAnatvAt-tatra tu pravRttireva pradhAnaM, pravRttyApattirUpanirUpyatvAt , pravRttisvAtmavaditi pravRttimAtratve pradhAnabhaGgacakrakamAvartitam , iha tu pravRttisthAne niyamaM kRtvA, pradhAnasthAne pradhAnameva ca kRtvA bhaGgacakrAvartanaM tadvadeva kAryam / punazca niyamaH svAtmeva vA trINyapIti puruSAvasthAvad bhaGgacakrAvartanaM dvitIyaM likhitaM yathA tathA'tra pravRttiguNyavaniyamatraiguNyaM likhitaM draSTavyamiti / bhaGgagranthaparivRttiparimANamapyAha- yAvat sukhAdananyad duHkhamitIya dUram / atra tu vizeSaH / sukhAdananyo moha iti pratijJA, heturanAtmatve'zoSAdyAtmakatvAditi / dRSTAntaH sukhasvAtmavaditi / ityAdi sAkSepaparihAraM pUrvavaditi / avadhAraNena coktaMsAdhanAntarApakSiptAnyatvo vipakSAbhAvaH sUcyata ityAdi sarvAtItavyAkhyAnaprapaJcAtidezaH tadvyAkhyAnopAyadigmAtrapradarzanaM caitat pravRttisthAne niyamaM kRtveti / na cApIdamekata eva tattvamityAdItyuttarasya vikalpotthApanagranthasya smbndhH| sukhAt duHkha-mohayora[na]nyatvaM tattvamuktam , tattvAnekataH sAmAnya-vizeSabhAvAt / sAmAnya-vizeSabhedabhAvAd yathA vRkSa iti sAmAnyam , kadamba iti vizeSaH / yathA'tra kadambo niyamAd vRkSo vRkSastu syAt kadambo'nyo vetyanekatastattvam / tathA yadi sAmAnya-vizeSabhAvaH syAt , syAdekata eva tattvam, na tu tatheha sukha-duHkha-mohAnAM sAmAnya-vizeSabhAvo'stIti / kintUbhayato'nanyatvAdabhinnatvAdekatvAdityAdinA sattva-rajastamasAmekatvApAdanArtha pUrvavat sarvameva prakramabhedaiH sa eva tathaiva granthaH pravRttyA prakAzavizeSitayA mohavizeSitayA neyastathA ca bhASya eva sulikhitatvAnna vitriyate / sannihitApattibhavana-sattArthatvamayathArtha syAditi / atra tu vizeSaH- ApattibhavanaM sannidhibhavanAvinAbhAve yujyate, nAnyathA; yadi tadrUpAdi bIje na sannihitaM tato'GkarasyAsattvAdyApattiH syAt / sat kArya kAraNe ceti dvaividhyaM ca bhavanasyaivameva yujyeta ApattyanApattibhedAbhedAditi / zeSaM pUrvavat / sattvena tamasA ca saha bhAvanAyAM kRtAyAM punazca tathaiva tamaso'pi sattvena rajasA [ca] tadvadeva bhAvanAgrantho niravazeSo likhita 1 ernirU bha / 2 vAd p| 3 sahitaM bh| 4 ravizedeg p| Page #297 -------------------------------------------------------------------------- ________________ 244 nayacakram / [vidhyubhayAraH AcAryeNaiveti na vivRNmahe / sa evaanustvyH| sarvatra ca medacoyeSu / pravartya-pravartakatvAt pallava-pavanavanneti cenna tadAtmana evetyAdi, tadeva sattva-rajaHsaMyoge'pi prakAzArtha(rthi)-prakAzabhedA[ t] nartakI-nartakAcAryavanneti cenna / tayA(dA)tmana evetyAdi / sattva-rajaH-saMyoge sattva-tamaHsaMyoge ca naulambanapASANavanneti cena tadAtmana evetyAdi / sattva-tamAsaMyoge rajastamaH-saMyoge ca tatra prakAzanapravartana-niyama[na]vacanAni ca yathopapatti yojyAni / kuto'pallava-pavanabhedasAdhaHm ?, kuto'nartakI-nartakAcAryabhedasAdharmyam ?, kuto'nau-lambanapASANabhedasAdhaya'm ? iti copanayeSu dvayaM dvayaM dvayordvayorguNayoH sambhavitvAccodayitvA parihAryamiti / evaM [ca] tAvat sukha-duHkha-mohAnAM prakAza-pravRtti-niyamAtmakAnAmananyatvAt 'ekAtmakaikakAraNapUrvakatvam iti sAdhvabhyadhAmeti / evaM tvanabhyupagama idaM nirUpyamityAdi / evamekAtmakaikakAraNAnabhyupagame sAMkhyairidaM nirUpyaM katamat ? yattadbhinnAtmakatvaM parigRhya prayukta kArye kAraNamapItyabhihitam- 'asti pradhAnaM bhedAnAM kArya-kAraNabhAvAdAdhyAtmikAnAM vAkyA(bAhyA)nAM ca bhedAnAM kArya-kAraNabhAvo dRSTaH / AdhyAtmikAnAM kAryAtmakAnAM vakSyAmaH sattva-rajastamAMsi trINi zabdAdyAtmabhirvyavatiSThamAnAni parasparArtha kurvanti' ityevamAdi / etat kathaM nirUpyate ? vakSyamANeSu vicAravikalpeSu yathA yathocyate, tathA tathA'nupapattiri(re)veti / itizabda[sya] hetvarthatvAnnirUpaNAbhAva evetyabhiprAyaH / tadvicArodezArtha sAdhanamAha anekAtmakatvakAraNakalpanA asadvAda eva sambhAvyavikalpAnupapannArthatvAt / anupapannasambhAvyavikalpArthatvAdityarthaH / ye'tra sambhAvyante vikalpAste'nupapannArthA iti vakSyati; tasmAdayamasadvAda eva / dRSTAntaH- taduktasatyatvAnupapannArtha-sarvoktAnRtatvapakSavat / tenevoktastaduktaH sarvamanRtamiti pakSaH, sa evoktastadukto vA, asau satyazcenna tarhi sarvamuktamanRtam , asya satyatvAt , pU(sarvoktAntaHpAtitvAcca / athAsatyamidam , na tarhi sarvasyoktassA[nRtatvamanenA] nRtena pratipAdyate'syAnRtasyApramANatvAdityubhayathA'pyasadvAdastRtIyavikalpAbhAvAca / tatheyamapi triguNamekaM kAraNamityanekAtmakaikakAraNakalpanA. [s]sadvAda iti / tat punaH katamad vacanamiti ? tat pradarzayannAha___ yaducyate - sattva-rajastamAsItyuddezavAkyaM yAvat parasparArtha kurvantIti nirdezavAkyaM ca sattvaM zabdakAryamityAdi yAvat pravRttiM prakhyApayatIti / etadasadvAdadharmeNa pakSIkRtaM vAkyam / atra ca dvayaM sambhAvyate tRtIyAbhAvAt , tadarzayati 1 prtyaakhyaap| Page #298 -------------------------------------------------------------------------- ________________ sattva-rajastamasA prakAzAtmakatAvicAraH] nyAyAgamAnusAriNyalaGkRtam / 245 prakAzAtmakenetyAdi, yAvat prakhyApyate ityayameko vikalpaH, sattvaM prakAzAtmakaM sat tadAtmakayoreva rajastamasoH zabdAtmanA vyavasthAneneti svayaM zabdAtmanA vyavatiSThamAnaM tenAtmanopakurvat tayoH zabdAtmabhAvAya pravRttiH prakhyApyate / kA sA pravRttiH ? vyaktirityarthakathanaM pravRttiM prakhyApayatItyetadeva sphuTIkartukAmaH pravRttiH prakhyApyata iti vibhaktiviparyAsena vivRNotyAkhyAtenAbhihitakarmakatvAt / prathamayA eSa prathamaH prshnviklpH| dvitIyastu [prakAzAtmakayoH,] utAprakAzAtmakayoriti rajastamasoraprakAzAtmakayorvA tat sattvaM zabdakArya prakhyAya zabdAtmanA vyavatiSThamAnaM zabdAtmabhAvAya pravRttiM khyApayatIti praznaH / prakAzAtmakayorityeSa vikalpo na ghaTata eva, sattvarajastamasAM jAtyantastvAbhyupagamAt prakAza-pravRtti-niyamakAryatvabhedAt sukha-duHkhamohAtmakabhedAcca rajastamasI na prakAzAtmake iti / / - atrocyate- yadyaprakAzetyAdi, yAvad rajastamasI iveti / yadyaprakAzAtmake rajastamasI zabdAtmabhAvAya prakhyApyete tatastadvat sattvaM puruSasyApi tarhi zabdAtmabhAvAya pravRttiM prakhyApayiSyati / tadarthavivaraNam- zabdatvAyainaM pravartayiSyati, zabdatvapariNAmenaivaM(na) pariNa[ma]yiSyatItyarthaH / sattvena zabdakAryaprakhyAtinA zabdAtmanA vyavatiSThamAnena puruSaH zabdAtmabhAvAya pravartyate'bhivyajyate vyavasthApyate ca / aprakAzAtmakatvAt / yad yadaprakAzAtmakaM tat tat sattvena zabdakAryaprakhyAtinA [zabdAtmanA vyavatiSThamAnena] zabdAtmabhAvAya pravayaM [vya]jyaM vyavasthApyaM ca dRSTaM yathA rajastamazca vipakSAbhAvAd vyAvRttivAcyau (cye)| tatsAdhanavyAkhyAnadvAreNa sAdhanAntaropanyAsadvAreNa vA granthaH aprakAzAtmakenetyAMdiH, yAvad rajastamobhyAmiveti / apizabdAd rajastamobhyAmapi, tenApi ca puruSeNAprakAzAtmakena zabdabhAvAya pravartitavyaM, prakAzitavyaM, vyavasthAtavyamityete pravRtti-prakAza-niyamAH puruSakAryAH syuH| sa pravartate, prakAzate, vyavatiSThate pariNamatItyarthaH / kutaH1 prakAzakopapatteH tasyAprakAzakatve styuppnnprkaashkaarktvaadityrthH| yad yadaprakAzakatve satyupapannaprakAzakArakaM tena tena zabdabhAvAya prakAzitavyaM, pravartitavyaM, vyavasthAtavyam / yathA rajasA tamasA ca / athavA rajastamazca yathA pravartata ityAdi yathAbhivyaktArthAnurUpaM vyAkhyAtavyamiti / etasya sAdhanasyAnaikAntikatvodbhAvanArtha sAdhanadvAreNa paramatamAzaGkayAha- ya(a)thocyeta- aprakAzatvAnnaikAnta ityAdi, sopasaMhArahetukaprakAzanAprakAzanasAdhane yAvat prakAze iti / aprakAzatvAnnaikAntaH zakyate kartumityayaM heturna zakya mai(ai)kAntikaH kartu, yasAcchakyate vaktumitthamapi-puruSaH sattvAnna Page #299 -------------------------------------------------------------------------- ________________ 246 nayacakram / [vidhyubhayAraH prakAzate na vyajyata iti / kasmAt ? aprakAzakatve sannihitaprakAzakArakatvAt / yadaprakAzakatve sannihitaprakAzakArakaM tadaprakAzamAnaM dRSTam / yathA pradIpeneva viyat / rajastamasI ca[na]prakAzya(ze)te aprakAzakatvAt pradIpeneva pRthivItyetatpUrveNa sAdhanena vyAkhyAtArtha sat sannihitaprakAzakArakatvAditi na vizeSyate / yathA ca viyat-pRthivyoraprakAzatvasAmAnye satyeva kArakasAnnidhye'pi prakAzAprakAzau dRSTau; evaM puruSasthAprakAzAtmakatve'pyaprakAzataiva rajastamasoH, sattvasya prakAzataiveti vizeSo'stviti / __atrocyate--- evaM tAvad vikalpasamajAtitvAdanuttarameva prayatnAnantarIyakatve satyeva mRtAmUrtatvAdivizeSavad ghaTa-zabdayoranityo nityazceti vizepaH syAditi vacanavat / kiM cAnyat- etadapi ca naiva viyato'prakAzakatvam / tvanmatenaiva zabdAtmanA prakAzamAnatvAdasti / yadapi ca rUpaviSayAprakAzanaM pRthivyAdiSvetadapi ca naivAprakAzanaM ghaTate yasmAd rUpAdItyAdi, yAvat nApakAzatve prakAzanamiti / yasmAditi heturvakSyamANArtho, nAprakAzanaM ghaTata iti sAdhyam / rUpAdiriti- rUpa-rasa-gandhAstejo'mbho-bhUmiSuH tebhyaH pRthagbhUtAvAkAzAnilo zabdasparzAtmako rUpAdipRthagbhRtAbhyAmeva vA tAbhyAM pRthagbhUtA vipariNatiryeSAM teSu rUpAdipRthagbhUta-pRthavipariNatiSu pRthivyAdiSu pRthivyabAdiSu tejorahiteSu vidyamAnaH prakAzakatvaprakAzaH svagato'to vipariNatastirobhUtaH, kintu prakAzyaprakAzo'styAvibhUtatvAdatasteSAM prakAzyataiva, kvacidatyantamatirobhUtatvAd vajrA(jJA)diSu prakAzakatA ca dRzyata eva / tasmAt kharapRthivyAdiSu prakAzatA svagataprakAzavipariNAmAd vidyamAnaprakAzakateva / bodhya-bodhakamanuSyaprakAzya-prakAzakatvavat / jJAnasvabhAva eva hi manuSyaH prakAzAtmA prakAzyo bodhyo bodhakazca dRSTaH, na kuDyAdiracetanaH; tathA pRthivyAdayaH / manuSyagrahaNamasyaiva rathyApuruSasyodAhAyetvAt / syAnmatam-bodhaka-bodhyayorhetu-hetumadbhAvAnnobhayorubhayadharmateti dRSTAnta-dArTAntikavaiSamyamiti, etaccAyuktam / yasmAddhetumattve'pi tayoH sUri-ziSyayordvayorapi pratyekaM nAprakAzatve prakAzanamiti / tasmAnna viyat-pRthivyorapi prakAzakatvasAmyAd dRSTAntAbhAve puruSasya rajastamasozca vizeSopapAdanAsiddhiH / athApi tvadanuvRttyA viyat-pRthivI vizeSopapattimabhyupemaH, puruSasyAprakAzatve satyapravartanAdi, rajastamasozca pravartanAdi, tathApi te viyat-pRthivIvizeSopapattivacca ta evaM pravartete rajastamasI, na puruSa ityastu nAma, naivAstItyabhiprAyaH / kiM tvayamanyaste doSo'niSTa Apadyate-prakAzAtmake tarhi rajastamasI sattva-vilakSaNe na bhavata ityarthaH / kutaH ? Page #300 -------------------------------------------------------------------------- ________________ asatkAryavAditA-vicAraH] nyAyAgamAnusAriNyalaGkRtam / 247 zabdAtmabhAvAya pravRtteH, sattvavat / yacchabdAtmabhAvAya pravartate, tatprakAzAtmakaM dRSTaM, yathA sattvam / vaidhayeNa puruSavaditi / yat prakAzAtmakaM na bhavati, na hi tacchabdAtmabhAvAya pravartate, yathA tava puruSa iti / kiM cAnyat-asatkAryavAdino(tA)'tyantAniSTA prasaktA, evamanabhyupagama iti pravartate / sA cAsatkAryavAditA'tisphuTaiva / katham ? sattve pravRtti-niyamayorabhUtayoH zabdAtmavyavasthAnavacanAdabhyupagamAt sattvasya kArya prakAza eveSTo, na pravRttiniyamau jAtyantarabhUtarajastamaskAryatvAt / tau tatrAsantau punastasya kAryAvabhyupagatau / kutaH ? vyavasthAnavacanAt / sattvaM zabdakArya prakhyAya zabdAtmanA vyavatiSThamAnamiti bruvatA'bhyupagamAditIti / tadA yadi tat satvamapravRttamaniyataM vA pUrvavadapravRttatvAdaniyatatvAcca tayostathArUpAM zabdAtmikAM [pravRtti na prakhyApayanaiva syAd vandhyAputravadityuktatvAt / vyavasthAnasya ca prakAza-pravRtti-niyamAtmakasya prAgasataH sattvaviSayasyArambhAvasthAyAM sAmyAvasthAvilakSaNAyAmabhyupagatatvAdasatoH pravRtti-niyamayoH sttvaabhyupgmaadtisphuttH(ttaa)| kiM cAnyat-rajastamasorityAdi, yAvat prakAzanasyAbhyupagamAditi / asatkAryavAditA'tisphuTaiveti vartate / tasminneva sattva prakAzAtma-vyavasthAnopakAravAkye rajastamasoH zabdabhAvAya pravRttiM prakhyApayatIti vacanAt tayo rajasi tamasi ca prAgasataH prakAzasya jAtyantarakAryabhUtasya tadAnIM prakhyApanAdasato'bhivyaktirutpattirvA'bhyupagatA / yadi te rajastamasI tathA pratipadyate vyavatiSThete pravartete vA, tataH sattvena prakAzitaM na syAdAcAryeNeva nartakyAH prAgapratipannAyA apravRttAyA avyavatiSThamAnAyAH / tasmAt prakAzo'pi tayoH prAgasan pazcAdyA(jA)ta itystkaaryvaaditaa| sedAnIM vaizeSikAsatkAryavAditayA tulyeti bhAvyate-pRthagbhUtatattvetyAdi / pRthagbhUtaM tattvamAtmA kArya tadbhAvo yasya sa pRthagbhUtatattvo guNaH sa evAzrayaH kAraNaM ca tasiMstasmin guNe sattve rajasi tamasi] ca vaizeSikakalpitapaTAdikAryasya ca tantvAdiSu parasparasaMyogApekSeSvasato bhavanavat prakAza-pravRtti-niyamAnAM kAryANAM sattve pravRtti-niyamayorasatoH prakAza-niyamayozca rajasi [pravRtti-]prakAzayozca tamasyasatAM parasparApekSapravRttiSu sattvAdiSUtpattirbhavanamuktaM bhavati / prAgasantaH prakAzapravRtti-niyamAH zabdAdyArambhakAla utpannA iti pratipadyasyA(sva)pRthagbhUtatattvaka(kA)raNAzrayAbhivyaktaH vaizeSikAbhimatatantvAzrayapaTavat / kiM cAnyat- tairyathAsvamityAdi / vaizeSikAbhimatakAryAdapyetat pApIyo bhrAntimAtratvAt / uktanyAyena te sattvAdiSu prakAzAdayaH kAraNeSvasantaH; yathAkhaM Page #301 -------------------------------------------------------------------------- ________________ 248 nayacakram / [vidhyubhayAraH yojyaH(yaH) svo yathAsvaM prakAzaH sattve nAsti, itarApekSa utpanna evamitarAvapIti / tairakAraNasadbhiH prakAzAdibhirArabdhaM parasparAzrayaNena vyaktaM pravRttaM niyataM ca yat kArya triguNaM zabdAdi tadapyalAtacakravad bhrAntimAtraM, na paramArthato'stItyApannam / tvaduktahetusAmarthyAdeva tanmayA''rabdhatvAdasadAtmakaM hi tat tvayaivoktaM hi- 'yacca yanmayairArabdhaM, tadAtmakaM tat' iti zabdAdInAM sukhAdyAtmakatvaM zabdAdyArabdhAnAM bhUtAnAM, bhUtArabdhAnAM ca zarIrAdi-ghaTAdInAm , tasmAd vayamapi tathaiva brUmaH-'zabdAdi asadAtmakam , tanmayairArabdhatvAt , kAposikatantvArabdhapaTakAryAsikatvavat / yathA kAryAsikaistantubhirArabdhaH paTaH kAsika ityucyate; tathA zabdAdyasanmayaM tanmayaprakAzAdyArabdhatvAditi / tanmayatanmayaM ceti / yadapi ca bhUtAdi, zarIrAdi, ghaTAdi, sarvamasadAtmakaM tanmayaM tanmayArabdhatvAt , kApAsikapaTakuTerapi kApAsikatvavaditi tacchAstraprasiddhamevodAharaNaM rUpAdi-sukhAdimayatvavaditi zabdasyAsanmayatve sAdhye rUpAdi-sukhAdimayatvamudAharaNam / rUpAdInAmapi tathaivAsanmayatvaM zabdAdi-sukhAdimayatvadRSTAntenApAdyamiti / athocyeta- evameva tatkAraNatvam / teSAM sattvAdInAM kAraNatva[meva]meva yujyate, [tatra ca] teSu sattvAdiSu kAraNeSu zabdAdikAryasattvamevameva yujyate pratiskhaM prakAzAdikAryANAM zukla-rakta-kRSNatantvAtmikAyA rajoH] kAryAyAstantukAraNatvavad yathA pratyekaM zuklAdiguNAstantavastrayo'pi triguNAmekAM [rajjamA]rabhamANAH kAraNatvaM nAtivartante [ta]tasteSu sata eva traiguNyasyAvirbhAvAd rajoH satkAryatvaM, tathA sattvAdikAraNatvaM zabdAdisatkAryatA ceti / __ atrocyate- na tvevamityAdi[yAvat sattvasvAtmavaditi / evameveti yade[tadvacanaM] tasya dvayI gatiH / yadvA'smaduktavad ekAtmakaM kAraNamanekAkAraviparivRtti puruSavadityabhyupagamAditi / taddarzayati sakAraNaM yathA'smaduktavad vaikatvaM rajasastamasI api sattvameva / prakAzakAraNatvaM ca tayoryathA prAravyAkhyAtaM siddham / ata eva tasyAM gatau doSaH sa eva puruSAdyanyatamaikakAraNavAdAbhyupagama iti / atha tvanmatena jAtyantarasukhAditrayakAraNatadAtmakakAryAbhyupagame nevame]vetyeSA gatiriti / itara Aha- 'eSA gatirastu, ko doSaH ?' iti / atra doSakutUhalaM ced brUmaH-sarvavyaktavyApi cetyaadi| tadeva hyasatkAryatvamitthaM bhAvanAntareNApAdyate- sarvavyaktaM zabdAdi tantu-paTAdi vA vyApituM zIlamasya tadasatkAryatvam sarvavyaktavyApi / kasmAddhetoH? pratiguNaM prakAzAghordvayoH kAryAtmanoH prAgabhUtatvAt / guNaM guNaM [prati] pratiguNaM, sattve Page #302 -------------------------------------------------------------------------- ________________ sattva-rajastamo-niyAmakatvavicAraH] nyAyAgamAnusAriNyalaGkRtam / 249 dvayoH [pravRtti-niyamayoH] prAgabhUtatvAdeva kAryAtmanoH, tathA rajasi prakAzaniyamayoH, tamasi prakAza-pravRttyoH kAryAtmanorabhUtatvAdanyaguNakAraNa-kAryAtmanAmanyatrA[bhivyaktiH pravRtti-niyati-kAryANAmasatAmutpattervyavasthAnavacanAt , prakhyApanavacanAccAbhyupagatatvAt / tasmAd vaizeSi[ka]kAryavadasatkAryatvam / / . na kevalaM vaizeSikavadeva, ki tarhi ? bauddhavad vA asatkAryatvam / varaM hi vaizeSikAsatkAryatulyatvaM tadasatkAryatvasya kAraNaiH saha kazcit kAlaM tiSThata iti tairiSTatvAdidaM bauddhAsatkAryatvatulyameva te prAptam / kutaH ? tathAbhUtavastunirmUlotpattitvAt / tena prakAreNa bhUtaM vastu zabdo rUpamityAdinA tathAbhUtavastuno nimUlA utpattistadbhAvAt tathAbhUtavastunimUlotpattitvAt / kimarthaM punarnimUlotpattitvAditi siddhe tathAbhUtavastugrahaNam ? dRSTAntadvayenArthadvayapradarzanArtham / tadyathAdvitIyakSaNapa(gha)Tavat / yathA kSaNaH kSaNAntare'nutpanna evottarasmin pUrvo nirudhyate, uttarazca tadanantaramutpadyate nimuulH| nAmonnAmau tulAntarayorivetyuktatvAt / tatsahacaritaM ca ghaTAdivastu pUrvasmin niruddhe pAzcAtyasya pAzcAtyaso(syo)tpAdAbhyupagamAnnirmUlotpattye cet (veti) purussdRssttaantH| sAdhyaM cobhayaM, tatsAdhAdidamapi sattvAdi prakAzAdi kArya, zabdAdi sAMkhya[mata]miti yojyam / tasAnimUlotpattiH sAdhAd bauddhAsatkAryavAdatulyateti / / __evaM prakAzAdyasatkAryatve [siddhe] sarvavyaktAsatkAryatvasAdhana[ma]satkAryAH zabdAdayaH kAraNatvAt yad yat kAraNaM tat tadasatkArya dRSTam , anyaguNAtmakasukhapravRttyAdivat / anyo guNaH sattvAd rajaH, tasyAtmA sukhaM, taca svayaM sAmyAvasthAyAmekaprakAzAtmakAryamapi sajAtyantararajaskArya pravRttyAtmakamArambhAvasthAyAmiSTam / vyAtmakazabdAdyAtmavyavasthAnavacanAt / tathA niyamAtmakamapi AdigrahaNAdataH [sukhaM satvaguNaM prAgasatpravRttiniyamakArya pazcAt tatkAyaM dRSTaM kAraNaM ca tatta(dva)cchabdAdayo'satkAryAH kAraNatAM ca bibhratIti / evamanyaguNaduHkhaprakAzaniyamavat , anyaguNamohaprakAzapravRttivadityekaikameva dRSTAntaM kRtvA yojyam / etasyArthasya sphuTIkaraNArthamAha- itarAnupakRtAvidyamAnaprakAzAditrayasukhAdikAraNavaditi / itareNa rajasA tamasA cAnupakRtau prAgasantau [pravRtti-niyamau / pazcAt tadupakArajanitau sukhe kAraNe dRSTau / AdigrahaNAdevaM duHkhe prakAza-niyamAvitarAnupakRtau prAgasantau] pazcAt tadupakArajau / tathA mohe'pIti / yadyevaM neSyate tataH pratyekamitarAnupakRtavidyamAnaprakAzAditrayaskhakAyoM vA sukhAdayaH kAraNatvAt zabdAdivat tantvAdivad veti / khazabdAdekasyaiva sattvaguNasya trayo'pi prakAzAdaya AtmIyA eva kAryAstathetarayozceti puruSAdivAda evaiSa na0ca032 Page #303 -------------------------------------------------------------------------- ________________ 250 nayacakram / [vidhyubhayAraH saMjJAmAtravipratipatteriti / evaM tAvadaprakAzAtmakayo rajastamasoH zabdAtmanA vyavatiSThamAnena tatprakhyAtinA sattvena te [tadAtmaprakhyApane] doSA uktAH / yadi caivaM satkAryavAdasyotkhAtamUlatvaprasaGgabhayAdasatkAryavAdasya [pratiSThitamUlatvaprasaGgabhayAca neSyate'yaM vikalpo'prakAzAtmakayoriti / tataH prakAzAtmakayorityastu, tatrApi ca doSaM vaktukAma idamAha___ atha prakAzAtmakayorityAdi, yAvanneSyata iti gatArtham / tato yathaivetyAdi, dRSTAntameva tAvat prakriyA-prasiddhamupavarNayati / kAraNe kAryasya sattvAd ghaTenaiva ghaTaH kriyata iti / mRtpiNDaghaTenordhvagrIva-kuNDalauSTha-pRthukukSi-bughnAdighaTaH kriyate prakAzyate, karoteH prakAzArthatvAt ; yathA pRSThaM kuru, pAdau kuruH tacca karaNaM vimalIkaraNaM prakAzanamityarthaH / kAraNe kAryasya sata eva prakAzanAt / sapesphaTA[To]pamukulatvavat dIrghakuNDalakIbhAva[va]t , tatra yathA sarpaNaiva sarpaH kriyate, tathehApi ghaTenaiva mRdA ghaTaH pRthukukSyAdyAkArAH(raH) kriyante(te), atyantabhinnenAnyenAnyasyAkAraNAt / kiM cAnyat , tadAtmavyaktipratiniyatakhasAdhanakramasamAvezAt ghaTAtmatvasya vyaktiH prAganupalabhyasya pazcAdupalabdhiH sA pratiniyatAnAmAtmIyAnAM kulAla-daNDAdInAM tatkramasya ca kAlAkhyasAdhanatvAt piNDa-zivakAdibhAveSu yathAvasthaM vyApriyamANAnAM krameNa vyApArAdityarthaH / tad darzayati-kAraNaghaTena kAryaghaTo'bhivyajyata iti / kathaM vyajyate ? iti ceducyate- tathokta(tathAbhUtavyaktizakti)sthUlatApattyA, pRthak(thu)kukSyAdiprakAreNa vyaktizaktirasya(syAM) mRda(dya)zaktimatyAM sUkSmAvasthAnAduttarakAlaM deza-kAlAdhavabandhApagamAt sthUlatApattyA indriyagrAhyatayA nirmaya'darpaNasvarUpopalabdhivat karmaiva sad vastu ka bhavati, mRda eva ghaTatvAt / mRdeva hi ghaTo bhavati / ghaTamAtmAnamAtmano'vasthAntaramAtrAviziSTamavasthAntaramAtra viziSTena karoti katureva kate[ma]tvAbhyupagamAt / kulAladaNDAdInAM tarhi sAdhanatvAbhAvaH, svayameva mRdaH kartR-karmatvAbhyupagamAt / ghaTasyaiveti cet , na, ata eva tatsAdhanatvAt / vIraNAdito'karaNAt / asadakaraNAdihetubhyo mRyeva santaM ghaTaM kulAla-cakra-daNDAdayo'bhivyaJjayantaH kartR-karaNa-sampradAnApAdAnAdhikaraNAdibhAvaM pratilabhante tadviSayameva, na vIraNAdiviSayaM, na tantvAdiviSayaM, tadAtmagatavyaktizaktipratiniyatasvasAdhanakramasamAvezAdeva / tAni ca kAraNAni parasparopajanitakAryasAdhanazaktInyekaprabaddhena pravartamAnAni kAraNAnI(kANI)tyucyante, nAnyaviSayANi / tasmAt kulA[lA]dInAmapi tathaiva krtRtvaadibhaavopptteH| 'ghaTenaiva ghaTaH kriyate' iti sAdhUktam / Page #304 -------------------------------------------------------------------------- ________________ prakAza-pravRtti-niyamAbheda-vicAraH] nyAyAgamAnusAriNyalaGkRtam / 251 evaM dRSTAntamAtmanaivAtmAnaM prakAzayati karotIti pratipAdya dArTAntikaM pratipAdayati- tathaiva sattvenetyAdi / yathA kAraNe kAryasya sattvAd ghaTenaiva ghaTaH kriyata ityuktam , tathA kAraNe kAryasya [sattvAt ] sattvena sukha-prakAzAdikAraNAtmanA tadAtmakaM sattvameva prakAzyate mRdghaTAvasthAvat , taddarzayati-zabdAdiprakAzenApRthagbhUtaprakAzAditattvam / kiM tat ? AkAzAdi / rUpAdyapRthagbhUtatattvAyA mRdo ghaTe tadapRthagbhUtatattva-ghaTAdiprakAzavat / prakAzApRthagbhUtena prakAzApRthagbhUtatattvaM prakAzyata ityarthaH / prakAzApRthagbhUtAveva pravRtti-niyamAvapIti / taddarzayatizabdAdipravRttyA zabdAdiniyamena tadapyAkAzAdi / yathA prakAzApRthagbhAvAt prakAzyate, tathA pravartyate, niyamyate ceti / tad vistareNa paryAyazabdAnvAkhyAnena bhAvayati__apRthagbhUtatattvenetyAdi / apRthagbhUtatattvatvAdeva tena sattvena prakAzena pravRttisattvenete(ti) prakAza-pravRttyoraikyaM darzayati / evakAreNAvadhAraNArthena / tataH pRthagbhUtArthAbhAvaM ca darzayati / ata eva cAha-anapekSya(kSa)yA svazaktyA / yaduktaM bhavati prakAzenApRthagbhUtatvenAsatvenetyAdiparyAyA(ya)staduktaM bhavati / pravRttisattvena pravRttyA svaza(vya)ktyA vyaktirAvirbhAvo 'janI prAdurbhAve, prAduH prakAzye prakAzo janmAbhivyaktirityanAntaram' / prakAzAtmayoreva [rajastamasoriti vacanAdapRthagbhUtaM tatvaM prakAzAdInAmarthAntaraM(ra)nirapekSamiti / yathA prakAza eva pravRttiriti darzitaM, tathA pravRttireva prakAza iti darzayati-AvirbhAvena pravRttyA pravRttisattvena pravRttisattvamevAnapekSyA(kSA) khavyaktiH svataH pRthagbhUtaprakAzaniyamAnapekSA svaatmaabhivyktirityrthH| tatparyAyakathanamAvirbhAvaH pravRttiriti / tathA niyamasattvenAnapekSeNetyAdinA granthena prakAza-pravRttyanarthAntarabhRto niyama eva sattvaM rajazvetyata Aha- svazaktyAvirbhAvena svniytyaa| kA ca sA niyamasattvamevAnapekSA svavyaktiH ? pUrvavat / vapravRttiH svaniyama ityekArtha iti prAgupapAditatvAt / prakAza eva pravRttirniyamaca, yasmAt prakAzamAnaH pravartate niyatazcArtha iti / evaM pravRttirevetaradvayaM, yasAt pravartamAna prakAzate [niyataM] ca / niyama evetaradvayam , niyato hyarthaH prakAzate pravartate / tasmAdihApi tadeva bhAvitamaikyamiti / kathaM tabaikameva prakAza-pravRtti-niyamabhedapratyayavyapadezabhAg bhavatIti ? atrocyate / ata essaamekpurussprvRtt-shyaamaaytaakss-prlmbbaahutvvt| yathaikasmin puruSe pravRttAni tadavyatiriktAni zyAmatvamAyatAkSatvaM pralambabAhutvamityetAni bhinnAnIva tadbhedapratyayavyapadezabhAJji bhavanti / tathaikavastvi Page #305 -------------------------------------------------------------------------- ________________ 252 nayacakram / [vidhyubhayAraH tyAdinopasaMharati- ekasya vastunaH svatattvabhUtAnAM ta]dabhidhAnaprayojanAnAM sattva-rajastamasAM tatkAryANAM ca prakAzana-pravRtti-niyamAnAma[vyatirekaika vRttitA / iti parisamAptyarthaH / evaM tAvadetayA bhAvanayA''pAditaikyAnAM savAdInAM sattva[svAtmatvenaiva kartR-karmatvavRttiruktA parasvarUpApAdanena bhedamabhyupagamya / idAnIM phalAbhedAnnaiva bheda iti [prati]pAdayiSyannAha- [sattva]sattvenaiva [sattva]sattvaM prakAzyate, trayANAmapi sattvarUpatvasyApAditatvAt / satva-sattvaM, rajaH-sattvaM, tamaH-satvamiti bhidyate / tasyAbhedaH phalAbhedA[dApAdyate'dhunA- yat tat satvaM satvameva bhavati, nAnyad bhavati, rajastamo vA / tat sattvasattvaM tena [sattva sattvenaiva prakAzyate vyajyate tadeva sattvasyaiva bhavanaM vyajyate sphuTIkriyate, pUrvavat kartRkarmabhAvo'vasthAvazAt , tad darzayati- [vyakti pariNAmena mRtsattve yad vidyamAnaM sattvasattvaM ghaTaprakAzasattvaM tenaiva tad vyajyate svapariNAmena; sadeva hi sattvena pariNamati, nAsat / yathoktam- 'atthittaM atthitte pariNamati' iti / [bhaga0 ] yaduktaM bhavati, vyaktIbhavatIti taduktaM bhavati / sattvasattvena [sattva]sattvaM prakAzyata iti / satva-satvamiti ca vizeSaNaM rajaHsattva-tamAsacAbhyAm / tayorapi tvanmataprasiddhyA satyapi bhede'ssaduktavadabheda evetyabhinnaphalatvAdaikyamApAdyam / kiM kAraNam ? yasmAt 'sato hi bhAvaH sattvaM' yasmAt ta(sa)deva sad bhavati, tasmAt tadeva sattva[sattvaM]tattvaM tadbhAvaH pariNAma ityanAntaraM 'tabhAvaH pariNAmaH' [tattvArthasUtre 5 / 41] iti vacanAt / taddhi pravartamAnaM na kiJcidapekSata iti pravRtti-niyamAnapekSeNa sattvasattveneti / evaM rajaHsattvena [sattva] sattvaM prakAzyata [eva] iti vartate / pUrvavad vyaktiriti prakAzaikArthyam / kimuktaM bhavati? vyaktipravRttipariNatyA prakAzanapravartanapariNAmena / tayaiva pravRttyAtmikayA vyaktyaivetyuktaM bhavatItyaikyaM darzayati- evaM tamaHsattvenetyAdi / vyaktiniya[ma]pariNAmenetyakSaraviparyAsamAtreNa bhedAdarthaMkyApAdanaM gatArtham , yAvad vyaktyaivetyuktaM bhavatIti / sattvenaiva vyaktyAtmanA pravRttena niyatenAvazyaM bhavitavyamanyathA tatsvarUpAdi(ya)bhAvAdityuktatvAt / evameva rajaHsattvena sattvasattvaM prakAzyate, vyaktiH vyaktipravRttipariNatyA pravRttyaivetyuktaM bhavati 'sato hi bhAvaH sattvam / tathA rajaHsattvena rajaHsattvaM prakAzyate vyaktipravRttipariNatirvyaktipravRttipariNatyA pravRttyaivetyuktaM bhavatIti tathaiva gamanIyam / tathA rajaHsattve[na tamaHsattvaM] prakAzyate, vyaktiniyatipariNatiH vyaktipravRttipariNatyA pravRttyaivetyuktaM bhavatIti / tathA tamaHsattvena [sattva] sattvaM prakAzyate, vyaktiniyatipariNatyA niyamenaiveti 'niyato hi 1 ruktyA paraspara-pa / 2 sattvaM tamaH sattvamiti bha / Page #306 -------------------------------------------------------------------------- ________________ satva-rajastamasA bhedAbhedavicAraH] nyAyAgamAnusAriNyalavam / 253 bhAvo vyajyate pravartate / tathA tamaHsattvena rajaHsattvaM prakAzyate, vyaktipravRttiniyatiH niyatipravRttipariNatyA niyatyaivetyuktaM bhavati / tathA [tamaHsatvena] tamaHsatvaM prakAzyate vyaktiniyatipariNatyA niyatyaivetyuktaM bhavatIti tadeva bhAvitam / ___ evameva cetyAdi / yathA sattva-rajastamasAM navadhA vikalpA uktAH, tathA sattvaprakAzena sattvaprakAzaH prakAzyata iti sattvaprakAzena rajAprakAzastamaHprakAzaceti trayaH, rajaHprakAzena sattvaprakAzo rajaHprakAzastamaHprakAzazceti [trayaH, tama:prakAzena sattvaprakAzo rajaHprakAzastamaHprakAza iti trayo viklpaaH| 'prakAzyate, pravartyate, niyamyate' ityanenaiva granthena trayo'pyarthA aikyamApAdanIyAH pratyekaM navasvapi yojyA ityarthaH / eSa dAntiko'pyartho vyAkhyAtaH, sa idAnIM dRSTAntena sAdhayeNopasaMhriyate- sarvA'pyeSA mRd-ghaTavyaktizaktisthUlataiva yathA prAgupavarNitA kAraNe kAryasya satvAt mRdhanabhivyakta(ktA)yA ghaTavyaktizakteH sthUlatordhvagrIvAdivyaktendriyagrAhyatA saikaiva, tathA sattvaprakAzAdiprapaJcA vyaktirekaiva ekArthaviSayA satvamiti vA, raja iti vA, tama iti vA, pradhAna iti vA yathecchasi, tathA'stu / sarvathA'pyekasya kAraNAkhyasya vastunaH sUkSmasya [sa]ta: sthUlataiva vyaktiriti tadviSayA