Page #1
--------------------------------------------------------------------------
________________ श्रीउत्तराध्ययनसूत्रम् । महामहोपाध्यायश्रीमद्भावविजयगणिविरचितया विवृत्या समलङ्कृतम् । तृतीयो भाग्ः। : पुनः सम्पादनम् । पू. परमशासनप्रभावकपूज्यपादाचार्यदेवश्रीमद्विजयरामचन्द्रसूरीश्वरपट्टालङ्कार - पू. A. श्री. वि. मुक्तिचन्द्रसूरीश्वरशिष्यरत्न पू. A. श्री. वि. अमरगुप्तसूरीश्वरशिष्य - पू. A. श्री. वि. चन्द्रगुप्तसूरीश्वरः । -: प्रकाशन :श्री अनेकान्त प्रकाशन जैन रीलीजीयस् ट्रस्ट आर्थिकः shyogH। शेठ भेरूलालजी कनैयालालजी कोठारी रीलीजीयस ट्रस्ट बालकेश्वर, मुंबई-400006 / सत्कज्ञानद्रव्येण प्रकाशितमिदम् ।
Page #2
--------------------------------------------------------------------------
________________ श्रीउत्तराध्ययनसूत्रम् । आवृत्ति द्वितीया । शा. जतीनभाई हेमचन्द 'कोमल' छापरीया शेरी महीधरपुरा, सुरत 395003 प्रतय: 500 प्राप्तिस्थानम् । -: मुद्रणव्यवस्था : राजीव भरतकुमार चालीसहजार अहमदाबाद. फोन : 2630839 वि.सं. 2066 शा. मुकुंदभाई रमणलाल 5, नवरत्न फ्लेट्स नवा विकासगृह मार्ग पालडी, अमदावाद 380007
Page #3
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ अथ विंशतितममध्ययनम् ॥ विंशतितममध्ययनम्गा 1-2 ॥ अहम् ॥ उक्तमकोनविंशमध्ययनमथ महानिर्ग्रन्थीयाख्यं विंशतितमं प्रस्तूयते, अस्स चायमभिसम्बन्धोऽनन्तराध्ययने निःप्रतिकर्मतोक्का, सा चानाथत्वभावनेनैव पालयितुं शक्येत्यनाथत्वमेवानेनाऽनेकविधमुच्यते । इत्यनेनसम्बन्धेनायातस्यास्पेदमादिसूत्रम्मूलम्-सिद्धाण नमोकिन्चा, संजयाणं च भावो। अत्थधम्मगई तच्चं, अणुसिद्धिं सुणेह मे ॥ 1 ॥ व्याख्या-सिद्धेभ्यस्तीर्थकरादिसिद्धेभ्यो नमस्कृत्य, संयतेभ्यश्चाचार्योपाध्यायसाधुभ्यो भावतो भन्या । अर्योहितार्थिभिः प्रार्थ्यः स चासौ धर्मथार्थ्यधर्मस्तस्य गतिर्ज्ञानं यस्याः सा अर्थ्यधर्मगतिस्तां, 'तचंति' तथ्यामविपरीतार्था, अनुशिष्टिं शिक्षा शृणुत, मे मया कथ्यमानामिति शेषः । स्थविरवचनमेतदिति सूत्रार्थः ॥ 1 ॥ अथ धर्मकथानुयोगत्वादस्य धर्मकथाकथनद्वारा शिक्षामाहमूलम्-पभुअरयणो राया, सेणिओ म्घाहिवो। विहारजत्तं निजाओ, मंडिकुच्छिसि चेइए ॥ 2 ॥ व्याख्या--प्रभूतानि रनानि वैडूर्यादीनि सारगजाचादिरूपाणि वा यस्य स तथा, 'विहारजतंति' विहारयात्रया UTR-3
Page #4
--------------------------------------------------------------------------
________________ उत्तराध्ययन विंशतितममध्ययनम् . (20) गा 3-6 क्रीडार्थमश्ववाहनिकादिरूपया निर्यातो निर्गतो नगराद्गतश्च मण्डितकुक्षिनाम्नि चैत्ये उद्याने ॥ 2 ॥ तदुद्यानं कीदृशमित्याह-- मूलम्-नाणादुमलयाइण्णं, नाणापक्षिनिसेविअं । नाणाकुसुमसंछन्नं, उजाणं नंदणोवमं ॥ 3 ॥ तत्थ सो पासई साहुं, संजयं सुसमाहिअं । निसन्नं रुक्खमूलंमि, सुकुमालं सुहोइअं ॥ 4 ॥ ___ व्याख्या-साधुः सर्वोऽपि शिष्ट उच्यते, ततः संयतमित्युक्तं । सोऽपि बहिःसंयमवान्निह्रवादिरपि स्यादिति । सुसमाहितमित्युक्तम् ॥ 3 ॥ 4 ॥ मूलम्-तस्स रूवं तु पासित्ता, राइणो तंमि स्ण्जे। अच्चंतं परमो आसि, औलो रूव्विम्हो॥5॥ __व्याख्या-'अचंतं परमोत्ति' अतिशयप्रधानः, अतुलोऽतिमहान् , रूपविषयो विस्मयो रूपविस्मयः ॥ 5 ॥ तमेव दर्शयतिमूलम्--अहो वण्णो अहो रूवं, अहो अजस्स सोम्या|अहो खंती अहो मुत्ती, अहो भोगे असंगया !6 __व्याख्या-अहो ! आश्चर्ये वर्णो गौरत्वादिः, रूपमाकारः, आर्यस्य, मुनेः सौम्यता चन्द्रस्येव द्रष्टुरानन्ददायिता, असङ्गता निःस्पृहता ॥ 6 ॥ UTR-3
Page #5
