________________ 75 तिविचारणा ] न्यायागमानुसारिण्यलङ्कृतम् / त्येषा भवत आशंसा चेत् / नारात्परान्तमध्येत्यादि, यावत्खलक्षणविषयसामान्यात्मकत्वात् / नैतदुपपद्यते पूर्वपरादिपरस्परविविक्तावस्थापन्नविषयसामान्यात्मकत्वात् / आरादन्तः परान्तः / मध्यः नीलप्रकर्षादिवर्णः / इस्वदीर्घाल्पमहत्वादिप्रमाणं वृत्तादिसंस्थानं च तैर्विविक्ता वृत्तयोऽवस्थाश्च येषां पत्रविशेषाणां ते तैर्विविक्तवृत्त्यवस्थपत्र विशेषाः। त एव स्वलक्षणाः स्वविषयोऽस्य सामान्यस्य तत् खलक्षणविषयं सामान्यमात्मा स्वरूपमस्य तद्भावः सामान्यात्मकत्वं तस्मात् सामान्यात्मकत्वात् / एतदुक्तं भवति-देशाकृतिवयोवर्णप्रमाणसंस्थानादिभिरत्यन्तविशिष्टानां स्वलक्षणानामेव सामान्यात्मकत्वं नान्यत्सामान्यमस्त्यतोऽनुपपन्नमनेकैकापत्तिसामान्यगोचरस्खलक्षण एवार्थ इति / ननूक्तमनेकैकापत्तिसामान्यगोचरमिति, तन्न, यस्मान्न च सङ्घातः कश्चिदस्ति / चशब्दान्नायमर्थः, न च परिणामान्तरं तयतिरिक्तं त्वन्मतेन / कसाद्धेतोः? तेषां पत्राणामनारब्धस्खलक्षणकार्यत्वात् , न हि यत्र विशेषैरारब्धं किंचित्कार्यान्तरमस्ति, त एव ह्यनारब्धलक्षणाः पत्रविशेषाः सञ्चित्य कार्याभूतास्तस्मान्न तेष्वन्यत्सामान्यमस्ति / एवमणुष्वपि-परमाणुष्वपि तथा न किञ्चित्सामान्यमस्ति, तस्मान्न स्वार्थ सामान्यगोचरं ज्ञानमिति / यदपि चोक्तमनेकद्रव्योत्पाद्यत्वात्तत् स्वायतने सामान्यगोचरमित्युच्यते, न तु भिन्नेष्वभेदकल्पनादिति / सा त्वदिष्टा सामान्यगोचरतापि च न घटते / यस्मान्न तदनेकद्रव्योत्पाद्यं, कुतस्तद्युत्पद्यते ? / सञ्चयात् , न च संचयः सामान्यम् / ततो न च स रूपादिभ्यो भेदेन कश्चिदस्ति रूपादिसञ्चयः। अत एव न प्रत्ययस्यालम्बनं युज्यते / प्रत्ययो ज्ञानम् / किं कारणम् ? अभूतत्वाद्वन्ध्यापुत्रवत् / स्यादशङ्का-स्वाभासज्ञानोत्पत्तेरालम्बनं भविष्यति समुदायोऽकारणे सत्यपीत्येतत् कुतोऽकारणत्वादेवालम्बनत्वाभावे का प्रत्याशाभासार्थस्येत्यत आह-अनालम्बनत्वाच्चाभासार्थोऽपि तत्रास्ति / किमिव ? वन्ध्यापुत्रत्वानाभासवत् / यथा ह्यसत्त्वादनालम्बनं वन्ध्यापुढे अनालम्बनत्वाच्चानाभासस्तथा सञ्चय इति / स्वाभासं हीत्यादि / विषयो हि नाम यस्य ज्ञानेन स्वभावावभास इति / त्वदुक्तोपपत्तिरेवात्र व्यापायेते। तत्पुनः कुतः?। अस्वत्वादनात्मकत्वात् / यस्त्वात्मना स्वभावेनासिद्धःस विषयः स्यात् ज्ञानस्येति / का युक्तिः ?, अस्वत्वावस्याद्रव्यत्वात् / परमार्थसत्त्वाभावात् कुत आभासविज्ञापनम् ? परवाचो युक्त्या विज्ञापनम् / विज्ञप्तिर्बुद्धिरिति पर्यायाद् , दूरत एव नास्तीत्यर्थः / एवं तर्हि स्वे तु परमाणवः। आत्मनस्ते विषयतायां तु नेत्युच्यते-ते नाभासमुत्पादयितुमलमतीन्द्रियत्वादतीन्द्रियत्वं निराभासत्वाद्विषयवदिति / इतिशब्द उपसंहारे। इतीत्थमनालम्बनत्वं 1 तत्र क-ग। २°नावयवी ग। 3 पर्याया दूरत° क-ग /