________________ 22 नयचक्रस्य इति शब्दं पृष्टः। स परितो वक्तारमनवलोक्य 'वल्लाः' इति तां प्रति प्रतिवचनं प्रतिपाद्य पुनः षण्मासान्ते तस्मिन्नेवावसरे प्रत्यावृत्तया वाग्देवतया 'केन सह ?' इति भूयोऽभिहितः। तदा त्वनुस्मृत-पूर्ववाक् 'गुड-घृतेन' इति प्रत्युत्तरं ददानः तदवधानविधानचमत्कृतया 'अभिमतं वरं वृणीष्व' इत्यादिष्टः 'सौगत-पराजयाय कमपि प्रमाणग्रन्थं प्रसादीकुरु' इत्यर्थमभ्यर्थयन् नयचक्र-ग्रन्थार्पणेनानुजगृहे / / - अथ भारतीप्रसादादेवावगततत्त्वः श्रीशिलादित्यमनुज्ञाप्य सौगतमठेषु तृणोदकप्रक्षेपपूर्व नृपतिसभायां पूर्वोदित-पणबन्ध-पूर्वकं कण्ठपीठावतीर्णश्रीवाग्देवताबलेन श्रीमल्लस्तस्तिरसैव निरुत्तरीचकार / अथ राजाज्ञया सौगतेषु देशान्तरं गतेषु, जैनाचार्येष्वाहूतेषु स मल्लो बौद्धेषु जितेषु वादी, तदनु भूपाभ्यर्थितैर्गुरुभिः पारितोषिके तस्मै सूरिपदं ददे 'श्रीमल्लवादिसरिनामा'.... वि. सं. 1405 वर्षे राजशेखरसूरिणा विरचिते प्रबन्धकोशे मल्लवादि-चरिताख्यः सप्तमः प्रबन्धः “शिलादित्य इति ख्यातः, सुराष्ट्राराष्ट्रभास्करः / लेमे सूर्याद् वरं वाहं, परचक्रोपमर्दकम् // 20 // निजां स्वसारं स ददौ, भृगुक्षेत्रमहीभुजे / असूत सा सुतं दिव्य-तेजसं दिव्यलक्षणम् // शत्रुञ्जये गिरौ चैत्योद्धारमारचयच्च सः / श्रेणिकादिश्रावकाणां श्रेणावात्मानमानयत् // 22 // कदाचिदागतास्तत्र, बौद्धास्तर्कमदोद्धराः / ते शिलादित्यमगदन् , सन्ति श्वेताम्बरा इमे / / वादे जयन्ति यद्यस्मांस्तदैते सन्तु नीवृति / वयं यदि जयामोऽमूंस्तदा गन्तव्यमेतकैः॥२४॥ दैवयोगाजितं बौद्धैः, सर्वे श्वेताम्बराः पुनः / विदेशमाशिश्रियिरे, पुनः कालबलार्थिनः // शिलादित्यनृपो बौद्धान् , प्रपूजयति भक्तितः / शत्रुञ्जये च ऋषभस्तैर्बुद्धीकृत्य पूजितः // इतश्च सा शिलादित्य-भगिनी भर्तृमृत्युतः / विरक्ता व्रतमादत्त सुस्थिताचार्य-सन्निधौ // 27 // अष्टवर्ष निजं बालमपि व्रतमजिग्रहत् / सामाचारीमपि प्राज्ञं, किञ्चित् किश्चिदजिज्ञपत् // 28 // एकदा मातरं साध्वीं, सोऽपृच्छदभिमानवान् / अल्पः कथं नः सङ्घोऽयं, प्रागप्यल्पोऽभवत् कथम् ? // 29 // साऽप्युदभुरभाषिष्ट, वत्स! किं वच्मि पापिनी / / श्रीश्वेताम्बरसङ्घोऽभूद्, भूयानपि पुरे पुरे // 30 // ताहक्मभावनावीरसूरीन्द्राभावतः परैः / स्वसात्कृतः शिलादित्यो, भूपालो मातुलस्तव // 31 // तीर्थ शत्रुञ्जयाहं यद् , विदितं मोक्षकारणम् / श्वेताम्बराभावतस्तद्, बौद्धैर्भूतैरिवाश्रितम् 32 विदेशवासिनः श्वेताम्बराः खण्डितडम्बराः / क्षिपन्ति निहतौजस्काः, कालं कचन केचन॥