vyAvaNyata iti / iti vicAraparisamAptyarthaH / yat pratijJAtaM 'sattvaM prakAzAtmakayozced rajastamasoH zabdabhAvAya vyavatiSThate / tata ekAtmakaikakAraNatvamiti tat sattvama(sAdhva)bhyadhAmeti / tathA [tvayA] yaducyate rajaH zabdakAryamityAdigranthasyApi samAnadauSTayApAdanArtho'tidezaH bhASya eva sulikhitAtidezopAyatvAnna vitriyate / vizeSaNavinyAsopAyazca sulikhita eva prakAzasthAne pravRttiM kRtvetyAdi sarvamanugantavyaM yAvad vAyumiti / tathA tamaH zabdakAryamityAdi tathaivAnugantavyaM yAvallambanapASANamiti / evm[v]saayitprsnggH| idAnIM sAdhanamAha- atastrINyapyekamityAdi tmstvvditi| sattvarajastamAMsi trINyapi prakAza-pravRtti-niyamAtmakAni jAtyantarAbhimatAnyekaM vastutaH yassAtatratvAd bhinnamapyabhinnamiti pkssaarthH| paramatApekSayA trayANAmaikyAsiddheH sAdhyaM trINyapi ca parasparasiddhAni dharmitvenAsAkaM ca vastuzaktitvabhedenetItthaM sAdhyate'nyathA trINi caikaM ve( ce )ti viruddhaM syAt / apRthagbhUtasamavasthAnasvarUpabhedAtmakatvAt bhUtaM bhavanaM bhAvo bhUtiriti bhAve niSThAvidhAnAt / apRthagmaSanamasya saGgatyaikIbhAvenAvasthAnasya / tadidamapRthagbhUtasamavasthAnaM tadeva svarUpaM 1tritvsyaa-p| 2 degniti bha / Page #307 -------------------------------------------------------------------------- ________________ 254 nayacakram / [vidhyubhayAraH bhedAzcAtmA yeSAM tAni satvAdInyapRthagbhUtasamavasthAnasvarUpabhedAtmakAni tadbhAvAt / kSIrodakavad deza-kAlAbhedena saha bhavane'pi saGgatyaikyAvasthAnasvarUpatvavizeSaNAt / kvacit kadAcit pRthag bhavanAbhAvAdityuktaM bhavati / tatsvarUpabhedAtmakatvaM ca vAdi[prativAdi]prasiddham / dRSTAnto varaNAditamastvavad yathA varaNasadanApadhvaMsana-baibhatsyAdigauravANAM parasparato bhinnAnAM chAdana-stambhana-vizaraNArocana-viSAdAdhogamanadharmANAM bhedAtmakatve satyapi mohAtmakatamaHkhArUpyAnatikrameNaikyamapRthagbhavana-samavasthAnasvarUpabhedAtmakatvAt tathA'smAdeva hetoH sattvAdInyekamiti / atrAha- apRthagbhavana-samavasthAnetyAdi, jAtyantaratvasAdhanAni yAvad gururityetA(tyubhA)bhyAmanya iti / nanUtamanvayavIta eva, atrAha- kathaM punaretadupalabhyate sukha-[duHkha]-mohA jAtyantarANIti ? atrocyate-sukhaM lavapravRttizIlaM prakAzakaM dRSTam , gukhAzca karaNaprakAzAstasmAt pravRtti-niyamAbhyAmanye / tathA duHkhaM calamaprakAzakaM pravRttizIlaM dRSTam , duHkhAzca karaNapravRttayastasmAt prakAza-niyamAbhyAmanyAH / tathA moho gururaprakAzako dRSTaH, mUDhAzca karaNaniyamAstasmAt prakAza-pravRttibhyAmanya iti / etenAdhyAtmikAnAM [kArya-kAraNAtmakAnAM] ityAdinottareNa granthena tairyagyonAdi-saMsAragatAdhyAtmikakAya-kAraNAtmakabhedAnAM sukha-duHkha-mohamayatvAtidezaH kArya-kAraNAtmakatvAt tepAmapIti / asya granthasyArthavyAkhyAnaM sAdhanaireva kriyate- sattva-rajastamAMsi jAtyantarANi, lakSaNabhedAt / cetanazarIravat , lakSaNabhedaH satvaM laghvapravRttizIlaM dRSTamityAdi tatsAdhanairbhASye sulikhitamiti na vivRNmahe / tathA rajastamasoranyatvApAdanasAdhanAnyanugantavyAni yAvad gururityetA(tyubhA)bhyAmanya iti / - AcArya uttaramAha- nanu lakSaNabhedahetutvamityAdi, yaavttmstvvt| lakSaNabhedahetUnAM laghutvAdInAmapyahetutvametenaiva pratyuktatvAt / katham ? laghutvaprakAzApravRttizIlatvAnyapyekam , apRthagbhUtasamavasthAnasvarUpalakSaNabhedAtmakatvAt , [varaNA]dibhinnalakSaNamata(tama)stvavat / tathaiva vyAkhyeyam , lakSaNazabdAdhikyena vigrahastva(stu tatsva)rUpameva lakSaNaM sa evA(va) bhedo yasyeti / tasmAditi tasmAt tAdRksvarUpalakSaNabhedAtmakatvamapyahetuH / ato nAnyatvaM satcAdInAmiti / itara Aha-nApRthagbhUtetyAdi hetvasiddhipratipAdanasAdhanAni lokaprasiddhadRSTAntAni yAvat pradIpAdiva ghaTa iti loSTadRSTAnto vakSyate / sukh-duHkh-mohai| puruSabhogyairanyo'nyato'nyairupeta ityatidezasAdhanoktikAla uttaratra ! apRthagbhUtasamavasthAnasvarUpa[ma]siddham / tat kathamiti cet ? sAdhanairevocyate-sukhaM mohAd Page #308 -------------------------------------------------------------------------- ________________ sattva-rajastamasA bhedAbhedavicAraH] nyAyAgamAnusAriNyalaGkRtam / 255 guroranyadityAdi subodhatvAnna vyAkhyeyam / parasparAnyatvasAdhanakadambakaM yathAbhASyalikhitamanuma(ga)ntavyam / punazcetyAdi, etasmAdanyasAdhanaprapazcAt sukhatvAt , duHkhatvAt , mohatvAdityAdayo'pyanyatvahetavaH syuH, AdigrahaNAt prasAdAdayo'pIti / tatprayogadigupapradarzanArthamAha- zarIrendriyagata AtmaikadezastadekadezabhUtAbhyAM rajastamobhyAmanyaH kAryabhUtasya zarIrasya kAraNabhUtAnAM cendriyANAma(mA)dhyAtmikAnAmekadezastadAtmabhUtatvaM gatastadAtmabhUtAbhyAM rajastamobhyAmanyaH sukhatvAlloSTavat / yathA loSTo bhogyo hi puruSasya bhokturupayogArthapravRtteH kapotona(nna ? Da)yanArthakSepaNAdAnAdiSu sukhaM dRSTam / calana-pIDanAdau duHkhaM loSTo nu ? kapoto nu ? ityAdisaMzaya-viparyayAdiSu mohaH, tasmAt sukhaM duHkha-mohAbhyAmanyat , loSTavat , [loSTa ina loSTavat ] / evaM duHkhaM mohAdityatidezaH / duHkhaM zarIrendriyagatam , tadAtmaikadezabhUtAbhyAM sattva-tamobhyAmanyat , duHkhatvAt , loSTavat / mohaH sattva-rajobhyAmanyo mohatvAt , loSTavat iti / atra brUmaH- sarve'pyeta ityAdi / sarvagrahaNAt laghutvAdayo mohatvaparyantAstvayoktA anytvhetvH| aprasiddhasAdhyadharmasamanvayavyAvRttayaH / ete hetavo'siddhA 'evAvadhAraNe' iti vakSyati / siddhatve'pyaprasiddhasAdhyadharmasamanvayAH pRthagbhUtasukhA[dyAtmaka-sattvAdi-laghvAdi-tUla-loSTAdivastvabhAvAt / sarvasya traiguNyAvyatirekAcca / na caiSAM vipakSAd vyAvRttirasti tUla-loSTAdereva vipakSatvena vyavasthAnAt / viviktaikasukhAtmakAddhi vastuno'nyad viviktaduHkhAdyAtmakaM syAd , vipakSastu nAsti, sarvasya (sAt) triguNaikAtmakakatvAt / na puruSo'sattvAt , tasyApi sukhAdanyatvAditi / tatazca tUla-loSTAdepi vipakSatvAt / tatazca laghutvAdihetUnAmavyA(pyA)vRtteraprasiddhasAdhyadharmavyAvRttayaste hetava iti viruddhatvaM hetudossH| sAdhya-sAdhanobhayAnanvayo dharmAsiddhizca sAdharmyadRSTAntaH / sAdhyAvyAvacyAdidoSazca vaidhayaMdRSTAnta iti darzayati / / kiM cAnyat- svata evAnumate(mAna)nirAkRtazca(sva)pratyakSIkaraNAzcaiite hetava iti vartate / 'asti pradhAnaM bhedAnAmanvayadarzanAt' iti prakramya sukha-duHkha-mohAnvitA a(A)dhyAtmikA bAhyA[va] zabdAdayaH kAryAtmakAstrayANAmekakAryabhAvAt / tadArabdhAzcAkAza-vAyvanalAmbho-bhUmayo bhUtAkhyAstairyagyona-mAnupa-daivAni zarIrANIndriyANi ca tadA[dyA]ni trayANAmekakAryabhAvAt sukhAdyanvitAnyeva candanazakalAdivadityevamAdyanumAnasiddhaM traiguNyam / 'anyat sukhaM duHkha-mohAbhyAM ladhveva ca' ityevamAdipakSaM nirAkaroti, tasya svapakSasyAnumAnanirAkRtasyAnyAviditasya sarvalokA[pratyakSasya sataH] pratyakSIkaraNAryA ete hetavaH saMvRttA itItthamanumAnaviruddha pratijJAdoSodbhA(dbha)vanavakroktireSA / Page #309 -------------------------------------------------------------------------- ________________ nayacakram / [vidhyubhayAraH 'kiM cAnyat- 'anavadhRtetyAdi, yAvadatathAtaiva laghutvAt' ityAdayo hetavaH kimavadhAritArthAH ? utAnavadhAritArthAH ? iti sampradhAryametat / laghveva sukhaM, na guru, na calaM vA; tathA'nyeSAmapi calatvAdInAM calameva, gurveva, pravRttizIlameveti tattvAnavadhArita-ladhvAdidharmatAyAM satyAmitarAtmakamapIti laghu-calagurvAdivyAtmakatra(ta)yaiva pakSadharmatA sAdeSAm / tathA satItyatathAtaivAnanyataivetyarthaH / itizabda[sya] hetvarthatvAt cyAtmakai [ka]tvAdityarthaH / / __ asajAtIyetyAdi, yAvadasmAn prati bhavantamiti / athAvadhAritArthA ete ladhvAdayo hetavaH gurvAdyasajAtIyalakSaNavyAvRttArthaviSayAstatasteSAmasajAtIyalakSaNavyAvRttArthaviSayatAyA vizeSahetoH pakSadharmataiva mUlatastatrAsmAn prati tAvadapakSadharmatvam / tadyathA- 'Nicchayato(o) savvalahu' iti gAthA / niSkRSyAvadhArya cayato jJAnataH paramArthanayato vA sarvathA laghu sarva vA laghu na vidyate, tathA sarvaguru dravyaM paramANu-dvipradezAda()saMkhyeyAntAnAM keSAzcidanantapradezAnAM ca skandhAnAM zeSadravyANAM cAgurulaghutvAt / tataH paramanantAnantapradezAnAM bAdarANAmApekSikalaghu-gurupariNAmitvAd vyavahAranayena tu yujyate laghutvaM gurutvaM cA(vA)'nyo'nyasmAt laghugururveti / vAtaM rAtIti vAtarA, badarapramANA bAdarA vA skandhAH mU(sthU)lA ityarthaH / 'Na itaresu' netareSu prAguktaparamANvAdiSu sUkSmeSvagurulaghutvamevetyarthaH / atyantagurutAyAmityAdi / nirapekSakAntagurutAyAmetadeva patet patanakriyameva syAnna tiSThennovaM gacchet , gurutvAt / dRSTAnto vkssymaannH|| syAnmatam- patedeva guru, yadi prativandhI na syAt , asti tu saMyogaH pratibandhI patanasya, phalasyeva vRntamityato vizeSayAmaH- 'saMyogabhAve'pi patanapratibandhyaviSayagurutvAt' iti [patana] pratibandhinA yad viSaya na bhavati guru, tat patedeva, sa cAsya nAsti pratibandhI, tvayaikAntagurutvAbhyupagamAt / na tu (tantu)pratina dhAniyA pAtopalavara / ekena rantunA pratibandhinA satyapi saMyogabhAve tadaviSahya gurutvAt pattyeva, yathopalastathaitat patedava / gurutvaM (sukhaM) laghutvizUnyagurutvAditi / yogino'pi cetyAdi / yo'pi cAstya(sya) yogI pratibandhakastasyApi ca yoginaH pratibandhino gurutvAt tatpatanopacayahetutvAt sutarAM patanameva syAt / patedeva tenApi hi saha zilAbaddhazilAvaditi pAtahetutvaM draDhayati / evaM tAvadatyantagurutve patanameva prasaktam / ___ atha [vA] mA bhUdeSa doSa ityatyantalaghutvamiSyate / tato'tyantalaghutAyAM na kadAcidapi patanaM syAt , pAtAkhyo bhAva eva na syAt / tasyotpattikAraNAbhAvAt , tacca kAraNaM gurutvaM patanasya, tadabhAvAt , khapuSpavat / Page #310 -------------------------------------------------------------------------- ________________ sattva-rajastamasA bhedAbhedavicAraH ] nyAyAgamAnusAriNyalaGkRtam / 257 syAnmatam- dRSTaviruddhamucyate gurulaghutvadarzanAt, arkatUlo laghugururlohapiNDa iti dRSTatvAditi / eSa na doSaH, yasmAt vyavahArato'nuyujyatItyuktatvAditi / ata Aha- 'kanyA'nudaravat tu vyavahAro'yamapekSAkRto bAdaraskandhaviSayaH' iti / yathA 'anudarA kanyA' ityanyAsAmudaravatInAmudareNa sadRzamudaramasyA nAstItyudaravatyevAnudaretyucyate vyavahArataH, tathA bAdaraskandheSu laghugurutve / yadapi ca lohapiNDArkatUlodAharaNaM, tadapi tattulyApekSikalaghugurutve eva sAdhayatIti / ata Aha- evamevApekSiketyAdi, yAvadanavasthitaikatve alpabAdhi(vAci)ni kani lohapiNDakaH palamAtrapramANo'rkatUlabhArAllaghIyAn / 'palazatikA tulA, viMzatistulA bhAraH' iti paribhASitatvAdayaspiNDo gururapi laghurakatUlo laghurapi gurudRSTaH ityanavasthi[tai]kagurutva-laghutvatattve gurulaghutve ApekSikatvAdasmAn prati na gurutva-laghutve parasparato'[na]nye tato nAyaspiNDArkatUladRSTAnto'sti / itara Aha- atha mamAtra kimityAdi, yAvadekatvApattau bhavatIti / yadi yuSmatsiddhAntenAnavasthitatattve laghu-gurutve yujyate / tato yuktamukta,m , asmAn pratyasiddhaM laghureveti / tato mamAtra kim ? yat punaretaduktam-'bhavantaM ca pra[tya]siddham' iti tadayuktamuktam / yadapi ca bhavasiddhAntenoktaM, tadapi nopapadyate / yasmAd dravyaM caitadevaM laghugurutvApekSayA tadeva dRSTamiti, na gurulaghvAdayo guNAH, sattva-rajastamAMsi ca / laghvAdi-prakAzAdyAtmakA guNAstvime tallakSaNA mayocyante / teSAM guNAnAM saMdrAve saGgame tadarthavyatirekatvApattAviti / na tvetasmin guNaikagamane dravyatA bhavati, 'guNasaMdrAvo dravyam' iti lakSaNAt / te ca guNAH parato'nye, tssaannaasiddhmitybhipraayH| ___ AcArya Aha- A adyApItyAdi, yAvacchabdAdi vAtmavaditi / nanvetatpratipAdanameva vartate ananyatvaM guNAnAm , tasmAdekaikakAraNam / yadi bhavatA guNasaMdrAvo dravyamiSyate, tatastavApyetad dravyameva, na guNAH / pRthak saMdrutAnAmeva [ava] sthAnAt kuto'syAsaMdrAvaH ? na pradhAnAvasthAyAM, nApi vyaktAvasthAyAmasaMdrAvo yato'syAsaMdrAvAdadravyatvaM syAt , tasmAd dravyameva / na pRthag laghvAdayo guNA iti / tatrApi ca pratijJAyate- sattvAdayo guNA laghutvAdilakSaNAstatsaMdrutilakSaNaM dravyameva, zabdAdibhAvena vyavasthAnAt / yo yaH zabdAdibhAvena vyavatiSThate sa so'rtho, laghvAdilakSaNaguNa(Na)saMdruti[lakSaNaM] dravyameva zabdAdisvAtmavat , yathA zabdAdisvAtmanaH sattvAdiguNasaMdruti lakSaNaM] dravyameva zabdAdibhAvena vyava vastu bh| 2 phala p| 3 bhaasmp| 4 parasparato p| 5 sNbhuutaap| 6 'pshp| na.ca033 Page #311 -------------------------------------------------------------------------- ________________ nyckrm| 258 [vidhyubhayAraH sthAnAt tathA laghugurutvAdilakSaNAH satvAdaya iti anApannatadrUpetyAdi yAvaducyate iti cediti zabdAdirUpamanApannasya sattvasyAsaMdrutasya guNAntarAsaGgatasya tadanAtmakasya, khenaiva rUpeNa sthitasya prAgArambhAdArabhamANasya ca yaH zabdAdibhAvApattikAlo yAvadaniSpannazabdAditvakAla ityarthaH / sA hyavasthA satvaM zabdakArya prakhyAya zabdAtmanA vyavatiSThamAnam iti vyavasthAnazabdenocyate / anyathA vyavasthitameva zabdAdibhAvena syAt sattvamiti / ___ etacca na, pUrvatulyatvAt / [ yathA prA ]guktaM labAdilakSaNasattvA'pyaikyApattivyam / tacca kadAcit sattvAdi[pRthagavasthAnAbhAvAt tat saMdrutilakSaNamevoktam , tathehApi na sa kazcit kAlo'sti, yaH prvRtti-niymvirhitprkaashmaatraavsthaanoplkssitH| yadi] pradhAnAvasthAyAM, yadi vyaktAvasthAyAmityata Aha-nAntareNa pravRttyA TekatvagativyavasthApattarityAdigrahaNAniyamo [na] gRhyate 'pravRtti-niyamAvantareNa na vyavasthApattirasti' ato hetoH nAntareNa pravRttyA hyekatvagati vyavasthApatteH pUrveNa tulyatvamiti nAsti sattvAdipRthaktvaM tavApIti / ato yathA hetvaikAntiketyAdi, yAvad viparyasanIyAH / etasmAdeva satvAdyekatvAd yo yo heturyathA hetuH 'sukhaM mohAd guroranyallaghutvAt ityAdi tvatprayuktaH sa sa hetuH vizeSeNAsmatpakSaM sAdhayannekAntiko bhavati / taM prati yathaikAntiko bhavati, tathocyate- sukhaM [ mohAd] gurorananyallaghutvAt / yadyalaghutvAt / 'yad yallaghu tat tad guroranyat , lohapiNDavadaketUlavat / yathA prAgvarNitamApekSikamaketUlagurutvaM lohapiNDalaghutvaM ceti / tadvayaM sahitaM dRSTAntaH zabdabhAvavyavatiSTamAnamukhAdivad veti laukikArthAtikrame'pi tvanmatenaiva dRSTAntAntaramiti / tathA duHkhAt pravRttizIlAdananyat sukhamiti pravartate / kutaH? apravRttizIlatvAt , vAyuvadAkAzavaditi pRthaktvAbhAvAd darzayati- yathA vAyurAkAzaM vA sukhAtmakaM duHkhAt pravRttizIlAdananyat tathehApIti / AdigrahaNAd duHkhaM sukhAdananya[dapravRttizIlAdapravRttizIlatvAt / yad yadapravRttizIlam , tat tadapravRttizIlAdananya]d vAyvAkAzavat / tathA sukhaM duHkha-mohAbhyAmaprakAzakAbhyAmananyat prakAzakatvAt ghaTapradIpAdisukhavat / tathA duHkhaM mohAdananyadacalAcalatvAt, parvatAdiduHkhavat / tathA sukhAt prkaashikaa]dnny[d]prkaashktvaat,prdiip-ghttaadiduHkhvt|tthaa mohaH sukhaduHkhAbhyAmagurubhyAmananyo gurutvAt, pRthivyamyAdigurutvavat / evaM ca sukhatvAd , duHkhatvAt , mohatvAt , prasAdAdikAryatvAdityAdayo'pyananyatvahetava eva pratyekamitaraguNasvarUpAnanyatvaM pratijJAyate tadrUpavinivRttihetuto yat kiMcid vastUdAhRtya sAdhyaM sarvasya loSTAderlaghuprakAzetarAdiparasparApRthagbhUtaguNAtmakatvAt / tadyathA zarIrendriyagata AtmaikadezastadekadezabhUtAbhyAM rajastamobhyAmananyaH sukhatvAt , Page #312 -------------------------------------------------------------------------- ________________ sattva-rajastamasA bhedAbhedavicAraH ] nyAyAgamAnusAriNyalaGkRtam / 259 loSTavat satva-rajobhyAmananyo mohatvAlloSTavat / tathA zarIrendriyagata Atmaikadeza[ stadekadeza bhUtAbhyAM rajastamobhyAmananyaH prasAdakAryatvAt loSTavat / evaM lAghava-prasavAdibhyaH / tathA sattva-tamobhyAmananyaH zoSatvAt loSTavat / evaM tApAdibhyastathA sattva-tamobhyAmananyo varaNatvAt ; evaM sadanAdibhya iti / evaM tAvad 'yathAhetvaikAntikatvaM prati ta evAnyatvahetavo'nanyatvahetavaH' ityuktAstvatprayuktalakSaNavailakSaNA(Nya)vizeSaNapakSaviracanayA laghvAdaya eva / __ athavA muktvA'pi cAlakSaNabhedahetUnAM sukha mohAd guroranyat laghutvAt mahAlohapiNDArkatUlavadityAdivizeSaNamantareNa bhedo na zakyaH sAdhayitumiti tadracanAkusRtiryathA tvayA kriyate, tathaiva mayA kRtA, kintu tAM muktvA'pi lakSaNabhedavailakSaNyavizeSaNapakSaviracanAM sdaadibhedlkssnnaabhimtebhyH| evaM tvaduktebhyo ladhvAdihetubhyo'bhedasiddhiH zakyA''pAdayituM sphuTenaiva nyAyAdhvanA bhrAntijananena vinetyarthaH / tadyathA- sukhaM mohAdananyadapuruSatve calatvAt , mohakhAtmavat / [apuruSatvavizeSito'calAditi hetuH, puruSAdacalAd vyAvartate, mA bhUdanekAntika iti / duHkhAdananyat sukhamiti vartate'niyamazIlatvAdatrApi] apuruSatvavizeSaNaM draSTavyamadhikArAd duHkhasvAtmavaditi / [tathA duHkhaM sukhAdityAdi sAdhanacatuSTayaM sukhAdananyatvasAdhanadvayavadapuruSaviziSTaM duHkha-mohayoH saMyoganiSpannamiti sAdhanaSada gatArtha yAvad duH[kha] svAtmavaditi / ] itara Aha- nanvevaM viruddhaavybhicaarivdubhyaanishcyH| yathoktam- 'yathoktalakSaNayordvayorviruddhayonityAnityasAdhakayorekatvasannipatitayorhetvorekasmin dharmiNi zabde para[spara ]nivAritavyAtyoH zrAvaNa-kRtakatvayoH zabdatva-ghaTAdidRSTAntayorubhayatra saMzayo bhavati' iti / tathehAvAbhyAmuktairanyatvAnanyatvahetubhirubhayAnizcayo'stu, mA bhUt tvatproktAnAmevaikAntikatvamiti / / atrocyate- noktatvAt , naiSa ubhayAnizcayo yujyate; tasmAnirminAtmakatAyAM tvityAdi prakramya sukhaM duHkhAdananyadanAtmatva-sattva-varaNAdyAtmakatvAd duHkhasvAtmavadityAdi]bhiraikAntikairhetubhirananyatvasya likhitatvAt , athavA noktatvAditi / tvatprayuktAnAmanyatvahetUnAM laghutvAdInAmuktadoSatvAt / sarve'pyete'prasiddhasAdhyadharmasamanvayavyAvRttayaH, anumAnanirAkRtapakSAH, anavadhAraNe vipyeyhetvH| avadhAraNe vA(cA)pakSadhamo eveti tassAdanekAntikAsteSAM caikAntikA asmaduktA nivartakA eveti na tulyamAvayoH / itazcAtulyamAvayorbhAvitatvAcca guNeSu sadA saMdrAvasya / bahudhA bhAvitaM hi sadA sattvAdayo guNAH saMdru(sadbhUtA eva pradhAnamahadahaGkArAdisarvAvasthAsu na jAtu pRtha] gbhuutsmvsthaashcet(ti)| 1'canA p| 2 degcApala pny| []koSThakAntargataH pAThaH bhprtii| Page #313 -------------------------------------------------------------------------- ________________ 260 nayacakram / [vidhyubhayAraH kiM cAnyat- viruddhAvyabhicAriNi coktA viruddhAvyabhicAriNyapi na parasparanivAritavyAptitvamAtrAt saMzaya eva / kiM tarhi ? pratyakSAgamabalIyastvAt tata eva nizcayo'nveSyata iti yuktaM tayoviruddhAvyabhicAriNoH pakSadharmayoyatpratyakSIkRtArthanAgamena balIyAn pratyakSasaMvAdinA pratyakSeNAgamena ca janitabalAd vA pratyakSeNaivAgamenaiva vA yathAprasiddhaM yo balIyAMstata eva nizcayo'nveSyata ityAdivyAkhyAvikalpeSu pratyakSAgamena ghaTAdiSu prasiddhasAdhyAnityatvAnvayasya kRtakatvahetoH balIyastvAt tato'nitya iti nizcayaH syAt / nanu(tu) zrAvaNatvasya zabdatve pratyakSIkartu zakyo'nvayaH zabdatvasyAprasiddhatvAdi]ti tadva(vya)ktimiha sAdharmyamiti ceducyate- balIyastvaM cAsmaddhetUnAmAyahetubhAvanAd bhinnAtmakatAthAstvityAdi prakramyAnAtmatve satyavaraNAdyAtmakatvAdi tyAdi]bhirAyahetubhiH pratyakSAgamavalIyastvamApAditam , tasmAnna samaM nAviti / itara Aha- mA maMsthAstvadIyA hetavo balIyAMsaH / A(a)varaNAdyAtmakatvAdaya iti / tadabalatvaM cAsmatpakSasAdhanatyAyeto viparivartayituM zakyatvAt / tadyathApUrvahetavastAvadavalA yataH zakyante ta [ito'pi sutarAM puruSanivRtyarthamanAtmatvavizeSaNAdRte'pi viparivartayitum ; tadyathA- sukhAdanyad duHkhaM prasAdAdyanAtmakatvAt puruSavada[samartha ]samAsenAgamakenApyartha gRhItvA tadIyoktyanusAreNoktam / mohazca duHkhAdanyastata eva tadvaditi / cazabdAd duHkhAdanyau sukha-mohau, sukhA( zoSA)dya[nAtmakatvAt puruSavat / tathaiva vyAkhyA / dve sAdhane samasyokte mohAdanye sukha-duHkhe varaNAdyanAtmakatvAt puruSavaditi tatheveti / / __ atrocyate-kiM lanmAtrAdeva viparivartanaM trailakSaNyAditi praznaH, pratAraNArthabhAvavAcipratyayasahitapaJcamyantazabdaprayogamAtrAt pakSadharmasAdRzyAt trailakSaNyazUnyAna privrtnmitybhipraayH| syAnmatam , na tvanmAtrA[ta], kiM tarhi vai(trai)lakSaNyaM cedevaM cenmanyase, tadayuktam , yasmAdAdilakSaNameva nAstIha pakSadharmatvameva tAvannAsti, yadAdhAreNa zeSadvayam / kathaM pakSadharmo nAstIti ced, yasmAnna hyanAtmakaM nAma dharmaH kazcidasti / yadi prasAdAdyAtmA na bhavatItyanAtmakaM duHkhamucyate / athAtmaiva nAstItyanAtmakamityucyate / dvidhA'pyasiddhaM duHkhasyAnAtmakatvaM dhmysiddhaaptteH| kathamiti ceducyate- na duHkhaM, [na sukhaM, nAnyanmohaH puruSo vA, tvatparikalpitaM duHkham , prasAdAdyanAtmakatvAt , khapuSpavat syAditi dhamyebhAvAdapakSadharmatvam / itara Aha- nanvanyapA(pa)dArthetyAdi yAvat saddharmavAn / nanu bahuvrIheranyapadArthaviSayatvAt tatsUcanasamAsAntakappratyayAntatvAdanAtmakazrute nAsti [varaNAdyAtmA] prasAdAdyAtmA vA citragudevadattavat / sa ko'pi varaNAdibhyaH prasAdAdibhyazcAnyaH [sanneva nA]saddharmavAn dharmI pakSo bhavitumarhatIti / Page #314 -------------------------------------------------------------------------- ________________ sukha-duHkha-moha-bhedAbhedavicAraH] nyAyAgamAnusAriNyalakRtam / 261 atrocyate- naitadupapadyate, bahuvrIherapyana(nyA)rthaviSayatvAnaikAntyAt / evamapAntyA(pItyAdi), yAvad dharma-dharmikharUpavirodhAdi]ti / sthUlaM ziro'sya sthUlazirA rAhuH kapo[s]tatratvAd bahuvrIhereva tatratvAt tasya cAnyapadArthatvAd vyabhicAraM darzayati- 'tadguNasaM vijJAnapakSAzrayaNena bhavati bahuvrIhau tadguNasaMvijJAnamapi' iti vacanAt / na hi sthUlazirolakSitastadvyatirikto rAhurasti, citragavaviziSTadevadattavat / tadeva hi sthUlaziro rAhuH, tadvadasad AkhyA rAhoH zirovyatiriktasya AkhyA vyapadezaH / sthUlena zirasA vyapadezena citrAbhirivAvyapadezino devadattasya vyatiriktasya, tadvadavyatiriktasyApi rAhostayA''khyayA vyapadezivadbhAvaM kRtvA vyavahAro dRSTo'sato'pi; tathedamapi syAt / tasya vyapadezivadbhAvavyavahArasyAnabhyupagame uktopapattyA dRSTamimamasadAkhyayA vyapadezivaddhAvavyavahAramanabhyupagacchataste dharma-dharmisvarUpavirodhau doSau bhavataH / dharmisvarUpavirodhastAvadAtmano'nanyadeva duHkhaM puruSAdityarthaH, prasAdAdyanAtmakatvAt / bahuvrIhisAmarthyAt prasAdAdyAtmano'nyatvAdityarthaH, Atmasvatattvavat, puruSasvAtmavadityarthaH / puruSatvApattizca sukhasya dharmisvarUpavaiparItyamato dhrmisvruupvirodhH| kiM kAraNam ?, anyathA sukhAnyatva-prasAdAdyanAtmakatvAnupapatteH puruSatvApattimantareNa sukhasya duHkhAdanyatvaM varaNAdhanAtmakatvam ; duHkhasya vA sukhAdanyatvaM, prasAdAdyanAtmakatvam , mohasya tAbhyAmanyatvaM prasAdAdi-zoSAdhanAtmaka tvaM] ca nopapadyate bhAvitanyAyatvAt , sukha-duHkha-mo hAnA maikyavRttitvasya / tasmAt puruSasvarUpApatteH prasAdAdi-zoSAdi-varaNAdi]kAryANAM sukha-duHkha-mohAnAM dharmisvarUpaviparItateti / / - kiM cAnyat- yo'pi dharmisvarUpavirodhaH, so'pItthamucyate / tadyathA-dharmasvarUpavirodho'pi caivameva yathA puruSatvApattau sukhAdInAM sukhAdyAtmaparityAgena dhrmisvruupvirodhH| tathA pauMsnApattau trayANAmaikyApattau cAnyadharmasvarUpavirodhazca / tatazca prakRti-puruSayorapyekataiva / tasmAddhetoH puruSatvApatterananyatvApattezca prakRtiH puruSAdanyA pumAn vA prakRteranya iti nopapadyate / tato'smadabhISTamekameva kAraNamityetadarzanaM saadhiiyH| evaM duHkha-mohayorapi yathA sukhaM duHkhAdanyadityetat kiM tvanmAtrAt vai(trai)lakSaNyAdityataH prabhRti yAvat prakRti-puruSayorapyekataivetyuktam / tathA duHkhaM sukha-mohAbhyAmanyat , mohaH sukha-duHkhAbhyAmanya ityeteSvapi caturyu sukhaM mohAdanyaditi ca sAdhane sa eva grantho yojya iti / / __ atha mA bhUdeSa doSa ityanAtmavizeSaNatvAt tvadvat etadoSaparihArArtha yathA tvayA'nAtmakatve savaraNAdyAtmakatvAt sukhaM duHkhAdananyanmohavadityAdyabhihi Page #315 -------------------------------------------------------------------------- ________________ nayacakram / 262 [vidhyubhayAraH tam , tathA'hamapyanAtmatve sati laghutvAt sukhaM duHkhAdanyat , bhohavadityAdi bravImi / ato [dharma]-dharmisvarUpavirodhau prakRti-purupadopazca neti / atrocyate- tathA sati yathA kimiti / evaM sati yathA kiM sukhAdanyadAtmAnaM muktveti dRSTAntaH / idaM taditi nidarzayituM na zakyate / idaM tat sukhAt puruSAccAnyad vastviti samanvayasyAbhAvaH / [yadyanAtmatve sati laghutvAdidharmavat sukhAt puruSAd vA'nyat iti / vastvantarAbhAvAt tadarzayannAha-na hi sukhAdanya. dasti kizcit uktavadapuruSam / puruSavyatiriktaM hi sarva parasparAviviktasukhAditya(sva)tattvamevetyuktaM tasmAdanyat sukhameva sarvamiti samanvayAbhAvaH / ata eva cAnyatvena pakSIkRte sukhAdau puruSavyatiriktasapakSAbhAvAt sukhAderapi sukhAdanyasya vipakSatvAt vipakSAddhetoAvRtyarthaM yaducyate- 'yacca sukhAda[na]nyat tadanAtmatvena prasAdAdhanAtmakam , na laghvAdhanAtmakatvaM ca' iti nidarzayituM na zakyate / na ca mohAdi sukhAdanyanna bhavatItyazakyaM darzayitumiti vipakSAvyAvRttirapyato vipakSa eva sattvAd viruddhAzca [te] hetava itybhipraayH| __ atha tvityAdi yAvat sukhamiti / atha mataM tava yad vibhakta svata(sa)ttvaM duHkhamohAbhyAM tat sukhaM sukhAdanyanna bhavati / tat prasAdAdhanAtmakamapi na bhavatIti viviktasvarUpasya sukhasya duHkhAdanyatvAt , prasAdAdyAtmakatvAca tadeva zakyate vaidhayeNa nidarzayitumata eva ca tamaH sukhAdanyad vivikta[sva] rUpamaprasAdAtmakapuruSaM ceti sAdharmyadRSTAntazca syAditi / evamitarasAdhaneSvapyubhayadoSaparihAra iti / atrocyate- tathA satItyAdi, yAvat ko vAdArtha ubhayorapIti / evaM sati tena prakAreNa niyamo'yaM yat sukhAdanyanna bhavati, tat prasAdAdyanAtmakamapi na bhavatyeva' iti / etena prakAreNa niyamavat sukhamevAnanyat prasAdAdyAtmakaM bhavati ceti / tathA tasya vastunaH pravartanAt , tathAvyaktezca niyama-pravRtti-prakAzAtmakaM sukhameveti tvadabhyupagamenaivaikyaM mo[hA]dInAmApannamasmin sAdhane etadabhyupagamavacca zeSasAdhaneSvapi duHkhAdanyat sukhaM mohazvetyevamAdiSu 'yad yadanAtma[ka] tve duHkhAdanyanna bhavati, tacchoSAdi-varaNAdyanAtmakamapi na bhavatItyevaM niyamAd vyakteH pravRttezcaikyaM mohAdInAmabhyupagataM tvayaivetaretaraikatvAbhyupagamaH / 'itizabdo hetvarthe' ityataH ko vAdArthaH vAdaprayojanam ubhayorAvayoH ? tvayaivaikyAbhyupagamAnna vAdArthastava mamApi, pratipannArthapratipAdanavaiphalyAditi / evaM tAvadavaraNAdyAtmakatvAdihetavaH prathamoktAnanyatvapakSasyaiva sAdhakAH, anAtmatvavizeSaNA api nAnyatvapakSasyeti pratipAditAH / tatraivAnanyatvapakSa [evaM tvapakSa] eva tvavaraNAdyAtmakatvAdivaddhi doSAH, laghvAdihetavo'pi nAnyatvapakSe tatra Page #316 -------------------------------------------------------------------------- ________________ sukha-duHkha-moha-bhedAbhedavicAraH] nyAyAgamAnusAriNyalaGkRtam / 263 sadoSA evetybhipraayH| nanu laghvAdayo'nanyatvahetava uktA evetyabhiprAyaH / nanu laghvAdayo'nanyatvahetava uktA eva, kiM punaranuzayena ? iti / atrocyate-sukhA dAvapi ca na sattvAdiSveva / tatrApi ca [viparihArapakSIkRte'pi ca na yathA tvayA sukhaM mohAd guroranyaditi parihArapakSIkRtA ceva paradharmeNApi 'duHkhaM sukhAdananyat , laghutvAt' ityetenApi na kevalamanAtmatve calatvAdevetItthaM viziSTena pratipAdanavidhinA'nanyatvahetava iti / apizabdAt svadharmeNa 'sukhaM, duHkhAdananyat , laghutvAt' i[tyAdi]bhiH sukarapratipAdanamevetyarthaH paradharmeNa tAvat sukhaM duHkhAdananyat calAprakAzatvAt , 'calama[prakAzakama]pravRttizIlaM duHkham' iti vacanAt / duHkhadharmeNa sukhaM tato'nanyaditi sAdhyate / avibhaktAzeSaguNAtmakaloSTavaditi dRSTAntaH prAgupavarNitaH / avibhaktaH sukha-duHkhamohAtmaka-sattva-rajastamoguNAtmako loSTa iti dvi(tritvaikyAnatikramAca ta evAzeSaguNAstadAtmako loSTaH / calAprakAzAtmakatvAd duHkhAdananyaditi sa eva loSTo dRSTAnto dhAvitasukhAyekAtmakatvAt / evaM tAvat paradharmeNa / evaM ca sthite vadharmeNApi loSTAdharthAnAM sukhAyekAtmakatve sthite'nanyatve laghutvAdihetavo'pi sAdhakA iti tadarzayati-sukhaM duHkhAdananyat , laghutvAt , loSTAdi]vaditi vartate / evamapravRttizIlatvAt prakAzakatvAdetAni ca catvAri sAdhanAni pratyeka trINi tAnyeva samuditAnyekamiti / atra dvikasaMyogenApi trINi lavapravRttizIlatvAt , laghuprakAzAtmakatvAt , apravRttiprakAzAtmakatvAditi / evaM mohA[da]pIti / 'mohAt sukhamananyat' ityatrApi ta [eva] hetavastAvantaH paradharmeNa sukhaduHkhadharmAbhyAM pratyekaM dve samudAyenaikamiti trINi calatvAdaprakAzakatvAcalA... prakAzakatvAditi, pravRttizIlatvAdityapi, tatsaMyogenetarAbhyAmapi sapta sAdhanAni / evaM mohAdapIti / mohAdananyacalatvAdibhyastebhyaH / evaM sukhaM duHkhAdananyada, gurutvAdaprakAzakatvAt tatsaMyogAceti mohdhrmbhystryH(stribhyH)| evaM mohAdapIti tebhya eva mohadharmebhyastribhyo mohAdapyananyat sukhamiti, dvAbhyAmapyananyat sahitAbhyAmiti duHkha-mohAbhyAmananyat sukhaM, laghutvAdityAdibhyastebhya eva hetubhyo dvi-tri-caturAdisaMyogena [tat] pratyekaM cAnugantavyamiti / ata [Aha-ete] eva sarva ityanayA dizA'bhyUhyAH / na kevalameta eva, laghutvAdayaH sthUlatvAdayo gurutvAdayo vA svaparadharmA hetavaH / kiM tarhi ? svaparadharmAH prasA[dA]dayazca prasAda-lAghavAdayaH, zoSa-tApa-bhedAdayaH, varaNa-sadanApadhvaMsanAdayazca itaretare]tyAdi dvi-tri-caturAdisaMyogena [ca bhaGgavikalpAH saGkalanIyAH / evameva caita eva duHkha-mohayorapIti' sukhAt parasparatazcAnanyatvaM yojyam / pratijJAnAM ca Page #317 -------------------------------------------------------------------------- ________________ 264 nayacakram / [vidhyubhayAraH pratyekaM dvi-trisaMyogena] ceti sukhasya duHkhAt mohAd dvAbhyAM cAnanyatayA tisrH| evaM duHkhasya tisraH, mohasya tisraH, trayANAM parasparato'nanyatayaikaiveti daza prtijnyaaH| etAsu sukhadharmA laghvAdayaH, duHkhadharmAzcalAdayaH, mohadharmoM gurvaprakAzau / pratyeka dvikAdisaMyogena ca saptatyadhikaM zataM sAdhanAnAm / lAghava-gaurave tvapanIya prasAdAdi-zopAdi-varaNAdInAM ca hetvagraM paJcaSaSTisahasrANi paJcazatAni ca SatriMzAni / kiJcAnyat- na kevalam eta eva hetavo'nye'pyacetanatvetyAdisamAsadaNDakamadhye yAvaccharIrAdyApattitvAdiprakRtidharmaH sAmAnyabhUtairavizepitaizcApuruSatve sati sattvAt , prameyatvAt , sarvagatatvAdakRtakatvAdityAdi vA yAvat kiJcidihAsti sarvaM tada[na]nyatve vilakSaNatAM pratipadyate dharmajAtamityataH kutaH saGkalanA? na zakyameva saGkalayituM pratyeka-dvi-tri-caturAdisaMyogadharmAnantyAditi svapakSasAdhanahetusaulabhyaM darzayati / bhAvitatraiguNyaikAtmaka-loSTAdivastunyAyavyApitvAditi / itara Aha- nanvevaM svavacanavirodhAditi sukhaM duHkhAdananyaditi / pratyakSaM sukha-duHkhayoH pratipuruSaM svAnubhavena pRthaktyasiddheH zarIravikArAdibhiranumeyatvAcca, lokaprasiddharabhyupagatatvAcca tvayA'pi svavacanena ca sukhaM duHkhamiti pRthaguccAraNAt svavacanAbhyupagama-lokaprasiddhi-pratyakSAnumAnavirodhadoSA ananyatvapratijJAyA iti / etaccAyuktam , tadAtmana evopalambhAt, yasmAdeva punaH svasiddhAnta eva svavacanAdi-virodha unnIyate tvayA''tmana eva na mama, mAmuddizyAtmano'parihAreNa vacanavakratayocyate / kuta iti cet , ucyate-pradhAnetyAdi yAvadabhyupagamAt / pradhAnamekaM sukha-duHkha-mohAtmakatvAdabhinnaguNAtmakaM sAmyena cAvasthitamiti / kasyAyaM svavacanavirodhaH? tathA 'parasparamupakurvanti sattvAdayaH, zabdAdibhAvena ca vyavatiSThante pratyekaM sukhAdyAtmaneti / sukhAdinyAtmakatvaM na ghaTAdAvekasminneva ca' iti tvayaivAbhyupagatatvAdaikyaM nAnyatvoktezceti kasya svavacanAdivirodhAdidoSAH ? iti svasthena cetasA cintyatAm / mama tu tvadoSodbhAvanaparaprayAsatvAdadoSaH / evamasmadoSotkIrtanadvAreNa khadoSotkIrtanamevaitad bhavata iti / kiM cAnyat-- hetuviruddhatoktAvapyevameva / yathoktam-'ete hetavaH saprapaJcAH savizeSaNa-nirvizeSaNAH pratijJAdoSodbhAvanadvAreNa viruddhA vyabhicAryudbhAvanadvAreNa caite'smatpakSasyAnanyatvasya sAdhakA iti / tathA hetuviruddhatA'pyanya[tvapakSe prAgvyAkhyAtasamanvaya-vyAvRttyabhAvavidhinA'nanyatvapakSa eva darzanAditi / ___ tadupasaMhArArthamAha- iti sphuTamevetyAdi, yAvad viyadAdivaditi / iti zabdopasaMhArArthatvAt / 'yadyabhilapyate tvayA pradhAnaM nAma guNasAmyAvasthAnaM kiJcidasti' iti, tannAbhilaSaNIyam / sukhaM sadAvyakta-zabda-sparza-rUpa-rasa-gandhaM cetya Page #318 -------------------------------------------------------------------------- ________________ vItAvItaprayogena pradhAnavicAraH] nyAyAgamAnusAriNyalaGkRtam / 265 bhyupagamyatAM sphuTameva kimanyApadezena ? paradoSAbhidhAnena vA ? tattvavAdinaiva bhavitavyamRjunA / tebhya eva laghvAdibhyo hetubhyo viyadAdivat / yathA''kAzavAyvamyab-bhuvaH paJca mahAbhUtAni vyaktazabdAdi-bhAvAdi(ni), tathA sukhamiti laghvAdibhya eva hetubhyaH pRthivyAmiva zabdAdayaH pazcApi zeSeSvapi caturSu bhUteSu vyaktA ityabhyupagamyatAm / pariNativizeSAstu hiGgugandhavat sUpe, lavaNarasavaccApsukasyacideva pratyakSatA zabdAdena zeSasyAbhibhavAdibhiriti paramatenaivaitaduktaM; svamatena tu vyaktazabda-rUpa-rasa-gandha-sparzavat-pratijJAyAM viyadvarjAnyudAharaNAnIti / 'sparza-rasa-gandha-varNavantaH pudgalAH' (tattvArtha0 5 / 23) iti sAmAnyena, 'aNavaH skandhAzca' (tattvArtha0 5 / 25) mUrtatvAt , [pRthivI]vat / vAyvAdayo'pi zabda-bandha-saukSmya-sthaulyAdayastu skandheSveva pudgaleSviti / AkAzasthAvagAhopakArasya naite dharmAH santIti vAdaparamezvaramatam , ato viyadvarjAnyudAharaNAnItyuktam / itthaM sukha-duHkha-mohAnAM jAtyantaratvAsiddhirApAditA; tasmAdeva ca vItAvItAnAM sukhAditraiguNyakAraNapUrvakatvAnumAnasyAnumAnAbhAsatetyata Aha trayaviSayasamanvayetyAdi, yAvad vItAnAM vyavahArasamprasiddhetyAdi / yAvacca hetutvAhetutvAvadhAraNArthAnAM ca vItAnAmatathArthatvAditi / teSAM [vItA]vItAnAM lakSaNam / tadyathA- prAganumAnaM saprabhedaM vyAkhyAya teSAM yadetat sAmAnyato dRSTam / zeSavadeSa heturatIndriyANAM bhAvAnAM samadhigame tasya prayogopacAravizeSAd dvaividhyam / vIta iti sAmAnyena, vizeSeNa tu svarUpAd viitsiddhiH| yadA hetuH [para]pakSamavyapekSazcennaiva rUpeNa kAryasiddhAvapadizyate, tadA vItAkhyo bhavati, parizeSA[dA]vItasiddhiH / yadA nedamato'nyathA sambhavatyasti cedaM, tasmAt parizeSato heturevAyamityavadhArya kAryasiddhau vyapadizyate tadA AvItAkhyo bhavatIti / prayogalakSaNaM tvasya parapakSapratiSedhena para(sva)pakSaparigrahakriyA AvIta iti vItasya vA bhAvaH paJcapradezaH pratijJA, hetuH, dRSTAntaH, upasaMhAraH, nigamanamiti / tatra sAdhyAvadhAraNaM pratijJA / sAdhanasamAsavacanaM hetuH / tannidarzana [dRSTAntaH / sAdhya-] dRssttaantyorekkriyopsNhaarH| pratijJAbhyAso nigamanamiti purastAd vItasya prayogaM nyAyyaM manyante, pazcAdAvItasyeti / prayogazca- asti pradhAnaM, bhedAnAmanvayadarzanAd / AdhyAtmikAnAM bhedAnAM kArya-kAraNAtmakAnAmekajAtisamanvayo dRSTa iti candanazakalAdidRSTAntaM vakSyati / sAmAnyapUrvakANAM ca bhedAnAmityAdi / ekajAtisamanvayapradarzanArtha sukhAditriguNaikajAtisamanvayaM kAryAtmakAnAM tatsanivezavizeSatvaM pakSIkRtya ekakAryatvAditi hetumAha, tathottaratropasaMhArAt / paJcAnAM pazcAnAmityAdi vIpsayA vyAptiM darzayati / tathA ka(kA)raNAtmakAnAM neyaM prasAdAdi-zoSAdi-varaNAdi1 degpAdanena p| na0 ca0 34 Page #319 -------------------------------------------------------------------------- ________________ 266 nayacakram / [ vidhyubhayAraH kA[yo]tmakaM dRSTaM guNatrayaikajAtisamanvitam / tairArabdhAnyAkAzAdIni bhUtAni ekottaraguNavRddhyA tatkAryatvAt tatsamanvayAcca tatpUrvakANi / tathA bAhyAnAmapi tiryagyoni(na)-mAnuSa-daivAnAM tatpUrvakateti / tasmAt traiguNyasamanvitatvAd bhedAstu ta(tri)guNapUrvakAzcandanazakalAdivat / zakalaM kapAlam , atra bhUSaNaprabhRtInAmiti vyAptidarzanArtha sAdhanasya dRSTAntavAhulyam / itazca- asti pradhAnam , bhedAnAM parimANAt / AdhyAtmikAnAM kArya-kAraNAtmakAnAM parimANaM dRSTam / sAmAnyatastrayaH sukha-duHkha-mohAH kAryakAraNa-vizeSataH SoDaza bhAvAH paJca bhRtAnyekAdazendriyANi cetyAdirUpaparimANam / pravRttiparimANaM dvidhA hitAhita-prApti-parihArArthatvAt / dharmAdiprayojanatvAcaturdhA / dhRti-sadAcAra-kAmasukha-kutUhala-vinivRttiprayojanaM pazcadhA prANAdilakSaNA[1] ceti pravRttiparimANam / phalaparimANaM dvividhaM dRSTamadRSTaM ca / adRSTaM kAryakAraNasAmarthya prabhuzaktiH sAdhanasAnnidhyaM vibhuzaktizceti dvidhA, evmshktistdvipriitaa| dvidhaiva zaktirdeva-gandharva-yakSa-rakSaH-pitR-pizAcAH, azaktirmAnuSa-pazumRga-pakSi-sarIsRpa-sthAvarANi / zakteH prakRtiH zarIranimittamazakterjarAkhaNDobhitsaMzo(se)kAH / mAtRpitRbhyAM jarAmaNDaM ca tat paTkozikam , pRthivyA udbhidyam / pRthivyudakasaMsekajamityadRSTaphalaparimANam / dRSTaphalapariNAmaM, karaNAni pravartamAnAni kriyAnte sAmAnyatazcaturNA zaktyAdInAmanyatamaM pratyayaM kurvanti zaktirutA / siddhirUhena sAdhanaM tAraka, zabdena sutAram , adhyayanena tArayantaM vA tArAdInyAdhyAtmikAnyabhyatItya kriyayA tAraka-sutAra-tArayantA]nAmanyatamena, pramodaM mAnuSAdyAdhibhautikAtyayena tatrayAnyatamenaiva pramuditaM zItAdyAdhibhautikAtyayena / tatrayAnyatamenaiva modamAnam , yadakuzalasaMsRSTavyapAzrayAt sandehAtikramAt tadanyatamena ramyakam , dobhAgyAtikrameNa sadA pramuditamityaSTau siddhayaH sannihitaviSayasantoSAcikIrpitAdAdUnasya nivRttikaiva (revaika) tuSTirUpA yA navatvAnnavavidhA tuSTiH prakRtyupAdAna-kAla-bhAgyakAraNapUrvaka puruSAnyatvAparijJAnAt mAdhyasthyalAbho'mbhaH salilaughavRSTyAkhyAH zarIra-zarIri-vizeSaNopAyAzcatasra AdhyAtmikAstuSTayaH, bAyAzca viSayanirvedajAH paJca vipayevarjanA-rakSaNa[-kSaNakSaNa]kSayAsaGgahiMsAdoSadarzanAt sutAra-supAra-sunetra-mArIcottamA rUpAkhyA iti nava tuSTayaH / ekAdazendriyavadhA badhirAndhAghrA pUka-jaDonmAda-[kuNi]-kuSThi-klIbodAvarta-paGgulAH], pUrvoktebhyaH siddhyupAyebhyo viparItanAmAno'STAvasiddhayaH, tathA tuSTiviparItanAmAno'nAmbhasikyAdayo navAtuSTaya ityazaktiraSTAviMzatividhA / AzrayAH 1 tAdItyA bha pa 2 laashvbh| Page #320 -------------------------------------------------------------------------- ________________ vItAvItaprayogena pradhAnavicAraH] nyAyAgamAnusAriNyalaGkRtam / 267 pravRttyahaGkAra-mamakAra-krodha-maraNa-viSAdAstamo-moha-mahAmoha-tAmizrA(srA)ndhatAmisrAH paJca viparyayAH ityetad dRSTaphalaparimANam / itthaM rUpapravRttiphalaparimANamAdhyAtmikAnAM kArya-kAraNAtmakAnAM bhedAnAM nirdiSTamanena tairyagyona-mAnuSadeveSvapi saprapaJceSu jJeyam / tasmAta parimitatvAt saMsargapUrvakA bhedA vrIhAviva saMsRSTA mUlAGkura-parNa-nAla kaanndd-prsv-tuss-shuuk-pussp-kssiir-tndulknnbhaavaaH| yathA vA zukra-zoNitasaMsRSTAH kalalArbuda-mAMsapezi-zarIravyUTa-bAlya-kaumArya(ra)-yauvanasthAvirA bhAvA iti / ___ itazca- asti pradhAnam , bhedAnAM kArya-kAraNabhAvAt / zabdAdyAtmanA vyavatiSThamAnAni sattva-rajastamAMsi prakAza-pravRtti-niyamaiH parasparArtha kurvanti / sattvaM sattvAtma]nA vyavatiSThamArna tadbhAvAyetarayoH pravRttiM khyApayati / evaM rajaH pravartayati, tamo niyamayati, zabdAdyArabdhAni pRthivyAdIni Ara[mbho]tkrameNa vRtti(dhRti)-saMgraha-pakti-vyUhAvakAzadAnaH parasparArtha kurvanti / indriyANyapyanyonyaviSayagrahaNasAhAyakenopakurvanti / yacca yasya viSayaM prakhyApayatyarjayati, pAti, saMskarotyupadhatte vA tat kAraNam , itarat kAryam / sthAna-sAdhanAtmaprakhyAtyupabhogaiH karaNArtha karoti kAryam , karaNaM vRddhi-kSata-bhagna-saMrohaNa-saMzo(se)ka-paripAlanaiH kAryArthaM karoti / evaM bAhyA[dhyA]tmikAnAM daiva-mAnuSa-tairyagyonAnAM saprapaJcAnAmanyeno(nyonyo)pakAra-rakSA-saMgraha-secana-pUjana-poSaNa-sthiti-zuzrUSA''divikalpA varNAzrayAdInAM yojyaaH| ekakartRkA bhedAH, parasparopakArakopakAryatvAt , zayanA[sanA]divat , tasmAdasti pradhAnamiti / __ itazca-asti [pradhAnam ,] zaktimadavasthAmAtratvAt / zaktInAM kArya-kAraNAnAmadhiSThitAnAm, anadhiSThitAnAM ca svakAryasamAstriSu kAleSu zaktayo'vatiSThante / tadyathA- 'prAk pravRtteH zaktyavasthAnamanumIyate' / pravRttyupala[bdheH pravRttikAle']vasthAnamapavargadarzanAt / pravRttyuttarakAlAvasthAnaM pravRttivyatirekeNAvasthAnadarzanAt evamAdyantavad vyaktamupalabhya vyaktazaktyAvasthA'styanavasthitazaktarAdyavasAnAbhAvAt khapuSpavat / avasthitazaktereva tadbhAvAd, mRdaH piNDAdibhAvavat / tasmAd vyaktazaktipravRttyupalabdherasti pradhAnamiti / ___itazca- asti pradhAnam , vaizvarUpyasyAvibhAgaprApterdeza-kAla-pramANabala-rUpapratyAsatteravazyambhAvyucchedAbhyAM ca nivRtteH| jala-bhUmyoH pAriNAmikaM rasAdi] vaizvarUpyaM sthAvareSu dRSTam / tathA(yA) sthAvarANAM jaGgameSu, jaGgamAnAM sthAvareSu, sthAvarANAM sthAvareSu, jaGgamAnAM jaGgameSu / jAtyanucchedena sarva sarvAtmakaM dezakAlAkAra-nimittAvabandhI tu na samAnakAlamAtmAbhivyaktiste manyAmahe jala 1 degmagna bha / 2 degzaravAha bha / 3 degkora bha / Page #321 -------------------------------------------------------------------------- ________________ 268 jayacakram / [vidhyubhayAraH bhRmyorapyetatpAriNAmikaM rasAdivaizvarUpyam , anyeSAM ca bhUtAnAmanyapariNAma ityevaM tdpynysyetyvshymbhaavyvibhaagH| yatra cAvibhAgastat pradhAnaM vaizvarUpyasthAvibhAgakAraNapUrvakatvAt mayUrabaha vaicitryasyaiva tadaNDakarasapUrvakatvam / tasmAdasti pradhAnamityebhiH paJcabhirvItaiH samanvaya-parimANopakAra-zakti-pravRtti-vaizvarUpyagatyAkhyaiH sAmAnyasaMsagaikakartR-zaktimacchaktivibhAgasaMjJaM pradhAnaM siddham / ata evaikatvamarthavattvaM parArthatvasaMhatyakAriNAM pArAyAMcchayanAdivat / ataH puruSAstitvamanyatvaM tadbahutvaM ca puruSANAm / pradhAnasyAdyantapuruSArthopalabdhyanantaraM nivRtti[:]vIyudakagatyA raGganartakIvad veti / pradhAna-puruSa-saMyoga vibhAgAvitthamiyatparijJAnaphalaM ca zAstram / tathA saMvyavahAraprasiddharityAdi, yAvadAvItAnAmiti vyAkhyAtaM draSTavyam / eteSAmeva paJcAnAM vItAnAM parizuddhyarthAH paJcaivAvItAH / evamebhiH paJcabhivItaiH pradhAnasya parigrahaM kRtvA punarAvItaiH kariSyAmaH 'parapakSapratiSedhena svapakSaparigrahakriyA sA [ss]vItaH' ityapadiSTaM purastAt / tasyAsya pratipakSAH sarvaikAntinaH puruSezvarANu-pravAdA vikArapuruSA vainAzikAzca / teSAM vi(ve)nAzikapratiSedhamagre vakSyAmaH / kasmAt ? kiJcid vi(vai)nAzikA hItara ityataH prabhRtyupakramyAnupalabdhernAstIti dvitIyasya ziraso[na]bhyupagatasyAsata utpattyabhAvAd vyabhicAraprasaGge gate yAvadanAgate'pi kAle na bhaviSyatIti / kizcAnyat yadi vyaktasyAsata utpattirbhavatyArthibhistRNa-pAMzu-vAlukA muktAmaNi-rajata-suvarNAni kriyeran / kasmAt ? abhAvakriyA [gurukAyo] bhAvakriyA lamviti / na tvevaM kriyate, tasmAdayuktamityAdi, yAvaduktottaratvAdasamyag vidhiH| kiM cAnyat- yadi vyaktasyAsata utpattiryonya]bhAvAdekatvaprasaGgaH / pradhAnAbhAvAt sAmAnyamAtramidaM vyaktaM nirvizeSamityetat pra]sajyeta / kasmAt ? sAmAnyapUrvakatvAd vizeSANAm , sAmAnyapUrvakA hi loke vizeSA dRSTAstadyathAkSIrapUrvakA dadhi-mastu-drapsa-navanIta-ghRtAriSTaM-kilATa-kUcikAbhAvAH, na tvasati bhAvaH kazcidasti, yatpUrvakA vyaktavizeSAH syustasmAt sAmAnyamAtramidaM vyaktaM nirvizeSamityetat / na tvi(nvi)daM tAdRk, tasmAnnedaM vyaktamasata utpadyate, na cedaM sata utpadyate; pArizeSyAt pradhAnAdevedaM vyaktamutpadyata ityetad vyaktam , tasmAdasti pradhAnamiti / esso'nvyviitsyaaviitH| kiM cAnyadityAdi / tadeva yonyabhAvAdanavasthAprasaGgaH parimANasya sNsrgpuurvktvaavinaabhaavaadityrthH| pradhAnAbhAvAnniHpa(pa)rimANami[daM vyaktamavyavasthitamityetat prasajyeta / kasmAt ? satAM yarthAnAM loke parimANaM dRSTaM tulAmAna-hasta 1degmANaphalaM pa / 2 degdiSTa 5 / 3 degvonvayI tadeg pa / Page #322 -------------------------------------------------------------------------- ________________ bItAvItaprayogena kArya-kAraNavicAraH] nyAyAgamAnusAriNyalaGkRtam / 269 vyAma-rajvAtmopacayaina tvasati bhAvaH kazcidasti, yaH pratipadyamAnaH parimANe 'vatiSTheta / tasmAnniHpa(pporimANamidamavyavasthitamityetat prasajyeta / na tvidaM tAk, tasmAnnedaM vyaktamasata utpadyate?, [na cedaM sata utpadyate] parizeSataH pradhAnAdevedam / tasmAdasti tat / kiM cAnyat- ekajAtisamanvayAbhAvAprasaGgAditi / tadeva sthAlI-ghaTetyAdi dRSTAntavizeSaH saamaany-vishessotthaapnaarthmucyte| atra paro brUyAd- 'vizeSamAtrasya darzanAdasata utpattistadyathA- AkAro gauravamityAdi dhrmbhedaaditi'| tatrottaram - tAdrUpyeNopakArAdadoSa iti / dharmabhedapariNatyA lokavRttAntanayanAdityupakArabhedapradarzanAt kAryakAraNabhAva-vItasya vItatvalezaM ca spRzatIti tasmAdeva granthAdavagantavyam / yAvat purastAd vyAkhyAtam / ta(ya)thA tairyagyona-mAnuSa-daivAni parasparArtha na kurvIraniti / tatra yaduktaM 'bhUtAnAM tatsamUhAnAM ca vyAvRttevizeSamAtramidaM vyaktam , tasmAdasata utpadyate' ityetadayuktamiti / punarasatsamanvayAzaGkAM nirasya prapaJcena yAvat tasmAd yuktametad yonyabhAvAd bhedaprasaGga iti / eSo'nvayavItasyAvItaH [sa] prasaGgo [vyAkhyAtaH / AcAryaNApi tathaiva 'vyavasthA tulyajAti-samanvayAdi' ityuktam / tenaiva krameNa AdigrahaNAnva(t tra)yaH zeSA apyAvItAH suucitaaH| tatra kArya-kAraNa[vItasyA]vItastAvat / kiM cAnyat-kArya-kAraNayozca vyaktamidaM dvidhA kRtvA kAryarAziM kAraNarAziM ca / kiM ca 'nAsata utpattiH sambhavati' iti vAkyazeSaH / krama-yogapadya-pravRttyasambhavAt / parasparArthAtmalAbhatvAt kArya-kAraNayoranyonyAnurUpAtmalAbhAbhAvaH / ataH krameNa pravRttyabhAvazcakrAkSavat / asttvaadsdvaadinH| tathA yugapadapyabhUtavinaSTayoranapekSatvAt , kharaviSANavat / kriyA''di-madhyAvasAneSvasattvAdeva pravRttyasambhavaH / yadArabhyate tat kriyate, niSThAM ca gacchatIti loke dRSTam / tat parasparApekSAmantareNa na sambhavati / cakrAkSavadityuktam / tasmAt krama-yogapadya-pravRttyasambhavAdakAryakAraNatvaprasaGgaH / kAryakAraNabhUtaM caitad vyaktam / tasmAnnedama[sa]ta utpadyate, parizeSataH pradhAnAdevedamiti kaarykaarnnviitsyaaviitH| kiM cAnyat-nirbIjamakasmAdutpadyamAnaM vyaktamanekadezatvAt bhedAnAmasambaddhamutpadyate, sambandha(ddhaM) cotpadyate; tasmAnnedamasata iti shktiviitsyaaviitH| zeSastu praza(sa)ktAnupraza(sa)ktavicAreNa / saMsthAnamAdisaddharmamAnaM zabdAdInAM vinAzya-vinAzinAm / evaM liGgamAdima[sa]ddharmamAtram / sattvAdInAM vinAzya-vinAzinAm , tasmin vikArasaMjJA / tatra yaduktaM 'vikArasya vinAzitvAt pradhAnasya 1 degtaH dakta bhI Page #323 -------------------------------------------------------------------------- ________________ 270 nayacakram / [vidhyubhayAraH vinAzitvam' ityetadayuktam / guNavyatiriktaguNapravRttikAraNAbhAvAdAkasmikyAH pravRtterabhAvAcca ityAdi pratyabhijJAnArthakriyA-hetu-kArya-niyamAdibhizca hetubhiratyantAsadutpattivinAzapratiSedhArthaH sarvo grantho vaizvarUpyAvibhAgagativa(vI)tasyAvIto draSTavya iti / evameSAM pradhAnAstitvaikyAdisAdhanAtha vItAnAM tatsadbhAvasthAnyathA vyaktAsambhavasya vA(cA)darzanena tryAtmakayonihetutvamavazyamityetadavadhAraNArthAnAM cAvItAnAmatathArthatvamuktavidhinA pratipAditamekatvaM puruSavadapariNAmitvaM [ca sukhAdInAm / tata ekatvAt puruSavadapariNAbhitvAdatathArthatvaM veti / tasmAdatathArthatvAdanumAnAnAM sacAdete'thA nopapannAH / tadyathA-- bhinnaguNatvaM ] vaiSamyAtmakatvaM vipariNAmaH / punaH sAmyApattizceti / tadanupapattejagatsarga-saMhArakalpanA nimUlA pradhAnAbhAvAt / tannimUlatvAt puruSArthana hetunA prayuktA pravRttirityetadapi vitatham , tadvitathatvAt tadviSayaH pratyayo'pyajJAnameva, tadajJAnatvAt jJAnaprApyapuruSArthAbhAvo'pIti samastatatrArthavighaTanameveti kimavaziSyate ? / vArSagaNe tatre shu(su)bhaassitaabhimtstyaajyo'ymnuppnnprokssaarthvaadH| yadyupapadyeta parokSArthamapi ta gRhNIyAma / na tUpapannaH, tasmAt sarvasavAtmakatvaparigraha eva nyAyyaH / __ anyaH punarityAdi / na sarvAsarvAtmakatvaparigraho nyAyyaH, anyathA bhavanadvaitaparigrahAd vidhyubhayanayakAntopapatteH / tatra bhavati bhAvadvaitam / bhavato bhAvasya bhAvya-bhavitRtvAbhyAM bhedAbhyAM bhAvopapattiH ityetat pratipAdayiSyate / nanvevaM yathA'nantaradUSitaM sannidhyApattibhavanadvaitam / tatra tAvad 'yaH sannidhirna hi, sa sannidhimAtravRttirasti' / kutaH ? anApannatvAt / ApattiranAvibhUtasyAvirbhAvaH / tata Aha-anAvirbhUtatvAt / anAvirbhavanamapravartanam , apravartanaM caaniymH| athavA''pattevipariNAmaH bhAvAntareNopalabdhirAvibhavo vyaktiH [pravRttiH] santataH pariNAmapravandhaH niyatasvarUpatvamadhigatadravyArthabhA(tA')vasthitirebhyo(ranyo) viparyayaH / anApannatvAdistebhyo hetubhyo'nApannatvAdisvarUpebhyo nAsti, vandhyAputravat sannidhiH / AdigrahaNAdapravRtteravyakteraniyaterityAdibhyaH / ataH sannidherasatparyAyatvAt sannidhibhavanAbhAvaH / nanUktam- asti-bhavatyAdiSu astivartatI sanidhivAcinau, bhavati vidyatI sAmAnyabhavanavAcinau, padyatirApatti[bhava]. navAcI' iti / satyamuktamayuktaM tUktam , astyAdInAM sannipAtaSaSThAnAM sattA'rthavAcitvAt sarve'pyamI sattA'rthamevAvizeSeNa bruvate / sA ca sattA 'padyati-vartya(tta)tyekArthava' ityata Aha- padyati vattetyarthapravRttatvAdeva sattAyAH / syAnmatam , 5 degnoIta bha / 2 natvaivaM bha / nApa bh| bhaktama bha / Page #324 -------------------------------------------------------------------------- ________________ vItAvItaprayogena pradhAnavicAraH] nyaayaagmaanusaarinnylngkRtm| . 271 sad vizeSadravya-guNa-karmavad vartati-padyatyorupAdAnaM sattvA(ttA)vizeSatveneti / etaccAyuktam , yasmAt 'na hi dravyAdi saJjedetyAdi yAvadupAdAnam' iti gatArtham / kiM ta pAdAnam ? / ucyate- astyAdi tulyArthatvena kuto jJAyate ? iti cet sattArthA ityavizeSeNa vacanAt 'asti-bhavati-vidyati-padyati-vartatayaH sannipAtaSaSThAH sattArthAH' ityavizeSeNoktatvAt siddhsensuurinnaa| __ evaM tAvat sannidhibhavanaM nAstyeva nirUpaNAnupapatteH / Apattibhavanamapi nAsti / kathamiti cet ? yadapi cApattibhavananirUpaNaM sAMkhyaiH kriyata iti vAkyazeSaH / pradhAnameva bhavati mahadAdivikArApattyA yasmAt tena kila bhUyata iti / itizabda[sya] hetvarthatvAt / mahadAdibhAvanA padyata ityasmAt kAraNAt pradhAnameva bhavati, tenaiva bhUyate sattvAdimayatvAt vizvasyeti kilazabdaH kSepe / evaM kila teSAM matamiti / sa ca kSepo'nupapadyamAnatvAt / kathamiti cet ? ucyate- tadapi [na tasyApi] bhAvyamAnatvAd bhAvayitAramantareNa bhAvyatvAnupapatteH svata eva [na] bhvtiityrthH| bhAvyamAnatvaM ca vakSyamANopapattikatvAt siddham / tacced vyAvR(pRtaM dvitIyena vyAvR(pR)tatareNa vinA na pravartitumarhati, anApannatvAd , anApannasya ca sannidhimAtrasya(syA)pAditAsattvAt / tasmAdanApannasya ca svata evApattyabhAvAt taduktApattibhavanaM nopapadyata iti / kiM kAraNamanupapannam ? iti cet , asvatantratvAdanyatatraM hi tat pradhAnAkhyamacetanatvAt / ko dRSTAntaH ? zabdAdivat , tathA zabdAdayaH sattva-rajastamomayatvA[dA svatatrAstadAtmakena pradhAnena bhAvyante'nyena vyApRtA api vyApArayitrA, tathA pradhAnamapi, tasmAt tato'nyo bhavati mukhyH| ko'sau ? yaH krtaa| kaH kartA? ata Aha-yaH svtntrH| kasmAt ? pravartanavRttatvAt pravartayataH kriyApravartanam , tena pravartanena vRttattvAt-pravartayittvena vRttatvAdityarthaH / pravartayaddhi kAraNaM tadbhAvamApadyate zabdAdi, yathA pravartayat sattva-rajastamolakSaNaM kAraNaM zabdAdibhAvamApadyate tvanmatena tathA bhavanavRttatvAt tena pravRttya(vartya)mAnarUpeNa bhavanam , tena pravRttatvAt pravartayitAramantareNAbhavanAdavRttatvAt tantupaTavat / yathA tantavaH paTaM pravartayantaH paTasya kAraNamityucyante, paTazca tantukAryam , taiH pravartyatvAt / nanvete pradhAnazabdAdidRSTAntA advaitavAdaM samarthayantIti ucyate- pravartayitRtvamAtrasAdharmyAt tadabhyupagamyaM bhedena nidaryate'nyathA puruSAdivadadvaitAbhyupagame vidhyubhayakAntotthAnAbhAvAd, bhAvya-bhAvakabhedaprasiddhezca / abhAvitasyAsattvAd vandhyAputravad , aNudharmAdayo'pi bhAvyamAnA eva syuH, ityetatsAdharmya viruubh| 2 mapi p| 3 bhAdapi bh| 4te bh| Page #325 -------------------------------------------------------------------------- ________________ 272 nayacakram / [vidhyubhayAraH dRSTAntAH shbdaadyH| yadyevaM prastutaM dharmAdharmAvaNavo vA kAraNamastyeveti siddhatvAt , kimanumitena kAraNeneti cet ? netyucyate- dharmAdharmANviA)dInAmapi ca tantvaMzvAdivadityAdi, yAvat prativiziSTavuddhiH yathA paTastantupUrvakastantavoM'zupUrvakAH / aMzavastuTipUrvakAstuTInAmapi pravartane zaktAstataH pUrve pUrva yAvacchatANukastato'pi pUrve pUrva yAvad vyaNukaH paramANurityanumIyate zabdAdito yAvat pradhAnam , tathA'NvAdInAmapyacetanAnAM pravartako dharmAdharmoM / AdigrahaNAt kaal-svbhaav-niytyaadivaadyntrpriklpitaaH| evaM pUrva-pUrvazakta-tAratamyenezvaraH snihittdvidhshktiH| dharmAdharmANvAdiH (deH) pradhAnazabdAdestathA tathA vinivezane sannihitA yasya zaktiH so'sti / kA za(sA) tadvidhavinivezanazaktirmukhyA tasyeti ceducyate- prativiziSTA buddhirato'sau prativiziSTabuddhi[H prativiziSTabuddhi]bhyo'pi sthapati-kulAlAdibhyaH pratikartRvinivezanapravRtti-nivRtti-viniyojaneSu jJAtvA (jJatvAt ) svAtacyAca teSAM bhAvAnAmISTe, na te tasyezate, nApyAtmano, na ca parasparamajJAsvatantratvAbhyAm / sa tu prativiziSTabuddhitvAt svatantraH, tasyAbhiprAyeNaiva pravRttimApadyante dhrmaannvaa(dhrmaa)dyH| so'pi cAbhiprAyapravRtyApattena sannidhimAtravRttiH, atasteSAM pravartayitA pravartayitRtvAt kAraNazaktimat / sa eva teSAM zaktimatAmapi bhAvyatvenAkhAtavyAt tasyaiva tatpravRtti-nivRtti-viniyogeSu khAtacyAt / jagatsarga-sthityantarAla-pralaya-mahApralayeSu pravartanaM, prAgaudAsInyena sthitAnAM dharmAdInAM sRSTeH pravartanam , pravRttAnAM punarupasaMhArAnnivartanam , viniyogo daivamAnuSa-ti(te)ryagyonAt sarit-samudrAdi-tanukaraNAdyavayava vibhaagvijnyaa(nyaa)sH| viSNu-manvAdInAmadhikRtapuruSANAmapIhatyaparamezvarAbhiprAyAnurodhena pravartamAnAdhikRtarAjasthAnIyAdipuruSA[NA]miva tasyaiva pravartayitRtvAt / itastatsAdharmyapradarzanArthamAha- adhikRtapattRvat / tadvyAkhyAnAtha sambhavana-dhAraNetyAdi, yAvat prayojanamAtratvAt kriyAyA iti / yathA hi rAjJA niyuktaH sUpakAraH sthAlI-kASTha-tandulAdInAM sambhavana-dhAraNa-jvAlana-vikleda[na]vyApAreSu pravRtti-viniyogeSu svAtavyAt tattadAtmA bhavati, ya(ta)thezvara iti / athavA kartR-karma-karaNAdhikaraNa-sampradAnApAdAnAni pratikArakaM pacAdInAM kriyAbhedAd yathA svazaktisvAtantrayAt kartRNi / yathA'dhikaraNaM sthAlI nidarzanamAtra sambhavana-dhAraNe kurvatI pacatItyucyate, jvalanaM kurvanti kASThAni pacantItyucyante, adhizrayaNodakAseca[na]-tandulAvapanaidho'pakarSaNAdikriyAH kurvan devadattaH pacatItyucyate; ityAdi pratikArakaM svAtatrye satyapi upakramapravRttya(bhRtya)pavargaparyavasAnAsu kriyAsu tasyaiva svAtatryAt sambhavanAdipratyakSatAyAmapi pacanazaktimatAmapyadhikaraNAdInAM devadattasya pravartayitRtvAdevocyate-'devadatta eva pacati' iti Page #326 -------------------------------------------------------------------------- ________________ jagatkartRkezvaravicAraH] nyAyAgamAnusAriNyalaGkRtam / 273 nAnyamI(I)zvaratvAt / tAM mukhyAM kartRzaktiM darzayati-tena pacyate tRtIyayA kartari vihitayA, sa pacatIti vA prathamayA, tatra vihitatipratyayasamAnAdhikaraNatayA / punarapi sphuTIkaraNArtha[mAha- tena pacanaM kriyata iti yAvaduktaM bhavati / tena pacyate, sa pacatIti kutaH ? prayojanamAtrArthatvAt / kriyAyAH prayojanaM paravyApAraNaM, vikledavyApAraNArthAH sambhavana-jvalanAdikriyAstAsAM ca sarvAsAM devadattAyattatvAt / sa pacati, tena pacyate ityuktam / dRSTAntAntaramAha-sphuTIkaraNArthaM] vyApitvapradarzanArthaM ca sAkSAd vA bhavitavat / tadvarNanaM yathA ca-sambhavanetyAdi, yAvad bhavati ca / bhavati, na kevalaM pacatyAdibAhyakriyAviSayameva prayojyatvam / kiM tarhi ? brIhyAdi-bhavanAdyantaHkriyAviSayamapi prayojanam / tathA bhavat pRthivyudakAdi bAhya vrIhirjAyate bhavatItyantabhavanam / sambhavana-dhAraNa-samarthA pRthivI, rohaNasamarthamudakam , AdigrahaNAd vaidhanasamarthA vAyu-kAlAdayaH, taiH kAritasya vrIhibhava[na]sya pratyakSatAyAmapi satyAM vrIhirjAyate bhavatyantaHsanniviSTasvAtavyAt tasyaivezvarasya prayojakatvAducyatebhavatIti / bhavanamapi bhavadeva bhavatIti svarUpamAtralAbho'pi tdvshaadityrthH| athavA prastutapradhAnakAraNavAdisiddhamevedaM nidarzanam-sattva-tamaH-prakAzetyAdi, yAvad raijobhavana[va]d vA / yathAsaMkhyaM sattvasya prakAzapravRttistamaso niyamapravRttizcAravetyuktam / sattvaM zabdAtmanA pravartamAnamityAdi parasparopakAravIte prakAzAdilakSaNasya sattva sya] pravRttiH / gurucaraNalakSaNasya tamasazca pravRttiyathAsaMkhyamitarayoH khyApayati vyavasthApayatIti vacanAt / rajastu pravRttilakSaNameva pravRttye(rta)kamiSTaM vizeSataH satyapi pravRttisAmAnye karoti pravartayatIti vacanAt / tathA'dRSTA evAdibhUtakAlAdipravartamAnasAmAnye'pIzvara eva pravartayitRtvAt kAraNamiti dRSTAntabAhulyamapradarzanaM pratisiddhAntaparidRSTAdRSTAdeH pravartayitRtvakhyApanArtha siddhAntaM siddhAntaM prati pratisiddhAntam / teSu teSu vaizeSikAdisiddhAnteSu] kalpitAnAM parito'numAnaidRSTAnAmapyadRSTANupradhAna-viSNavA(pNvA)dInAM