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 3 ॥ 3 12 मूलम् -- तस्स पाए उ वंदित्ता, काऊण य पयाहिणं । नाइदूरमणासन्ने, पंजली पडिपुच्छइ ॥ 7 ॥ व्याख्या-- अत्र पादवन्दनानन्तरं प्रदक्षिणाभिधानं पूज्यानामालोक एव प्रणामः कार्यः इति ख्यापनार्थे, 'नाइदूरमणासन्नेति' नातिदूरं न चासन्ने प्रदेशे स्थित इति शेषः ॥ 7 ॥ मूलम् - तरुणोऽसि ajjo pavaio, भोगकालंमि संजया । उवडिओऽसि सामण्णे, एअमट्ठ सुणामिता 8 व्याख्या - तरुणोऽसि आर्य ! अत एव भोगकाले प्रत्रजितं इत्युच्यसे, उपस्थितश्च सर्वादरेण कृतोद्यमश्चासि श्रामये, एतमर्थ निमित्तं येनार्थेन त्वमस्यामप्यवस्थायां प्रत्रजितः शृणोमि 'ताइति' तावत् पूर्वं पश्चात्तु यत्त्वं भणिष्यसि तदपि श्रष्यामीति भावः । इति सूत्रसप्तकावयवार्थः, शेषं तु सुगमत्वात् न व्याख्यातमेवमग्रेऽपि ज्ञेयम् ॥ 8 ॥ इत्थं राज्ञो मुनिराह - मूलम् - अणाहोमि महाराय !, नाहो मज्झ न विज्जइ । अणुकंपगं सुहिं वावि, कंची नाभिसमेमहं ॥ 9 ॥ व्याख्या - अनाथोऽस्म्यहं महाराज ! किमिति ? यतो नाथो योगक्षेमकारी मम न विद्यते । तथा अनुकम्पकं अनुकंपाकरं 'सुहिंति' सुहृदं वा कंचिन्नाभिसमेमि नाभिसङ्गच्छामि न प्राप्नोमि, अहं इत्यनेनार्थेन तारुण्येऽपि प्रत्र - जित इति भावः ॥ 9 ॥ एवं मुनिनोक्ते विंशतितममध्ययनम्. गा 7-9 _UTR-3
Page #6
--------------------------------------------------------------------------
________________ उत्तराध्ययन विंशतितममध्ययनम्. (20) gA10-13 मूलम्--तओ सो फ्सिओराया,सेन्निओम्घाहिवो। एवं ते इड्डिमंतस्स,कहं नाहो न विजह? ॥ 10 ॥ व्याख्या-एवं दृश्यमानप्रकारेण ऋद्धिमतो विस्मापकवर्णादिसम्पत्तिमतः कथं नाथो न विद्यते ? वर्तमाननिर्देशः सर्वत्र तत्कालापेक्षया ज्ञेयः ॥ 10 ॥ यदि चानाथतैव बताङ्गीकारहेतुस्तर्हिमूलम्--होमि नाहो भयंताणं, भोगे भुंजाहि स्ण्ज्या!| मित्तनाइपरिवुडो, माणुस्सं खु सुदुल्लहं ॥ 11 ॥ ___ व्याख्या-भवामि नाथो भदंतानां, मयि च नाथे सति मित्राणि ज्ञातयो भोगाश्च सुलभा एवेत्याशयेनाहभोगे इत्यादीति ॥ 11 ॥ मुनिराह-- मूलम्-अप्पणावि अणाहोऽसि, सेणिआ! म्घाहिवा!| अप्पणा अणाहो संतो, कहं मे नाहो भविस्ससि ? ॥ 12 ॥ व्याख्या--[ सुगमैव ] ॥ 12 ॥ एवं मुनिनोक्तेमूलम्-एवं वुत्तो नरिंदो सो, सुसंभंतो सुविम्हिओ। वयणं अस्सुअपुवं, साहुणा विम्हयन्निओ ॥ 13 ॥ ___ व्याख्या-इहैवमक्षरघटना, स नरेन्द्रः श्रेणिको 'विम्हयन्निओत्ति' पूर्वमपि रूपादिविषयविस्मयान्वितः सन् , एवमुक्तनीत्या वचनमश्रुतपूर्व साधुना उक्तः सुसम्भ्रान्तः सुविस्मितश्च भूत्वा प्रोवाचेति शेषः ॥ 13 ॥ UTR-3
Page #7
--------------------------------------------------------------------------
