________________ - श्रीमल्लवादिसूरिप्रणीतं सिंहसूरिगणिवादिक्षमाश्रमणदृब्धया न्यायागमानुसारिण्या व्याख्यया विभूषितम् / नयचक्रम्। जयति नयचक्रनिर्जितनिःशेषविपक्षचक्रविक्रान्तः। श्रीमल्लवादिसूरिर्जिनवचननभस्तलविवस्वान् // 1 // तत्प्रणीतमहार्थयथार्थनयचक्राख्यशास्त्र विवरणमिदमनुव्याख्यास्यामः / स भगवानैदंयुगीनोपपत्तिरुचिभव्यजनानुग्रहार्थमहत्प्रवचनानुसारि नयचक्रशास्त्रमारिप्सुर्मङ्गलार्थ शासनस्तवं वक्ष्यमाणवस्तूपसंहारार्थमायं वृत्तमाह [व्याप्येकस्थमनन्तमन्तवदपि न्यस्तं धियां पाटवे ___ वाचां भागमतीत्य वागविनियतं गम्यं न गम्यं कचित् / व्यामोहे तु जगत्प्रतानविमृतिं व्यत्यासधीरास्पदं शेषन्यग्भवनेन शासनमलं जैनं जयत्यूर्जितम् // 1 // ] व्याप्येकस्थमित्यादि / व्यानोति व्याप्तुं शीलमस्येति वा व्यापि औणादिकस्ताच्छीलिको वा / किं व्याप्यम् ? अविशेषितत्वात् सर्व परमाण्वादिवस्तु / तत् कथं जैनेन शासनेन व्याप्यत इति चेद् द्रव्यार्थादेशात् तद् यथा-एकपरमाणुर्वर्ण-गन्ध-रस-स्पर्शपरिणामैः सप्रमेदैः स्वाभाविकैः पुरस्कृतैः पश्चात्कृतैश्च व्यणुकादिभिः सांयोगिकैर्महास्कन्धपर्यन्तै(|सिकैः प्रायोगिकैश्च कार्मणशरीरादिभिरभिसम्बध्यते / यथोक्तम् * "एक्कदवियम्मि जे अत्थपजया वयणपजया वा वि / तीताणागतभूता तावइअं तं हेवइ दवं // " [सन्मतितर्के का. 1, गा. 31] * [ एकद्रव्ये येऽर्थपर्याया वचनपर्याया वाऽपि / ___ अतीतानागतभूतास्तावत्कं तद् भवति द्रव्यम् // ] 1 भ. ॐनमो वीतरागाय / नमः श्रीमल्लवादिने। प. भहारकश्रीहीरविजयसूरीश्वरशिष्य. महोपाध्यायश्रीकल्याणविजयगणिशिष्यपण्डितश्रीलाभविजयगणिशिष्यपण्डितश्रीजीतविजयगणिसतीर्थ्यपण्डितश्रीनयविजयगणिगुरुभ्यो नमः॥ प्रणिधाय परं रूपं राज्ये श्रीविजयदेवसूरीणाम् / नयचस्यादर्श प्रायो विरलस्य वितनोमि // 1 // ऐं नमः। 2 भ. गीप। 3 भ.. प्येत / स्थमि', प. अ. प्ये हस्थितमि / 4 भ. मोतीति व्याप्तिः शी०। 5 भ. °३च स्य / ६भ. मिकैः। 7 भ. 'वि। भ.गय। ९भ. इयं होतं /