pravartayitezvara iti dArzantikopanayanAt / iti sa eva [bhavatItthamIzvara eva bhavati, paramArthataH 'sarvavyaktipravRttyAtmakatvAt sarvAsAM vyaktInAM pravRttaya AtmA'sya sarvavyaktipravRttyAtmakastadvi[ziSTabuddhi]zaktyAdhyAsarUpatvAta tAsAmeva cAsyASTartitocyate kSiti-jala-pavana-hutAzana-yajamAnAkAza-soma-sUryAkhyA'STamUrtitA'sya svazaktyAdhyAsarUpatvAt tAsu sa eva bhavati / sA sA ca / 1degtIva prp| 2 vrtnp| 3 raajbhvnaadp| 4 satvazca pa / 5 vRttInAM pa / 6degvRttiprp| 7 ta bha / na0 ca0 35 Page #327 -------------------------------------------------------------------------- ________________ 274 nayacakram / [vidhyubhayAraH kiM cAnyat- pravRttiphalaprakarSA[pakarSA] bhAvaprasaGgAdIzvara eva kAraNaM, nAdRSTAdi, na pradhAnAdIti / ata Aha- itarathetyAdi, yAvad dRSTau ca tau / yadyadRSTatvAdeH, pradhAnAdervA pravRttayaH phalAni vA syuH, kriyANAM pUrvakRtakarmaphalapreritAnAM tadanurUpatvAt phalAnAM ca phalapreritakarmAnurUpatvAnmanuSyanirvartanIyA eva svabhAvamAdevAdikriyAH kRtvA manuSya eva punarapi syAt ; mA bhUt sarAgasaMyamAdidevagatinirvartanIyakriyAsambandhI tadanurUpavaikriyazarIrAdilabdhyutkarpabhAvaH / tathA bahvArambha-parigrahAdi-nirayAyuHsaMvartanIyakarmabhAk tadanurUpaduHkhaikarasanArakatvanikRSTaphalAnubhAvI vA mA bhUt parasparAnurUpazAlibIjAGkurAdihetukAryabhAvaprabandhavat / viziSTaviziSTabuddhisvatantrakAraNapreraNAbhAvAt ,svAnurUpakArya-kAraNAnuvandhasAmAbhyupagamAca nAdRSTAt , na pradhAnAdevaiSamyaM syAt / dRSTaM ca (dRSTAnta vaiSamyamadhyayanavidyAgamAnadhigamAyutkarSApakarSayoranyadato vimardakSama kAraNamastIzvara kAmacArapre]raNAd Rte, tadabhiprAyasyApratighAtasya pravRttiH kAmacArastena preraNaM bhAvAnAM pravartanaM vAcArANAmapyaniSTaphalasambandho, durAcArANAmiSTaphalasambandhaH / tasmAt sarvamIzvarapravartitaM pravartate, naanythaa| prayogazca tanukaraNa-bhuvanasAdhanAyetyAdi, yAvat takSAdhiSThitarathadArugaNavaditi / yathAprakriyaM zarIrANIndriyANi bhuvanaM ca sAdhayitumadhitiSThadbhiradRSTaiH preritAH paramANavo vaizeSikANAMpravRttAni sattvAdIni, pradhAnena sAMkhyAnAmanyeSAM vA bhUtAni kAla-svabhAva-niyatyAdyadhiSThitAnItyabhimatAni pravAni sapravartakAni viziSTacetanAdhiSThitAnyeva pravartata(nta)iti [pratijJA, sambhUyaikArthakAritvAditi hetuH / sambhUyakAritvaM pUrvapUrvazaktatAratamyakAraNAnumAnokteH paramANu-sattvAdayaH sambhUya tanvAditvenAvasthitAH paraspareNa sambhUya gamanAbhyavaharaNa-sukha-duHkhAnubhava-rUpAdyupalabdhi-sattvaguNAdhAratAdikAyaM kurvanto dRzyante / tat siddhameSAM sambhUyaikArthakAritvam , takSAdhiSThitarathadArugaNavat / rathArtho dArusaGghAto ratha-dArugaNaH, sa takSNA viziSTacetanenAdhiSThitastathaitAni tathA cetanatvAt tatheti tasyAmeva pratijJAyAm , 'acetanatvAt' ityupacayahetuH / sa eva rathadArugaNo [dRSTAntaH vakSyamANaH] vA turyAdivaditi, tanukaraNa-bhuva[nA]nAmacetanatvaM ca siddham / athavA sthitvA pravRttestuyodivad yathA turi-vemazalAkAnalikA-rajvaJcanikA-sUtrAdIni prAgapravRttAni, kiJcitkAlaM sthitvA [pra]vartamAnAni viziSTakuvindabuddhyadhiSThitAni paTaniSpattyai pravartante, tanukaraNa-bhuvanAni tatheti / cetanAnadhiSThitakSIra-dadhi-meghAdivadanekAnta iti cet / syAnmatam prativiziSTabuddhinA kenacidanadhiSThiteSu kSIra-dadhi-meghAdiSu sambhUyaikArthakAritvAcetanatvasthitvApravRttidharmANAM darzanAdanaikAntikatA saMzayahetuteti / Page #328 -------------------------------------------------------------------------- ________________ jagatkartRkezvaravicAraH] nyAyAgamAnusAriNyalaGkRtam / 275 etacca na, adRssttkrtRkvissyprtijnyaarthaavytirekaat| adRSTo'syAH kartA viSayaH seyamadRSTakartRkaviSayA pratijJA, tasyAH pratijJAyAstanukaraNa-bhuvanadharmikAyAH prativiziSTabuddhyadhiSThitatvasAdhyadharmaNaH kSIra-dadhi-meghAdidharmiNAmapRthaktvAt , pratijJA'ntaHpAtitvAd vipakSAbhAve hetuvyabhicArAbhAvAt naanekaantH| zabdAnityatvasAdhane pratijJA tu(nu)nItajalavi(dhi)dhvanyanitya[tvavad yathA a]nityaH zabda iti pratijJAte kRtakatvaM deza-kAlAbhyAmanavarate jaladhidhvanau puruSAdibhedena cAnavarate sAmAdizabde ca dRSTatvAdanekAnta iti vacanam / tadAbhAsacodanam , udanvat-sAdizabdAnAmapyupAdAnabhedabhinnAnAM zabda iti zrotragrAhyatvAbhedena pratijJAtAnAM zabdatvAnatikramAt pakSAnta[Ita]tvAt tadanityatvam / kRtakatvAvinAbhAvizabdAdanyasya nityasya kRtakasyAdarzanAcca jAyate, deza-kAlopAdAnabhedabhinnasyAbhede'pi satyupalabhyadharmaNo'nupalabhyatvAcchabdavyaktidharmitvAcca jAtyuttaraM ca tasmAdanuttaramiti / sthitvA pravRttacetanAnadhiSThitezvaravadanekAnta iti cet syAnmatam- yathezvaraH svayaM prAgapravRttAn sthitvA pravartayannapi cetanAntareNAnadhiSThitaH pravRttazca; tathA tanvAdIni sthitvA pravRttAni syuritynekaantH| Izvarasya vA cetanAdhiSThi[ta]tetyAdi / evamanaikAntikatvAnicchAyA vA cetanAdhiSThito'sAvIzvaraH prAptaH, sthitvA pravRtteradRSTANupradhAnAdivat ato'nyezvaratA grahAdhiSThitastrI-puruSAdivat , tasyApi cAdhiSThAturanyAdhiSThitatetya[navasthA syAditi / ] etacca na, cetanAdhiSThitapravRttitvasAdhyadharmatvAt naiSa doSaH / cetanAdhiSThitapravRttitvaM hi sAdhyate dharmaH, sa cAcetanameva taddharmiviSayatvAccetanAnAM siddhatvAt , prayojanAbhAvAcca / tanukaraNa-bhuvanasAdhanapravRttAdRSTANu-pradhAnAdIni hyacetanAni dharmiNi cetanAdhiSThitatvadharmeNa viziSTAni sAdhyanta iti pratijJAviSayAjJAnAdadoSa iti devadattA[da]yastarhi cetanezvarA[nadhiSThitAH pravartante sAmarthyAdacetanadharmiviSayaM cetanAdhiSThAnaM sAdhyate pratijJAviSayavyavasthAyAM ceta[nA]nAM devadattAdInAM cetanezvareNA]dhiSThAnaM na prAmoti / tato devadattAdivaccetanAnadhiSThi[tAni tanvAdisAdhanArthAdRSTANupradhAnAdInAmanekAntaH / so'pi cezvarastadvaccetanAntarAdhiSThita iti prAptamucyate ca tvayA dRSyata] eva tvayA cetanAnAmapIzvarAdhiSThAnam / yathA 'anyo janturanIzo'yamAtmanaH sukh-duHkhyoH| Izvaraprerito gacchet svarga vA zvabhrameva vA // " (bhA0 va. a. 30, zlo0 28) 1 ajJo bh| Page #329 -------------------------------------------------------------------------- ________________ 276 nayacakram / [vidhyubhayAraH puruSavAdanirasanAyeti zlokavacanaprayojanamAha- mA bhUt puruSakAraNavAdaprasaGgaH, tadavasthAmAtram , nanvadRSTapradhAnANyAdIti / ata uktaM bhavatA 'anyo janturanIzo'yam' iti / atrocyate-na, prAg viziSTabuddhicetanapratijJAnAta prAgasmAbhirvizeSitaM viziSTabuddhyadhiSThitAni tanvAdIni viziSTabuddhitvaM cAparAdhInaM svAtatryam / tata kutaH siddham ? iti ceducyate- viziSTabuddhitvamapi cAsyArthAnAmarthakriyAyogyatvena sannivezakatvAt , tanvAdIni viziSTabuddhipUrvakANi arthakriyAyogyatvena sanniviSTAvayavatvAt sthAna-gamana-zayanAsanAhArAdiprayojanAni hi tanvAdiSu kriyante / tatkriyAyogyAvayavasannivezAt sthapatibuddhipUrvakaprAsAdavat tasmAdarthakriyAyogyatvenArthAnAM sannivezakaH sa sthapativat tasmAca viziSTabuddhiriti / anaikAntikatodbhAvanArthamAha- tanvAdInItyAdi, yAvat [nIlotpala]nAlakaNTaka-mayUracandra kAdivaditi / na hi prazastazubhavarNa-gandha-rasa-sparzasya lakSmInilayasya jalAzayAlaGkaraNasya [kamalasya] grahaNa-dhAraNopabhogAdisAdhanabhUte nAle kenacidasU [ya]yA 'mA grahIt kazcid' iti kaNTakA[:] kRtA nIlotpalanAlAdiSvapyatiprasaGgAt / na ca mayUracandrakANAmindracApavarNapratisparddhivicitravarNatA kRtA / kuDyAdiSu citrakareNeva kenacit viziSTabuddhinA citrakaracetanadAnAdyabhAvaprasaGgAditi / atrocyate- na dadhi-meghAdivaDhuktottaratvAt , kSIra-dadhi-meghAdivat ; padmanAlakaNTaka-mayUracandrakAdInAM tanvAdivaccAdRSTakartRkaviSayapratijJArthAvyatirekAdanakAntikatvAbhAva ityuktottarametat / __evaM tAvat sAmAnyena viziSTavuddhipUrvakatoktA / prastutakApilamatApekSayA caivaM pratijJAyate- laghuprakAzetyAdi, yAvat pAcakAdhiSTitAnalodakaudanasAdhanavaditi / yathA parasparapratyanIkayoragyudakayoH pratyanIkatvavidhAyinA viziSTabuddhinA pAcakenAdhiSThitayoH satyapi mithaH pratyanIkatve tadbuddhivazavartinoH saMhatyakAritvAdo[da]nasAdhanaM dRSTam , tathA laghu-guruNoH prakAza-varaNayoH pravRttiniyamayozca mitho viruddhayorapi saMhatya mahadAdibhAvenaikArthakAritvAd viziSTabuddhipUrvakateti / anyonyAbhibhavana-mithunavRttitva-vipariNAmAdi cet syAnmatam- sattva-rajastamasAmevAGgAGgibhAvaH / puruSArthamuddizya pravRttAnAM vaiSamyavipariNAmAt mahadAdisAdhanaM tAbhyaH (nAnyaH) prayokteti / etacca na, pariNAmasyApi kAryatvAt , 5 ajJo bh| 2 degduttarodeg p| Page #330 -------------------------------------------------------------------------- ________________ 277 jagatkartRkezvaravicAraH] nyAyAgamAnusAriNyalaGkRtam / tad vyAcaSTe- dharmAntaraikyAdipariNAmo hi dharmAntaraniSedhAnna dharmAntarAvirbhavanaM ca tavayabhUtaM kAryam , sa tu pariNAmaH kAryatvAt , pUrvavat pratijJArthAvyatirekAd rathAdivata so'pi viziSTabuddhimadvihitaH, tassAdayuktaM 'svata eva pariNamante sattvAdayaH' iti / __ anvAha ceti, jinamatAnusAreNa- eko'dvitIyaH pradhAno vA vazI jJatvasvAtantryAbhyAM niHkri( SkriyANAmajJAsvatatrANAM [paratatrANAM] paratatrA jJA api hi niSkriyA eva bahUnAmanantAnAM pradhAnANvAdInAM karma-karaNa-sampradAnApAdAnAdhikaraNa-pradhAnazaktInAmanantAnAmapi pravartayitRtvAt , svavazIkartuM zaktatvAd vazIti / ekaM bIjaM pradhAnaM mahadAdivipariNatyA bahudhA vRhyA(brIDA)di-stambAntA(nA)nantarabhedabhinnajagattayA yaH karoti sRjati adhitiSThatyAtmAbhiprAyAnurUpeNa tathA tathA vyavasthApayati / tamIzvarI(raM) svato bhinnasya bhAvyabhavanasya pradhAnAdisaMjJasya bhAvayitAramAtmasthamAtmani sthitaM kSityAdyaSTamUrti sarvagataM sarvatra tAsAM sadbhAvAt ye'nupazyanti, tatprasAdAdeva tajjJAnAnusAreNa yogAbhyAsaprasAdakrameNa / ke'nupazyanti ? dhIrA aviclityogsmaadhyH| ko yogaH ? "pratyAhArastathA dhyAnaM prANAyAmo'tha dhAraNA / tarkaH samAdhirityeSa SaDaGgo yoga ucyate // " [amRtanAdopaniSat , avismRti ] tatrendriyANAM viSayebhyo manasazca pratyAharaNaM pratyAhAraH / prANAyAmastrividhaHrecakaH, kumbhakaH, dhAraka iti / tatra recaka AntaraM vAyuM bahirniSkAzayati nAsikAdvAreNa / pUrako bAhyamantaH pravezya pUrayati / kumbhakaH pUrNakumbhavadaspandaM vAyu sAmIpyenAvasthApayati / dhyAnamiSTadevatAcintanaM vA / dhAraNA yathA'bhyAsaM hRdayAdiSu pradezeSu manaso'vasthApanaM yathA pUrva nAbhau, tato hRdaye, kaNThe, nAsikAgre, bhruvo madhye lalATe mUrdhanIti / tarkaH zUnyAgAra-girikandarA''yekAnte zucau deze zarIramRjvAyasya dantAgrANi jihvAgreNa sandhAya palyaM(ya)ka-svastika-vIrAsanAdyAsanaM samapAdAdi[sthAnaM vA's]sthAya dhyAyato me samAdhirbhavatIti tarkayet , anenetthaM kRte [na] kriyAvizeSeNAhAra-vihAra-svAdhyAyAdinA dhyAnasamAdhirbhavatIti tadupAyavicAra UhastakaH / dhyAnayogAbhiratiH samAdhirityeSa SaDaGgo yogaH / anena yogena sarvatra kSityAdimUrtimIzvaraM dRSTvA pazcAd bhAvitAtmA tamAtmasthameva pazyati- "yadatrai mama zarIre kaThinaM sA pRthivI prmeshvrmuurtiH| yad dravaM taja1 "eko vazI niSkriyANAM bahUnAmekaM bIjaM bahudhA yaH karoti / tamAtmasthaM ye'nupazyanti dhIrAsteSAM sukhaM zAzvataM netareSAm // " shvetaashv06|12. 2 brahyA bh| 3 galopani pR0 261. Page #331 -------------------------------------------------------------------------- ________________ 278 nayacakram / [vidhyubhayAraH lamUSmA tejazcalaM vAyuH, zuSiramAkAzaM, yaccaitanyaM sa yajamAnaH, cakSuH sUryo, jihvA some mano vetyanyeSvapyavayaveSu yathAsambhavaM ye'nupazyanti, te dhIrAH zAzvatI zAntimApnuvanti / tenaivezvareNa sAyojyaM nirvANaM mokssmityrthH| netare pradhAnapuruSa-ni[yatyAdi]kAraNina iti"| nayasvarUpAkhyAnArthamAha- ayaM vidhirubhayabhAk / ubhayaM vidhiM niyama ca bhajata ityubhayabhAk vidhiyAkhyAto lokavaditi pUrvamiti [sArayati / ] punaH saMkSepeNa vyAcaSTe- anayavAdapravRttiH / na kiJcidarthamayama[pa]harati / kiM na etena ? yadi sAmAnyaM yadi vizeSa ityAdi tasya vidherutsargAd vidhAnAt sa vidhividhIyate / kasmAt ? sarvasarvAtmakatvAt nirapavAdaH pravartata eva / pravartate na kvacid vyAhanyate / ayaM hi nayaH 'sarva sarvAtmakam' itIcchati / yathA kaH (prAk)sUcitaM sannidhyApattivyAkhyAne, tadevAtrApi vakSyate / niyamaH sannidhiprayojyasatorapravRtteH yAvetAvanantaroktau sannidhirbhavatyApattibhavanasahAyamIzvarapravA~ vA prayojyaH pradhAnAdRSTANvAdirbhAvastayordvayorapyapravRtterasattvam / kiM kAraNam ? tayorasat sattvAt tadubhayaM hyasadeva sadityucyate / svatantrasya katujJasyaiva bhavanAt , tadvilakSaNasyAbhavanApannasyApravRttasyAsattvAt , khapuSpavat / tasmAt niyamazceti vidhividhIyate niyamyate ceti / tato'yaM vidhirubhayabhAgiti shbdaarthH|| adhunA sAdRzya-sAmAnyaM ca zabdArthaH / vAkyArthasya vakSyamANatvAt padArtha iti gamyate / sadRzasannivezamAnairmIyata iti samAnam / samAnaM dRktvaM yatra draSTraNAM tat sadRzam / sadRzaM samAnaM samAnabhAvaH sAmAnyaM jAti-liGga-pratyayAbhidhAneviti / nAnyApohena samAnavastvatiriktatattattvAdi vA tadanupapatteretat sAmAnya zabdArthaH / nanu sAmAnyamavikalpAtmakaM puruSa-niyatyAdisarvasarvAtmakatvAditi pUrvavAdaprasaGga iti cet, netyucyate, 'sarvasarvAtmakatve'pi ca sRSTyarthavattvAt jagatsRSTilakSaNotsargavyApitvAt tadarthavattvAdasya nayasya nAvikalpa iti saMbhaMtsyate prakRtazabdArthaH / abhihitanyAyena sattvAdi-zabdAdi-tanvAdivikalpapratyayasya satyArthatvAdadvaitapratyayasyAsatyArthatvAditi padArtha uktH|| __vAkyArtho'dhunA- vAkyamapi ca pRthak sarvapadamiti vAkye'vadhArite tadarthAvadhAraNasaukaryAt / 'AkhyAtaH zabdasaGghAto jAtiH saGghAtavartinI' / (vAkyapadIye kA0 2, kA0 1-2) ityAdiSu vAkyalakSaNavikalpeSvasya nayasya matena pRthak sarva padaM vAkyam , vAkyArthaH pRthak pRthak sarvapadArtha iti / yathA- 'devadatta ! gAmabhyAja zuklAm' Page #332 -------------------------------------------------------------------------- ________________ nayavicAraH] nyAyAgamAnusAriNyalaGkRtam / 279 ityatraikaikaM padaM vAkyam / kiM kAraNam ? tasmAt sarvasarvAtmakatvAdeva yamAd devadatto'pi gavAtmako'bhyAjyAtmakazca / tathA pravartanAt tattadApattestAnyapi tatheti tasmAt sarvasarvAtmakatvAt pRthak pRthak sarva padaM vAkyamiti / ___etasya vidhyubhayanayasya dravyArthabhedo'rthaH pUrvaviruddhAt nayAnAmavikalpArthAd vidhividhinayA[d] vikalpArthadravyArthatayA bhidyate / ___ athoktAnAM nayAnAM kasminnantarbhAvaH ? ityata Aha- saGgrahadezatvAd dravyArthaH / saGgrahanayasyApi zatadhA bhedAt / taddezastadekadezaH drvyshbdaarthH| katamasin vigrahe ? iti ceducyate- dravyamapi guNasaMdrAvaH / tadvyAkhyA- samekIbhAve, 'dru gatau tasmAd guNAnAmekIbhAvena dravaNam- 'kAraNe kAryasya sattvAt / satAmeva sukhAdInAM rUpAdInAM pRthak pRthak sannihitAnAmaikyagamanAjIva-pudgalapariNAmaH saMgamanamAha-vidhyubhaya[nayatvAt sannihitatadvidhazaktIzvarapRthaktvAdagvAdInAM tadekaika-sarvAtmakatvAca teSAM bhavatvekIbhAvaH, mA bhUdIzvarasyeti netyucyatetenApi tadvazitvAt-sa[ni]hitatacchaktinApi sahezvareNaikIbhAve tacchaktivyaktenInyatheti / ata eva cAsya nayasyAdvaitavAdAt bhedH| - Aha-kiM svamanISikayaitaducyate ? Ahostridastyasya kizcidupanibandhanamArSamapi ? iti / astItyucyate upanibandhanamasya- "duvihA paNNavaNA panattA-'jIvapaNNavaNA, ajIvapaNNavaNA ca' iti / athavA- "kimidaM bhaMte ! loe tti pavuccai ? / goamA! jIvA ceva ajIvA ceva / evaM rayaNappahA(bhA) jAva IsipabbhArA smyaavliyaadi"|| [bhagavatI sUtra 480] iti vidhyubhayArastRtIyo nayacakrasya // 1 dvividhA prajJApanA prajJaptA / jIvaprajJApanA ajIvaprajJApanA ca / 2 kimidaM bhadanta ! loka iti procyate ? / gautama ! jIvAzcaivAjIvAzcaiva / evaM ratnaprabhA, yAvat ISatprAgbhArA smyaavlikaadi| Page #333 -------------------------------------------------------------------------- ________________ 280 nayacakram / atha vidhiniymaakhyshcturtho'rH| nanvevamityAdi / pUrvavadasmin darzane na parituSyata utthAnamityabhisambandhaH / nnvitynujnyaapne| nanvevaM tvaduktA evopapattayaH pratyekaM sarvaprANIzvaratvaM sAdhayanti / bAhyAdhyAtmika-sukha-duHkha-mohamAtratvAjagataH sadasavedya-mohAntarAyabhedAnAM sukhAditrayavipAkaphalatvAnativRttestadAtmasaMvedyalakSaNatvAt krmnnH| sukhAdisaMvedanenaiva hi tatkAraNabhUtaM karma svakAryeNa phalena lakSyate'numIyate sAmAnyato dRSTAnumAnena dezAntaraprAptyevAdityAdigatirataH kAraNe kAryasya sattvAt , kArye kAraNopacArAt sukhAdayaH karma, anna-prANatvavadadRSTaM dharmAdharmAkhyaM parairiSTameva karmeti / AtmA'pi karma katvaM(tham ?) tacAdRSTamAtmano rAgAdikarmavipAkapariNatyavasthasya prayogapariNAmAt karmatAmApannaM punarapi sukhAd rAgAdiphalaM, tataH punaH karma, tataH sukhAdiphalam / tacca jIvapariNAmAtmasAtkRtakArmaNayogyaparimANa(NAma)paramANusamUha evAtmasthamekIbhUtaM vA(cA)tmanA / yathoktam-- "yogaiH sakRtsvayogAnmUrtaH sa tvAdyamarthamAdatte / ___ Attasya vA(cA)nubhavanaM bandhaM prati sa ca tto'nnyH||" taca saMvedyaM kartuH saMvedanAt / tataH saMvedyalakSaNatvAt karmaNaH sarvezvarateti sambhantsyate / karma hi pratiprANi niyatakartRkAMzca(kaM sva)vipAkasukhAditvena saMvedyate, nANUnAmevaM karmatvapariNAmApannAnAmAtmaikIbhAvena vedanaM saMvedanam / tena ca puruSeNa teSAM tathA prayojanAt kartRkatvamataH sukhAdyadRSTANUnAmapi ca karmatvAdityAha-prAk pratipAditaM hi ghaNuka tryaNukAdisaMyogaiH pRthivyudaka-vrIhyaGkarAdiparivRttirUpeNAtmanasteSAM caikatvaM sarvasarvAtmakatvaM ca / tasmAt karmakAraNAM jagatpravRttiM sAdhayanti tvaduktA evoppttyH| itazca-karmapUrvakaM jagat , karmapravartanAbhyupagamAt sarvaprANinAm , karmavazAdeva hi prANinaH zubhAzubhajAti-kula-rUpAdyutkarSApakarSAH / yathoktam "svakarmayukta evAyaM sarvo'pyutpadyate nrH| sa tathA kriyate tena na yathA svayamicchati // " "yathA''hAraH kAle pariNativizeSakramavazAt sukhaM pathyo'pathyo'sukhamiha vidhatte tanubhRtAm / tathA dharmAdharmAviti vigatazaGkAmapi kathAM kathaM zrotuM nemA(yA) viSayavipavegakSatadhiyaH ? // " kiM cAnyat- kartRtvAt prANinAmiti vartate / mA bhUvannakRtya(tA)bhyAgamakRtapraNAzara-kartusta(benta) phalasaMkrAntyAdayo doSA iti sadasadAcArAH prANina Page #334 -------------------------------------------------------------------------- ________________ 281 jagatkartRkezvaravicAraH] nyAyAgamAnusAriNyalaGkRtam / eva kartAro bhoktArazcAbhyupagantavyAH / anyathA hitAhita-prApti-parihArArthAnAM zAstrANAmAnarthakyaprasaGgAt / tataH kartureva bhavitRtvAbhyupagamAt / kaH kartA ? yaH svatatraH / kaH svatantraH ? bhavitA'pi sa eva / syAnmatam- nanvIzvaraH prayoktRtvAt ka(te)tyuktam , netyucyate, tasyaiva bhavituzca prayojanAt / sarvaH prANI pratyekaM bhavitA prayojayatyAtmanA''tmAnaM svakRtakarmavipAkAtmakarAga-dveSa-bhaya-gauravAdidharmacoditaH / yathoktam "prayatna evAparajanmajo'yaM, sUryAdayaH zrAddhajanapravAdAH / utpazyatAmeva hi devasiddhimutsAhinaM zrIbhajate manuSyam // " iti / tasmAt tanvAdipradhAno'NvAdiSu satsvapi pravatryeSu teSAmeva karmasAdbhUtAnAM prANinAM bhavitRtvAt tattadApatteH, sarvaprANinAM khAtatryAt karmavazapreritakArya-kAraNabhAvena satatabhavanAt tathA pravartakasyaikaikasya sarvAtmakatvAt sarvezvarateti sAdhUvatam / idAnIM tvadiSTezvarakAraNatve tu doSA ucyante- IzvarAt tvityAdi / idaM cintyamIzvarAt karmaNaH pravartanaM kiM sato'sataH ? / kiM cAtaH ? tad yadyabhUtasya karmaNa IzvaraH pravartakaH, tatazcAdvaita puruSAdivAdavat prAptaM, tasyApi tadAtmakatvAt karmaNo'pIzvarAtmakatvAt , Izvarasyaiva karmatvenopapatteH / bhUtasya cet , atha bhUtasya karmaNa IzvarAt pravRttistata etat prAptam- prAgapi tat karmAsti, kAraNe kAryasya sattvAt / taccezvarAtmaiva tanukaraNAdi bhAvyavat tathA bhUtestathA pravRttestattadApatterityAdibhiyuktibhistathApi sutarAmadvaitaM tadAtmakatvAdeva puruSAvasthAvadIzvarabhAvyastadAtmakANvAdibhavanavad vA / atha yasmai pravartyate yathA / athAcakSIthA na tat karmezvarAtmakam , kiM tarhi ? yasmai prANine zubhamazubhaM vA naraka-tiryagamara-vicitrabhedarUpeNa yena yena prakAreNa pravartyate, tenezvareNa tat tat prANyAtmakaM taditi / atrocyatetasmAt [tarhi tat ] tathAbhUtaM pratyekaM prANinaH kAraNAt tasmAt tasmAt tathA tathA bhUtamityarthaH / tadvazAt tathezvarapravRtteH tatastasya pravartane sa evezvaraH kSa(kR)taM tvadiSTamIzvarAkhyamAtmAvazena tathA pravartayatastasya tasya prANina IzvaratvaM, nezvarasya, tathA pravartyatvAt karmakaravat / atha tatkRtamapi puruSakAra-rAjaprasAdAdIzvarApekSaM pravartate / atha matam-prANibhiH kRtamapi karmezvarakRtamevezvaravazAt pravartamAnatvAt / tadyathA- dvayoH puruSayostulyapuruSakArayorapi rAjA ekasyaiva prasIdati, netarasyeti phalaM rAjavazena dRSTaM, na puruSakarmavazena; tathezvaravazAt tatkarmapravRttiriti / atrocyate- kRtatAM prati tAvat svAtatryaM siddham , tasyaiva prANino'pi (vi)nezvareNa prANyanuSTheya-karmapratyayaprasAdotpatteH / tatra ca rAjJo nimittamAtratvAt / puruSakRta . na.ca036 Page #335 -------------------------------------------------------------------------- ________________ nayacakram / 282 [vidhiniyamAraH karmajanya-pramAdarAjavadeva IzvarasyApyanyatarapuruSakRtakarmapratyayaprasAdotpAdanAt karmasvAtantrayaM, tatkRtaM hi kamavezvaraprasAdamutpAdayatyanyatareNa kRtaM, netareNetyarthaH / anyatarapuruSakRtakarmapratyayasyezvaraprasAdasya tenotpAdyatvAt / tasmAt puruSakarmApekSatvAdIzvarapravRtteH karmaprAdhAnyaM pravRttI phale ceti / syAnmatam- rAjavadeva karmaNaH pravRttau tatphaladAne cezvarApekSatvAt pradhAnaM kAraNamityetaca na, yasmAd dravyAdipazcaketyAdi, yAvat pratyakSavat / dravyaM kSetraM kAlaM bhAvaM bhavaM cApekSya hi karmaNAM pravRttiH, kRtAnAM ca phalaM pratyakSata upalabhyate / sa eva puruSaH kartA / dravyaM dAtA, deyaM vA dravyaM vastu suvarNAdi / kSetraM grAma-nagarAraNya-raNabhUmyAdi, yatra tat prApyate phalam / kAlaH kasiMzcita kAle divA, rAtrI, pUvAhe'parAhe, sadyazcirAd veti / bhAvaH prasannaH, kupita ityaadiH| bhavo hasti-mahAmAtrayoH / zarIrAnurUpAhArAbharaNAdi dAnamiti / atra prayogaH- paratrApi prANikRtaphalaM pratiniyatadravyAdyapekSaM sukhAdi kriyAyAH phalatvAt / dravyAdipaJcakApekSasevAdiphalavat / tasmAd dravyAdipaJcakApekSamapi karma phaladAne svatatraM prANiniyateH pradhAna nezvaraM ca karmApekSate, paratatratvAt tasyeti / tvadabhimatezvarastvityAdi / astu tAvadIzvarasya svAtantrya kAnapekSA ca, tasya jagadutpAdanArthe pradhAnAdi vartayataH prANinAM karmAkAraNatve tadanapekSAyAM ca doSa ucyate / tadyathA- tataH pratipuruSetyAdi / puruSaM puruSaM prati dravyAdipaJcakatvena niyAmakaM niyatam / yadi karma na syAt , Izvara evAviziSTo hetuH syAt / IzvarAkhyasya kAraNasyAviziSTatvAdavizeSaH syAt / kasya ? daiva-mAnupa-tairyagyonyA(nA)khyaprANigaNasya / kIdRg vizeSaH ? iti ceducyate- sthAna vigrahendriyopabhogalakSaNo vizeSo na syAt / kasmAt ? tadvizepahetorIzvarasya samAnatvAt / sa tu vizeSo dravya-kSetra-kAla-bhAva-bhavApekSaniyateH pratipuruSaM ca niyAmakAni karmANi tatpaJcakApekSavipAke sati viziSTe syAt / dRSTazca so'sadabhISTapratiniyatadravyAdivipAkakarmaprANigaNezvaratve sati yujyate keSAJcidabhyudayaH, keSAzcit pratyavAyaH, keSAJcidapavarga iti / atra prayogaHanu[pa]pannasthAna-vigrahendriyopabhogAbhyudaya-pratyavAyApavargAdivizeSamidaM jagat syAt ,tulyakAraNatvAt ,paTatAntavatvavat |ythaa paTastantukAraNatvAvizeSAt tAntavaH, na mArtikaH, sauvarNoM veti jAtyAkRti-varNAdyaviziSTastathedaM jagat syAt / na tu bhavati, tasmAdayuktam / athavA pratiniyatadravyAdyapekSavipAke'nekezvarakAraNapUrvakamevedaM jagata , prativiziSTajAtyAkRti-varNAdisa(ma)ttvAt ghaTa-paTa-rathAdivat / tasmAt karmApekSamIzvaratvaM sarvaprANinAmiti / abhyupetyApi karmAnapekSAM tatra doSAn brUmaH / Page #336 -------------------------------------------------------------------------- ________________ jagatkartRkezvaravicAraH] nyAyAgamAnusAriNyalaGkatam / - 283 anapekSA cetyAdi / kimiyamIzvarasya dharmAdharmalakSaNasya karmaNo'napekSA satosataH ? kiM vA'taH ? yadyasata eva dharmAdharmayorasatorevAnapekSA, kimiti praznaH / tataH kimiti ceta? ucyate-kriyAvilopaH / asatorhi tayoH khapuSpa-kharaviSANayoriva kA'pekSA ? / tatazca hitAhita-prApti-parihArArthAH sarvAH kriyA vilupyeran , iSyante ca taaH| yasmAduktaM ca vaH zAstre- 'yogaM sAdhayiSyan' ityAdi gatArtham , yAvannidrA-tandrA-pramAdAlasyarahitazca syAd' ityAdirityAcAravidhAyigranthasmAraNam / kizcAnyat karmAbhAve cetyAdi, yAvannirmUlatA / akarmatvAt prANinaH sadA muktAH syustatazca tanvindriyaviSayasambandhino na bhavanti / tatazca tanvAdisRSTirIzvarasyAnArthakA / tatazca bhaavy-bhaavkbhedaabhaavH| tasmAd bhAvya-bhAvakabhedAbhAvAdIzvarakarma-pradhAnANyAdidvaitakalpanAnimUlatA / evaM tAvadasataH karmaNo'napekSA na yuktA / / atha tu vidyamAnAveva dharmAdharmAvabhyudaya-pratyavAya-niHzreyasakriyAyAM nApekSate sa IzvaraH svatantratvAt , prayojanAbhAvAcca / tayorvidvavyAkhyAnAdikriyAsu balIvardAnapekSaNavaditi manyase, tato'kRtAbhyAgama-RtapraNAzau doSau syAtAm / katham ? yathAsaGkhyamAkSINoditakarmAzayabandha-mokSAbhyAm / yAvat kSINakarmaNo'pi bandhAbhyudaya-pratyavAya-sambandhyakRtAbhyAgamaH syAt / kutaH 1 dharmAdharmanirapekSatvAt , khabhAva-puruSAdivAdimatavaduditAtyantAzubhakarmAzayasya nArakAderapi muktyabhyudayasambandhI kRtapraNAzaH syAt , dharmAdharmanirapekSatvAt / puruSa-svabhAvAdi-vAdimatavadeva, aniSTaM caitat / evaM tAvadIzvarasya karmAnapekSA'niSTApatterayuktA / athaivaMvidhAniSTApattivyAvRttyartha karmApekSaHpravartata iti manyase,tatastAnyeva karmANi kartRNi svatatrANi bhavitRRNi IzvarANi / kasmAddhetoH ? teSAM tasyApi tathA bhAvayitRtvAt / yasmAt tamapIzvaraM tena tena prakAreNa bhavantaM bhAvayanti tAnyeva karmANi, na sa tAni karmANi tathA bhAvayati / kutaH ? tathA bhAvyamAnatvAt / pradhAnena zabdAdivaditi vakSyamANadRSTAntatvAt / tathA ca pRthivyudakAdIn vrIhireva tathA bhAvayati pRthivyAdyapekSo'pi tathA''patteH, na pRthivyAdayastathA'nApatteH / evaM karmANyevezvarANi tathA bhAvayitRtvAt , na tvadiSTezvarastathA bhAvyamAnatvAditi / syAnmatam- pRthivyudakAdInyapi bhAvayantyeva vrIhitvena anApannAnyapIti / etaccAyuktam , teSAmasattvAt / asattvaM cAnApannasyAsattvAt , kharaviSANavaditi / sannidhibhavanadUSaNe prakrAntameva nyAyaM darzayati- akhatantratvAcchabdAdivaditi / eSa dRSTAntaH sarvatra pradhAnakAraNatvasAdhayeNopAttaH kApilAn prati yathA pradhAnakhAta Page #337 -------------------------------------------------------------------------- ________________ 284 nayacakram / [vidhiniyamAraH cyAt tatkAraNatvaM gamayati, zabdAdhArAtIyakAraNatvAbhAvaM cAsvAtatryAt teSAmiti nAvyaktamityavyaktasyeva vA'pradhAnatA bhavatIti / yathA tvayaivoktaM tathaivezvaro'svatatrayAt karmApekSatvAdakAraNam / tAnyeva kAraNAnIti gamayati tAbhireva tvaduktAbhirupapattibhirato yaduktaM tvaduktA evopapattayaH sarvaprANIzvaratAM sAdhayantIti tat sAdhu / tad bhAvayannAha bhavati kartetyAdi / prAgvyAkhyA[tA]rthAnyeva bhavatyekAyekArthapadAni yAvat tantu paTavaditi / yathA tantava eva paTaniSpAdanena bhavantastathA pravartanavRttatvAt paTakAraNAni, tathA puruSA eva katora iti / IzvarasyApi cetyAdi / tAsAmevopapattInAmitomukhatAM bhAvayatyanenApi granthena / yathA tvayA prAgupapAditaM bruvatA pUrva-pUrvazakta(kti)tAratamyena sannihita-tadvidha-zaktiviziSTabuddhiriti, tathehApi tAbhirevopapattibhistaireva tantvaMzvAdibhidRSTAntaiH karmaNi vRtteH karmaniSThatvAt sRSTayatizayaprakarSasya karmaNAM puruSatvAta / sarva eva puruSaH sannihita-tadvidhazaktiH prativiziSTabuddhipramANIkRtakriyaH prativiziSTavuddhinA tenaivezvareNAnyaizca zAstrakArairvizvadRzvabhirapi pramANIkRtAstatkiyAH phalaparijJAnArthatvAcchAstrakAraprabhRtInAM siddhazAtrANAmanatizaGkayatvAcca / sa ca svatantrastathA pravRttyApattestena prakAreNa karmiprANipravRttivadIzvarasyApi pravRttyApatteH ezvarAt pravartayitRtvAditi / A IzvarAt / yAvadIzvarastAvat pravartayitRtvAdIzvarasya pravartyatvAt kAraNAni sarvapuruSAH / zaktimatpravRttItyAdi, IzvarasyApi teSAmeva zaktimatAM puruSANAM zaktisAkalya[sannidhya]sannidhyoH pravRttyapravRttidarzanAditi / tadevopapattijAtaM smArayati / yAvat pakrAdivaditi / AdigrahaNAd rajovat pravRttivadityAdi / pUrvavadeva granthaM cA[ti]dizati- yAvadevAsya sarvatvAt sarvamUrtitA evameva cAsya kSityAdyaSTamUrtitocyate