________________ विंशतितम मध्ययनम्गा14-17 उत्तराध्ययन * मूलम्-आसा हत्थी मणुस्सा मे, पुरं अंतेउरं च मे|भुण्जामि माणुसे भोए, आणाइस्सरिअंच मे ॥ 14 ॥ व्याख्या-'आणाइस्सरिअंति' आज्ञा अस्खलितशासनरूपा, ऐश्वर्य समृद्धिः प्रभुत्वं वा ॥ 14 ॥ मूलम्-एरिसे संपयग्गंमि, सबकामसमप्पिए । कहं अणाहो भवै, मा हु भंते मुसं वए ! ॥ 15 ॥ - व्याख्या-ईदृशे सम्पदने सम्पत्प्रकर्षे 'सबकामसमप्पिएति' आर्षत्वात्समर्पितसर्वकामे सम्पूरितसकलाभीप्सिते सति कथमनाथो भवति, पुरुषव्यत्ययाद्भवामि ? / अयं भावः-न नाथो अनाथः, स चाकिंचन एव स्यान्न पुनः सर्वाजीणसम्पन्नाथोहमिति । 'मा हुत्ति' हुर्यस्मादर्थे, यत एवं ततो मा भदंत ! मृषावादीरिति सूत्रसप्तकार्थः ॥ 15 ॥ मुनिराहमूलम्-ण तुमं जाणे अणाहस्स,अत्थं पोत्थं च प्त्थिवा!|झा अणाहो हवै, सणाहो व नराहिवा ! 16 | व्याख्या--न त्वं जानीषे अनाथस्यानाथशब्दस्यार्थमभिधेयं, प्रोत्यां वा प्रकर्षणोत्थां उत्थानं मूलोत्पत्ति, केनाशयेन मयाऽयमुक्त इत्येवंरूपां । अत एव यथा अनाथो भवति सनाथो वा तथा न जानासीति सम्बन्धः ॥ 16 ॥ मूलम्-सुणेहि मे महाराय !, अबक्खित्तेण चेअसा। जहा अणाहो भवति, जहा मे अप्व्त्तिअण्॥17॥ __ व्याख्या-शृणु मे कथयत इति शेषः, किं तदित्याह-यथा अनाथो अनाथशब्दवाच्य पुरुषो भवति, यथा 'मे अत्ति' मया च प्रवर्तितं प्ररूपितं अनाथत्वमिति प्रक्रमः, अनेनोत्थानमुक्तम् ॥ 17 ॥ UTR-3
Page #8
--------------------------------------------------------------------------
________________ उत्तराध्ययन विंशतितममध्ययनम्. (20) gA18-22 मूलम् कोसंबी नाम नयरी, पुरान्न्पुर्भेअन्नी। तत्थ आसी पिआ मज्झं, पभूअधणसंचओ ॥ 18 ॥ __ व्याख्या-पुराणपुराणि भिनत्ति स्वगुणरसमानत्वात्खतो भेदेन व्यवस्थापयतीति पुराणपुरभेदिनी ॥ 18 ॥ मूलम्-पढमे वये महाराय!, औला मे अच्छिवेअन्ना। अहोत्था विउलो दाहो,सत्वगत्तेस पत्थिवा! 19 व्याख्या-प्रथमे वयसीह यौवने अतुला मे अक्षिवेदना 'अहोत्थत्ति' अभूत् ॥ 19 ॥ मूलम्-सत्थं जहा परमतिक्खं, सरीरविवरंतरे । आवीलिज अरी कुद्धो, एव मे अच्छिवेअणा ॥ 20 ॥ ___ व्याख्या-'शरीरेत्यादि' शरीरविवराणि कर्णघ्राणादीनि तेषामन्तरं मध्यं शरीरविवरान्तरं तस्मिन् आपीडयेत् समन्तादवगाहयेत् ॥ 20 ॥ मूलम्-तिअं मे अंतरिच्छं च, उत्तिमंगं च पीद्दी। इंदासणीसमा घोरा, वेअणा परमदारुणा ॥ 21 ॥ व्याख्या-त्रिकं कटिप्रदेशं मे, अंतरा मध्ये इच्छां बाभिमतवस्त्वभिलाषं, न केवलं बहिस्त्रिकायेति भावः, पीडयति बाधते वेदनेति सम्बन्धः, इन्द्राशनिरिन्द्रवज्रं तत्समातिदाहोत्पादकत्वादिति भावः । घोराऽन्येषामपि भयजनिका परमदारुणाऽतीवदुःखोत्पादिका ॥ 21 ॥ मूलम्-उबहिआ मे आयरिआ, विजाम्ण्त्तिगिच्छ्गा|अबीआ सत्थकुसला, मंतमूलविसारया ॥ 22 ॥ UTR-3
Page #9
--------------------------------------------------------------------------
