________________ प्रस्तावना त्मके वस्तुनि नित्यमेव, अनित्यमेव' इत्याद्यभिनिविष्टबुद्धिस्वात् तदेव व्याचष्टे अनवधार्यस्यावधारयितृत्वाद् इदमेव,'. 'इत्थमेव' इत्यवधारणायोग्यस्मावधारण कत्वात् / ..........."एवमेकान्तवादिनो वस्तुतत्त्वानभिज्ञत्वमिति / युगपदनन्तद्रव्य-पर्यायपरिणतिविषयाव्याहतनिराकरण-वपरिणतिनिमित्ताविर्भावाक्ष-लिङ्ग-शब्दादिनिमित्तान्तरापेक्षकेवलज्ञानोऽर्हन् भगवान् यद् यद् यान् यान् भावान् , परिणमति हि विश्रसा-प्रयोगाभ्यां तत् तदेवेति तथा / " व्याख्याकारः सिंहमूरिः। प्रस्तुतस्य नयचक्रस्य गुणनिष्पन्ननामधेयायाः प्रौढाया अस्या न्यायागमानुसारिण्या व्याख्यायाः कर्तुर्नामात्र नवम-द्वादशार-प्रान्ते सिंहसूरिगणिर्वादिक्षमाश्रमण इति पठ्यते, तत् प्राक् प्रदर्शितम् / कोहार्य( कोट्याचार्य)- वादिगणिमहत्तरेण विशेषावश्यकभाष्यटीकायाम्-'सिंहमरिक्षमाश्रमणपूज्यपादाः' इति नाम-निर्देशपूर्वकं तदीयं पद्यमुद्धृतम् / अन्यत्र तत्त्वार्थशास्त्रटीकाकारेण भावामिशिष्येण सिद्धसेनगणिना निजगुरुपरम्परायां पूर्वजदिनगणिक्षमाश्रमणस्य शिष्यस्य भास्वामिगुरोश्च 'सिंहशर' नाम वर्णितम् “आसीद् दिनगणिः क्षमाश्रमणतां प्रापत् क्रमेणैव यो, ..मिद्वत्सु प्रतिभागुणेन जयिना प्रख्यातकीर्ति शम् / चोला शीलभरस्य सच्छ्रतनिधिर्मोक्षार्थिनामग्रणी... - ज्वालामकमुच्चकैर्निजतपस्तेजोभिरव्याहतम् // 1 // यत्र स्थितं प्रवचनं, पुस्तकनिरपेक्षमक्षतं विमलम् / शिष्यगणसम्प्रदेयं, जिनेन्द्रवक्त्राद् विनिष्क्रान्तम् // 2 // तस्याभूत् परवादिनिर्जयपटुः सैंहीं दधत् शूरताम् , नाम्ना व्यज्यत सिंहशूर इति च ज्ञाताखिलार्थागमः / शिष्यः शिष्टजनप्रियः प्रियहितव्याहारचेष्टाश्रयाद्, भव्यानां शरणं भवौघपतनक्लेशार्दितानां भुवि // 3 // निर्धूततमःसंहतिरखण्डमण्डलशशाङ्कसच्छाया / अद्यापि यस्य कीर्तिर्धमति दिगन्तानविश्रान्ता // 4 // शिष्यस्तस्य बभूव राजकशिरोरत्नप्रभाजालक व्यासनाच्छुरितस्फुरन्नखमणिप्रोद्भासिपादद्वयः / भाखामीति विजित्य नाम जगृहे यस्तेजसां सम्पदा, भास्वन्तं भवनिर्जयोद्यतमतिर्विद्वजनाग्रेसरः // 5 // नच. प्रस्तावना 5