________________ नियतिवादः] न्यायागमानुसारिण्यलङ्कृतम् / 169 विद्यमानमेव तिरोभूतं क्रिययाभिव्यज्यते कालादिनियत्यनुगृहीतम् / / अत्राह-कथमस्तीत्यादि, यावन्नियत्यभाव इति / यदुक्तं त्वया नियतौ सर्वमस्तीति / तत्कथमस्ति ? यथाभूम्यम्ब्वादेविना न भवति केवलाया एव बीजनियतेराम्रफलपाकादिरूपरसगन्धस्पर्शसंख्यासंस्थानानि, आदिग्रहणाद्भूमिरम्बु वायुरातपः काल इत्येतानि भूम्यम्ब्वादीनि, तयाचष्टे कालातपवातादिभ्यः पाकस्तस्माद्भूम्यम्बुकालवातातपाद्यपेक्षत्वान्न बीजनियतावस्त्यङ्कुरादि / तत्फलपाकादिवत् / तथा अकालेऽपि कालनियतेर्व्यभिचारो दृश्यते।भूमिखननादिभ्यः फलादीनामप्राप्तेऽपि काले पाकदर्शनात् / आदिग्रहणात् कोद्रवपलालवेष्टनवणकरणादिभिः। काले वापीति। प्राप्तेऽपि पाककाले न भवति पाको द्रव्यान्तरसंयोगेन स्तंभितानां यथा शाखायां चायां वृक्षायुर्वेदविधानेन द्रव्यान्तरसंयोगेनैव द्रावणाद्वा सहकारतैलग्रहणार्थ कोमलस्य प्राप्तगन्धावस्थस्य द्रवीभावात् तैलत्वेन, आदिग्रहणात् पक्षिखञ्जरीटादिसत्कभक्षणात् / अन्यच्चेत्यादि, न केवलमात्मस्वरूपापरित्यागेनैव पाकाभावः। किं तर्हि ? अन्यच्च / तथा तथा, यथा यथा पुरुषो ज्ञाता स्वयमिच्छति तथा तथा तस्य ज्ञातुरिच्छानुविधानेन वस्तुनियतिमतीत्य पुष्पादीनां वर्णसंस्थानादिवैपरीत्यम् / यथोत्पलस्य पार्श्वे रक्तता पार्श्वे नीलता,मातुलिङ्गफलस्य रक्ततादिवर्णता तद्वासितबीजस्य, तथा कूष्माण्डफलस्य घटवर्धितस्य घटाकारता / योनिप्राभृतादिभ्यश्चान्यथैव सर्वयोन्युत्पत्तयः / द्विविधा योनिर्योनिप्राभृतेऽभिहिता / सचित्ता अचित्ता च / तत्र सचित्तयोनिद्रव्याणि संयोज्य भूमौ निखाते दन्तरहितमनुष्यसादिजात्युत्पत्तिः / अचित्तयोनिद्रव्ययोगे च यथाविधि सुवर्णरजतमुक्ताप्रवालाधुत्पत्तिरिति / इति नियमाभावः / इत्थं काले चापाकादकाले च पाकादर्थान्तरापेक्षत्वात् पुरुषेच्छायत्नानुविधानाच नियमाभावः / नियमाभावात् कृतकत्वं पाकादेः, कृतकत्वाचा नित्यत्वम् , अभूतस्य भावो भूतस्य चाभाव इत्यर्थः / ताभ्यां च नियत्यभावः / इतिः परिसमाप्त्यर्थः / एष पूर्वपक्षः। ___ अत्रोच्यते-न तथा नियतित्वात्। यथोक्तं त्वया साक्षेपं नियतित्वात् कालाप्रवृत्तिनियतित्वादकालप्रवृत्तिनियतित्वाच नियत्यभावः / तदर्शयति-बीजादिनियतिरेव हीत्यादि / हिशब्दो यसादर्थे / यसात् सैव हि बीजादिनियतिरेकैवोदकादिषु वर्तते / काले वायावातपे पुरुषे तदिच्छाप्रयत्नयोश्च वर्तते / आदिग्रहणादुदकादिनियतिश्च बीजादिषु वर्ततेऽन्योऽन्यव्यतिहारेण / तन्नियमानुरोधेन हि / परस्परनियमानुरोधेन / हिशब्दो यस्मादर्थे / यस्सादेवंरूपा तेषां सर्वेषां नियतिस्तस्मात् तेषां सर्वेषामितरेतरनियत्या नियत्यप्रवृत्तिरन्योऽन्याविनाभावात् तथैव प्रवर्तत 1 यदा ध। 2 °दु क ख / 'द्वा ग। 3 ना क-ख। 4 सापेक्षं क / ग / न०च० 22