________________ उत्तराध्ययन विंशतितमः मध्ययनम्. gA23-27 व्याख्या उपस्थिताः प्रतिकारम्प्रत्युद्यता आचार्याः प्राणाचार्याः वैद्या इत्यर्थः, विद्यामंत्राभ्यां चिकित्सका व्याधिप्रतिकारकर्त्तारो विद्यामंत्रचिकित्सकाः, 'अबीअत्ति' अद्वितीया अनन्यसमानाः ॥ 22 ॥ मलम्-ते मे तिगिच्छं कुवंति,चाउप्पायं जहाहिआन य दुक्खा विमोअंति, एसा मज्झ अन्नाया॥23॥ __ व्याख्या-'चाउप्पायंति' चतुष्पादां भिषग्भेषजातुरप्रतिचारकात्मकभागचतुष्करूपां, 'जहाहिति' यथाहितं हितानतिक्रमेण यथाख्यातां वा यथोक्ताम् ॥ 23 ॥ मूलम्-पिआ मे सवसारंपि,दिजाहि मम कार्न्ना। न य दुक्खा विमोएइ,एसा मज्झ अणाहया ॥ 24 ॥ व्याख्या-पिता मे सर्वसारमपि सर्वप्रधानवस्तुरूपं 'दिजाहित्ति' दद्यात् ॥ 24 ॥ मूलम्-मायावि मे महाराय !, पुत्त्सोग्दुह्त्त्त्तिआ। न य दुक्खा विमोएइ,एसा मज्झ अणाहया ॥ 25 ॥ ___ व्याख्या-पुत्तसोगदुहट्टिअत्ति' पुत्रशोकदुःखार्ता ॥ 25 ॥ मूलम्-भायरो मे महाराय !, सगा जित्त्त्त्क्न्निह्गा। न य दुक्खा विमोअंति, एसा मज्झ अणाहया 26 व्याख्या-'सगत्ति' लोकरूढितः सौदर्याः, खका वा खकीयाः ॥ 26 ॥ मूलम्-भइणिओ मे महाराय !, सगा जित्तुक्न्नित्त्त्त्गा। न य दुक्खा विमोअंति, एसा मज्झ अणाहया 27 13 UTR-3
Page #10
--------------------------------------------------------------------------
________________ उत्तराध्ययन 11 8 ॥ 15 18 21 24 भारिआ मे महाराय !, अणुरता अणुवया । अंसुपुण्णेहिं नयणेहिं, उरं मे परिसिंचइ ॥ 28 ॥ व्याख्या -- 'अणुवयत्ति' अनुव्रता पतिव्रता ॥ 27 ॥ 28 ॥ मूलम् - अन्नं पाणं च पहाणं च, गंधमलविलेवणं । मए णायमणायं वा, सा बाला नोवभुंजइ ॥ 29 ॥ khaNaM'pi मे महाराय !, पासओवि न फिट्टै । न य दुक्खा विमोएइ, एसा मज्झ अणाहया ॥ 30 ॥ व्याख्या - 'पासओवित्ति' पार्श्वतश्च, 'न फिट्टइति' नापयाति ॥ 29 ॥ 30 ॥ मूलम् - ओहं एवमाहंसु, दुक्खमा हु पुणो पुणो । वेअणा अणुभविडं जे, संसारम्मि अनंत ॥ 31 ॥ व्याख्या - ततो रोगाप्रतिकार्यतानन्तरं अहमेवं वक्ष्यमाणप्रकारेण 'आहंसुत्ति' उदाहृतवान् यथा 'दुक्खमा हुत्ति' दुःक्षमा एव दुस्सहा एव पुनः पुनर्वेदना अनुभवितुं 'जे' इति पूरणे ॥ 31 ॥ ततश्च मूलम् -- सई च जै मुच्चिज्जा, वेअणा विउला इओ । खंतो दंतो निरारंभो, पवए अणगारिअं ॥ 32 ॥ व्याख्या- 'सई चत्ति' सकृदपि यदि मुच्येऽहं वेदनायां विपुलाया इतोऽस्या अनुभूयमानायाः, ततः किमित्याहक्षान्तः क्षमावान्, दान्त इन्द्रियनोइन्द्रियदमवान्, निरारम्भः प्रत्रजेयं प्रतिपद्येयं अनगारितां । येन संसारोच्छेदान्मूलत एव वेदना न स्यादिति भावः ॥ 32 ॥ विंशतितम मध्ययनम् - (20) gA28-32 UTR-3
Page #11
--------------------------------------------------------------------------
________________ उत्तराध्ययन विंशतितममध्ययनम् गा 33-36 मूलम्-एवं च चिंतैत्ताणं, पसुत्तोमि न्राहिवा!| परिअत्ततीए राईए, वेअणा मे खयं ग्या॥33॥ __ व्याख्या-न केवलमुक्त्वा, किन्तु एवं चिन्तयित्वा च, प्रसुप्तोऽस्मि नराधिप ! परिवर्त्तमानायामतिकामत्यां रात्रौ वेदना मे क्षयं गता ॥ 33 ॥ मूलम्-तओ कल्ले पभायंमि, आपुच्छित्ता ण ब्ण्ध्वे। खंतो दंतो निरारंभो, pavaio अणगारियं ॥ 34 ॥ ___ व्याख्या-ततो वेदनापगमनानन्तरं 'कल्लेत्ति' कल्यो निरोगः सन् ॥ 34 ॥ मूलम्-तओहं नाहो जाओ, अप्पणो अ परस्स य । सवेसिं चेव भूआणं, तसाणं थावराण य ॥ 35 ॥ ___ व्याख्या-ततः प्रव्रज्याङ्गीकारात् अहं नाथो योगक्षेमकृज्जातः, आत्मनः परस्य च । तत्रालब्धलाभो योगः, स खस्य रत्नत्रयलाभेन, लब्धस्य च रक्षणं क्षेमः, स तु खस्य प्रमादपरित्यागेन । एवमन्येषामपि धर्मदानस्थैर्यविधानाभ्यां योगक्षेमकारित्वं भाव्यमिति विंशतिसूत्रार्थः ॥ 35 ॥ कुतो दीक्षादानादनु त्वं नाथो जातो न पूर्वमित्याहमूलम्-अप्पा नई वेअरणी, अप्पा मे कूद्द्साम्ली। अप्पा कामदुहा घेणू, अप्पा मे नंदणं वणं ॥ 36 ॥ व्याख्या-आत्मेति वाक्यस्य सावधारणत्वादात्मैव नदी वैतरणी, नरकसम्बन्धिनी । आत्मन एवोद्धतस्य तद्धेतुत्वात् । अत एवात्मैव मे, कूटमिव जन्तुयातनाहेतुत्वाच्छाल्पली कूटशाल्मली, तथा आत्मैव कामदुघा धेनुरिव धेनुः, u.69 UTR-3
Page #12
--------------------------------------------------------------------------
________________ उत्तराध्ययन विंशतितम मध्ययनम् gA37-38 इयं च रूढित उक्ता, एतदौपम्यं च तस्य खर्गापवर्गादिसमीहितावाप्तिहेतुत्वात् । आत्मैव मे नन्दनं वनं, एतदौपम्यं चास्यैव चित्ताहादहेतुत्वात् ॥ 36 ॥ मूलम्-अप्पा कत्ता विकत्ता य, दुहाण य सुहाण य |अप्पा मित्तममित्तं च, दुप्पहिअ सुप्त्त्रिओ॥37॥ __व्याख्या-आत्मैव कर्ता दुःखानां सुखानां चेति योगः, विकरिता च विक्षेपक आत्मैव तेषां, अत एषात्मैव मित्रममित्रश्च, कीदृशः सन् ? दुःप्रस्थितो दुराचारः, सुप्रस्थितः सदनुष्ठानः । दुःप्रस्थितो ह्यात्मा समग्रदुःखहेतुरिति वैतरण्यादिरूपः, सुप्रस्थितश्च सकलसुखहेतुरिति कामधेन्वादिकल्पः । तथा च प्रव्रज्यायामेव सुप्रस्थितत्वात् खस्यान्येषां च योगक्षेमकरणक्षमत्वात् मम नाथत्वमिति सूत्रद्वयार्थः ॥ 37 ॥ पुनरन्यथाऽनाथत्वमाहमूलम्-इमा हु अन्नावि अणाहया निवा!, तमेगचित्तो यो सुन्नाहि। निअंठधम्म लहिआण वी जहा, सीदंति एगे बहु कायरा नरा ॥ 38 ॥ __ व्याख्या-'इमत्ति' इयं, हुः पूत्तौं, अन्या अपरा, अपिः समुच्चये, अनाथता, यदभावादहं नाथो जात इति भाव्ः। 'णिवत्ति' हेनृप ! तामनाथतामेकचित्तो निभृतो स्थिरः शृणु । का पुनरसौ ? इत्याह-निर्ग्रन्थधर्म साध्वाचारं लब्ध्वाऽपि, यथेत्युपदर्शने, सीदन्तितदनुष्ठानं प्रति शिथलीभवन्ति । एके केचन, बहु प्रकामं यथास्यात्तथा, कातरा निस्सत्त्वा नरा म्नुस्स्याः। यद्वा बहुकातरा इषन्निःसत्त्वाः, सर्वथा निःसत्त्वानां हि निर्ग्रन्थमार्गाङ्गीकार एव मूलतोऽपि UTR-3
Page #13
--------------------------------------------------------------------------
________________ उत्तराध्ययन विंशतितम मध्ययनम् gA39-40 न स्यादित्येवमुक्तं । सीदन्तश्च ते नात्मानमन्यांश्च रक्षितुं क्षमा इतीयं सीदनलक्षणाऽपराऽनाथतेति भावः ॥ 38 ॥ तामेव दर्शयति मूलम्-जो पवैत्ताण महत्वयाइं, सम्मं च नो फासयई प्माया। अणिग्गहप्पा य रसेसु गिद्धे, न मूलओ छिंदै बंधणं से ॥ 39 ॥ व्याख्या-यः प्रव्रज्य महाव्रतानि सम्यग् न स्पृशति, न सेवते, प्रमादात् । अनिगृहीतात्मा, अवशीकृतात्मा । बन्धनं रागद्वेषात्मकम् ॥ 39 ॥ मूलम्-आउत्तया जस्स य नत्थि काई, इरिआइ भासाइ तहेसणाए । आयाणनिक्खेव दुगंछणाए, न वीरजायं अणुजाइ मग्गं ॥ 40 ॥ व्याख्या-आयुक्तता सावधानता यस्य नास्ति काचिदतिखल्पापि । 'आयाणेत्यादि' लुप्तविभक्तिदर्शनादादाननिक्षेपयोरुपकरणग्रहणन्यासयोः, तथा जुगुप्सनायां परिष्ठापनायां । इहोचारादीनां संयमानुपयोगितया जुगुप्सनीयत्वेनैव परिष्ठापनात् परिष्ठापनैव जुगुप्सनोक्ता । स मुनिर्वीरैर्यातो गतो वीरयातस्तं नानुयाति मार्ग सम्यक्दर्शनादिकं मुक्तिपथम् ॥ 40 ॥ तथा च UTR-3
Page #14
