________________ 160 नयचक्रम् / [विधिविधिनयेउक्तं हियथोर्णनाभिः सृजते गृह्णते च / यथा पृथिव्यामौषधयः संभवन्ति / यथा सतः पुरुषात् केशलोमानि' (मुण्ड० 1117) इति / अथवा'यथा सुदीप्तात् पावकाद्विस्फुलिङ्गा भवन्ति' (मुण्ड० 2 / 1 / 1) 'तथाक्षरात् सम्भवतीह विश्वम् / ' (मुण्ड० 117) इति / बन्धमोक्षावपि / यथा कोशकारकीटकः आत्मानं वेष्टयति खू शरीरविनिर्गतेन कोशेन पुनश्च तत्रैव प्रलीयते, कश्चिञ्च कोशकं च्छिद्रीकृत्य निर्गच्छत्येवमात्मनो बन्धमोक्षौ, नान्यत इति / किश्चान्यत्-यथा च सुदीप्तादित्यादि / अयमपि दृष्टान्तोऽग्निस्वतत्त्वानतिवृत्त्या विरूपसम्भवात् पुरुषस्य तत्साधर्म्यप्रदर्शनार्थम् / यथा त्वाह-यथा सुदीप्तात् पावकादित्यादि / एवं तावत् पुरुष एव सर्वमित्युक्तम् / स एवोच्यते / कालोऽपि स एव / ज्ञत्वात् , कलनात् कालः, 'कल संख्याने' कलनं ज्ञानं संख्यानमित्यर्थः / यथा चाहुरेके-'कालः पचति भूतानि०" इति श्लोकः / प्रकरणात् प्रकृतिः, स एवेति वर्तते / सत्त्वरजस्तमः स्वतत्त्वात् प्रकाशवृत्तिनियमार्थाद् गुणानामात्मस्वतत्त्वविकल्पने च भोक्ता / प्रकुरुत इति प्रकृतिः। यदाहुः'अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः। अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः॥. (श्वेताश्व०४।१।५) इति / रूपणानियमनान्नियतिः, रूपणाच्चक्षुषो विषयो रूपमेव न रसादयः। रसनाद्रसो रसनविषयो न रूपादय इत्यादि / नियमनान्नियतिः, वो भावः आत्मनैव खेन रूपेण भवनात् स्वभावः / 'केः कण्टकाना'मित्यादि / येन हेतुना यत्र क्षेत्रे यथा येन प्रकारेण यस्मादाश्रयाद्वस्तुनः / यदा यस्मिन् काले यदर्थं च यत् प्रयोजनमुद्दिश्य प्रवर्तितव्यं तेन तत्र तथा तस्मात्तदा तदर्थं च प्रवृत्तिस्तथा राज्ञा ज्ञप्तः सूपकारः स्थाल्यामोदनं कुशूलात् तन्दुलानाकृष्य मृदुविशदमोदनं पेयों वा यत्नपूर्वकं क्षुत्प्रशमनार्थं च पचतीति तत्पुनः प्रवर्तनम् / तदन्तरं चैतस्य न ततो व्यतिरिक्तं बहिर्भूतम् / स एव हीदं स एव पुरुषो यस्मादिदं सकलजगद्वृत्तं ततः प्रसृतं नानाभेदेन विवर्तमानमविवृत्तं च तत्स्वरूपापरित्यागात् / बहुधानकं बहुधानाश्रयः चेतनाचेतनादिप्रभेदा रूपमस्येति चेतनाचेतनादिप्रभेदरूपं यच्च यच्चेतनं नरतिर्यगमरनारकादि तत्प्रभेदाच रूपमस्य, काष्टकुख्यघटपटाद्यचेतनं च सप्रभेदमस्य रूपमन्वाह 1 पूर्णः श्लोकस्त्वेवम्-कालः पचति भूतानि कालः संहरते प्रजाः। कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ॥-(शा. वा. 166) 2 कः कण्टकानां प्रकरोति तैक्ष्ण्यं? विचित्रतां वा मृगपक्षिणां च?। स्वभावतः सर्वमिदं प्रवृत्तं न कामचारोऽस्ति कुतः प्रयत्नः ? // 3 पेयात्यैपू क-ख।