ityetasmAdavadherArAtIyo granthaH sarvo draSTavyaH tAbhirevopapattibhiH sarvaprANIzvaratve tadvadeveti / punarapi cotkarSApakarSadarzanAdityAdirIzvarasagasAdhanArtho granthaH, pravRtyanubhavaphaletyAdistadvadeva yAvat puruSA[te']pravRtterevotkarSApako na nivarvIjezvarakAmacAreraNAditi karmakAraNatvArtho gtaarthH| tasmAt karmApekSatvAt sarvasarvAtmakatvAt sarvezvarateti / ___ karmApekSatve ityAdi yAvad rathakAratvavaditi cet syAnmatam- karmApekSatve'pi na vyarthamIzvarakAraNatvam , tadabhAve pravRttyabhAvAt / yatra yadabhAve pravRttyabhAvaH pravartakasya tatrezvarasyApyavaiSamya(yarthya) dRSTam / yathA rathakArapravRttI rathArthaM dAvAdyapekSaNamiti cenmanyase / tatra(na), itaratrApi tulyatvAt / kathamiti cet ? prayogata eva dayate viparyayasiddhiH / tadyathA- IzvarApekSatve'pi na karma Page #338 -------------------------------------------------------------------------- ________________ 285 jagatkartRkezvaravicAraH] nyAyAgamAnusAriNyalaGkRtam / vaiyarthyam / tata eva hetoH, rathakArApekSarathadAruvaditi viruddhakAntikaH / tadupasaMhRtyAha- pravartayitRtvAJcezvarasyetyAdi, yAvat puruSa evezvara iti / pravartayitA hIzvaro dAsasya khAmivat / tacca pravartayitRtvaM karmaNaH siddhamuktavidhinA pravartyatvaM cezvarasya, tathA pravartakaM karma, karmaNaH puruSaH pravartata iti prakRtatvAd gamyate / itizabdo hetvarthe / tasmAt puruSa evezvaraH sarva iti / evaM karmezvaratA'pi tu yathaivaM tathottaratra bhAvayiSyate / puruSasya tAvat sarvasyezvaratvamuktamiti / evaM pratighAtaprasaGgo'pItyAdi / kizcAnyat- pratihanyate ca tvadabhimatezvaraH sApekSapravRttitvAt rathakAravat / asya sAdhanasya vyAkhyA- yathA rathakAra ityAdi / upAdAnaM dAru, upakaraNAni vAsyAdIni, teSAmasAmarthya vaiguNyaM satAmeva vi(vaikalyaM tvanyatamAbhAva eva / tatra pratighAto dRSTa iti vAkyavizeSaH / tathetyAdi dAlantikaM sApekSapravRttitvasAdhayAnugamenopanayanaM rathakAre kAya, vaidhayeNa tu darzayati- apacitakuzalamanujighRkSata ityAdinA / puruSamapacitazubhakarmANamanugRhItumicchatastadviparItaM copahantumicchatastathe(sye)zvarasya yadyapratighAtaH syAt ,svAtantryaM na tu bhvti| apekSyasya karmaNaH svakRtakarmavazasya pratyayena tadvazenezvarasya pravRtti pratighAtadarzanAt / na cedevamiSyate / zubhakarmANaM duHkhenetaraM ca sukhena yojayet / tathA cAkRtAbhyAgama-kRtapraNAzau syAtAmityuktam , tacca neSTam / tasmAt puruSakarmapratyayenezvarapravRttipratighAto'sti / pravRttipratighAtAca naizvayaM tasya pratighAtyatvAt , pRthagjanavadityanIzvaraH sa iti / yattUcyata ityAdi yAvat pralayakSapAyAM zAyayati iti / kAlabhedena sApekSa-nirapekSapravRttipakSayorabhyupagamAdubhayathApi siddheH prvRttiprtighaataasmbhvaaddossH|| tadyathA- sargAdau dharmAdharmavikalAnAM zarIrendriya-viSayotpAdane nirapekSo'pratihatasvazaktivazAdeva zarIrAdInyutpAdayati / tAMzcotpAdya buddhAnAM suptotthitAnAM dharmAdharmamaryAdAmupadizati- 'tapo-dAna-yajJAdi kuruta, mA kATa hiMsA'nRtasteyA[gamya-]gamanAdIni' iti / tayozca dharmAdharmayoH sImAcchedena vyavasthA maryAdAmupadezena vyavasthApayati / madhyakAle ca teSAM prANinAM yathAkhaM dharmAdharmamaryAdAmanutiSThatAmanuSThAnAnurUpeNa phaleneSTenAniSTena vA viSayopayo(bho)galakSaNenAnugrahaM karoti, yadA tadA sApekSo'pratihatasvazaktivazAdeva / 5 syAnmatam- dharmAnuSThAnaphalopabhogeneSTenAnugraho yujyate / kathamadharmAnuSThAnaphalopabhogenAniSTena yuktaH ? iti / Page #339 -------------------------------------------------------------------------- ________________ 286 nayacakram / [vidhiniyamAraH atrocyate-- ayamanugraha eva teSAM tadRNamokSaNAditi / ye punastadupadiSTamokSamArgaprasthitAstAMzca mokSamArgopase vinaH sAyojyaM gamayati / ko'sau mokSamArgaH ? mAhezvaro yogvidhiH| tAnAtmanA saha yuGkte iti sayuk , tadbhAvaH sAyojyam , teSAmIzvarasAdbhAvastaM gamayati nayati / etanmadhye sApekSamaizvarya punarapyantakAle ca zarIrendriyabhUtavat / yathA zarIrendriyANi bhUtAkhyAMzca viSayAnupasaMharati, tathA kuzalA kuzale teSAM dharmAdharmAvapi(vupa)saMhRtya tAn puruSAn sargAhani saMsRtavataH tena dharmAdharmaphaleneSTAniSTopabhogAtmakena divasavyAyAmaparizramAbhibhUtAn bAlakAn putrakAniva pitA sarvapuruSAn saMsArahetubhUtadharmAdharmAnu(bu)pasaMhRtya pralayakSapAyAM vApayatItyante'pi nirapekSo'pratihatastrAtavyaH sa evessttH| tasmAdubhayathA'pyapekSya[ napekSya] ca tadaizvaryasiddheradoSa eva doSAbhimatyA tvayodbhAvita iti prpkssH| __ atra vayaM brUmaH-tatkAritvAt tajjJatvamiti / yat sarvajJatvamAkAkSyate, tadapi naiva / karmaNAmeva tannirapekSya(kSa)pravRttau tasya pratighAtAdanaizvaryaM sRSTaprANisaMsArakAle sagAdyantayozca akRtAbhyAgama-kRtapraNAzAdidoSAH tadavasthA evetyapariha(ha. tadopatvAna kiJcidetat / anyo'pi ca doSaH / yadapi cAkAkSyate tasya sarvajJatvaM sarvakAritvAt karaNasya jJAnAbhAvAt , sarva cet karotyevAvazya sarvamasau vettIti sarvakAritvAt sarvajJa iti / tadapi naivopapadyate / asyAnarthakArthapravRttabAlAdipravRttivadajJakriyAsAdhAdajJo'sau bAlabadasamIkSitapravRttitvAdityetadanayA [kalpanayA]'smAkaM tvayA pratyakSIkriyate / kiM kAraNam ? dharmAdharmopadezapravRttera narthakArthaviSayatvAt / anarthako dharmAdharmAvA~ hyasya dharmAdharmamayodopadezasya na ca tayoH [zarIrAdyabhAvAda] dharmAdharmayoH zarIrAdikAraNatvaM vinA'pi dharmAdharmamaryAdayA sargAdau prabhusRSTeH, zarIrAdinivRttyabhyupagamAt / dharmAdharmamaryAdAyAM satyAmeva ca pralayakAle zarIrAdyabhAvAbhyupagamAcezvarasAmarthyAdeva / tasmAt tayornAsti kAraNatA, kAraNalakSaNAyogAt / kiM tat kAraNalakSaNam ? iti ceducyate- yasyAbhAve ityAdi gatArtham , yAvaditarat kAryamiti / kathaM tadayogaH ? iti ceducyate- na ca dharmAdyabhAva ityAdinA granthena tayoH kAraNAbhimatayorabhAve'pi zarIrAdeH kAryasya bhAvaM bhAve'pi cAbhAvAnu(du)padezasAphalyAnabhijJatvaM ca darzayati / yAvadadattaphalakuzalAkuzalasaMhArAdantakAla iti gatArthatvAnna vitriyante'kSarANi / kiM cAnyat- yathA copadeza ityAdi, yAvat kriyAyA apayanabhijJatvamiti vartate / na kevalamupadezAnabhijJatvameva tasya, kiM tarhi ? prANinAmanugrahakriyA'nabhijJatA'pi iti / tadatidizati / tat kathaM Page #340 -------------------------------------------------------------------------- ________________ jagatkartRkezvaravicAraH] nyAyAgamAnusAriNyalaGkRtam / 287 bhAvyate ? iti cet, ucyate / yadA tadevaM vyAmuyaivetyAdi vanAgranthaH / yAvadupabhogavibhAjanAnugrahakriyayA'tigarIyasyA kimiti vartate ? tasmin hi kAle prANinAmatva(ndha)lakavat pravRtterIzvarasyaiva "teSAM zarIrAdyutpAdayAmi, dharmAdharmamaryAdAM praNayAmi, tatra pravartayAmi, tatphalairanubadhnAmi, tAn prANinaH phalAnurUpamiSTamaniSTaM copabhoga vibhajyAnugRhNAmi" ityevamAdikayA'nugrahakriyayA klizyamAnasyAnekapuruSa-strI-napuMsaka-janasAdhAraNasyeva bhRtakasyAtiklezaH / iti hetvarthe / tasmAdatiklezatvAdatyantaparavazatvamevaizvaya zItalikAparyAyazabdAbhidheyalUtAvaducyata iti / kiM cAnyat- anugraho'pi viparyayeNocyate ananugraha eva sannanugraha iti / kiM kAraNam ? duHkhahetu-duHkhAtmakAbhyAM duHkhahetutvAd iSTopabhogasya hiMsA''dyAtmano'rjana-rakSaNa-kSaya-saGgadoSe duHkhAtmakatvAca, aniSTopabhogasya duHkhAtma[ka]tvAccAnanugraha evAsau / dRSTAntaH viSakRtabhojanaklezanavat / yathA kazcit krUramUrkhanRpatiH svarazAn bhRtyAn viSamizramAhAraM bhojayan 'anu. gRhAmi vaH' iti brUyAt , tathA tvadabhimatezvaro'pIti / yaccoktam- "duHkhamapi taNamokSaNavadanugraha eva' ityatadapyayuktam / saMsAramocaka-vyAdha-cANDAlAdimAritasattvAnugrahaprasaGgAt / sattvanikAyakalikaluSakRtAtmopanipAtanenAze'bodhe sattvAnugrahavadajJAnaprasaGgAca / tatsAyojyagamane'pyevam / IzvareNa kila sAyojyaM mokSaH, svAtmanA sAyojyaM gamayannapyasau prANigaNamatiklezabhAjanameva karoti kR(sR)STasaMsArakliSTezvaratvasyoktalakSaNasyAmokSazabdAbhidheyatvAt ; alamaizvaryeNa, mokSeNa ca tAdRzA sadA sarvapuruSavyApArodvahanAyAsAtmanA / tasmAd varamAtmAdhInaM yatheSTaceSTaM daurgatyamapIti" evaM cet yat tvAzakyate tvayA AdyantavadityAdinA granthena 'vinezvareNa kilate doSA itISTAste sahApIzvareNa tathaivaiva bhavantIti / tadarzayannAha sAdhvevetyAdi gatArtham / hetu-hetumadbhAvapratipAdanakrameNa yAvat tatprasaktau kriyAvilopaH / kutaH ? IzvaraprAdhAnyAduktAnantaradoSAceti dharmAdharmakriyAH prANinAM na syuH, phalAbhAvAdIzvaravazAdevAdyanta-madhyeSu phalasaGkarAt / tatazca sarvaprANinAM nirmokSaH, niHzeSamokSastadvazAdeva sonirmokSo vA pro(prasa)kta iti / yat tu sarvazAstretyAdi / etaddoSaparihArArtha karmAdyupasarjanatayezvaraprAdhAnyakAraNe prokte / kathamiti ? tad bhAvayatyuttareNa granthena- Adau sa eva khazaktita ityAdinA, yAvaccharIrAdivat [kuzalA] kuzalAzayakalaGkazuddhaM sthA(svA)payatIti gatArthaH puurvpkssH| dharmAdharmamaryAdAyAH paripAlakAn brahamAdInAdhikArikAn viniyuGkte iti shessH| Page #341 -------------------------------------------------------------------------- ________________ 288 nayacakram / [vidhiniyamAraH atrottaramAhAcAryaH- idamanyathaivodgrAhyata ityAdi / anyathA tAvat pratijJAyate Izvara-karmaNoH pradhAnopasarjanabhAvAbhyupagamAd dvaitam / bhAvyate tu sAdhyahetu, vyAkhyAnaM kriyate anythaa| kathamiti cet ? sa eva svazaktita evAnyanirapekSa ityavadhAraNAdadvaitArthabhAvanAdadRSTAdInAM tacchaktInAM ca svato vyatiriktAnAM nirAsena sAkSAdi(devAprayojanena kasyacit kazcidapyanyamaprayojayan syAt svazaktita evetyavadhArayatA cAdvaitameva bhAvyate bhavatA / punarapyAha-evaM niyamanAyetyadvaitaniyamanAyeyamapi bhAvanA / katamA sA bhAvaneti cet ? tadanudhyAnAt puNyamutpAdyetyeSA'pyadvaitabhAve(va)naiveti / evaM tAvat pratijJAtaM dvaitamadvaitaM bhAvitamiti uktaM pratyupasaMhiyate tu dvaitAdvaite dve api tyattveti, pratijJAtabhAvite dvaitAdvaite api tyaktvA / tatrAdvaitasya tyAgastAvad dharmAdharmamaryAdAsthApanavacanena kRta iti vAkyazeSaH / kA maryAdA ? ucyate / maryAdA nAmAnatikramasthAnamiti maryAdAlakSaNamAha, viSayatastu sukha-duHkha-pravRttisImA- iyati vipaye sukhamiyati duHkhamiti dharmAdharmayoH sImani svake svake vyavasthApanam / dharmasya sukhapravRtticchedenAdharmasya duHkhapravRtticchedena 'ayamasmAdanyo'yamitaramAdanyaH' iti sImA-vibhAgaH / tataH kimiti cet ? / tatazca sagAdau sthAnAdItyAdIti / sthAna-vigrahendriya-viSayAH sthAnAdayaH, tadAtmake sukha-duHkhe api na syAtAm / kasmAt? aniytvissytvaat| aniyatau hi viSayau tadA sukha-duHkhayoH avidyamAnasthAnAditvAdavidyamAnadharmAdharmatvAcca / dRSTAntaH pralayavata / yathA pralaye [dharmA]dharmAbhAvAdevAniyataviSaye sukha-duHkhe tatazcAsatI, tadvat sagodAvapi syAtAmiti / kiM cAnyat- ante ca syAtAM sukha-duHkhe iti vartate / kutaH ? aniyataviSayatvAt / viSayAniyamo'pi yadU(ca rU)pAdipaJcakatvAdyabhAvAd upasaMharaNakAle madhyakAlavat / athavA niyataviSayatvAt vyavasthApitadhamodharmamayodatvAt sukhaduHkhe tadA niyataviSaye, tasmAt tadA'pi syAtAM madhyamakAlavat sRSTayuttarakAlavadityarthaH / tadviparyayeNa vA sAdhanam-'madhye vA na syAtAM sukha-duHkhe niyataviSayatvAd' iti vartate antavaditi / athocyetetyAdi, yAvad dharmo'ya[madharmo'ya]miti syAnmatam- ata evezvarasyaiva kAraNatvAt na sukhAdipravartanAtmikA dharmAdharmamaryAdA tatsamarthanAsamarthatyarthaH / Izvarasyaiva sukha-duHkhayoH pravartakatvAt / yadi sA na pravartayati sukha-duHkhe dharmAdharmamaryAdA kimarthamasau tAM vyavasthApayatIti ceducyate- svarUpasaMjJAvyavasthApanamasau tayorlokavyavahArArthaM karotItyata Aha- kiM tarhi ayaM dharmo'yamadharma ityetAvadupadezena ? iti / atrAcArya uttaramAha- etadapi tulyaM pUrveNa, asatcAt sargAdAvantavanna Page #342 -------------------------------------------------------------------------- ________________ jagatkartRkezvaravicAraH] nyAyAgamAnusAriNyalaGkRtam / 289 syAtAmaniyataviSayatvAdante ca syAtAM niyataviSayatvAd vA madhyavat , madhye vA na sthAtAmantavaditi / idameva doSajAlaM prAptam / kiM kAraNam ? dhAraNAd dhAnAd vA dharma iti nirukteH / yadi maryAdAM dhArayati prANinAM, sukhe caitAn dhatte; tato dharma ityetasyArthasyAbhAve kathamasau dharma ucyate?, tadviparyayo vA kathamadharmaH ? iti tadviparItArthAbhAve / tasmAt sukhasthAnAdidhAraNAd dharmaH sukhakAraNaM hyavyabhicAri tadiSyate / yathAbhAve yassAbhAvo, yasya ca bhAve yasya dhruvo bhAvastat kAraNamitarat kAryamiti kAraNasya dharmasya, kAryasya ca sukhasyAvyabhicArAt / evamadharme'pi vyAkhyA viparItArthA kAryA / tasmAdayuktaM saMjJAkaraNamAtreNa maryAdeti / ___ atha tvityAdi / syAnmatam- tasyaivezvarasya rucerevecchAtaH sukhaM duHkhaM vA na dhAraNa-dhAnapravRttyAtmakatvAd dharmasyA(mA)dharmAbhyAM tasya vA kya(ka)syava(ci)diti / atrocyate- dharmAdharmamaryAdAvacanamanarthakam , yaduktaM 'pratibuddhAnAM prANinAM dharmAdharmamaryAdAma(mu)padizyottarakAlaM svamaryAdA'nuSThAnAnurUpyeNa' ityAdi, tat sarvamanarthaka saMvRttam / tatsAdhanAthaM hetumAha sadRSTAntam-sadaivetyAdi, yAvad yasya kasyacit siddherAdyantavaditi / sargasyAdau madhye'vasAne ca sarvakAlamIzvarazaktimAtravazAdevAnyasya kAraNasyAbhAve'pi yathA tathA yena vA tena prakAreNa sukhasya duHkhasya veSTAniSTazarIrAderaniyamena yasya kasyacinmArakasyAhiMsakasya vA siddherddharmAdharmAkAraNatvaM taidakAraNatvAdAdyantavat prathamAvasAnakAlayoriva tanmaryAdAvacanamanarthakamiti / evaM tAvadadvaitatyAgaH / na kevalamadvaitatyAga eva, kiM tarhi ? tathA dvaitamapi tyaktam / kutaH? sAkSAd vyApAravacanAdityAdi, yAvat kimAdhikArikairiti / sAkSAd vyApAro vaizvaryaM tad vyAcaSTe tasmAt tadvyAvatestasya sarvaiH prakAraiH sarvakAlaM sarvadeze vA(cA)vyAhatA vRttirasya / atastadavyAhataghRttitvAt kiM dharmAdinA ? / AdigrahaNAdadharmeNa kim ? sthAna-vigrahendriya-viSayairvA prANinAM sukha-duHkhAzrayaiH? prANibhivA kiM kriyate? na kiJcidityabhiprAyaH / kimAdhikArikaibrahma-manu-viSNvAdibhirdharmAdharmamaryAdApAlanArtha viniyujyamAnaiveti ? / atha manyase tairvinA zaktiyA'hanyate tasyezvarasya tatastabassa vyAhatazaktitvAt tvevamanIzvaratA kAryAntarAzakteH zramAd vA, itaravaditi pRthgjnvdityrthH| nanu pradhAnopasarjanetyAdi, yAvat tathA'dRSTAdyabhAve'pIzvarasyeti / Aha- dvaitamevodgrAhitaMbhAvitaM pratyupasaMhRtaM ca / naanythodgraahbhaavnopsNhaaraaH| kathaM pradhAna upasarjanaM ca dvaitaM pratijJAtam / tasyaivArthasya saMvAdenezvaraH pradhAnam, 1 srv-p| 2 shdivaa-p| 3 tdaakaa-p| . na. ca037 Page #343 -------------------------------------------------------------------------- ________________ 290 nayacakram / [vidhiniyamAraH na karmetyetadbhAvanArtha sargasyAdau khazaktitaH sa eva sAkSAd vyApriyata ityucyate / kasAt ? upasarjanena vinA'pi pradhAnasya pravRttisadbhAvAt / citrAcAryasyeva ziSyeNa vinA'pIti / yathA ziSyamapradhAnaM grAhayitvA citrakarma grAhayitvA vA praNeyaM tena vinA saha vA citrakarmaNi citrakarAcAryaH pravartitaH / evaM svaprAdhAnyAt sannidhyasannidhyorapi ziSyasya pravartakatvAt / evamIzvaro'pyadRSTAdisanidhyasannidhyoH pravartate pradhAnatvAditi / bhAvyatvAditi / bhAvyatvAdudgrAhitadvaitAnurUpabhAvanopasaMhArAtmakatvAt na kazcid doSa ityetaca na, Adikarasya krtRtvaat| Adi krotyaadikrH| sa eva ca kartA, tasyaiva kartRtvAt / ko'sAvAdiriti ceducyateavyajyamAnaprakAravyaktirAdiH / sva(sa)ta evArthasyAvyaktasya kenacit prakAreNa vyktiraadiH| kutaH? AdAnAditi / AdAnamAdirityakSarArthaniruktimAha- hetu dRSTAntaM cAdityodayAditvavaditi / yathA''dityasyodaya-madhyAhnAstamayatvaprakAreNa divasavibhAgAnAM vidyamAnAnAM vyaktirevaM tatra prayojanaparamArthatvAd bhavitRtvasya, yaH prayojayati paramArthataH sa kartA bhavitA / bhU-kRJoH sarvadhAtvarthatvAt na prayojya ityasmAt kAraNAd ya AdikaraH, sa kartA / yazca kartA sa bhavati bhU-kRjoH sArvadhAtvarthavyApitvAt / etaduktaM bhavati / yataH prakArAntareNAbhivyaJjayannavAntarasyAdikaratvAd bhavati vastu, tata ekaikasya sarvatvam , na sarvasyaikatvam / parasparApekSAbhivyaJjanenAdikaratvAditi / asmiMzcAthai vyApakaM dRSTAntamAha sphuTIkaraNArtham__ AdikaratvaM ca yathA brIhau sambhAvyata iti / tadvyAkhyA- atrIhemaMdAde/hitvenAdikaratvAditi mRt-salila-vAtAkAzAnAmavIhINAM vrIhiprakAreNAbhivyakti kurvan trIhirAdikaraH / etamartha hetutvena vyApArayati / siddhaM kRtvA paJcamyA bIhitvenAdi karatvAditi / tathA prAgityAdi / evaM ca kRtvA vrIhitvAt prAgapi pRthivyap-vAyvAkAzAnAmapyAdikaratvam / pazcAdapi tena prakAreNa tathA vrIhivadeva / tadAditvAd vrIheste AdiH pRthivyAdayo bIheH prAk pazcAceti teSAmAdikaratvaM, tena prakAreNAbhivyakteH / kiM cAnyat- tatprayuktatvAd vrIheH, te hyasya prayoktAraH / yo yasya prayoktA, sa tasya kartA, yathA''dityodayAditvamityukta Aha- tatprayukto vrIhiH / kasmAt pRthivyeva na bhUto vrIhiH?, pRthivyevodakameva, vAyureva vA, AkAzameva vA tatprayuktavAdAdikaratvAdAdityodayAditvavaditi / atrocyate- ko vA bravIti pRthivI na bhUta udakAdizca vrIhiriti, tatprayuktatvAd , brIhyAdi vA pRthivyAdi na bhUtamiti / tatprayuktatvAd vrIhirapi pRthivyapa-vAyvAkAzAdi bhavati / pRthivyudaka 1 cinAzIti pa / 2 prANedeg pa / Page #344 -------------------------------------------------------------------------- ________________ jagaskartRkezvaravicAraH] nyAyAgamAnusAriNyalakRtam / 291 vAyvAkAzAdyapi ca grIhi-mASAmlajambvAdi bhavati / tatkRtAhAro'pi pRthivyAdi vrIhyAdi, pRthivyAdyapi tatkRtAhAraH / tatkRtAhAra-zarIrendriya-buddhyAdi / tatkRtamanuSya-tiryaG-nAraka-devAdi ca tatkRtAhAra-vrIhi-pRthivyAdi ca tatkRtAhAra-zarIrendriya-buddhi-manuSyAdi sarva parasparataH sarvAtmakaM bhavati / tatprayuktatvAt , tathA'bhivyaktestadAdikaratvAdityAdi] hetubhiH kiyad vodAhriyate ? nyAyasyAsya vyApitvAt sarva tadudAharaNameva / digamAtrapradarzanArtha cAha- itazcetazceti / yadi vrIhito vrIherAdikaratvamatha pRthivyAditaH pRthivyAderAdikaratvamiti tAnyevodAharaNAni / evaM tatkRtAhArazarIrendriyAdiSvapi draSTavyam / sarvasyaikaikasya sarvAtmakatvAt / tata AhatadAtmakatvAt tadavyatiriktatvAt tat tadeveti tasya tasya prakArasya hetutvaM dRSTAntatvaM ceti / ___ evaM dRSTAntabhUtaM prastutanyAyaprasAdhitaM sarvasarvAtmakavAdaM prathayitvA dArTAntikaM puruSa-karmavAdamIzvarakAraNanirAkaraNAyAha puruSakarmakhapyevamevetyAdi / puruSaH kartA karmayogyAnAM pudgalAna karmatvenAdikaraH / [ke] karmayogyAH pudgalAH ? ucyate- paramANuvargaNA avagrahaNavargaNA agrahaNavargaNA dvipradezavargaNA evaM dazapradezAdisaGkhayeyapradezavargaNAH / samAnajAtIyAnAmekazo buddhyA'vasthApitAnAM piNDo vargaNA / kucikarNakAbhIra-savarNa-gopiNDavat / anantapradezavargaNA api kAzcid grahaNayogyAH, kAzcidagrahaNayogyAH / grahaNayogyAyogyatvaM cAtisthUla-sUkSmAyogyatvAt skhedoreva(?) paramANuzarkarANAM yogyatvAcca madhyamaparimANAnAm / tatra yA grahaNayogyAH pudgalato vargaNAH tatpramANena siddhaanaamnnttmbhaagH| abhavyasiddhInAmanantaguNAH / eSa tAvadaudArikayogyasya ja[ghanyasya vidhiH| taduparyekaparamANau prakSipta dvitiiyaa'pyaudaarikyogyaa| evamekaikavRddhyA tA]nyanantAnantAni sthAnAnyaudArikakAra[Na tvena grahaNayogyAni / jaghanyAdutkarSasthAnamasaGkhyeyaguNam / yasmAt paramparopanidhayA prathamasthAnAdArabhyAnantasthAneSu teSu dviguNatA bhavati / tasmAdasaGkhyaguNaM saGkhyeyaguNaM vA / anantaropanidhayA tu rUpAdi(dhi)kameva tasminnutkRSTaudArikayogyadravye rUpe prakSipte jaghanyaM vaikriyazarIrasyAgrahaNayogyam / evaM rUpAdhikavRddhyA tAnyapyanantAnantAni sthAnAni pUrvavat / jaghanyAdutkRSTamasaGkhyeyaguNam / ko guNakAraH? shrennysngkhysngkhytmbhaagH| teSAmagrahaNAnAmupari vaikriyasya jaghanyaM grahaNayogyam / tAnyapi sthAnAni pUrvavadanantA[nantA]ni / punarAhArakAgrahaNAni tathA tadupari tadrahaNayogyAni / tathaivaudArikazarIrayogyebhyo vaikriyazarIrayogyAnyasaGkhyeyaguNAni, 1-maane-p| Page #345 -------------------------------------------------------------------------- ________________ 292 nayacakram / [vidhiniyamAraH tato'sayeyaguNAnyAhArakayogyAni tAvadasaGkhyeyaguNAni grahaNAgrahaNAni pUrvasAt pUrvasmAt / taduparyAhArakotkRSTa rUpe prakSipte jaghanyamagrahaNaM taijasasya jaghanyAdutkRSTamanantaguNam / ko guNakAraH abhavyebhyo'nantaguNaH, siddhAnAmanantatamabhAgaH / tadupari rUpAdhike taijasazarIrayogyaM jaghanyAdutkRSTamanantaguNam / ko guNakAraH ? siddhAnAmanantatamabhAgaH, abhavyebhyo'nantaguNaH / anena vidhinottareSAM bhASA-prANApAna-mana:-karmayogyAnAmagrahaNAntaritAnAM grAhyANAmuttarottarAnantaguNamAneyA / antaraM tu grAhyANAM jaghanyAdutkRSTo vizeSAdhikaH sarvatra, ko vizeSaH? tsyaivaanntbhaagH| agrAhyANAM tu jaghanyAdutkRSTo'nantaguNaH, ko guNakAraH? siddhAnAmanantatamabhAgaH abhavyebhyo'nantaguNaH / evaMvidhaiH pudgalaiH sarvatra loke'vagADhagADhanicite karmatayA pariNamayya tadyogyAna kAya-bAG-manaH-karmalakSaNAnAM trayANAM yogAnAM kAyayogena gRhNAti / tenaiva karmaNA(kArmaNa)zarIratayA pariNamayati puruSaH svavIryeNa yogyAsye(gAkhye)na vAG-manaH-prANApAnatayA pariNamayya kAyayogenaiva vAG-manasA(naH)-prANApAnatayA''lambya visRjati / yathoktam "jogehi tadaNurUvaM, pariNamayati(i) geNhitU(U)Na paMcataNU / pAugge vA''laMbati, bhAsA''Na-maNattaNe khaMdhe // " [kammapayaDI gA. 17] tathA-"manasA vAcA kAyena cApi yuktasya viiryprinnaamH| jIvasyAtmani yaH khalu, sa yogasaMjJo jindRssttH||" "tejoyogAd yadvadu(d, ra)ktatvAdirghaTasya prinnaamH| jIvakaraNaprayoge[1], vIryamapi tathA''tmapariNAmaH // " iti / kiM kAraNam ? tathAvidhopayogagateH bandhanayogyapariNAmApannapudgaladravyagrahaNapariNatakRtaprayogapariNAmApatteH purusssyetyrthH| yathoktam "USma(uSNa)guNaH saM(san ) dIpaH, snehaM vA yathA samAdatte / AdAya zarIratayA, pariNamayati cApi taM sneham // tadvad rAgAdiguNaH, sa yogavA''tmadIpa Adatte / skandhAnAdAya tathA, pariNamayati tAMzca karmatayA // snehAbhyaktasyAGge lagedeva rajo malIbhavatyapi vA / rAga-dveSa-snehAbhyaktasya tathA bhavati karma // rUkSayati ruSyate(to) nanu vaktraM snihyati ca rajyataH puMsaH / audAriko'pi tanubhAvavazAt pariNama[ya]ti deho'yam // " yogaistadanurUpaM, pariNamayati gRhItvA paJcatanUH / prAyogyAna vA''lambate, bhASA-''Na-manastve skandhAn // Page #346 -------------------------------------------------------------------------- ________________ 293 jagatkartRkezvaravicAraH] nyAyAgamAnusAriNyalaGkRtam / tasmAdAtmA kartA karaNayuktaH karmatvenAdikaraH, pUrvavat prayojanaparamArthatvAd bhavitRtvasya / kimAtmaivAdikaraH? netyucyate / tadapi ca karmAdikaram / tadapi ca jJAnAvaraNAdikarma grahaNayogyamaudArikAdizarIrabhedAdivipAkaM pudgalam / kiM bhavati nara-naraka-deva-tiryaggati-saGgraha-bhavanavAsyAdinaikaprabhedaM sarvAtmazarIrANAM tatsambaddhAtmanAM cAdikaraM bhavati / tathoktam "jIvapariNAmahetU , kammatayA poggalA prinnmNti| poggalakammaNimittaM, jIvo vi tave(he)va pariNamati // " iti / na kevalamAdhyAtmikamevAdikaram , kiM tarhi ? bAhyamapi ghaTAdikaraM sarvAdikaram / viparyayeNApi bhAvayitukAma Aha- yathA cAtmanyakarmaNAmityAdi pUrvavat sacodyaparihAraM gatArtham / yAvat ko vA bravIti na karmabhUto'sau, karmANi vA''tmabhUtAni neti? tthaavidhopbho(yo)ggtesttpryukttvaadityaadibhirhetubhiH| tasmAt sarvasavotmakatvAt ko'nya IzvaraH1, kA vA'nyA prakRtiH' iti / itadhAnyonyakAritA''dikaratA''dikaratvAt karma-karmiNoH sarvasarvAtmakateti karaNamAha- acetanajJAnAvaraNetyAdi / acetanAni jJAna-darzanAvaraNa-vedya-mohAyurnAma-gotrAntarAyAkhyAni saprabhedAni karmANi pudgalAtmakAnyudIrNAnyapyAtmano'kSarAnantatamabhAgamupayogakhAbhAvyAt nAvRNvanti, zeSa keSAMcidAvRNvantyekendriyanigoda-sUkSmAparyAptakAdInAM karmaNAM kSayopazamavi(vai)citryAt // "savvajIvANaM pi ya NaM akkharassa aNaMtatamo bhAgo nnicugghaaddito| taM pi javi(jai) yA(A)varijija, teNa jIvA(vo) ajIvattaM pAve / sudu vi meha-samudae, hoi pabhA caMda-sUrANaM // " [naMdIsatre pR. 195-2] tathA- "khalpaM rajo hi kaluSaM ca namaH karoti, rAhura'Noti zazinaM balavAMzca somaH / paGko vinAzayati vAriguNAva(Napra)kRSTiM doSA muhUrtarabhasA balavAn svbhaavH||" jIvapariNAmahetavaH, karmatayA pudgalAH pariNamanti / pudgalakarmanimittaM, jIvo'pi tathaiva pariNamati // sarvajIvAnAmapi ca nanu akSarasya anantatamo bhAgo nityodghATitakaH / so'pi yadi Aviyate, tena jIvo'jIvatvaM prApnuyAt / suSTu api megha-samudaye, bhavati prabhA candra-sUrayoH // Page #347 -------------------------------------------------------------------------- ________________ 294 nayacakram / [vidhiniyamAraH tasAt karma-karmiNoranyonyAdikaratvam / kevalinastu vigatasarvAvaraNa-vighnamohatvAd yadyapyupayogAvaraNAbhAvAt tathAvidhopayogagatirasiddhA / tathApi vedyAyunoma-gotra-karmacatuSkatatprayuktatvAdihetusaddhAvAdanyonyAdikaratvaM siddham / siddhAnAM tu karmanirmuktAvyAbAdha-pAriNAmika-paramasukha-kSAyikasamyaktva-jJAna-darzana-vIryalabdhyAdInAM cAdikaratvam / nanvAtma-pudgalaikyApattivacanAdeva vA bhedapratIteH khavacanavirodha iti / etanna, kasmAt ? pAlana-pUraNa-puruSatvAt / 'pAlanapUraNayoH' / pAlayati sukha-duHkhAdivipAkAMstAMstAn pudgalAnAtmabhAveneti / pAlyate taistathAvidhopabho(yo)gagatyeti vA puruSaH / pUrayati tAMstaiH pUryata iti vA puruSaH / pumAMsaM gilati, puMsA vA gilyate iti pudgalaH, pUraNAd galanAd vA pudgala iti niruktibhede'pyarthaikyAt / pudgala-[puruSa]zabdayorindra-zakravadekArthatvAdadoSaH / athaivaM neSyate yathA mayoktam- karma-karmiNoranyonyAdikaratvaM yadi na syAt, IzvaravazAt svabhAvAdeH prakRtyAdevI kutazcit saMsAravaicitryaM syAditIdhyate / tato naivAtmA badhyeta karmaNA saMsAravIjabhUtena zubhAzubhena / tatazca tatphalabhUtaiH zarIrendriya-sthAna-viSayaiH zubhAzubhairna yujyeta, vikarmatvAt , muktavat / mukto vA badhyeta tata eva tadvat / syAnmatam-muktAmuktavikalpasambhava eva paramArthataH sRSTivazavyavasthAnAditi, tadapi nopapadyate / prakRtIzvarAdisRSTivazAdeva na badhyeta, tanukaraNAdibhine yujyeta bhuvanena cAmUrtatvAdAkAzavat / AkAza vA badhyeta yujyeta ca tanvAdibhistata eva tvadami(bhima)tapuruSa iva aniSTaM caivamAdi bhava[ta] iti / kiM cAnyat- yadi tvadRSTAbhAve'pItyAdi / mayA tAvaditthamadRSTAkhyakarmatvApannasarvapuruSezvaratvamuktaM tasya tasya tanvAdyAdikaratvAt / tanni(na) ceditthamAdikaratvamicchasi, tato'pi tvadanuvRttyA'bhyupagate'pyadRSTAkhyakAbhAve'pi mayA doSa ucyate- asAvIzvarastataste muktAnAmapi abhUtatathAvidhahetunA karmaNA tanukaraNAni bhuvanAni cAsau kuryAt , IzvaratvAt , sargAdivat / tathA pralayakAle'pi sarveSAM kuryAt / tata e[va] tadvat / madhye vA na kuryAdIzvaratvAt pralayakAlavat / aniSTaM caita[t / a] sAcAniSTAt karmAtmaikyAt , sarvasarvAtmakatvAt sarvezvaratA / ata eva cetyaadi| karmAtmaikya-sarvezvaratvAbhyAmaNava eva karma, ta eva sukhaadyH| tasmAdadRSTAt sRSTiH, pradhAnAt sRSTiH, pRthagaNubhyo'dRSTacoditebhyo vA sRSTiriti vAdAntaraparikalpaM tyaktvA asmadukta[karmA]tmaikya-sarvasarvAtmaka-sarvezvaratvAbhyupagamo'vazyaM bhAvI / tasmAt tvayokta-sambhUyakAritvAcetanatva-sthitvApravRttInAmapakSadharmatA / ekatvAt kasya dvitIyasya ?, kena saha sambhUyaikArthakAritA ?, kiM tadacetanam ? cetanAt pRthagbhUtaM satatasaMvRtta-pUraNa-pAlana-galana-puMgaraNAdidharmatvAca, kA Page #348 -------------------------------------------------------------------------- ________________ 295 jagatkartRkezvaravicAraH] nyAyAgamAnusAriNyalakRtam / sthitvA pravRttirityasiddhArthatvAd viziSTacetanAdhiSThitatvaM tanvAdInAM na sAdhayitumalamiti / yadapi vizeSyoktaM mithaH pratyanIkasambhUyaikArthakAritvAditi, tadasattvaM tu pUrvoktameva "Nicchayato savvalahu~" ityaadigaathaayaaH| tasmAnnezvarapUrvikA sRSTiH, kintvanekaikezvarapUrviketi vijJeyA / evaM ca kRtvetyAdi / anenaikAntezvarapUrvakavAdadoSaprakAzanena karmaikAntavAdadoSaprakAzanamapi kRtaM veditavyam , asambaddhatvAt tasya kamakAntavAdasya / kathaM punaste karmakAntavAdina AhuH ?, kathaM vA tadasambandhaH? ityatastat pradarzayantaH, tAvat puruSA(pa)kAraM nirAkurvantaH, karma samarthayantaHta itthamAhuriti tadupapattIdarzayati yathA-yadi pravartayitRtvAt puruSa[:] kAraNaM syAditi puruSakAra eva kAraNaM, na karmApIti cenmanyase ityekAntaM sUcayati / tata idamaniSTaM puruSakArakAraNaikAntinaste prAptam / katamadaniSTam ? ucyate-pradhAnamadhyamAdhamabhinnAH siddhayo'siddhayo