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 12 ॥ विंशतितममध्ययनम् (20) gA41-43 मूलम्-चिरंपि से मुंडई भवित्ता, अथिरवए तवनिअमेहिं भट्टे । चिरंपि अप्पाण किलेसइत्ता, न पारए होई हु संपराए ॥ 41 ॥ व्याख्या-चिरमपि मुण्ड एव मुण्डन एव सकलानुष्ठानविमुखतया रुचिर्यस्यासौ मुण्डरुचिर्भूत्वा, अस्थिरत्रतश्चञ्चलबतस्तपोनियमेभ्यो भ्रष्टः, चिरमप्यात्मानं क्लेशयित्वा लोचादिना बाधयित्वा, न पारगो भवति, हुर्वाक्यालंकारे, 'संपराएत्ति' सम्परायस्य संसारस्य ॥ 41 ॥ मूलम्-पोल्लेव मुद्री जह से असारे, अयंतिए कूडकहावणे वा॥ राढामणी वेरुलिअप्पगासे, अमहग्घए होइ हु जाणएसु ॥ 42 ॥ व्याख्या--पौलेव सुषिरैव न मनागपि निविडा मुष्टियथा मुष्टिरिव स द्रव्यमुनिः असारः, असारत्वं च द्वयोरपि सदर्थशून्यत्वात् । अयंत्रितः कूटकार्षापण इव, यथाबसौ कूटत्वान्न केनापि नियंच्यते, तथैषोऽपि निर्गुणत्वादुपेक्ष्यत एवेति भावः । कुत एवमित्याह-यतो राढामणिः काचमणिर्वैडूर्यप्रकाशो वैडूर्यमणिकल्पोऽपि अमहाकः ममहामूल्यो भवति, हुरवधारणे 'जाणएसुत्ति' ज्ञेषु दक्षेषु, मुग्धजनविप्रतारकत्वात्तस्य ॥ 42 ॥ मूलम्--कुसीललिंगं इह धारैत्ता, इसिज्झयं जीविय व्हित्ता। असंजए संजयलप्पमाणे, विणिघायमागच्छह से चिरंपि ॥ 3 ॥ UTR-3
Page #15
--------------------------------------------------------------------------
________________ उत्तराध्ययन विंशतितममध्ययनम्. गा 44-45 व्याख्या--कुशीललिङ्गं पार्श्वस्थादिवेषमिह जन्मनि धारयित्वा, ऋषिध्वजं साधुचिरं रजोहरणादि 'जीवित्ति' जीविकायै जठरभरणार्थ बृंहयित्वा, इदमेव प्रधानमिति ख्यापनेनोपबृंय, अत एवासंयतः सन् 'संजयलप्पमाणेत्ति' संयतमात्मानं लपन् भाषमाणः, विनिघातं विविधाभिघातरूपमागच्छति स चिरमप्यास्तां खल्पकालं नरकादाविति भाव्ः॥43॥ इहैव हेतुमाह मूलम्--विसं पिवित्ता जह कालकूडं, हणाइ सत्थं जह कुण्ग्घी। एसेव धम्मो विसओववण्णों, हणाइ वेआल इवाविवण्णो ॥ 44 ॥ व्याख्या-विषं 'पिवित्तत्ति' आषत्वात् पीतं, यथा कालकूटं 'हणाइत्ति' हन्ति, शस्त्रं च यथा कुगृहीतं कुत्सितप्रकारेण गृहीतं, 'एसेवत्ति' एष एवं विषादिवत् धर्मः साधुधर्मो विषयोपपन्नः शब्दादिविषयलाम्पव्ययुक्तो हन्ति, दुर्गतिपातहेतुत्वेन द्रव्यमुनिमितिगम्यं । वेताल इवाविपन्नो मंत्रादिभिरनियंत्रितः साधकमिति गम्यम् ॥ 44 ॥ मूलम्-जो लक्खणं सुविण पौंजमाणे, nimittkouuhlsNpgaaddhe| कुहेडविज्जासवदारजीवी, न गच्छई सरणं तम्मि काले ॥ 45 ॥ व्याख्या-यो लक्षणं खप्नं च प्रयुंजानो व्यापारयन् , निमित्तं भौमादि, कौतुकं चापत्याद्यर्थ स्नानादि, तयोः संप्रगाढः प्रसक्तो यः स तथा । कुहेटकविद्या अलिकाश्चर्यकारिमंत्रतंत्रज्ञानात्मिकास्ता एवं कर्मबन्धहेतुत्वादाश्रवद्वा UTR-3
Page #16
