________________ 204 नयचक्रम् / [विध्युभयारःअत्रोच्यते-नन्वयमित्यादि / ननु त्वयाऽयं पुरुषोऽवस्थात्मकत्वमनिकामन्ननेकावस्थामात्रखतत्त्व एव व्यवस्थापितश्चतुरवस्थास्वरूपोपवर्णनद्वारेणैव तन्निरूपणादवस्थास्वात्मक एवासाविति / तत्रापि च विशेषणैकावस्थामात्रस्वतन्त्रतुरीयावस्थातत्त्व इत्यर्थः। तत् कुतः ? इति चेत् , चैतन्यानतिवृत्तिवर्तनात् , सर्वत्र ज्ञानमयोऽसौ पुरुष इति प्रतिज्ञाय तद्व्याप्तिप्रदर्शनार्थ चैतन्यमेव वृक्षनृशकुट्यपुरुषादि सुप्तत्वात् , सुषुप्तत्वाजागरितत्वात् सुप्तादिपुरुषवदिति वर्णितं चैतन्यमेव / तच चैतन्यं विनिद्रावस्थातो नान्यत् / तचैतन्यं विनिद्रावस्थैव / यथोक्तम् 'पुरुषस्य न केवलोदयः पशवश्चाप्यनिवृत्तकेवलाः। न च सत्यपि केवले प्रभुस्तव चिन्तेयमचिन्त्यपद्धतिः // इति / इतिशब्दो हेत्वर्थे / अस्माद्धेतोर्विनिद्रावस्थालक्षण एव पुरुषः, एतदेवास्य लक्षणम् 'उपयोगो लक्षणम्' (तत्त्वार्थ०२-८) इति वचनात् / एतत्प्रतिज्ञामात्रम् / अत्र हेतुरुच्यते-आत्यन्तिकनिद्राविगमरूप्यनिरूप्यत्वात् / सर्वत्र सर्वदा वान्तमतीतोऽत्यन्तः, तत्र भव आत्यन्तिको निद्राविगमः। स एव रूपं तत्त्वम् / तेन तत्त्वेन निरूप्यत्वात् / यथा निरूपितं पुरुषवादिनैव 'सर्व सर्वत्र सदा सर्वथा चेतनात्मकमेव इति सिद्धो हेतुः / को दृष्टान्तः ? विनिद्रावस्था. खात्मवत् / यथा विनिद्रावस्थां चतुर्थी शुद्धचैतन्यात्मानं नातिवर्तते / प्रोक्तरूपेण निरूप्यत्वात् पुरुषस्तथा शेषावस्थास्वपि तद्धर्मतामनिवृत्त्यैवेति / एवमेषा विनिद्रावस्थैव सर्वत्रापादिता। न ह्यसावितरात्मिका यथा सुप्ताद्यवस्था तुरीयावस्थैव, न तथा सा तदात्मिका / कस्मात् 1 स्ववृत्तित्यागापत्तेः, यदि सा विनिद्रावस्था सुप्तायवस्थापि स्यात्, ततस्तया विशुद्धा स्ववृत्तिस्त्यक्ता स्यात् / नन्वस्ति स्ववृत्तित्यागोऽवस्थासङ्करस्वरूपनिर्णयाभावादिदोषात् / अतः सा तन्मात्रैव, तस्याश्च तन्मात्रत्वे तु पुरुषस्यापि तदवस्थामात्रत्वम् / अतो विनिद्रावस्थामात्रत्वं तद्वजाग्रदायवस्थानात्मकत्वम् / तस्माजाग्रदाद्यवस्थानात्मकत्वाद्विनिद्रावस्थामात्रत्वात् सुप्तादिदृष्टमेवावस्थास्ववृत्तेरसर्वगतत्वमिति वाच्यपि चे दोषः पुरुषकारवादस्य / अथ विनिद्रेत्यादि, मा भूत् पुरुषासर्वगतत्वदोष इति विनिद्रावस्थालक्षणोऽपि सन् पुरुषश्चासर्वत्वान्न विनिद्रावस्थामात्र एव / किं तर्हि ? सुप्तादिवृत्तिरपीतीष्यते / ततोऽपि निद्रावस्थापि निद्रावस्थात्मिका सती सर्वत्वादेव न विनिद्रावस्थामात्रैव स्यात् / सुप्ताद्यवस्थापि स्यादित्यर्थः / हेतुर्विनिद्रावस्थालक्षणत्वात् पुरुषस्वात्मवत् , यथा पुरुषोऽपि निद्रावस्थालक्षणत्वात् सर्वगत इष्यते तथा विनिद्रावस्थात्मस्थैव सर्वगता स्यात् / विनिद्रावस्थालक्षणा हि सापीति / ततश्चेत्यादि / एवं च सत्य१ तत्त्व घ / 2 ज्ञ° ग / 3 °वद् ग। 4 °स्व ग। 5 त्व ग। 6 °सा ग।