vA nAnA na syuH, tAzca dRSTAH, 'na hi dRSTAd gariSThamanyat pramANamasti' / kasmAnAnA na syuriti ceducyate- utkarSArthikAraNaikatvAt AtmotkarSArthI puruSa ekakAraNaM na, karmApi kAraNamiti puruSakArakAraNaikAntavAdamAzaGkate / puruSakArasyaikatvamutkarSArthipuruSakAraikatvam / utkarSArthinaH puruSasya kriyAkAraH tasyaikatvAt / pradhAna-madhyamAdhamabhedabhinnAH khAcAra-durAcAravikalpadvayakRtA lokaprasiddhAH puruSakArA na siddhyanti, eka evotkRSTaH prApnoti / tatazca tatsAdhyAnAmapi phalabhUtAnAM pradhAna-madhyamAdhamAnAM zubhAzubhAnAM bhedA na prApnuvanti / ekaivotkRSTA siddhiH prAmoti, na madhyamAdhame sabhede siddhI sAtAm / nApi ca puruSakArANAmasiddhayaH syustAzca dRSTA iti tadupasaMhRtya sAdhanamAhasaprabhedAstAH siddhayo'siddhayazca nAnAjAtIyA na syuravyatiriktakAraNatvAt / tulyaM tantupaTavaditi / puruSakArasyaiva kAraNatvAt , tadvyatiriktakAraNAbhAvAd bhavataH puruSakAraikAntavAdinaH karmAnapekSatvAditi / itthaM parapakSe doSamuktvA svapakSasAdhanamAha- kAryAtirekAt tu kAraNAtireka iti karmaiva pravartayit / iti-zabdo hetvarthe / kAryANAmanekabhedAnAM siddhInAmasiddhInAM ca parasparato'tiriktatvAt kAraNAtirekeNAvazyaM bhavitavyam / tacca kAraNaM kamaiva puruSasya tvadabhimatasya pravartayituH pravartyamanekabhedamiti grahItavyam / tasya kAryanAnAtvAnumitasya kAraNasAmAnyasya karmeti saMjJA kriyate, puruSakArasya puruSAdInAM 1 sampUrNA gAthA tvevam-"nicchayao savvagurUM, savvalaha vA na vijae duvvaM / vavahArao u juJjai, bAyarakhaMdhesu naNNesu // " [ nizcayataH sarvaguru, sarvalaghu vA na vidyate dravyam / vyavahAratastu yujyate, bAdaraskandheSu nAnyeSu // ] Page #349 -------------------------------------------------------------------------- ________________ nayacakram / [vidhiniyamAraH ca kAraNAnAM nirAkRtatvAt / tasya siddhyasiddhibhedakAryaliGgAdanumAnaM dezAntaraprAptyanumeyAdityagateriva dvividhA cetyAdinA talliGgAsiddhiparihArArtha yAvaditarasyeti gatArthe prasiddhaM linggmityrthH| tatretyAdi / tatraitasmin kAraNavaicitryAnumAnaliGge kArye tvadiSTapuruSavyApArasyAvatAra eva naastiityaavyoloksyev prasiddha kAryaliGge tvadabhimata-kAraNAsambhavo'smanmatakAraNasambhava eveti ca darzayati / kasmAt ? svazaktyAdhAnAsamarthatvAt / kasya svazaktiH 1 iti cet, cetanasya puruSasya / cetanAmAtrasAro hi puruSakAraH shktiH| hizabdo yasmAdarthe / yato'syaiSA zaktireSAM(tAM) cAdhAtumazakto'sAviSTe manuSyatve pazutve vartamAna iti svazaktyAdhAnAsAmarthya darzayati / na ca sa ityAdi / satyapi caitanye tAM svAM caitanyazakti karmabalAkRSTa-nikRSTapazvajJAnakuzaktau vartamAno na viziSTeSTamanuSyacaitanye sthApayituM zakta iti viparyayeNa manuSyaH sanna tat jJAnaM pazAvAdhAtuM samartha iti vartate / tasyAtmano yat svatatvamiti tvayA pratarkitaM tanna zaknoti karmavazIkRto yonijAtyantarastho yonijAtyantare'nyatrAdhAtum / kutaH ? tasyApi karmalabhyatvAt , pazormanuSyasya vA caitanyasya karmavazAdeva tathA bhAvAt , manuSyaH pazurvA svajAtinAmakarmodayAdeva [tathA] bhavatItyarthaH / tadudayasya kAraNAntaradurnivAratvAt / tatra dRSTAntamAha api tarhi gaGgAyA ityAdi / sambhAvanayA tvetaducyate / api caitat sambhAvyaM devakriyayotpAtAdinA gaGgAsrotasyAnyathA pravRttasya karmaNo'nyathA pravartanamiti / evaM tAvadabhyupagamya svatatraM cetanaM purupakAraM ca tasyoktam , naiva vA'bhyupagacchAma etat sarva kizcit karma-vyatiriktam / kutaH ? tattvacintAyAM karmavyatiriktakAraNAnavasthAnAdityetad darzayati- yApi cetyAdi, yAvad vetAlAviSTazavazarIravaditi / karma-vetAlAviSTo hi puruSo'svatatra iSTAniSTatulyapravRttiH paravazatvAt puruSasya / upakramaprabhRti ityAdi, yAvat jahyAditi / tatsvAtatryAbhAvapratipAdanArthI nimeSopakramAdArabhya maraNApavargAvasAna iti gatArthaH / punarapyato yathA''hAravizeSetyAdi, yAvadihaivAmRtatvaprasaGgaH / mAturojaH, pituH zukraM ca prathamAhArastataH saptAhaM kalalaM bhavatItyAdinA krameNa zarIrendriyAdikAraNAhAraH prANanAdiyAtrAsamarthastasya ca khala-rasAdibhAvena vibhajanamityAyasaMcetitAvyaktakriyAsvasvatantra eva gartA( )diSu suptazca / tAstu kriyAH karmakRtAH, puruSo matkRtA ityabhimanyate, tathA bhAsamAnatvAt / tatkAryatAyAM hi puruSakArakAryatAyAM hi tAsAM kriyANAM kadAcidakaraNAbhAvAt prANasthitihetvanuparimA(rama)NAt maraNAbhAvastasmAdihaivA Page #350 -------------------------------------------------------------------------- ________________ jagatkartRkezvaravicAraH] nyAyAgamAnusAriNyalaGkRtam / 297 mRtatvAya kalpeteti dRSTeSTavirodhadoSaprasaGgaH / tathA kArye(ye)ndriyanirvartane'pyaniSTazarIrendriyAdi na syAt kANaM kuNTaM badhirAdi, sampannendriya-jAti-saMsthAna-saMhananAdiyukta eva syAt / puruSakArakAryanirvartaneva(ca) dharmAdyanuSThAna-viSayopabhogAdAviSTasyaiva karaNaM khAtavyAt syAt / tasmAt tat sarvameva tatkarmaNa eva heto tmanaH / karmaNa iti paJcamyA hetvarthe vihitatvAt / tadatirekeNa ka Atmani pratipadyeta ? / tasmAdevaMvidhAt ka AtmanyetadanupapadyamAnaM karmavyatirekeNAbhyupagacchet ? nAbhyupagacchatyeva vidvAnityabhiprAyaH / tasmAdahetuH puruSastatkArazca / syAnmatamakAraNamapi krmshaayaapeksstvaat| puruSakAramakAraNamapi karmasahAyamapekSate, kavalAsyaprakSepAdivat / yathoktam "AlasyAd yo nirutsAhaH, sa kizcinnAznute phalam / stanakSIrAdipAnaM ca, pauruSAna viziSyate // " ato bhArotpATavat / yathA bhAraM samudvahan puruSaH sahAyamutkSeptAraM nikSepakaM cAntareNa svayameva na zaknoti voDhumiti kAraNa[ma]kAraNaM ca dRSTaH / tathA 'karma puruSakAramantareNeti [kAraNama]kAraNaM ca' ityetadapi ca na mantavya[ma]kAraNamapItyAdinA tameva pUrvapakSaM vyAcaSTe / bhArotpATApekSabhArodvAhavadatra kiM sahAyaM karmaNo'pekSyamiti ceta, ucyatephalopahArAyetyAdi / phalamupahariSyataH karmaNastatsvAminaH karturnayodyogAvAntarAvapekSau bAhyA svAmAtyAdiprakRtiH / kiM punaH kAraNamevaM na mantavyam ? ucyate-yatastAnyapi hi svAmidharma[]dharmarajjUyati nivaDyAmI(ddhAnI)tyAdi, yAvat tantupaTavat sahetukadRSTAntena paTavAkyenAmAtyAdInAM dharmAdharmakAryatvamApAdya karmakAraNAvadhAraNAt puruSakAraM nirAkaroti, tadAyattatvAt tadbhogyatvAdi[tyAdinA hetusaulabhyaM ca darzayati-tantupaTavaditi tantvAyattapaTavat / paTatvena tantUnAmeva bhogyatvavat / yadi tAnItyAdi / evamanabhyupagame sarvAzeSaprasaGga itynissttaapaadnm| yo'pItyAdi / yadapi coktaM khAminayodyogAvapekSyAviti / svaamipurusskaarH| so'pyadharmaphalatvAt karmaiva, na puruSakAro nAma karmAtirikto'stItyavadhAraNArtha prAk pratijJAtaM samarthayati-klezatvAt / klezo hi cintA-vyAyAmarUpo manaH-zarIrAyAsAtmakatvAt , jvaravat / athetyAdi / athainaM puruSakArasaMkleza[ma]dharmaphalaM necchasi, prajJotsAhayuktasya prazastatveneSTatvAlloke tato na tarhi duHkhamadharmaphalamiti prApta zirorogAdiklezatvAnayodyoga-puruSakAravat / yathoktam na0 ca0 38 Page #351 -------------------------------------------------------------------------- ________________ nyckrm| 298 [vidhiniyamAraH "anarthapANDityamadhItya yatritaH, suteSu dAreSu ca nityazaGkitaH / 'nizAsu jAgarti hinasti bAndhavAn , namo'stu rAjyAya varaM dridrtaa||" iti| atha prasiddhivirodhadoSabhayAd duHkhamadharmaphalamiti tvayA'nujJAyate / tatsAcivyakriyAyAzca hiMsAderduHkhasAdhanatAM gatatvAt tatkarmaNo hetoH prANAtipAtAderdharmaphalaprAptiH / ko'sAviSTazarIrendriyaviSaya] sukha-samyagjJAnArogyAdiprAptirityetat prAptaM zubhAzubhayori[STAni]STaviparyayaphalAbhyupagamAd 'dharmAnnayodyogau duHkhaM vA' ityuktatvAdata eva prAptamadharmaphalAd duHkhAt sukhaM dharmaphalamiti prAptam / kiM tata ? iti dig()mAnaM pradarzayati- iSTaprAptiriti / iSTazarIrendriyAdiprAptirityetat prAptam / kiM kAraNam ? dhamAdharmaphalavipaya[yAt ityataH puruSakAranairarthakyaM ca, yAdRcchikatvAvizeSAt / ato yaduktaM 'karmaiva kAraNam , puruSakArasyApi karmaphalatvAt' iti zreyAn pakSaH / yathoktam "yathA yathA pUrvakRtasya karmaNaH, phalaM nidhAnasthamivopatiSThate / tathA tathA pUrvavidhyanusAriNI, pradIpahasteva matiH pravartate // " abhyupagamyApi puruSakAraM doSaM brUmaH- sa nirhetukaH, sahetuko vA syAt / kiM cAtaH ? sa ca puruSakAro yadyahetuko muktAnAmapi syAt nayodyogalakSaNaH, na ceSTasteSAm / atha mA bhUdeSa doSa iti saheturiti brUyAt , tataH sahetuzcet karmaNa eva cetanAcchubhAdapi puruSakArAcche(t se)vAdikAdanAvAptezca zubhAdapi prANAtipAtAderAvApteH, dharmAdharmaphalasarokteranumAna(tuM) zakyata etadabuddhipUrvakAdacetanakarmavazAdevaitacchubhAzubhavaicitryam / kiM kAraNam ? yuktikSamahetvantarAbhAvAt / vicAritaniSiddhatvAt puruSa-niyati-kAla-svabhAvAdihetvantarANAM nAnAnyad vimardakSama kAraNamastyanyadato daivAkhyAt karmaNaH / yadA cetyAdi / yasmin kAle evaM ca kRtvA puruSasya pravRttau sAdhyAyAM nAsti kartRtvamiti siddhe karmaNa eveti ca siddhe tadA tasmin kAle dravatIti dravyaM kartRsAdhanaM na bhavati, svatatrasya karturanupapatteH / karmaparigrahAvizeSastu / tuzabdo vishessaavdhaarnnaarthH| karmasAdhanamupapannAtha dravyam , drUyata ityayaM vishesso'vdhaaryte| tadvigrahaM darzayati- drUyate gamyate ityAdi / tadidAnIM nirUpyate- bhogyena karmapuruSeNa tena dravyaM kriyate / kimuktaM bhavati ? karmapuruSeNaiva karmapuruSaH kriyata ityuktaM bhavati / tatra dRSTAnto yathA-vrIhiNaiva vrIhiH kriyata iti kAryeNaiva bIjavrIhiNA'GkarabIhiriti tadvyAkhyA / evaM tAvadavadhAraNena katroM nirAkRtaH, karmaikAntavAda upapAditaH / cetanAcetanaikyAt sarvasarvAtmakatvAccAyukta Izvaro'nyo heturiti ceti / 1 vizAdeg pa / 2 kAzA pa / 3 saMskAro p| Page #352 -------------------------------------------------------------------------- ________________ 299 jagatkartRkezvaravicAraH] nyAyAgamAnusAriNyalaGkRtam / yaccApItyAdi / na kevalaM kartRsAdhana eva doSaH / kiM tarhi ? karmaikAntavAdo'pyayuktaH / tatpradarzanArthamAha- evaM vAdinaste punaH kAryalakSaNatvAt karmaNaH, kArya karma, yat kriyate tat karma, 'katurIpsitatamaM karma' (paa.1|4|49) iti lakSaNAdakSarArthAccAnumeyaH kartA / tasmAt karmaNo'nyaM kartAraM karmavyatiriktamantareNa karmAbhAvAt , ghaTasyeva kulAlo vA'syaiSyaH kartA / prayogazca- svato vyatiriktaM cetanakartRtva(kaM) tvadiSTaM karma kAryatvAt kriyamANatvAd ghaTavaditi / atrottaram-paraH / nanu karmaNaiva kariSyata iti svata eva karmaNA karma kriyate / na tadvyatiriktena kaatyuktam / vrIhiNaiva vrIhiH, kAryaNa bIjabIhiNA kAryo'GkurabIhiH kriyata ityuktaM mayeti / itara Aha- nanu sudUramapi gatvetyAdi, vicAryApyAtmavyatirikta puruSAvinAbhAvitvAt karmaNastvayA'pyetadabhyupagantavyaM karmavAdinA karmavyatiriktaH kartA puruSo'stIti / kasmAt ? bIherapyAvartakatvAt / asyApi vrIhidRSTAntasya kSityudakAkAza-vAtAGkarAdyAvRttirUpatvAt teSAM ca svarUpabhedAt svataH pRthagbhUtakartR(ba)vinAbhUtaM karma siddhyatyato viparyayasAdhanatvamiti / kiM cAnyat , akSarArthAcca 'kriyata iti karma 'karturIpsitatamaM karma' (pA. 1 / 4 / 49) iti karmazabdAkSarArthaH / tatastasya kRtakatvaM nirvivAdam , tasAca nirvivAdakatvAt karmaNaH katureva bhAvaH svatatrasya puruSa eva bhavati, kartureva bhAvaH sarvasyeti paJcamInirdezAt vA puruSAdeva sarva bhavati kAraNAt / evaM ca tvaduktahetoreva karmavyatiriktapuruSasiddheH, karmaNazca tadvyatiriktasya siddheH| AvartakavaidhahNa karmaNaH kRtakatvaM karthAntarabhUtasyAvadhAraNaM ca yuktam / kutaH ? tacchakteH, tasAdeva hi kartuH puruSAt karmaNaH kRtakatvazaktiH, karturvA puruSasya karaNazaktine vrIhiNaiva vrIhivadAvartakatveneti / na hi sa kriyamANa ityAdi, yAvad AbhUtadevadattavaditi / tadeva bhAvayati- tasyAH karmazakteH [a] svatantratvamalabdhAtmavRttitvAdasvAtatryAca kuto bhavanam ? dRSTAntaH aabhuutdevdttH| garbhopakramAvasthAyAM kAryAyAmalabdhAtmakavRttitvAdasvatatraH, avatantratvAda-kartA, akartRkatvAca na bhavati kAryAvasthAvyatirekeNa / atha(yathA) devadattaH, tathA kAryAvasthAyAM kApi kriyamANaM na bhavedaniSTaM caitat tvayA'pi / tasmAt karma bhavati / tacca pRthagbhUtapuruSabhavanAd Rte na bhavatItyasti purussH| kiM cAnyat , puruSakArapratyAkhyAne srvshaastrvaiyrthyprsnggH| katham ? yathAkrama hitaprAptyahitaparihArAvau~ sarvazAstrANAM, tAbhyAM ca hitAhitaprApti-parihArArthAbhyAM niruktIkRtasatyatvAni pramANAntarasaMvAdena cikitsitAdIni zAstrANi / yathA 1 garbhapi kp| Page #353 -------------------------------------------------------------------------- ________________ nayacakram / [vidhiniyamAraH "kaTukaH kaTuka[H] pAke, vIryoSNazcitrako mtH| tadvad dantI prabhAvAt tu, virecayati sA naram // " 'nAgarAtiviSA mustA, kvAthaH syAdAmapAcanaH // ' [carakasaMhitA ? ] ityAdIni puruSa- takriyayorabhAve karmakAraNaikAnte nirAkRtAni syuritthaM na ceSyate tannirAkaraNaM kasyacit pramANAntarasaMvAdinaH zAstrasya prAmANyadarzanAt / tvadupadezAdikriyANAM ca dRSTArthAnAM nirAkaraNamevamiti vartate / karmakAraNakAnte punaH puruSasya svatantrasya, takriyAyAzcAbhAve parapratipAdanAthaM tacchaktiyuktazabdoccAraNakriyA na syAt , karmata eva pravRtteH / AdigrahaNAdodanasya mukhasaMyojanAdikriyAzca na syuH, karmapravRttimAtratvAt / tatpratipattyapattyoH tvadupadezArthapratipattiH karmata eva parasya sa pratipadya[te] vinA'pyupadezena, na pratipadyate vA satyapyupadeze / karmapravRttimAtratvAdityAdi yAvat karmaNa eveti cet syAnmatam , yaducyate zAstranirAkaraNamevaM tvadupadezAdinirAkaraNaM ca karmaNo'svatatratve satyalabdhAtmavRttitvAdAbhUtadevadattavadabhavanaM nirvivAdakRtakatvAt kartureva bhAvastacchakteH, vrIherapyAvartakA(katvAt svarUpabhedAt puruSa eva bhavatItyAdi sarva nopapadyate, karmata eva bhavatItyupapadyate, karmapravRttimAtratvAt / tathA zAstrArthasyAsmadupadezAdikriyANAM ca pratipattyapratipattyoH karmapravRttimAtratvAt / prAjJapuruSapratipattivat , balIvardAdyapratipattivaJca / tasmAt sarvANyetAni karmaNa eva hetobhavanti, pUrvoktanyAyavacintA-vyAyAmAdizArIra-mAnasaklezaphalatvAt tasyeti cedAzaGkAyAm , evaM cenmanyase, tatastvamidamasi tAvat prssttvyH| atha tadAdikarma kutaH ? iti / mama tAvadabhiprAyaH kRtakatvAt karmaNaH puruSAdeva taditi / tannecchatA tvayA vaktavyam- kutastadAdikarma ? yata etat sarva pratipattyapratipattiklezAdIti tvadabhiprAyAkarSaNArthaH prshnH| kiM tadapi karmaNa evota puruSAt ? iti brUyAstvam 'om , puruSAdeveti / evaM nAmAstu, ko doSaH ? gatyantarAbhAvAt karmata evetyabhiprAyaH syAditi / atra brUmaH- na vrIhivaidhayeNAkartRkatvAt / vrIherasyA(pyA)vartakatvAt kartRtvamupayAti / tamo vA'to vrIhirakRtako'kartRkatvAt / tatazcAkriyamANatvAnnopapadyate karmaNaH karmatvam , tasyAdikarmaNaH / kimiva ? AtmAdivat / yathA''tmA''kAza-kAla-digAdIni na kenacit kriyanta ityakarmANi, tathA''dikarmApi syAt , notkSepaNavaditi vaidharmyadarzanam / yathotkSepaNaM karma tadvayatiriktenotkSetrA vinA na bhavati, tathedamiti / evaM puruSakAravAdinA karmavAdI dUSitaH, karmavAdinA ca prAk purupkaarvaadii| tasmAd yaduktamevaM ca kRtvA tadapi sarvamasambaddhaM yat karmakAraNaikAntina AhuH, yacca 1 kramaH p| Page #354 -------------------------------------------------------------------------- ________________ jagatkartRkezvaravicAraH] nyAyAgamAnusAriNyalaGkRtam / puruSakArakAraNaikAntina Ahustadapi sarvamasambaddhaM paraspari]dUSitatvAditi / tadubhayamidAnI naikaTyenApyasambaddhamiti pratipAdi(dayi)tukAmaH praznayati- kathamasambaddhamiti paravacanena svavacanena vA ekatvAt ta(dva)yoH pRthak karma-puruSakArAbhAvAdevAsambaddhamiti / tat pratipAdayiSyannAha- yasmAnna zubhamazubhaM vetyAdi, yAvat kAya iti / ayaM tAvad dRzyamAnaH kAya[:], puruSo vA'stu, yat te'bhirucitaM, na me kazcidatra pksspaatH| tacca yasmAnna kiJcidatra zubhamevAzubhameva vA / bAhyamapi kAyAd bhinnamabhimataM rUpAdISTasya sukhasya kAraNaM citramayUra-sraka-candana-bhramararutAdi, aniSTasya vA duHkhasyAtivivarNa-huNDasaMsthAnAkArakaNTaka-zivArutAdi / sarvamapyetadiSTakAraNamapyaniSTakAraNamapi zubhamapyazubhamapIti gRhANa dravya-kSetra-kAla-bhAva puruSAntarasaMyogavizeSAzraya-pariNAmavizeSApatteH / surabhi-madhura-sukhasparza-surUpa-suzabdetarabhAvamupalabhyate / abhakSita-bhakSita-modakavat, pakkApakkAmraphalavat , padmakesara-nAlavat , jAtAjAta-vipannAvipanna-surA''divat , svasthAsvastha-strI-puruSa-gIta-rutAdivat / yathoktamArSe te ceva poggalA sunbhigaMdhattAe pariNamaMti, te ceva te poggalA dubbhigaMdhattAe pariNamaMti" ityaadi| tasmAnna zubhamazubhaM vaikAntena kiJcidasti bhinnajAti / kiM tarhi ? tadevAzubhaM [zubhaM], tata eva ceSTakAraNamaniSTakAraNaM vA(ca) yathA tridoSanamodakAdipramANApramANa-kAlAkAla[]hAritamiti svastha-sarpadaSTAhAritaviSavad vA / tathaika eva hyayaM pudgalakAyaH pudgalaniruktikaH kAyaH zarIraM citatvAt , rogAdi-duHkhanivAsatvAd vA sarvo'pi bAhyAbhyantaro mUrtadravyasaGghAtaH kAyo rUpAdisAtatvAt paramANorapi / pudgalasya, pudgalasyeva vA kAya iti vigraha-samAsau / athavA pRthakparikalpanayA'nayA kimindriyapratyakSama(kSA)bhimataH zarIrAkhyaH pudgalakAyaH svasaMvedyajJAnAtmakaH kriyA''di-liGgAnumati(mita) Atma[kAyo] vA so'yameka eva / na hyatra kAcid bhedabuddhiH kAryA, bandhapariNAmaikyApatteretannayadarzanAdeka eva zubhAzubhAti(di)dharmeti sAdhyasya kAyasya vakSyamANAhAradRSTAntasAmyamApAdya hetutvena tatsAdharmyamAha- bhoktR-bhogyAtmakavipariNAmavRttitvAditi / yadi puruSakAravAdimatena bhoktA, athApi karmavAdimatena bhogyastasmAt kAyo bhoktabhogyAtmaka stasya vipariNAmo vRttirasyeti kAyaH sambaddhyate / bhogyasya bhoktuLa vipariNAma iti / zukra-zoNitaM jananyAhRtAnnarasAdi cAdyuttarakAraNamasya zarIrasya 1 ta eva pudgalAH surabhigandhatayA pariNamanti / ta eva te pudgalA durabhigandhatayA pariNamanti // Page #355 -------------------------------------------------------------------------- ________________ 302 nayacakram / [vidhiniyamAraH tadubhayaM bhoktR-bhogyaM cAnyonyabhAvApatteH / tadA(thA) caturvidho'pyAhAro'zanAdirAhAhAryabhAvAd bhokta-bhogyaM ca / taca zubhAzubheSTAniSTakAraNameveti / kAyacaitanyayorvaikyapariNAmApannasyaiva bhokta-bhogyapariNAmavRttitvaM siddham / ata AhAravacchubhAzubhAdidharmatA'syeti / yathA''hAraH zubhazcAzubhazca dRzyate, saMskRtAsaMskRtaH, saMskRto'pyazubha eva saMskriyamANAnnAdyazubhatvAt , saMskArAbhimatakarpUrAderapi kAlAntare daugandhyAdidarzanAt / sarvapudgalAnAM prAguktavidhinA zubhAzubhatvavat pudgalatvAdAhAraH zubho'zubhazceti, tathA kAya iti / athavA cetanAcetanayorAtma-zarIrayoraikyaparimANA(NAmA)t tadeva bhoktR bhogyaM cetyanenaivAhAradRSTAntena sambaddhaM pratyekamapi sAdhayatyetaddharmadvayamityata Aha-bhoktRtvAd , bhogyatvAditi / evaM kartRtvAta , karmatvAdAhAravacchabho'zubhazca kAya iti / athavA sukho'pi duHkho'pi sa eva kAyaH sukhastAvad duHkhatvAdAhAravat / duHkha sukhatvAdAhAravat / yat paraM pratyasiddhaM taditareNa siddhena dharmAntareNa sAdhyam / evamiSTo'pyaniSTatvAdaniSTo'pISTatvAdAhAravadeva / itara Aha- taca na, u(nanvanno)dakazubhAzubhate prativiziSTApazadayogakRte prativiziSTakapUrAyekAntazubhadravyayoge sati jalAghazubhagandhamapi sat surabhIkriyate / adhikaguNAbhibhavabhAvanayA, evamazucyapazadadravyayoge sati tadutkRSTagandhAbhibhavAt tadbhAvanayA karpUrAdyapi tadgandhIbhavadupalabhyate / athavA tadeva vinaSTaM zubhataDA(TA)kAdigatamalpaM zuSyacchuSyat karpUragandhaM bhavadupalabhyate / nAlikeraphalAni surabhINi santi pUtIbhavanti dRzyante, tasmAdubhayadharmatA sarvadravyANAm / tathA kAyo'pItyetacca na, ekaikasya sarvarUpadravyabhavanaparamArthatvAt / vIpsayA vyApti sarvarUpadravyabhavanasya bhAvakasya bhAvyasya ca darzayatyekaikasyeti / sarvazubhAzubheSTAniSTakAraNatvAdirUpo hi dravyabhavanaparamArthaH / evaM hi bhavadeva bhava[]dravyaM paramArthato bhavati, nAnyathA / yathoktam "egamegassa NaM bhaMte ! jIvassa egamege jIve mAtittAe" ityAdi praznaH / yAvad AjAtapuvve / vyAkaraNam- gotama ! asaI aduvA aNaMtakhutto' evaM savvajIvANa vi egajIvo, egajIvassa vi savvajIvA, tathA savvapoggalA egajIvassa savyajIvANaM ca AhArattAe, ja(U)sAsattAe, bhAsattAe, sarIrattAe, 1 ekaikasya nanu bhadanta ! jIvasya ekaiko jIvo mAtRtayA? AjAtapUrvaH ? / 2 gautama! asakRt , athavA anntkRtvH| evaM sarvajIvAnAmapi ekajIvaH, ekajIvasyApi sarvajIvAH, tathA sarvapudgalA ekajIvasya sarvajIvAnAM ca AhAratayA, uccAsatayA, bhASAtayA, zarIratayA, indriyatayA, manastayA, aann-praanntyaa| Page #356 -------------------------------------------------------------------------- ________________ jagatkartRkezvaravicAraH] nyAyAgamAnusAriNyalakRtam / 303 iMdiyattAe, maNattAe, ANA(Na)-pANattAe // " - [bhagavatIsUtre za. 12, u. 7] ityAdyarthe(dyArSe) aikyApattau jJApakaM sarvajJoktatvAt / ___ atrAnumAnam- tadeva taditi pratijJA / mAtRtvAdibhAvena yad bhavati, zarIrAdibhAvena ca(vA) tadekaikaM sarvarUpamityarthaH / tatparamArthatvAt tadvat / etaduktaM bhavatitattatsvarUpatve (pApatte)bhavanaparamArthatvAt tattatsvarUpavat / evamitaramapi pakSIkRtya sAdhyam / yatsvarUpamidaM bhavati karpUraM zarIramanA(nA)di vA tattadevetyarthaH / yacca yadeva na bhavati, tat paramArtha[to na bhavati], yathA khapuSpaM, kharaviSANaM vA / bhavanmatyA'nyat tat tadanyasvarUpApatteH syAt / Aha- 'yasyAntaraGgasya tattvaM syAd bahiraGgasya cAnyatvam' iti / tadeva hyanyatvA[bhi]matamasAbhistasyaiva [tad ] rUpamiti sAdhyate, tasmAnAstyanyathAtvaM na cAsiddhaM tatparamArthatatvamiti / abhyupetyApyanyathAtve'pi tadanatirekAtmakatvAt tadeva taditi vartate / tasmAt tasya vA'natirekaH, sa AtmA'syeti tadanatirekAtmakaM yad ya[danatirekAtmakamanyathAtve'pi tadeva tad dRshyte| kimiva ? tantu- yjnyopviitvt| tantvanatirekAtmakatvAd yajJopavItasya calitasyAnyathAtve'pi tantvAtmakatvameva / tathA sukhAdiSu bhAvanIyam / tadanatirekAtmakatvaM ca bhAvitArthameva 'te' ceva te puggalA subbhigaMdhattAe' ityAdinA / __ yathA cAtretyAdi / evaM ca tadeva taditi sarva sarvasya bAhyasya pariNamyasya pariNamayituzca tattvam / yo'dhiguNasya tAdguNyaM pratipadyate sa pariNAmI, yo'dhiguNo nyUnaguNatvamApAdayati, sa pariNAmaka ityucyate vyavahArataH, nizcayatazca (tastu) pariNAmi-pariNAmakAvAvirbhAva-tirobhAvamAtrabhedau svata evetyasya nayasya darzanam / pariNAmazca dra[vya]mAtram / 'dravyaM ca bhavye (pA0) yad yad bhavati sa paramArtho'syeti tadapyevaM(tathedaM) bhAvitaM kSIrAderyAvacca ghaTAdestAvad boddhavyam / tathA'dhikRtasyAdhyAtmikasya karma-karmisaMjJasya zarIra-zarIrisaMjJasya vA bhAvanArthamupanayati-tathA''tma-karmaNorapIti / tad vyAcaSTe- AtmA pariNAmayatItyAdinA, yAvad anAditvamekatvamiti / pariNamya pariNamakayoraniyatadeza-kAla-bhAvAdirUpatAM darzayati / tathAbhavanasAmarthyAd gati-jAtyAdinA pudgalAniti upayogalakSaNa AtmA, gati-jAti-zarIrAGgopAGgAdyanubhavanopayogAtmatayA tAn pudgalAn pariNamayatIti AtmanaH pariNamakatvam , teSAM pariNamyatvam / pudgalAzcAtmAnaM mithyAdarzanAditveneti mithyAdarzanAvirati-pramAda-kaSAya-yoga-sukha-duHkhodayaM(ya-)kSayopazamAdibhAvena pariNamayanti, tadbhAvenAtmA pariNamyate / sa ca mithyAdarzanodayAdibhAvo bhavabhrAntihetuH, tadvazasya saMsaraNAt / etasya karma-karmidvayasthAnyonyapariNA 1 ta eva te pudgalAH surabhigandhatayA / Page #357 -------------------------------------------------------------------------- ________________ 304 nyckrm| [vidhiniyamAraH makatvAdanAditvamekatvameva / ekatvazabdena paryAyabhUtena tatvaM vyAcaSTe / saMsArasya karma-karmisambandhajatvAt , tasya ca sambandhasyAnAditvAt / yathoktam- "vi bhaMte ! aMDae, pacchA kukaDI ?" ityAdiprazna-vyAkaraNam- "rohA! pubdhi ete pacchA vi ete, do vi ete sAsatA bhAvA, aNANupuvvI esA rohA!" ityAdi (bhagavatI za. 1, u. 6, sU. 53, pR. 80) mithyAdarzanagrahaNaM sarvakarmabandhAdhArabhUtatvAccheSasyApi sarvasya sUcanam / Aha- yaduktaM tvayA kaparodakAdyacetanAnAM pariNAmya-pariNAmakabhAvAdekatvaM cetanAcetanayozca jIva-karmaNoriti tad yuktam ,kintu rUpAdyupayogIbhavadAtmA bhavatyAtmA'pi rUpAdIbhavati, tatpari[NA]mAdityetannopapadyate svabhAvAvinAzAditi / ___ atrocyate- yadapi cetyAdi, yAvanmatyAdivaditi / yadapi ca bahirbhinnaM viSayajAtamupayoganimittabhUttaM rUpAdi tadasyA(pyA)tmana eva tattvaM rUpAditattvamAtmAnaM ca vakSyAmaH / kuto rUpAdyapyAtmana eva tattvam ? iti cet , ucyate- upayogAtmakatvAt / matyAdi-cakSurdarzanAdibhedaprabheda upayoga AtmA'sya rUpAdevi[Saya] kalpasya so'yaM tadAtmakaH / kathaM rUpAdeviSayasyopayogAtmakatvamiti cet , ucyate- tadavyatirekalabhyarUpatvAt / rUpaM raso gandha ityAdi viSayasvarUpAkAreNopayogenAvyatirikta ekIbhUta evopalabhyate rUpAdiviSayo, nAnyathA viSayasvarUpAnavadhAraNAt , tasmAt , tadanatirekalabhyarUpatvAt , rUpAdiviSaya upayogAtmakaH / yad yadupayogAtmakaM tat tadAtma[na] eva tattvam / yathA matyAdi-cakSurdazenAdibheda upayoga iti / ___ syAnmatam- rUpAdInAM dezabhedena yugapadavasthAyinAM rUpaM raso gandha ityAdayaH parasparato dezabhinnA iti gRhyante / tasya dezasya paramANuzo bhede na rUpaM raso gandhazcopalabhyate / dezasambandhena rU(tU)palabhyamAnA bhavanti / dezato'tyantabhedagrahe teSAmabhavanam / tathA kSaNabhede prathamakSaNe'nyad rUpaM, dvitIyakSaNe'nyaditi gRhyate cenna rUpaM nAma kiJcit syAt , tanniSThasya kAlasya rUpagrahaNAzrayasambandhAbhAvAdityabhavanAtmakA rUpAdayaH syuH / AdigrahaNAd bhAvabhedenaikaguNa-dviguNatriguNa-kRSNAdibhedenAgRhyamANatvAd viziSTasya sAmAnyasyaiva grahaNAt / tataH kim ? abhavanAtmakatvAnnirvastutvApattirvandhyAputravat / tatazca nirvastutvApatteretat pratipattavyam- dravyameva tathAtathAbhavanalakSaNaM satyaM na rUpAdayo nAma kecit iti / tathA tatheti rUpa-rasa(sAdi)prakAreNa bhavati zyAma-raktatA''ditadbhedaprakAreNa ceti ___ 1 pUrva bhadanta ! aNDakam ?, pazcAt kukkuTI ? / 2 roha ! pUrvamete, pazcAdapi ete / dvAvapyeto zAzvatau bhAvau / anAnupUrvI eSA roha ! / Page #358 -------------------------------------------------------------------------- ________________ jagatkartRkezvaravicAraH] nyAyAgamAnusAriNyalaGkRtam / satyam 'dravyaM ca bhavye (pA. 5 / 3 / 104) dravati bhavatIti / kathaM punastad dravyamabhinnaM sad rUpAdibhedena bhavatIti cet, cakSurAdipratyayopayogApadezena bhavati, cakSurAdipratyayA ityadhipatyAlambanahetusamanantarapratyayAste nimittamasyopayogasya jJAna-darzanAkhyasya sa cakSurAdipratyayopayogastadapadezena rUpAdi bhavati / jJAnApadezena cakSurUpAdipratyayenetyarthaH / yathoktam "rUpAloka-manaskAra-cakSuryaH sampravartate / vijJAnaM maNi-sUryAMzu-gozakRdbhya ivAnalaH // " iti / __dRSTAnto bhAgineyAdyapadezaviziSTaikatvasatyapuruSavat / yathaika eva puruSo'nekasambandhe(ndhi)strI-puruSApekSApadezaviziSTo bhAgineyo mAtulo bhrAtA patiH pitA devaraH zvazuraH putro bhrAtRvya ityAdirbhavati / devadatta eka ityeva ca satyastathA dravyamekameva rUpAdi bhavati, cakSurAdyapadezAditi sAdhUktam- ekameva sarvAtmakamiti / _evamupayogAtmakalvaM pudgalasya rUpAdiprabhedasyoktam / idAnImupayogasyApi paudgalAtmyamucyate- yacopayogakhatattvaM matyAdi / tadapi pudgalAtmatattvamiti pakSaH / kasmAt ? rUpAdyAtmakatvAt andhA(vA)divat / sa dhupayogalakSaNa AtmA paramANu-yaNuka-tryaNukAdiSu rUpAdyAtmakeSu pudgaleSUpayujyate, kRtsno vyApriyate / sAvvotmyena vyApta upayuktaH samApta ityarthaH / rUpAdyAtmaka evApradeza-saGkhyeyAsaGkhyeyAnantapradezapudgalavat tadupayogAt tatpariNAmAt tadeva taditi pUrvoktanyAyAcca / yadyevaM rUpAdyAtmakatvamAtmano nAbhyupagamyate'saGkhyAtapradezasyApi rUpAdimadekadravyopayoge tAdAtmyaM grAhyopAtIni( hye yaatiiti)| tato'saGkhyAtapradezo'pi sarvAtmanA sArvAtmyena sarvaiH pradezaiH grAhye dravye upayogamayAn-upayogamagacchannanupayujyamAno'cetana eva, paTAnupayujyamAnaghaTAdivat syAditi sambhantsyate / kathaM punarupayogaM yAyAt mRtpiNDaH ? zivakAditAyAmiva yathA mRtpiNDaH kRtsnaH zivakAdibhAve sArvAtmyena vyApAraM gacchati, tathA yadi na gcchedaatmnaa| tatastAdAtmyamapratipA(pa)dyamAnaH so'cetana eva syAt paTe'nupayujyamAnaghaTAdivaditi yathAkramaM vaidharyeNa sAdharyeNa ca dRSTAntau, cetano jhupayogalakSaNastadabhAvAdacetanaH syAditi / eSa doSo rUpAdyAtmakatvAbhAve syAdAtmana upayogalakSaNasya / tasmAt siddhaM rUpAdyAtmakatvamAtmana upayogAtmakatvAt / ataH pudgalasvatattvameva matyAdIti sAdhUktam / itazca- AtmA pudgalasvatattva