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 14 ॥ विंशतितममध्ययनम्. (20) गा 46-47 राणि तैर्जीवितुं शीलमस्येति कुहेटकविद्याश्रवद्वारजीवी । न गच्छति न प्राप्नोति शरण, तस्मिन् फलोपभोगोपलक्षिते काले समये ॥ 45 ॥ अमुमेवार्थ विशेषादाह मूलम्-तमंतमेणेव उ से असीले, सया दुही विप्परिआसुवेइ । ___संधावै नरगतिरिक्खजोणी, मोणं विराहित्तु असाहुरुवे ॥ 46 ॥ व्याख्या-'तमंतमेणेव उत्ति' अतिमिथ्यात्वोपहततया तमस्तमसैव प्रकृष्टाज्ञानेनैव, तुः पृत्तौं, स द्रव्यमुनिः अशीलः सदा दुःखी विराधनाजनितदुःखानुगतो 'विपरिआसुवेइत्ति' विपर्यासं तत्वेषु वैपरीत्यमुपैति, ततश्च सन्धावति सततं गच्छति नरकतिर्यग्योनीः, मौनं चारित्रं विराध्यासाधुरूपस्तत्त्वतोऽयतिखभावः सन् । अनेन विराधनाया अनुबन्धवत् फलमुक्तम् ॥ 46 ॥ कथं मौनं विराधयति, कथं वा नरकतिर्यग्गतीः सन्धावतीत्याहमूलम्--उद्देसिअं कीअगडं निआगं, न मुंचई किंचि अणेसणिज । अग्गी विवा सवभक्खी भवित्ता, इओ चुओ गच्छइ कट्ठ पावं ॥ 47 ॥ व्याख्या-'निआगंति' नित्यपिण्डं, 'अग्गीविवत्ति' अग्निरिव सर्वमप्रासुकमपि भक्षयतीत्येवंशीलः सर्वभक्षी भूत्वा कृत्वा च पापं, इतो भवाच्युतो गच्छति, कुगतिमिति shessH॥47॥ कुत एतदेवमित्याह UTR-3
Page #17
--------------------------------------------------------------------------
________________ उत्तराध्ययन विंशतितममध्ययनम् गा 48-49 मूलम्-न तं अरी कंठछित्ता करोति, जं से करे अप्पणिआ दुरप्पा । . से नाहिई मचुमुहं तु पत्ते, पच्छाणुतावेण दयाविहूणो ॥ 48 ॥ व्याख्या-न नैव तमिति प्रक्रमादनथे, अरिः कण्ठच्छेत्ता करोति, यं से तस्य करोत्यात्मीया दुरात्मता दुष्टाचारप्रवृत्तिरूपा । न चेमामाचरन्नपि जन्तुरत्यन्तमूढतया वेत्ति, परं स दुरात्मतासेवी ज्ञास्यति दुरात्मतां मृत्युमुखं तु मरणसमयं पुनः प्राप्तः । पश्चादनुतापेन हा ! दुष्टु मयानुष्ठितेयमित्येवंरूपेण, दयया संयमेन विहीनः सन् । यतश्चैवमनर्थहेतुः पश्चात्तापहेतुश्च दुरात्मता, तत आदित एवासी त्याज्येत्य्र्थ्ः॥48॥ यस्तु प्रान्तेऽपि मोहेन दुरात्मतां तथात्वेन न जानाति तस्य किं स्यादित्याह मूलम्-निरहिआ नग्गरुई उ तस्स, जे उत्तिमहं विवज्जासमेइ । ___ इमेवि से नत्यि परेवि लोए, दुहओवि से झिज्झइ तत्थ लोए ॥ 19 ॥ व्याख्या-निरर्थिका 'tu'zabdasyaivakArArthaskheha सम्बन्धानिरर्थिकैव निष्फलैव नाम्ये श्रामण्ये रुचिस्तस्य यः 'उत्तिमटुंति' सुपथ्यत्ययादपेव गम्यत्वादुत्तमार्थेऽपि प्रान्तसमयाराधनारूपे, आस्तां पूर्व, विपर्यासं दुरात्मतायामपि सुन्दरात्मताज्ञानरूपं एति गच्छति, यस्तु मोहमपोस दुरात्मतां तथात्वेन जानाति, तस्य तु खनिन्दादिना स्वादपि किञ्चित्फलमिति भावः । ततश्च 'इमेवित्ति' अयमपि प्रत्यक्षो लोक इति योगः, से तस्य नास्ति । न केवलमयमेव, UTR-3
Page #18
