________________ नयचक्रम्। [विधिविधिनयेत्मभावं प्रत्यक्षत एव कण्टकादि कण्टकस्य मूलतः क्रमहीनतनुरायत आदिग्रहणात् पत्राङ्करादि संस्थानवर्णादि भिन्नात्मभावं पुनस्तदेव कण्टकादि तीक्ष्णादिभूतं तीक्ष्णं तीक्ष्णतरं कुण्ठं कुण्ठतरं सविषं निर्विषमित्यादि / न पुष्पादि तादृग्गुणं सुकुमारादिखभावं सुरभिदुर्गन्धादिस्वभावं च / तच वृक्षादीनामेव तच्च कण्टकादिवृक्षवल्लीपादपानामेव तत्रापि बब्बूलादीनामेव न न्यग्रोधादीनां न चैषां मयूरचन्द्रकादीनां वृक्षादीनां नच बहिणपारापतादीनां कण्टकादि। तथा मयूराङ्गकेत्यादि / यावद्वैचित्र्याणि / बर्हादीनामेव पञ्चवर्णता नोदकादीनां, नान्यदपि च / मयूरादिबोण्येव विचित्राणि न शुकादिवर्हाणीति / अन्वाह चेति पूर्ववजिनवचनानुसारेणैव / 'केः कण्टकानामित्यादि / 'केनाञ्जितानि०' इत्यादिगताथैवत्तैः / - इतर आह-यदि स्वभाव एव कारणमित्यादि, यावत् किश्चिच नेति / अर्थान्तरव्यपेक्षोत्पत्तिदर्शनान्न स्वभाव एव कारणम् , आस्यकवलप्रक्षेपवत् / दृष्टा च कण्टकादेरुत्पत्तिर्भूम्यादिद्रव्यविनिवृत्तिव्यपेक्षैवानपह्नवनीया, सा च न स्याद्भूम्यादिद्रव्यनिवृत्तिव्यपेक्षोत्पत्तिः, स्वभावादेव खभावस्याथोन्तरनिरपेक्षकारणत्वात् / यदि च स्वभाव एव कारणम् , किं कारणं न स्वभावमात्रादेव भूम्यादिद्रव्यविनित्तिनिरपेक्षा कण्टकाद्युत्पत्तिर्भवेत् ? / किंच-कारणमन्यथापि न स्यात् भूम्याद्यन्तरेण निवृत्तिः कण्टकस्य न स्यात् / किंवा कण्टकस्य सौकुमार्य कुसुमस्य वा तैक्ष्ण्यं च स्यात् / सोऽपि कण्टकः किमर्थं विध्यति / कण्टकः किमर्थ किश्चिदेव विध्यति ? न सर्व तमपि। किञ्चित् क्वचिदेव प्रदेशे विध्यति न सर्वत्रेत्यत्र विशेषहेतुर्वाच्यः / दृष्टस्यायं नियमोऽर्थान्तरापेक्षः / स तु स्वभावस्यार्थान्तरनिरपेक्षत्वानोपपद्यत इत्यत्रोच्यते। न भूम्यादिखभावेत्यादि यावदृष्टैच / यदुच्यते भूम्यादिद्रव्यविनिवृत्त्यपेक्षा चोत्पत्तिदृष्टेत्येतत्तदुपेक्षापत्तिदर्शनस्वभावव्यभिचाराच खभाव एवेति मन्तव्यम् / तद्यथोत्पातादिष्वकण्टकानां वृक्षादीनां कण्टकाः, कण्टकिनां चाकण्टकाः नित्यादिलिङ्गत्वेन दृष्टाः / यथोक्तम् अकण्टकाः कण्टकिनः कण्टकाश्चाप्यकण्टकाः। विपर्ययेण दृश्यन्ते वदन्ति निधिलक्षणम् // इति / इत्थं सत्यामपि भूम्यादिद्रव्यनिवृत्तौ कण्टकाभावादसत्यामपि एतद्रव्यका१°मूलं तक ग। 2 विलोक्यतां 160 तमं पृष्ठम् / .3 पूर्ण पद्यं त्वेवम्-केनाञ्जितानि नयनानि मृगाङ्गनानां? को वा करोति रुचिराङ्गरुहान् मयूरान् ? / कश्चोत्पलेषु दलसन्निचयं करोति? ___ को वा करोति विनयं कुलजेषु पुंसु?॥ 4 'त्याग / 5 °त्यो ग।