eva AtmasvatattvetyAdi, yAvad bhAvyA(vA)vyatiriktarUpatvAca AtmanaH svatattvamaudayiko bhAvaH / udaye bhava audayikaH, kasya ? na0 ca0 39 Page #359 -------------------------------------------------------------------------- ________________ nyckrm| [vidhiniyamAraH karmaNo jJAnAvaraNIyAderaSTavidhasyApi / sa ca tadubha(da)yapravRttito'pravRttito'pRthagbhUto'vyatirikto bhAvaH svatattvamAtmanaH tadavyatiriktarUpazcAtmA, tasmAdAtmasvatatvajJAnAvaraNAdyudayapravRttyavyatiriktarUpatvAcAtmA pudgalAtmatattva eva tAdAtmyapratipatteH, ruupaadyaatmkprmaannvaadi[vdityrthH| atrAha- nanvevamityAdi, yAvata kuto'sya rUpAdyAtma kAteti / nanu bhostvaduktena vidhinA etenaiva pudgala evAtmA praaptH| tasyopayogAtmanaH pudgalatvAt / yo'yaM pudgalopayogo rUpaM rasa ityAdi, jJAnAtmanaH sa cAtmopayoga eva upayogavyatirikta[mya] rUpAderabhAvAt , upayogasya rUpAdyAtmakatvAdupayogarUpatvAca rUpAdInAm / tasmAt kuto'syAtmano rUpAdyAtmakateti prastutasyopayogasya matyAdeH pudgalAtmatvamuparuNaddhayeSa vicAra iti / atrocyate- etannopayogAtmakatvAdeva rUpAdInAmapyuktavat / naiSa do]So rUpAdyAtmakatA''tmanaH,rUpAdInAM copyogaatmktaa| yasmAdupayogAtmakatvaM rUpAdInAmapyanantaramevoktam / tasmAd rUpAdInAmapyupayogAtmakatvAduktavat pudgalo'pyAtmA, AtmA'pi pudgala eveti rUpAdyAtmakatvamAtmano na doSAya / __ anena sarvamapItyAdi, yAvaditaretarAtmakatvAt / evaM ca kRtvA puruSasya rUpAdimatpudgalAtmakatvAt pudgalasyApyupayogAtmakapuruSAtmakatvAt taducyatekarmaiva kAraNaM, puruSakAra eva kAraNamityavadhAritamubhayamapyekAntamasambaddhaM boddhavyamiti ubhayorapi pakSayoH saha doSoktireSA / idAnIM pratyekapratyuktibhAvanAdik / tuzabdo vishessnnaarthH| yugapatpratyuktidiktaH pratyekapratyuktidik viziSyate / karmakAntavAdapratyuktidik tAvat / pravartayittvAt puruSazca kAraNamutkarSArthI cazabdAt karma cetyekAntapratiSedhasya vakSyamANatvAt / utkarSamarthayatItyutkarSArthI, utkarSa evArthaH so'ssAstIti vA 'arthAccAsanihite' [pA. vA. 5 / 2 / 135] iti iniH / sa cotkarSoM bAhyo dhana-dhAnya-mitrabhUmyAdisampat / AntarastvArogya-jJAnAdisampat / kRtArthasya tadarthArambhoparamAt asannihitArtho'rthIti / kasmAt puruSazca kAraNamiti cet ? ucyate- tasyaivoktavat sarvatvAt / vrIhiNaiva vrIhiH kriyata ityAdinyAyoktavadasAveva puruSaH prANAdimAMzcetanaH, karmApi / apizabdAnokarmApi prANApAna-bhASA-manodravyAdipudgala AdhyAtmiko bAhyo'pi rUpAdipudgalazcetano yasmAt tasmAt sa eva pravartayitA tasyaivAsmin pakSe karmAdi sarvasarvatvAt kiM tadanyat karmeti tasyaiva karmatA'pi, apizabdAt puruSatA'pi pudgalatA'pi / tasmAdeva yaduktaM 'pradhAna-madhyamAdhamAH puruSakArAsteSAM ca siddhayo'siddhayazca pradhAna-madhyamAdhamA nAnA na syuH' iti tadayuktamuktam / puruSa Page #360 -------------------------------------------------------------------------- ________________ jagatkartRkezvaravicAraH] nyAyAgamAnusAriNyalaGkRtam / 307 kArANAM ca tatsAdhyAnAM ca siddhayo'siddhayazca nAnA syureva, na na syuH| kiM kAraNam ? utkarSaparamparAyA bahuprabhedAyA A(a)pyAmukteH puruSasyaivAvyatiriktabhinnakAraNatvAt / sa evAvyatirikto bhinnazca kAraNaM, tasyaiva sarvaprabhedAtmakatvAd bhinnatvam , teSAM ca karma nokarma]bAhyarUpAdibhedapudgalAnAM puruSopayogAtmakatvAdavyatiriktatvaM tasAt puruSakAranAnAtvam, tatsAdhyasiddhyasiddhinAnAtvAni ca syureva, sa caika eva kAraNaM syAdeva / ko dRSTAntaH ? ahibhogavistaraNa-kuJcanavat / yathA'hiH sphu(spha)TA''Topa-kuNDalIkaraNAdyayugapadavasthAyidhamai rUpAdibhiryugapadavasthAyibhizca bhinno'pyavyatiriktAbhinnAhitvasatyastadavyatiriktabhinnakAraNatvAt pravartayitA / tathA pANyAdisaGghAtasahavartI puruSa upayogAtmA gatyAdyutkarSArthI teSu yugapa[dayugapa]dbhAveSu puruSa eva satya iti / tathA'natirekAtirekAt karmApi pravartayit yathA puruSaH pudgalAtmakakarmadharmaprabhedabhinno'pyavyatiriktaH pravartayitA, tathA karmApi tadanatiriktAtiriktakAraNatvAt pravartayit / kiM ca cetanAcetanaparamArthatvAca puruSasyaiveSTAniSTavidhiM prati vyApAraH, sa eva hi puruSazcetano'cetanazca / kutaH 1 iSTAniSTavidhi prati vyApriyamANatvAt, utkarSApakarSAviSTAniSTau tayorvidhiH tatprApyupAyaH pramAdApramAdau tau ca dRzyate / tasmAdayaM puruSazcetano'cetanazca pramAdApramAdayoriSTAniSTavidhyovyApriyamANatvAdato'cetanakarmAnubhAvopalambhAt cetanapuruSAnubhAvopalambhAcAsau(ceti)tadvayaparamArthaH / tassAcca kamopi pravartayit / athaivaM neSyate tvayA yadi ca puruSazcetanazaktireva procyate(veSyate) tato'sau bhavet pazuvanmanuSyatvenApi gamyAgamya-bhakSyAbhakSyAdyavizeSajJo yathA pazurbhavatyalpacetanastathA manuSyatve'pi bhavet / vyaktavarNa-pada-vAkyAdarthapratyAyanasamarthazabdoccAraNAdizaktizca manuSyastadvat pazurapi bhavet / kRmyAdivanmanuSyo'tijaDaH syAt , manuSyavat kRmirapi paNDitaH syAdityAdi, tasmAt karmApi cetanaM, puruSo'pyacetanaH, taccobhayamavibhaktamiti grAhyam / evaM ca kRtvA tasyaiva ca tUditavadavibhaktavyAtmakatAyAM cetanAcetanaikAtmatAyAM satyAM dvividhaH pravRttiprabandhaH phalapariNAmaprabandhaH prAgbhavIyakamokhyapuruSakArasya sAdhyo'sAdhyazca tatsaJcayahetubhUtopAdAnakAla-pariNAmadvaividhyAt / tad darzayati- tIvra-mandAdihetUpasevanasaJcitatvAditi / tIvraNa yogapariNAmena sazcitatvAditi / tItreNa yogapariNAmena sazcitaM karma tIvrAnubhAvasthiti-pradezaM baddha-spRSTa-nikAcitaM sukha-duHkhaphalamupakramitumazakyatvAdasAdhyamavazyaM vipacyate / mandena tu sazcitaM mandAnubhAvAdizakyatvAdupakramyaM sAdhyAsAdhyavyAdhivat / yathA vyAdhivarAtisArAdinidAnamanda-tIvratvAbhyAM sAdhyo'sAdhyazca bhavati, tathA karmAkhya-puruSakArapravRttiprabandhaH sAdhyAsAdhyakhabhAvavyAkhyAnaM ca / Page #361 -------------------------------------------------------------------------- ________________ 308 nayacakram / [vidhiniyamAraH calanIyo'vicalyazca baddhAbaddhamUlatvAd vRkSahaTTavat , yathAsaGkhyaM saadhyshclyitvyH| itaro'vicalyo na kampayitavyaH / prathamo baddhamUlo vRkSavat / dvitIyo haTTavadabaddhamUlaH duHkhavizleSyaH sukhvishlessyshcetyrthH| nikAcitAnikAcitAvayavatvAta / nikAcitAH karmapradezAH tIvrakrodhAdyazubhapariNAmena / anikAcitA mandapariNAmena / kimiva ? ayaHzalAkAkalApavat / yathA sUtramAtropanibaddhA ayaHzalAkA ekazalAkA'pakarSamAtraprayAsena sarvAH pracyavante / pratapta-sampRktaprahatAH saMgharSaNAdRte na zakyAH pRthakartum , tathA krmvidhiH| pariNamanamapi cetyAdi, yAvat puSpatokaM dRDhaphalavat / tasyApi pUrvakarmaNaH tIvramandAdihetUpasevanasaJcitasya phaladAnamihatyapuruSakArasya kRSyadhyayana-sevA-vANijyAdyanuSThAnasya viSayo na ca viSayaH kvaciditi / aprApta-prAptavipariNAmAvasthatvAt yathAsaGkhyaM svayamaprAptavipariNAmAvasthaM puruSakAravipariNamyaM puruSakAreNa vipAcyate, viSayatvamAnIyate, udIraNAkaraNenodIyate / prAptavipariNAmAvasthaM tu vaiparyayAnna viSayIkriyate, puruSakAreNa na vipAcyate nodIyate, svayameva vipakvatvAt / kimiva ? puSpatuk-dRDha-phalavat puSpatokaM dRDhaphalaM ca yathAsaGkhyaM dRSTAntau / yathA dRDhaphalaM vayameva vipacyamAnaM na pAcyate puruSakAreNa / puSpatokaM tu vRkSAyurvedavidhinA vipAcyate / athavA puSpatokasyaivotpannasya dRDhaM phalamasya bhAvIti dRDhaphalaM tAdRkchaktyaivotpannamiti tasyaiva bhavati, tacchaktivirahitasya na bhavatIti tadevAprAptapAkakAlaM kadalakAmrAdiphalaM kodrava-palAlAdiveSTitaM nikhAtaM vA pArzvadhUmAdibhirvipAcyate, netaradavazyaMvinAzIti / athavA aprAptavipariNAmAvasthaM puSpatokamatimRdutvAdupakrameNApi na pacyate, pAcanAyogyatvAt ; kuthyati vyalIyate vA / dRDhaphalaM tu pAcanayogyaM prAptakAlatvAt pAcyate / evaM ca kRtvA kriyAsahAyazca sa phalaM prayacchatyekazca sahAyIbhUtAyAH kriyAyA api tacchaktimAtratvAt / kriyAsahAyazca puruSakArasya phalapradAna(ne) sApekSAnapekSazaktitvAt bhArotpATavat / yathA bhAramutpATayan kazcit puruSaH svayamevotpATayati, kazcit punaH sahAyApekSaH / evaM puruSakAro'pi phalapradAne sahAyAM kriyAmapekSate kazcit , kazcinneti sopakramasya kriyApekSA na nirupakramasya / tatra sopakramasya kamotmAtmana ityAdi yAvat tRNadAhavad veti / tasyaiva sahakIbhUtasya AtmanazcetanAcetanatvena puruSAtmanetyAdinA sApekSAnudayopazama-kSayopazama-kSayAn avasthAvizeSAn darzayati sodAharaNAn / evamanayetyAdi, yAvadA(d bhAva)nIyamiti / evaM tAvad dvayAtmakatayA''tma-kamaikAntavAdapratyuktidigiyaM pradarzitA / anayaiva . dizA tathai('naya)va puruSakAra ityApAyoktanyAyena tadeva vastu karmasaMjJAmAtreNa bhAvayitvA Page #362 -------------------------------------------------------------------------- ________________ jagatkartRkezvaravicAraH ] nyAyAgamAnusAriNyalaGkRtam / puruSakAraikAntavAdaH prtissedhyH| tadyathA- karma ca kAraNaM pravartayitRtvAt / sukhaduHkhotkarSApakarSa-vikalpAnubhavAvazyaMbhAvitasya caikasyaivoktavat , sarvA(vatvA)dupayogatvAt puruSatA'pItyAdi sarvamazeSa yojanIyam / yat pareNAnabhyupagatamanyataraditara[t] taditarasinnApAdyamiti / / tata Aha- yatraikasya svAtatryaM tat tatpradarzitatattvasyetarasthApIti bhAvanIyamiti bhAvanopAyaM pradarzayati sAmAnyena, tathA vizeSya bhAvitamevAsmAbhiriti na kevalaM karmAtmanorevAbhinnaikyam / kiM tarhi ? yathA cAtra tattvaM karmAtmanoH sarvaprabhedeSu vRttaM bhAvitamasmAbhistathA'vagAhAdilakSaNairastikAyairavagAha-gati-sthitilakSaNairAkAza-dharmAdharmAkhyaiH saha karmAtmavicAroktAt pravartaka-pravartyanyAyAd bhAvanIyamiti vartate / yathA pravartaka eva pravartya ityuktaM tathA'vagAhAdi pravartakaM pravartya cobhayamekameva karmAtmavaditi / punarapi tadbhAvanArthamAha___ tadravyatvAt yad yad dravyam, tat tat tattvaM yathA prAg bhAvitaM pRthivyAdi. vrIhyAdi pRthivyAdivat / tadravyatvamasiddhamiti cet ? netyucyate-avagAhAdeva dravyaM yathA viyadAdi / evamAtmA''dyapi / yathA'vagAhopakAraguNamAkAzam , gatisthityupakAraguNau dharmAdharmI, evamAtma-paramANvAdi dravyamapi / kuto hetoH tasyaiva tathAbhUtestadeva hyAtmapudgaladravyaM tathA tathA'vagAha-gati-sthitirUpeNa bhavati / kimiva ? udakAdi-vrIhitva-zivakAdi-ghaTatvavat / yathodaka-pRthivyAkAza-vAtabIjAGkurAdaya eva bIhIbhavanti, yugapadbhAvino bhAvAH, yathA ca kramabhAvinaH zivaka-sthAsaka-kuzUlakAdaya eva ghaTIbhavanti tathA''tmAdyapyavagAhAdiravagAhAdi viyadAdi viyadAdyavagAhAdi avagAhAdyAtmAdi ca bhavatIti, tasya tasya tadravyatvam , tadravyatvAt pravartaka-pravatryaikanyAyo'vasthitastassAcAtma-pudgalAkAza-dhamodhamostikAyA ekaM tattvaM sarvaprabhedavRttamiti / kiM cAnyata- avibhaktetyAdi, yAvadekamevedaM bhavanamavagAho'vagAhamAnAdAtmA'NvAderavibhakto'vagAhyamapyAkAzamavagAhadharmasya skhaliGgasya pRthagasiddhekhagAhakAdavibhaktaM dravyArthavivakSAyAM paryAyasyAbhAvAt / tasmAdekameveda bhavanamiti sAdhUktam / tat punaranyatra prativAdimate mithyAgrAhotthApitetyAdi, yAvat sarvagatetarAbhimatadravyamiti / kAryadravyaM paTAdi kAraNadravyAt tantvAderanyat / tantvAdi ca kAryAdanyat , evaM guNAH patrarakta-zyAmatvAdayaH patrAt kAraNakAryAkhyAH parasparatazca karmAdyutkSepaNAdikriyApa(va)d dravyasamaveta-sarvagatAsarvagatadravyAd guNebhyaH parasparatazca dravya-guNa-karmabhyaH parasparatazcAnye sAmAnyavizeSa-samavAyA itItthaM prabhedaM tadevAsaduktaM bhavanaM mithyAgrAhotthApitaM kaizcit / Page #363 -------------------------------------------------------------------------- ________________ 310 nayacakram / [vidhiniyamAraH yaizcetthaM vikalpitaM tAn prati sarvagatetarAbhimatadravyasvarUpamutkSepaNAdi / AdigrahaNAd rUpa-rasAdiguNagaNaH sAmAnya-vizeSa-samavAyAzca / tacca sarvagatAsarvagatadravyaM parasparato'nyo'nyAnyatarasvarUpamAtramiti pratijJA'rthaH / tadavyatiriktatvAditi heturanantaroktavidhinA ca tadavyatiriktatvaM siddham / tatsvarUpamAtraM tadavyatiriktam / anayoH ko'rthabhedaH ? iti cet , na kazcidetannayadarzanena / aparastu zabdavuddhyAdibhedamicchatIti tanmatApekSayaitaduktam / dRSTAnto ghaTa-ghaTabhavanavat yathA ghaTa eva ghaTabhavanaM na tato'nyat tatastadavyatiriktaM yadyanyat syAt ghaTo na bhaved bhavanAdanyatvAt , bhavanavyatiriktatvAt , khapuSpavat / bhavanaM vA tasya na syAt , tato'nyatvAt paTabhavanavaditi / ato ghaTamAtraM ghaTabhavanaM tadavyatiriktaM ca / evaM sarvagatetaradravyamAtramutkSepaNAdIti / / evaM pacikriyA'pItyAdi / kASThAdi-pRthivyAdi-svatattve'pratiniyatA pacikriyAyA vRttiH pUrvoktasarvapariNatyAvRttirUpatvAdanyonyasvarUpApattezca teSAmaikyApatticeti / anatikrAntaM dravyasya svarUpaM deze kAle vA yayA pacikriyayA sA kvacidapyanatikrAntadravyasvarUpA sA cotkSepaNAdivadeva, pRthivyAdi-kASTAdidravyamAnaM bhavanameva / bhavanaM bhAvo'stiteti pryaayshbdaaH| taca bhavanaM yadasau bhavati, sa ca svabhAvona tato'nyaH, svabhAvasambandhArthastu SaSThIvyapadezaH 'krazayatyacetasaH' iti vacanAt svArthAbhidhAyinyevAbhede kalakSaNA SaSThI / dravyasya bhavanaM, dravyameva bhavatIti / sa ca bhAvaH puruSAdiniyamacetanAcetanavikalpadvaitavizeSaNa-vinirmuktaH puruSa evedaM niyatireva kAla evetyAdi cetanamacetanaM bhavatItyanena vikalpena dvaitamidaM manuSyAdi, ghaTAdi ceti viziSyate / yat puruSAdivAde jAgrat-suptAdyavasthAbhedena krama-yogapadyAdibhedena vA tena vizeSaNena vinimuktaH sa bhAvo nirvizeSaNa eva sarvAtmakaH ghaTAdiH paTo bhavati / vrIhirudakaM manuSyo nAsau dharmAdharmAdi paTo'pi ghaTo vrIyudakAdi ityavizeSeNa sarvaM bhavatyevaikaikamiti tadeva hi bhavanam / yat sarvAtmakamasadvyAvRttyartha na hyasannAma kiMcidasti / kiM kAraNam ? yasmAdanena pravartayitRtvAt sarvaprabhadena vrIyudakAkAzAGkurAdinA bhUyate / na na bhUyate'pIti dviHpratiSedhAd bhavanameva abhAva-vyAvRttyA niyamyate bhavatyeva, na na bhavatIti / kena punarna bhavati ? abhAvena prAgabhAvAdinA / asmin hi naye na kenacit prakAreNa kiJcinna bhavatIti prAgpradhvaMsAnyonyAtyantAbhAvA na santyeva / kutaH ? tadAtmAnatiriktatvAt , sa sa AtmA tadAtmA,tasyAtmA tadAtmA,tato'natiriktatvAt / yad yad yadAtmAnatiriktaM, tasya tasya prAgabhAvAdyabhAvastenApyAtmanA bhavatyevetyarthaH / kimiva ? bAla-kumArAdivat / yathA bAlaH kumAro yuvA madhyamaH sthaviro veti devadatta eva tena tena Page #364 -------------------------------------------------------------------------- ________________ jagatkartRkezvaravicAraH] nyAyAgamAnusAriNyalaGkRtam / 311 prakAreNa bhavati, bAlakAle kaumArAbhAvena kaumAre'bAlabhAvena, yajJadattAdyanyAbhAvena kharaviSANAyatyantAbhAvena ca / sarvaH sarvadA sarvatra sarvathA ca bhavati / sa eva devadattastattadAtmakastathA sarvadravyabhavanamiti bhUtvA na bhavatyabhUtvA ca bhavatIti mRt piNDakAle na na bhavati, ghaTastadavyatirekAtmakatvAt , devadatta-bAla-kumArAdivat / kapAlakAle na na bhavati ghaTastadavyatiriktAtmakatvAt devadattabAla-kumArAdivat / kasmAt ? anyathAbhAvatvA(syA)patterasattvApatteH / yadyevaM neSyate tvayA prAgabhAvAdinApi bhavatyeveti / tatastasya devadattAdervastuno bAla-kumArAdi-sarvAvasthAtmaparityAge kiM tad devadattAkhyaM vastu, kAstAH tadvyatiriktA bAlAdyavasthAH? ityabhAva Apadyate / na santyavasthAH parasparasambandhAbhAvAd vandhyAputravat / nAsyAvasthAvadavasthAvyatirekeNAnavadhAraNAd vandhyAputravat / / ___ atrAha- na cetano'cetana iti naJA pratiSedhavAcinA sambandhAdacetanarUpeNa cetanasya bhAvAbhAva iti / atra brUmaH- acetana iti ca cetanAdanya AtmaivoktaH payudAsavAcitvAd naJaH, nAtyantAbhAvavAcitvAt / sa ko'nyazcetanAdanyaH? Atmaiveti ceducyate- sparzAsparzAdidharmA(ma)NastasyaivopayogAdyasparzarUpAdanyena rUpeNa sa eva sparzAdimAn jJAnAvaraNAdikarmarUpa AtmA tena cetanAdanyenAcetana iti cetana evoktH| nanu bhavanmatAtyantacetanAbhAvarUpeNa prasajya-pratiSedhAkhyasya vikalpAntarasthAbhAvAnnocyate cetano na bhavatyacetana iti, tathA cetanA na bhavatyacetaneti nocyate jJAnAdi jJAnadarzana-vIryAdi na bhavatIti / kiM tarhi ? cetanAyA anyA'cetanA kA sA sparzAdIti / tathA jJAnAdi na bhavatItyajJAnAdi nocyate / kiM tarhi ? jJAnAderanyadajJAnAdi sparzAyevAcetanAjJAnayobhUya udAharaNam / cetanAtmano dravyasya nirdezenAparituSTasya parasya tadabhipretaparyAyanirdezena pratipAdanArthamajJAnAdirveti kiyatI vodAharaNamAlA kriyate ? / yo'pyajJAna-saMzaya-viparyayajJAnAdirjJAnAd bhinna ityabhimato dharmakalApaH, so'pi jJAnAjJAnAtmAtmarUpAdebhinna eveti / tatrApi nanu jJAnAdirna bhavatyajJAnAdirityucyate, kiM tarhi ? jJAnAderanya evAjJAnAdirityAtmaivAjJAnAdirUpeNocyata iti / yadyeSa nyAyo neSyate'nyaH sa prasajyapratiSedha iSyate / cetano na bhavatyacetana ityAdiriSyate tvayA, tata eva sati tathA tena prakAreNa sarvato vyAvRttiH / ghaTaH paTo na bhavatIti, paTo'pi ghaTo na bhavatIti parasparavyAvRttivat sarvabhAvavyAvRttezcetanAcetanayordhyAvRttistatazca sarvato vyAvRtterayuktaH prasajyapratiSedho nirvizeSavyAvRtyarthatvAnnaja iti / sthAnmatam- svatastvavyAvRttirbhaviSyati ghaTavaditi ceducyate- khato'pi vyAvRtteH, khato'pi tarhi vyAvRttaM tat paraparikalpitaM vastu prAmoti sarvato Page #365 -------------------------------------------------------------------------- ________________ 312 nayacakram / [vidhiniyamAraH vyAvRttatvAt , khapuSpavat / tasmAcAvastutvaM sva-parato vyAvRttatvAt , khapuSpavadeveti / tata Aha- asattvAditi / tasmAt sthitametadasattvaprasaGgAt prasajyapratiSedhAbhAvAcca prAgabhAvAdivyAvRtteranyatvamartho bAlaH kumAro na bhavatItyAdiSu / tata upasaMhriyate maula evAnyatvAcca tattva eva prAgabhAvAdivyAvRttervAla-kumArAdirUpAdivat tattvameva cetaneti / sA punaridAnI cetanA kiMvarUpeti vAcyA ? ucyate-jJAna-darzanAdi-saMvedanA sAkArAnAkAropayogI samabhedo jJAna-darzanagrahaNena gRhItau / AdigrahaNena sukha-duHkha-rAga-dveSa-bhayAdi-saMvedanA gRhItA / sA'pi ca nivRttyupakaraNalabdhitattva upayogAtmA indriyANAM cakSurAdInAM nivRttiH pakSmapuTa-kRSNasArAditvena niSpattiH / upakaraNaM tu masUrakAtimuktaka-kadamba-kSuraprAga(gha)nekAkAratayA pradezAnAM niSpattiH / etannayadarzanena vA'jana-pAdAbhyaGga-pradIpAdyapyupakArakamupalabdheH sarvamupakaraNaM labdhiH, punanivRtteH prAk pazcAcAtmanA pUrvopAttaM tadyogyanAmakarmodaya dravyam / jJAna-darzanAvaraNayovIryAntarAyasya ca kSaya-kSayopazamau tattattva upayogo jJAna-darzanavatattvavyaktiH sa eva cAtmA, tataH kimiti cet, ato rUpAdimadapyAtmA yadetad rUpa-rasAdidharma-mUrta-paudla mAdhyAtmikamindriya-pANyAdyavayavAtmakaM zarIraM tadapyAtmaiva / kutaH ? cetanatvAt , cetanatvaM cAsyAnantaraM pratipAditam / kimiva ? abhimatAtmavat / yathA zuddhopayogalakSaNaH kevalI AtmA cetanavatvAt , tathendriyAdyapi rUpAdimaditi / tat samarthayati- tasyaiva tathAbhUtatvAdAmukteH sa eva hi dravyakevalI saMsArAvastha upayogAtmA tathAbhUto nirAvaraNa-jJAna-darzanasaMvRtto'bhimatAtmA, tasmAdAmuktestasyaiva tathAbhUtatvAdihApi saMsAre sa eveti / rUpAdimataH puruSasya muktasya copayogAtmakatvAdavizeSa eva / evaM ca kRtvA jJAnaM na jJAnaM, pudgalAtmakatvAd rUpAdivat / pudgalAtmakatvaM ca jJAnasyAnantaraM pratipAditamajJAnamapi ca jJAnaM tata eva tadvat cetano'cetanaH, acetanazvetana iti anekadhA sarvasarvAtmakatAM bhAvayati ityAdigrahaNAt , nidarzanamAtrametad bhAvitam / anayA dizA sarvatra bhAvanIyamiti / Aha- ArSokteSu nayeSu kalamo'yam ? iti / atrocyate- evaM cAyaM saGgraheSu saGgrahaH zatavikalpaH / "ekeko ya satavidho sattanayasatA havaMti emeva / " (Ava. ni. 2264) iti vacanAt teSu saGgraheSvayaM vidhi-niyamanayo draSTavyaH / ya evaM varNitAH, te'pi ca saGgrahAH saGgraheNa trividhA bhavanti- dravya-sthita-nayaprakRtayaH dravyaprakRtayaH karma-puruSakArAyekAntavAdAH, sthitaprakRtayaH puruSa-kAla-niyatyAdivAdAH, nayaprakRtayaH prkRtiishvraadikaarnnvaadaaH| teSu cAyaM nayaH sthitaprakRtInAM 1 ekaikazca zatavidhaH, sapta nayazatAni bhavanti evamedha / Page #366 -------------------------------------------------------------------------- ________________ jagatkartRkezvaravicAraH] nyAyAgamAnusAriNyalaGkRtam / 313 puruSa-kAla-niyati-svabhAvanayAnAM virodhinorIzvaranayasya pradhAnanayasya cAdhiSThAtapradhAnAkhyayorvipakSo dravyaprakRtinayo vidhiniyamabhaGgo draSTavyaH / sa ca saGgrahaikadezatvAd dravyArthaH niyamAtmakatvAt paryAyAMzama(saM)sparzitve'pi saGgrahaikadezatvAd dravyArtha evAyamiti / dravyazabdo'pi karIsAdhano dravyamiti dravatItyAdiparyAyai[zabdai]stadartha vyAcaSTe / dravati yAti na vicchedyate bhinnarUpamupavyAptyA bhinnAni rUpANi cetanAni vrIhi-pRthivyAdIni deva-manuSyAdIni ca sAkalyena vyAmotyeva, na kiJcidapi tyajatIti / codaka Aha- nanu karmaNi karmasAdhanatvamuditaM karma-kAraNavyAkhyAne'yaM dravyazabdaH karmasAdhana evokto drUyata iti dravyamiti, karmavAdazca vidhiniyamabhaGga ityuktam , tat kathamadhunA'vadhArya dravatIti dravyaM kartRsAdhanamucyate ? iti / __ atra vidhina(ni)yama[na]yo brUte pUrvoktameva sArayan nanu karmasAdhanavyAkhyAnena tena kartRsAdhanatvameva vyavasthApitamiti / tat katham ? iti ceducyate-dravyeNaiva dravyaM kriyate, bIhivaditi kartari tRtIyA dravyeNeti tayA kartRsAdhanatvAbhyupagamAt prAgasmAbhiH puruSa-karma-pRthivI-trIhyAdInAmAtmanaivAtmanaH kartuH karmatvasya ca vistareNa varNitava(tvAta , satyAM karmatAyAmapi kartRtvaM dravyatvAditi sAmAnyArthasyAvicchedAt svAtatryAt / etasmiMzca naye dravyameva zabdArtho, na paryAyArthaH padArtha ityarthaH / sa ca nityo vicchedAbhAvAt avasthitatvAd vA sarvAtmakaikasya sarvArtharUpAnusyUtatvAt / anvAha ceti jJApakamAha- etameva nayamanuvartamAno['nyo'pyAha-pRthivIdhAtAvityAdi, yAvat tadbrahma iti / pRthivyeva pRthivI / dhAtudhRtyAdidharmadhAraNAt / tatra kiM satyaM vikalpa iti svayameva (pR)STvA vyAcaSTena kadAcidapyatraM pRthivI nAmAstyazma-sikatA-mRt loSTa-vajrAdIn vimucya; ta eva hi vikalpAH pRthivI na pRthivyeva te vikalpe kiM satyaM ? jJAnam / te'pi ca vikalpA jJAnAdanye na santi, jJAnamevAtmakarmalakSaNaM caitanyaM tathA tathA vijRmbhi(mbha)te caitanyasyaiva vyavahAramArgapAtitvAt / jJAne kiM satyam ? umA(om ) avati rakSati pAti prIyate tRpyati cetanAcetanabhede satyapyevamAdidhAtvarthAtmanA vipariNamamAnaM karmAtmatayaikaM bhavati, yena yathA parikalpyate tat tathA'nuvartata ityom tadetad brahma, sa eSa paramArthastadetat tattvaM paramaM brahma bRhaditi tasyArtha kathayati / etaduktaM bhavatyataH paraM zabdArthavyavahAro nivartate, nirvikalpatvAditIyaM zabdArthavyavahAragatiryAvanirvikalpaM jJAnamevaitaditi / ataH paraM brahmeti yat paraM tattvaM tatvajJAnamapi nirvikalpaM sanna kramate taddarzayati-vyavahArAtIto'yamarthaH / ayamiti vyAkhyAtamadhigamopAyopakramamAtraM darzayati / katham ? om ityeSo'nvaya-vyatireka na.ca040 Page #367 -------------------------------------------------------------------------- ________________ 314 nayacakram / [vidhiniyamAraH rahitaH zabdArtho bhavitumarhatIti cet, ko brUte'nvaya-vyatireka-rahita iti ? / yasAdatrAnuvRtti-vyAvRttI anantaroktapRthivyAdidhAtuvikalpajJAnasatyatvAnuprabandhasAmopahitarUpe pRthivyAdidhAtUnAmacetanAbhimatAnAM vikalpasatyAnAM cetanakarmAtma-nokarmAbhimatAnAM ca jJAnasatyasvarUpapuruSatvena cAnvita-vyatiriktAnAmomiti / kamAtmaikyApattyA tatsatyatvAnuprabandhena zaktyupadhAnaM nityamevetyanvayavyatirekavAnevAyaM zabdArtha iti te cAnuvRtti-vyAvRttI yo yo bhAgo yathAbhAga, prasiddhimabhidhAnAbhidheyavyavahArAtmikA karmeti puruSa iti karma-puruSakAra iti eka eveti vA prasiddhiM gacchata iti / sa ca zabdArtho'nAdyapravandhasAmopahitAnupravRttitvAnnityaH / atrotpAda-vinAzazabdAvapi tatsthitarUpAveva nAsadudbhavAtyantavinAzarUpAviti tadvyAcaSTe-apravadanamityAdi gatArtham / yathAsaGkhyamAvirbhAvatirobhAvasvarUpayorapi bhAvAbhidhAyitvAt avasthita evArtha utpadyate, vinazyatIti cocyate tathA tathA pariNamamAnaH / anityaghaTAdizabdA apIti / anityaH pradhvasta ityAdayo ghaTaH paTa ityAdayazca zabdAH pRthivyAdilakSaNA api nAtyantamutpannamabhUtaM cA(vA')tha bruvate / kiM tarhi ? svatattvabIjaM dravyamevAvicchinnamAhuH / svatattvaM yadabhUtvA bhavati, bhUtvA ca na bhavati, tadanityaM samAnakartRkayoH pUrvakAle ktvApratyayavidhAnAt sa eva tu dRzya-pariNAmAbhyAM bhavati, na bhavatIti svatattvasyAnityatvasya bIjaM dravyamevArthaH ghaTAdi tAvat tadanityatvaM tasya bIjamavasthitaM dravyaM sAmAnyamevAGkurAde/hivat tadevAvacchinnaM mahApRthivIvadanutpAdavyayayogyavRddhamavicAli kUTasthaM dhruvaM nAnyaditi padArthaH vAkyArtho'pi ca pRthak sarva padaM pratyekaM padaM vAkyaM devadatta ! gAmabhyAja zuklAmityatra devadatta evetarapadArthaparisamApteH karma, vibhaktyante gozabde ca tathAparisamApteritarapadArthAnAM tacca sarvasarvAtmakatvAduktanyAyAdupapannam / na caitAH svamanISikA ucyante, kintu nibandhanamapyasya darzanasyArSamasti; yato'sya darzanasya vinirgama iti tad darzayati -'je ekaNAme [se] bahuNAme' ( AcA0 adhya0 3, udde0 4, sU. 123 ) yadekasya bhAvAstat sarvasyApi, yat sarvasya tadekasyApIti // caturtho'ro nayacakrasya smaaptH| // prathamazca mArgo nemirityarthaH / arddhamekamekapustakaM samAptam // nayacakrasya prathamo bhAgaH samAptaH / * ya ekaM nAmayati, sa bahUn nAmayati / ya ekanAmaH, sa bahunAmaH / Page #368 -------------------------------------------------------------------------- ________________ BIBLIOGLIERI. LEIDI IIIIII 111TTIIIIIIIIIIIIIIIIII!!! Gaekwad's Oriental Series CATALOGUE OF BOOKS 1951 RAD UN NIVERSITY NA SAYA THEMAHARA OF BARODA satyaM ziyaMsundarama ORIENTAL INSTITUTE, BARODA LILIBE R DROBDOBRODRILL Page #369 -------------------------------------------------------------------------- ________________ SELECT OPINIONS Sylvain Levi : The Gaekwad's Series is standing at the head of the many collections now pub lished in India. Asiatic Review, London: It is one of the best series issued in the East as regards the get up of the individual volumes as well as the able editorship of the series and separate works.. Presidential Address, Patna Session of the Oriental Conference: Work of the same class is being done in Mysore, Travancore, Kashmir, Benares, and elsewhere, but the organisation at Baroda appears to lead. Indian Art and Letters, London: The scientific publications known as the "Oriental Series" of the Maharaja Gaekwar are known to and highly valued by scholars in all parts of the world. Journal of the Royal Asiatic Society, London: Thanks to enlightened patronage and vigorous management the "Gaekwad's Oriental Series" is going from strength to strength. Sir Jadunath Sarkar, Kt.: The valuable Indian histories included in the "Gaekwad's Oriental Series" will stand as an enduring monument to the enlightened liberality of the Ruler of Baroda and the wisdom of his advisers. The Times Literary Supplement, London: These studies are a valuable addition to Western learning and reflect great credit on the editor and HisHig hness. Page #370 -------------------------------------------------------------------------- ________________ * GAEKWAD'S ORIENTAL SERIES Critical editions of unprinted and original works of Oriental * Literature, edited by competent scholars, and published at the Oriental Institute, Baroda I. BOOKS PUBLISHED. Rs. A. 1. Kavyamimamsa (FragHfhiar): a work on poetics, by Rajas'ekhara (880-920 A.D.): edited by C. D. Dalal and R. Anantakrishna Sastry, 1916. Reissued, 1924. Third edition, revised and enlarged, by K. S. Ramaswami Shastri, 1934, pp. 52+ 314 2-0 W 2. Naranarayanananda (atarciantara) : a poem on the Pauranic story of Arjuna and Krsna's rambles on Mount Girnar, by Minister Vastupala : edited by C. D. Dalal and R, Anantakrishna Sastry, 1916, pp. 11 +92 + 12. Out of print. 3. Tarkasarigraha (a$age): a work on Philosophy (refutation of Vais'esika theory of atomic creation), by Anandajnana or Anandagiri (13th century): editd by : T. M. Tripathi, 1917, pp. 36 + 142.+ 13 ... Out of print. 4. Parthaparakrama ( * ): a drama describing Arjuna's recovery of the cows of King Virata, by Prahladanadeva, the founder of Palanpur: edited by G. D. Dalal, 1917, pp. 8 + 29 ... Out of print. 5. Rastraudhavamsa (etca): an historical poem (Mahakavya) describing the history of the Bagulas of Mayuragiri, from Rastraudha, the originator to Narayana Shah, by Rudra Kavi (A.D. 1596): edited by Embar Krishnamacharya, with Introduction by C. D. Dalal, 1917, pp. 24 + 128 + 4 ... Out of print. 6. Linganus'asana (faktiga): on Grammar, by Vamana (8th-9th century): edited by C, D. Dalal, 1918, pp. 9+ 24 .. .. " Out of print.. 7. Vasantavilasa (arafasie): a contemporary historical poem (Mahakavya) describing the life of Vastupala and the history of Gujarat, by Balachandrasuri (A.D. 1240) : edited by C. D. Dalal, 1917, pp. 16+ 114 + 6 Out of print. Pro Page #371 -------------------------------------------------------------------------- ________________ Rs, A. 8. Rupakasatka (59542): six dramas, by Vatsaraja, Minister of Paramardideva of Kalinjara (12th-13th century): edited by C. D. Dalal, 1918, pp. 12 + 191 Out of print. 9. Mohaparajaya ( 1972 ): an allegorical drama de scribing the overcoming of King Moha (Temptation), or the conversion of Kumarapala, the Chalukya King of Gujarat, to Jainism, by Yas'ahpala, an officer of King Ajayadeva, son of Kumarapala (A.D. 1229 to 1232) : edited by Muni Chatur vijayaji, with Introduction and Appendices by C. D. Dalal, 1918, pp. 32+135+20. Out of print. 10. Hammiramadamardana ( Futrachea ): a drama glorify ing the two brothers, Vastupala and Tejahpala, and their King Viradhavala of Dholka, by Jayasim hasuri: edited by C. D. Dalal, 1920, pp. 15 +98 .. Out of print. 11. Udayasundarikatha (379efa{t91): a Campu, by Soddhala, a contemporary of and patronised by the three brothers, Chchittaraja, Nagarjuna, and Mummuniraja, successive rulers of Konkan : edited by C. D. Dalal and Embar Krishnamacharya, 1920, pp. 10 + 158 + 7 ... ... ... Out of print. 12. Mahavidyavidambana ( Fitfagfqera): a work on Nyaya Philosophy, by Bhatta Vadindra (13th century): edited by M. R. Telang, 1920, pp.44 + 189 + 7 Out of print. 13. Pracinagurjarakavyasangraha ( sretag #157697): a collection of old Gujarati poems dating front 12th to 15th centuries A.D. : edited by C, D. Dalal, 1920, pp. 140 + 30 ... ... ... Out of print. 14. Kumarapalapratibodha ( agfaata ): a bio graphical work in Prakrta, by Somaprabhacharya (A.D. 1195) : edited by Jinavijayaji, 1920, pp. 72 + 478 Out of print. 15. Ganakarika (7091f141): a work on Philosophy (Pas'upata School), by Bhasarvajna (10th century): edited by C. D. Dalal, 1921, pp. 10 + 57 Out of print. 16. Sangitamakaranda (agama): a work on Music, by Narada : edited by M.R. Telang, 1920, pp. 16 + 64 Out of print. 17. Kavindracarya List ( terar-Fraat): list of Sanskrit works in the collection of Kavindracarya, a Benares Pandit (1656 A.D.) : edited by R. Anantakrishna Sastry, with a Foreword by Dr. Ganganath Jha, 1921, pp. 20+ 34 ... Out of print. 18. Varahagrhyasutra (aria ): Vedic ritual of the Yajurveda : edited by Dr. R. Shamasastry, 1920, pp. 5+ 24 Out of print. Page #372 -------------------------------------------------------------------------- ________________ Rs. A. 19. Lekhapaddhati (@afa): a collection of models of State and private documents (8th to 15th centuries) : edited by C. D. Dalal and G. K. Shrigondekar, 1925, . pp. 11 + 130 ... Out of print. 20. Bhavisayattakaha or Pancamikaha ( a +ET): a romance in Apabhrams' a language, by Dhanapala (c. 12th century): edited by C. D. Dalal and Dr. P. D. Gune, 1923, pp. 69 + 148 + 174 ... Out of print. 21. A Descriptive Catalogue of the Palm-leaf and Im portant paper MSS. in the Bhandars at Jessalmere ( 579SCHUST4-Feta at), compiled by C. D. Dalal and edited by L. B. Gandhi, 1923, pp. 70+ 101 Out of print. 22. Paras'uramakalpasutra (97311947977): a work on Tantra, with the commentary of Rames' vara : edited by A. Mahadeva Sastry, 1923, pp. 23 + 390. Second revised edition by Sakarlal Shastri 19-0 23. Nityotsava facetana): a supplement to the Paras'urama. kalpasutra, by Umanandanatha; edited by A Mahadeva Sastry, 1923. Second revised edition by Trivikrama Tirtba, 1930, pp. 22 + 252. Reprinted, 1948,pp. 24 + 196 44. Tantrarahasya fara ): a work on the Prabhakara School of Purvamimamsa, by Ramanujacarya edited by Dr. R, Shamasastry, 1923, pp. 15 + 84. Second revised edition by K. S. Ramaswami Shastry. Shortly. 25, 32. Samarangana (A4 ): a work on architecture, town-planning and engineering, by King Bhoja of Dhara (11th century): edited by T. Ganapati Shastri, 2 vols., vol. 1, 1924, pp. 39 + 290 ; vol. II, 1925, pp. 16 + 324 ... ... ... Out of Print. 26, 41. Sadhanamala (1971): a Buddhist Tantric text of rituals, dated 1165 A. D., consisting of 312 short works, composed by distinguished writers : edited by Dr. B. Bhattacharyya. Illu-trated. 2 vols., vol. I, 1925, pp. 23 + 3+2 (out of print); vol. II, 1928, out pp. 183 + 295 20 27, 96. A Descriptive Catalogue of MSS. in the Central Library, Baroda (agtette Feat): 12 vols,. vol. I (Veda, Vedalaks ana, and Upanisads), compiled by G.K. Shrigondekar and K. S. Ramaswami Shastri, with a Preface by Dr. B. Bhattacharyya, 1925, pp. 28 +264 ; vol. II (Srauta Sutras and Prayogas), compiled by K.S. Ramaswami Shastri, 1942, pp. 18 + 95 (folia) + 301 12-4 28, 84. Manasollasa or Abhilasitarthacintamani (19A 12') : an encyclopaedic work treating of one hundred different topics connected with the Royal household and the Royal court, by Somes' varadeva, a Chalukya king of the 12th century: edited by G.K. Shrigondekar, 3 vols., vol. 1, 1925, pp. 18 + 146; (ou of print). vol. II, 1939, pp. 50+ 304 .. 5-0 Page #373 -------------------------------------------------------------------------- ________________ Rs. A. 29. Nalavilasa (rafacia): a drama, by Ramachandrasuri, pupil of Hemachandrasuri, describing the Pauranika story of Nala and Damayanti : edited by G. K. Shrigondekar and L. B. Gandhi, 1926, pp. 40 + 91 ... Out of print. 30, 31. Tattvasangraha ( apa2 ): a Buddhist philo sophical work of the 8th century, by s'antaraksita, with Panjika by his disciple Kamalas'ila : edited by Pandit Embar Krishnamacharya, with a Foreword by Dr. B. Bhattacharyya, 2 vols., 1926, vol. 1, pp. 157 + 80 + 582; vol. II, pp. 4 +353 + 102 Out of print. 33, 34. Mirat-i-Ahmadi (fagia-3-32778): by Ali Muham mad Khan, the last Moghul Dewan of Gujarat : edited in the original Persian by Syed Nawab Ali, 2 vols., illustrated, vol. I, 1926, pp. 416; vol. II, 1928, pp. 632 ... ... ... : 19-3 35. Manavagrhyasutra (192 ): a work on Vedic ritual of the Yajurveda with the Bhasya of Astavakra: edited by Ramakrishna Harshaji s'astri, with a Preface by B. C. Lele, 1926, pp.40 + 264 ... Out of print. 36, 68. Natyas'astra (ajaia): of Bharata with the com mentary of Abhinavagupta of Kashmir : edited by M. Ramakrishna Kavi, 4 vols., vol. I, illustrated, 1926, PP. 27 + 397 (Out of print); vol. II, 1994, PP. 23 + 25 + 464 ... ... ... .. 5-0 37. Apabhrams'akavyatrayi (317**T#16978): consisting of three works, the Carcari, Upades'arasayana, and Kalasvarupakulaka, by Jinadatta Suri (12th century). with commentaries : edited by L. B. Gandhi, 1927, pp. 124 + 115 .. Out of print. 38. Nyayapraves'a (4171), Part I (Sanskrit Text) : on Buddhist Logic of Dinnaga, with commentaries of Haribhadra Suri and Pars' vadeva : edited by A, B. Dhruva, 1930, 39 + 104 ... . Out of print. 39. Nyayapraves'a ( Frugal), Part II (Tibetan Text): edited with introduction, notes, appendices, etc. by Vidhusekhara Bhattacharyya, 1927, pp. 27 + 67 ... 1-8 40. Advayavajrasangraha (3777971 ): consisting of twenty short works on Buddhism, by Advayavajra : edited by Haraprasad Sastri 1927, pp. 39 + 68 ... 2-0 42, 60. Kalpadrukos'a (431#TT): Standard work on Sanskrit Lexicography, by Kes'ava : edited by Rama. vatara Sharma, with an index by Srikant Sharma, 2 vols., vol. I (text), 1928, pp. 64 + 485; vol. II (index), 1932, pp. 283 ... 14-0 Page #374 -------------------------------------------------------------------------- ________________ 5-0 Rs. A. 43. Mirat-i-Ahmadi Supplement ( fmia-3-3777&t qffe ): by Ali Muhammad Khan. Translated into English from the original Persian by C. N. Seddon and Syed . Nawab Ali. Illustrated. Corrected reissue, 1928, pp. 15 + 222 ... ... ... 6-8 44. Two Vajrayana Works ( 91992): comprising Prajnopayavinis'cayasiddhi of Ananiga vajra and Jnanasiddhi of Indrabhuti : edited by Dr. B. Brattacharyya, 1929, pp. 21 + 118 ... 3-0 45. Bhavaprakas'ana (1991a): of s'aradatanaya, a work on Dramaturgy and Rasa (A, D. 1175-1250): . edited by Yadugiri 'Yatiraja and K. S Ramaswami Shastri, 1929, pp. 98 + 410 - ... Out of print. 46. Ramacarita (199f1a): of Abhinanda, Court poet of Hara varsa, probably the same as De vapala of the Pala Dynasty of Bengal (c. 9th century A. D.): edited by K. S. Ramaswami Shastri, 1929, pp. 29 + 407 ... 7-8 47. Nanjarajayas'obhusana (aagug490) : by Nrsimha kavi alias Abhinava Kalidasa, a work on Sanskrit Poetics relating to the glorification of Nanjaraja, son of Virabhupa of Mysore : edited by E. Krishnamacharya, 1930, pp. 47 + 270 .. 48. Natyadarpana (arma901): on dramaturgy, by Ramacandra Suri with his own commentary : edited by L. B. Gandhi and G. K. Shrigondekar, 2 vols., vol. I, 19 9, pp. 23 + 228 ... Out of print. 49. Pre-Dinnaga Buddhist Texts on Logic from Chinese Sources (getaalgat95911:) : containing the English translation of Satas'astra of Aryadeva Tibetan text ard English translation of Vigraha-vyavariani of Nagarjuna and the re-translation into Sanskrit from Chine e of * Upayahrda ya ard Tarkas'astra : edited by Giuseppe Tucci, 1930, pp. 30 + 40 + 32 + 77 + 89 + 91 ... 9-0 50. Mirat-i-Ahmadi Supplement (fatid--thet offee) : Persian text giving an account of Gujarat, by Ali Muhammad Khan : edited by Syed Nawab Ali, 1930, pp. 254 ... 51, 77, 108. Trisastis'alakapurusacaritra (feafer#1959 afa): of Hemacandra : translated into English with copious notes by Dr. Helen M. Johnson, 5 vols., vol. I (Adis' varacaritra), 1931, pp. 19 + 530, illustrated; vol. II, 1937, pp. 22 + 396; vol. III, 1949... ... 53-0 52. Dandaviveka (@osfaa7): a comprehensive Penal Code of the ancient Hindus by Vardhamana of the 15th century A. D.: edited by Kamala Krishna Smrtitirtha, 1931. pp. 34 + 380... 8-8 Page #375 -------------------------------------------------------------------------- ________________ Rs. 53. Tathagataguhyaka or Guhyasamaja ( 15 ) : the earliest and the most authoritative work of the Tantra School of the Buddhists (3rd century A. D.): out edited by Dr. B. Bhattacharyya, 1931, pp. 39 + 210 ... 4 54. Jayakhyasamhita ( 918 calcar : an authoritative Pancaratra work of the 5th century AD.: edited by Pandit E. Krishnamacharya of Vadtal with a Foreword by Dr. B. Bhattacharyya, 1931, pp. 78 +47 + 454 ... 12-0 55. Kavyalankarasarasamgraha ( TERAR45): of Udbhata with the commentary, probably the same as Udbhataviveka, of Rajanaka Tilaka (ilth century A. D.) : edited by K, S. Ramaswami Shastri, 1931, pp. 48 + 62 ... 2-0 56. Parananda Sutra ( FUET ) : an ancient Tantric work of the Hindus in Sutra form : edited by Swami Trivikrama Tirtha, with a Foreword by Dr. B. Bhattacharyya, 1931, pp. 30 + 106 ... ... ... 3-8 57, 69. Ahsan-ut.Tawarikh ( 3716917-31-aaifia ) : history of the Safawi Period of Persian History, 15th and 16th centuries, by Hasani-Rumlu : edited by C. N. Seddon, 2 vols. (Persian text and translation in English) vol. I, 1932, pp. 36 + 510; vol. II, 1934, pp. 15 + 301 19-8 58. Padmananda Mahakavya (991974 Thay ): giving the life-history of Rsabhadeva, the first Tirtharikara of the Jainas, by Amarachandra Kavi of the 13th centnury : edited by H.R. Kapadia, 1932, pp.99 + 667 14-0 59. .S'abdaratnasamanvaya TICHH-227 ) : an interesting lexicon of the Nanartha class in Sanskrit, compiled by the Maratha King Sahaji of Tanjore : edited by Vitthala S'astri, with a Foreword by Dr. B. Bhatta charyya, 1932, pp. 31 + 605 ... ... ... 11-0 61, 91, 104. S'aktisangama Tantra ( T F F ) : comprising four books on Kali, Tara, Sundari, and Chhinnamasta : edited by Dr. B. Bhattacharyya, 4 vols., vol. I, Kalikhanda (Falas) 1932, pp. 13 + 179 (Out of print;) vol. II, Tarakhanda (aria ). 1941, pp. 12+ 271;DU vol. III, Sundarikhanda (erzitas), 1947, pp.) 15 + 146. ... 3-0 62. Prajnaparamitas (9319fHai): commentaries on the Prajnaparamita a Buddhist philosophical work : edited by Giuseppe Tucci, 2 vols., vol. I, Abhi samayalankaraloka of Haribhadra, 1932, pp. 55 + 589 12-0 63. Tarikh-i-Mubarakhshahi (alfa-s-HaRATIET) : con temporary account of the kings of the Saiyyid Dynasty of Delhi : translated into English from original Persian by Kamal Krishna Basu, with a Foreword by Sir Jadunath Sarkar, 1932, pp. 13 + 299 ... ... 7-8 64. Siddhantabindu (fugrafar ) : on Vedanta philosophy, by Madhusudana Sarasvati, with the commentary of Purusottama : edited by P. C. Divanji, 1933, pp. 142 + 93.+ 306 ... 11-0 Page #376 -------------------------------------------------------------------------- ________________ ... 14-0 Rs. A. 65. Istasiddhi (szfafe ) : on Vedanta philosophy, by Vimuktatma, disciple of Avyayatma, with the author's own commentary : edited by M. Hiriyanna, 1933, pp. 36 + 697 ... ... 66, 70, 73, 103. Shabara-Bhasya ( 197H167 ) : on the Mimamsa Sutras of Jaimini : translated into English by Dr. Ganganath Jha, in 3 vols., 1933-1936, vol. I, pp. 15 + 705; vol. II, pp. 20 + 708; vol. III, pp. 28 + 1012, Index by Dr. Umesha Mishra, 1945, pp. 6 + 29 ... 49-0 67. Sanskrit Texts from Bali (alfagt9991: ): comprising religious and other texts recovered from the islands of Java and Bali : edited by Sylvain Levi, 1933, pp. 35 + 112 .. .. 3-8 71. Narayana S'ataka ( ani 01375): a devotional poem by Vidya kara, with the commentary of Pitambara : edited by Shrikant Sharma, 1935, pp. 16+91 ... 2-0 Rajadharma-Kaustubha (459T ): an elaborate Smrti work on Rajadharma, by Anantadeva : edited by Kamala Krishna Smrtitirtha, 1935, pp. 30 + 506 ... 10-0 74. Portuguese Vocables in Asiatic Languages (ait 57874127 ) : translated into English from Portuguese by A. X. Soares, 1936, pp. 125 + 520 ... ... 12-0 75.. Nayakaratna ( 712a): a commentary on the * Nyayaratnamala of Parthasarathi Mis'ra, by Ramanuja of the Prabhakara School: edited by K, S, Ramaswami Shastri, 1937, pp. 69 + 346 .. . ... ... 4-8 76. A Descriptive Catalogue of MSS. in the Jain Bhan dars at Pattan (999HITE artat ) : edited from 'the notes of the late C. D. Dalal by L. B. Gandhi, 2 vols., vol. 1, 1937, pp. 72 + 498 78. Ganitatilaka ( foafas*): of Sripati, with the com mentary of Simhatilaka, a non-Jain work on Arithmetic with a Jain commentary : edited by H. R. Kapadia, 1937, pp. 81 + 116 ... ... 4-0 79. The Foreign Vocabulary of the Quran (FRJUTETET HTET): showing the extent of borrowed words in the sacred text : compiled by Arthur Jeffery, 1938, pp. 15 + 311 12-0 80, 83. Tattvasangraha (arga : of s'antaraksita with the commentary of Kamalas'ila : translated into English by Dr. Ganganath Jha, 2 vols,, vol. I, 1937, pp. 8 + 739; .vol. II, 1939, pp. 12 + 854 ... ... ... 37-0 81. Hamsa-vilasa (Tafaza): of Hamsa Mitthu : on mystic practices and worship : edited by Swami Trivikrama Tirtha and Hathibhai Shastri, 1937, pp. 13 + 331. 5-8 Page #377 -------------------------------------------------------------------------- ________________ Rs. A. 82. Suktimuktavali (afhaight): on Anthology, of Jalhana, a contemporary of King Krsna of the Northern Yadava Dynasty (A.D. 1247): edited by E. Krishnamacharya, 1938, pp. 66 + 463 + 35... .... 11-0 85. Brhaspati Smrti (arrafaraefa): a reconstructed text of the now lost work of Brbaspati : edited by K. V. Rangaswami Aiyangar, 1941, pp. 186 + 546 ... 15-0 86. Parama-Samhita ( feat): an authoritative work of the Pancharatra system : edited by S. Krishnaswami Aiyangar, 1940, pp 45 + 208 + 230 ... ... 8.0 87. Tattvopaplava (ata1989): a masterly criticism of the opinions of the prevailing Philosophical Schools by Jayaras'i : edited by Sukhalalji Sanghavi and R. C. Parikh, 1940, pp. 21 + 144 ... ... ... 4-0 88, 105. Anekantajayapataka (3471695 qarat): of Haribhadra Suri (8th century A. D.) with his own commentary and Tip panaka by Munichandra, the Guru of Vadideva Suri : edited by H. R. Kapadia, in 2 vols., vol 1, 1940, pp. 32 + 404; Vol. II, 1947, pp. 128 + 344 + 28 28-0 89. S'astradipika (Eliag #i): a well-known Mimamsa work: the Tarka pada translated into English by D. Venkatramiah, 1940, pp. 29 + 264 .. ... 5-0 90. Sekoddes'atika (#TESTIFI): a Buddhist ritualistic work of Naropa describing the Abhiseka or the initiation of the disciple to the mystic told: edited by Dr. Mario Carelli, 1941, pp. 35 + 78 ... ... ... 2-5 92, 98, 100, 101, 102, 106, 110, 111, 112. Krtyakalpataru (569445): of Laksmidhara, Minister of King Govindacandra of Kanauj; one of the earliest Law Digests: edited by K. V. Rangaswami Aiyangar, 12 vols., Vol. I, Brahmacari-kanda (ag7|17103), 1948, pp. 100 + 328, Rs. 11; vol. IV, s'raddha-kanda (2008), 1950, Rs. 15; vol. V, Dana-kanda ( CiU), 1911; pp. 16 + 129 + 415, Rs. 9; vol. VIII, Tirtha-vivecana-kanda (aitafaaza4103), 1943, pp. 92 + 301, Rs. 8; vol. III, Niyatakalakarda (faza107103), R:. 19-; vol. X, Suddhi-kanda (granog)Rs. 9-6; vol. XI, Rajadharma-kanda (UFRA #103), 1944, pp. 95 + 273, \ Rs. 10; vol. XII, Grhastha-kanda (UEF#03), 1944, pp. 20 + 132 + 512, Rs. 12; vol. XIV, Moksa-kanda (191US), 1945, pp. 62 +355, Rs. 12 ... .. .. 105-14 Madhavanala-Kamakandala (1819Z+1#rca): a romance in old Western Rajasthani, by Ganapati, a Kayastha from Amod: edited by M. R. Majumdar, in 2 vols., vol. I, 1942, pp. 13 + 5 + 509 .. . 10-0 94. Tarkabhasa ( ICT) : a work on Buddhist Logic, by Moksakara Gupta of the Jagaddala monastery: edited with a Sanskrit commentary by Embar Krishnamacharya, 1942, pp. 7 + 114 .. 2-0 Page #378 -------------------------------------------------------------------------- ________________ 9 Rs. A. 95. Alamkaramahodadhi ( 32 Itaetafu ) : on Sanskrit Poetics composed by Narendraprabha Suri at the request of Minister Vastupala in 1226 A. D. : edited by L. B. Gandhi, 1942, pp. 45 + 418 (with 2 plates) 7-8 97, 114. An Alphabetical List of MSS. in the Oriental Insti tute, Baroda (9Faraat): compiled from the existing card catalogue by Raghavan Nambiyar, 2 vols., vol. 1, 1942, pp. 12+ 742 Rs. 9-0, vol. II, 1950 pp. 12+ 743-1653 Rs. 27-8 ... ... 36-8 99. Vivada Cintamani (faalfacarafa): of Vacaspati Mis'ra: an authoritative Smrti work on the Hindu Law of Inheritance : translated into English by Sir Ganganath Jna, 1943, pp. 28 + 348 ... ... 10-4 ... 17-0 107. Pancapadika (999 ): the famous Vedanta work of Padmapada, a direct disciple of slankaracarya : translated into English with copious notes and a detailed conspectus by the late D. Venkataramiah of Banga lore, 1948, pp. 46+ 414 ... 109 Nispannayogavali (acqaythae) : describing 26 man dalas or magic circles with full descriptions of more than 600 deities of the Buddhist pantheon, written by Abhayakaragupta of the Vikramas'ila monastery: edited by Dr. B. Bhattacharyya, 1949, pp. 90 +94 + 16 ... 7-0 . 113. Hetubindutika (Egfargat1) : commentary of Arcata on the famous work of Dharmakirti on Buddhist logic: edited from a single MS. discovered at Pattan by Sukhalalji Sanghavi, 1949 .. ... 11-0 17. Madana Maharnava ( cantida): a Smrti work principally dealing with the doctrine of Karmavipaka composed during the reign of Mandhata, son of Madanapala : edited by Embar Krishnamacharya and Raghavan Nambiyar ... ... Shortly 116. Dvadas'aranayacakra (Iritaya ): an ancient polemical treatise of Mallavadi Suri, with a commentary by Simhasuri Gani : edited by Caturvijayaji and continued after his death by L. B. Gandhi, vol. I. Short Aparajitaprccha ( 37 tifataga31): a voluminous work on architecture and fine arts: edited by P. A. Mankad. Shortly 118. Gurjararasavali (yftast): a collection of several old Gujarati Rasas; edited by B. K, Thakore, M D , Desai, and M. C. Modi, Shortly Page #379 -------------------------------------------------------------------------- ________________ IO II, BOOKS IN THE PRESS. 1. Natyas'astra ( alata ): edited by M. Ramakrshna Kavi, 4 vols., vol. III. 2. Krtyakalpataru ( F976): of Laksmidhara, Minister of King Govindachandra of Kanauj: edited by K. V. Rangaswami Aiyangar: Kandas, Vyavahara and others. 3. Samrat Siddhanta (algfaga) : the well-known work on Astronomy of Jagannatha Pandit : critically edited with numerous diagrams by Kedar Nath, Rajjyotisi. 4. Dhurtasvami Bhasya on the s'rauta Sutra of Apastamba: edited by M. M. Chinnaswami Shastri, vol. I. 5. Nitikalpataru (alfa9a ) : the famous Niti work of Ksemendra : edited by Sardar K, M. Panikkar. 6. Rihla of Ibn Batuta : translated into English wi. critical notes by Dr. Agha Mehdi. 7. Trisastis'alakapurusacaritra (faqfetslegaafia): of Hemacandra: translated into English by Dr. Helen Johnson, 5 vols., vol. IV. 8. Shivaji Charitra (faransitafia): a Sanskrit account of King Sambhaji : edited by G. S. Sardesai. " III. BOOKS UNDER PREPARATION. 1. Paramananda Tantra ( 1972): an authoritative work of Hindu Tantric School, edited by H. O. Shastri of Lakhtar, Kathiawad. 2. S'aktisangama Tantra ( Tiara) : comprising four books on Kali, Tara, Sundari, and Chhinnamasta : edited by Dr. B. Bhattacharyya, 4 vols; vol. IV. 3. Natyadarpana ( 1 ) : introduction in Sanskrit on the Indian drama, and an examination of the problems raised by the text, by L. B. Gandhi, 2 vols., vol II. 4. Krtyakalpataru (g a ): one of the earliest Nibandha works of Laksmidhara : edited by K. V. Rangaswami Aiyangar, 14 vols., vols. VII, XIII. 5. A Descriptive Catalogue of MSS. in the Oriental Institute, Baroda ( ASTERTH7F98 ) : compiled by the Library Staff, 12 vols., vol. III (Grhya and Dharma MSS.) 6. Manasollasa (Haatara): or Abhilasitarthacintamani : edited by G. K. Shrigondekar, 3 vols., vol. III. 7. Mirat-i-Ahmadi : the Persian text translated into English by Dr. Syed Mujtaba Ali, 2 vols. Page #380 -------------------------------------------------------------------------- ________________ IL 8. Chhakkammuvaeso ( gegagat): an Apabhramsa work of the Jains containing didactic religious teachings : edited by L. B. Gandhi. 9. Anu Bhasya (87927167 ): a standard work of the s'uddhadvaita School : translated into English by G, H. Bhatt. 10. A Descriptive Catalogue of MSS. in the Jain Bhan.: dars at Pattan (999 9 9 ): edited from the notes of the late C. D. Dalal by L. B. Gandhi, 2 vols., vol. II. 11. Natyas'astral (arazita ): of Bharata with the com mentary of Abhinava Gupta : second revised edition by K. S. Ramaswami Shastri, vol, 1. 12. Natyas'astra (Alaia ): of Bharata with the com mentary of Abhinava Gupta edited by M. Rama krishna Kavi, 4 vols., vol. iv. 13. Pancami Mahatmya ( THETIZ): a Jain religious work : edited by Pandit L. B. Gandhi. 14. Rasasangraha : ( AGR ) a collection of 14 old Gujarati Rasas, composed in the 15th and 16th centuries : .' edited by M. R. Majumdar. 15. Parasikakosasangraha (91781*19AE) : a collection of four Persian Sanskrit lexicons : edited by K. M. Zaveri and M. R. Majumdar. 16. Kalacakra Tantra (#147691) : the first book of the Kalacakra School attached to the Mahayana System of Buddhism : edited by Dr. B. Bhattacharyya. 17. Smrtisara (Falare : an interesting digest of Hindu Law : edited by Mahamahopadhyaya Dr. Umesha Mishra, 18. Ramayana Bibliography : Prepared by J. S. Pade, M. A. For further particulars please communicate with THE DIRECTOR, Oriental Institute, Baroda. Page #381 -------------------------------------------------------------------------- ________________ I 2 THE GAEKWAD'S STUDIES IN RELIGION AND PHILOSOPHY Rs, A. 1. The Comparative Study of Religions : [Contents : I, the sources and nature of religious truth. II, supernatural beings, good and bad. III, the soul, its nature, origin, and destiny. IV, sin and suffering, salvation and redemption. V, religious practices. VI, the emotional attitude and religious ideals] : by Alban G. Widgery, M.A., 1922 . .. 15-0 2. Goods and Bads : being the substance of a series of talks and discussions with H.H, the Maharaja Gaekwad of Baroda (Contents: introduction. I, physical values, II, intellectual values. III, asthetic values. IV, moral value, V. religious value, VI, the good life, its unity and attainment) : by Alban G. Widgery; M.A:,' 1920. (Library edition Rs, 5) .....3-0 Immortality and other Essays : (Contents : 1, Philosophy and life. II, immortality. III, morality and religion. IV Jesus and modern culture. V, the psychology of Christian motive. VI, free Catholicism and non-Christian Religions. VII, Nietzsche and Tolstoi on Morality and Religion VIII, Sir Oliver Lodge on science and religion, IX, the value of confessions of faith. X, the idea of resurrection. XI, religion and beauty. XII, religion and history, XIII, principles of reform in religion] : by Alban G, Widgery, M.A., 1919. (Cloth. Rs. 3) . ... 2-0 4. Confutation of Atheism : a translation of the Hadis-; Halila or the tradition of the Myrobalan Fruit: translated by Vali Mohammad Chhanganbhai Momin, 1918 0-14 MISCELLANEOUS. . Conduct of Royal Servants : being a collecton of verses from the Viramitrodaya with their translations in English, Gujarati, and Marathi : by B. Bhattacharya, M.A, Ph.D. " ... 0-6 2. Prayas'chittamayukha (Marathi tr.) : by Ainapure ... 3-4 3. Dighanikaya (Marathi'tr.), Pt. I : by C, V. Rajwade 1-8 4. Pas'chimatya Pakashastra (in Marathi): by Ganganaik ... ... 4-8 5. Nyayashastra (in Marathi) : by M, K, Damle 1-0. Gaekwad Cenotaphs : an account of the numerous cenotaphs dedicated to the past rulers of the Gaekwad family, by Mrs. Taramati Gupte, printed in art paper with numerous illustrations ... ... 12-0 7. Studies in Ramayana : being an estimate of the life and life-work of the oldest and greatest of Indian poets, Valmiki; by Dewan Bahadur K. S. Ramaswami Shastri, 1944 ... 7-8 1. Page #382 -------------------------------------------------------------------------- _ Page #383 -------------------------------------------------------------------------- ________________ P RIREDBIRDRm2011112NNRIT UNUDURITULIBRK00300100000000100 111HHHHHHHHHHHH Selling Agents of the Gaekwad's Orientel Series England Messrs. Luzac & Co., 46, Great Russell Street, London, W. C. 1. Messrs. Arthur Probsthain, 41, Great. Russel Street London, W. C. I. Messrs. Deighton Bell & Co., 13 & 30, Trinity Street Cambridge. Calcutta HH10 Messrs. The Book Co, 'Ltd., 4/3, College Square. Messrs. Thacker Spink & Co., 3, Esplanade East. M IIIIIIIIIIIIIIIIIIIIIIULILLA IHHHHH 00 Benares City Chowkhamba Sanskrit Series Office, Post Box No. 8, Benares. Messrs. Braj Bhusan Das & Co., 40/5, Thathari Bazar. Messrs. Motilal Banarsidass, .P. B. 75, Chowk. Bombay Messrs. Taraporevala & Sons, Kitab Mahal, Hornby Road. Messrs. Gopal Narayan & Co., Kalbadevi Road. Messrs. N. M. Tripathi & Co., Kalbadevi Road. Saraswati Pustak Bhandar, Gulalwadi, Fort. Narayan Mulji Sanskrit Pustakalaya, 229, Kalbadevi Road. Poona 2 Oriental Book Agency, 15, Shukrawar Peth, Baroda N. C. Athavale, Bookseller, Raopura. D 2000ND00200 TRIROBRIR LIBERIIDROBNntD201020.000,00 IITTITILLIDETITIITTI TOR PATWAP PRESS, BARODA Page #384 -------------------------------------------------------------------------- _