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 16 ॥ 15 18 21 24 किन्तु परोऽपि भवान्तररूपः । तत्रेह लोकाभावः कायक्लेशहेतुलो चादिसेवनात् परलोकाभावश्च कुगतिगमनात् । एवं च 'दुहओवित्ति' द्विधापि ऐहिकपार त्रिकार्थाभावेन स जन्तुः 'झिज्झइत्ति' ऐहिकपारत्रिकार्थसम्पत्तिमतो जनान् वीक्ष्य, धिग्मामुभयभ्रष्टमिति चिन्तया क्षीयते । तत्रेत्युभयलोकाभावे सति लोके जगति ॥ 49 ॥ ततोऽसौ यथानुतापमापद्यते तथा दर्शयति मूलम् - एमेवहाछंदकुसीलरूवे, मग्गं विराहितु जिणुत्तमाणं । " कुररी विवा भोगरसाणुगिद्धा, निरद्वसोआ परितावमेइ ॥ 50 ॥ व्याख्या - एवमेवोक्तरूपेणैव महाव्रतास्पर्शनादिना प्रकारेण यथाछन्दाः खरुचिकल्पिताचाराः, कुशीलाश्च कुत्सितशीलास्तद्रूपास्तत्स्वभावाः, मार्ग विराध्य जिनोत्तमानां । कुररीव पक्षिणीव भोगरसानुगृद्धा निरर्थः शोको यस्याः सा निरर्थशोका परितापं पश्चात्तापमेति प्राप्नोति । यथा साऽऽमिषगृद्धा मुखात्तपिशितपेशिका परपक्षिभ्यो विपत्प्राप्तौ शोचति, न च ततः कोऽपि विपत्प्रतिकार इति, एवमयमपि भोगरसगृद्ध ऐहिकामुष्मिकापायप्राप्तौ । ततोऽस्य खान्यत्राणाक्षमत्वादनाथत्वमेवेति भाव इति सूत्रत्रयोदशकार्थः ॥ 50 ॥ इदं च श्रुत्वा यत्कार्य तदाह मूलम् -- सोच्चाण मेहावि सुभासिअं इमं, अणुसासणं नाणगुणोववेअं । मग्गं कुसीलाण जहाय सवं, महानिअंठाण वए पहेणं ॥ 51 ॥ विंशतितममध्ययनम्. (20) gA50-51 UTR-3
Page #19
--------------------------------------------------------------------------
________________ उतराध्ययन ॥ 17 ॥ व्याख्या - श्रुत्वा हे मेधाविन् ! सुष्ठु भाषितं इदमनन्तरोक्तं अनुशासनं शिक्षणं ज्ञानेन गुणेन च प्रस्तावाद्विरतिरूपेणोपपेतं ज्ञानगुणोपपेतं, मार्ग कुशीलानां हित्वा सर्व, महानिर्ग्रन्थानां 'वपत्ति' प्रजेस्त्वं 'पहेणंति' पथा ॥ 51 ॥ ततः किं फलमित्याह मूलम् -- चरित्तमायारगुणन्निए तओ, अणुत्तरं संजम पालिआणं । निरासवे संखविआण कम्मं, उनेइ ठाणं विउलुत्तमं धुवं ॥ 52 ॥ व्याख्या - 'चरित्तमायरत्ति' मकारोऽलाक्षणिकः, चारित्राचारश्चारित्रासेवनं, गुण इह ज्ञानरूपस्ताभ्यामन्वितथारित्राचारगुणान्वितः । ततो महानिर्ग्रन्थमार्गगमनात् अनुत्तरं प्रधानं संयमं यथाख्यातचारित्ररूपं पालयित्वा निराश्रवः संक्षपय्य क्षयं नीत्वा कर्म उपैति स्थानं, विपुलं च तदनन्तानामपि तत्रावस्थितेरुत्तमं च प्रधानत्वाद्विपुलोत्तमं, ध्रुवं नित्यं मुक्तिमित्यर्थः ॥ 52 ॥ उपसंहारमाह मूलम् -- एवुग्गदंतेवि महातवोधणे, महामुणी महापइण्णे महायसे । महानियंठिज्जमिणं महासुअं, से काहए महया वित्थरेणं ॥ 53 ॥ व्याख्या - एवं उक्तनीत्या स मुनिः कथयतीति संबंधः, स कीदृशः 1 इत्याह- उग्रः कर्मशत्रुं प्रति, दान्तश्च विंशतितममध्ययनम्. gA52053 UTR-3
Page #20
--------------------------------------------------------------------------
________________ उत्तराध्ययन विंशतितममध्ययनम्. (20) gA54-57 इन्द्रियनोइन्द्रियदमनात् , उग्रदान्तः । अपिः पूत्तौं, महातपोधनः महामुनिमहाप्रतिज्ञो दृढव्रत अत एव महायशाः, महानिर्ग्रन्थेभ्यो हितं महानिग्रन्थीयं इदं पूर्वोक्तं महाश्रुतं, स कथयति महता विस्तरेणेति सूत्रत्रयार्थः ॥ 53 ॥ ततश्चमूलम्-तुट्रो अ सेणिओ राया, इणमुदाहु कयंजली । अणाहत्तं जहाभूयं, सुट्ठ मे उवदंसिअं ॥ 54 ॥ | व्याख्या-तुष्टश्चेति चः पुनरर्थे भिन्नक्रमश्च, ततः श्रेणिकः पुनरिदमुदाहृतवान् , यथाभूतं सत्यम् ॥ 54 ॥ मूलम्--तुन्भं सुलद्धं खु मणुस्सजम्मं, लाभा सुलद्धा य तुमे म्हेसी। तुब्भे सणाहा य सबंधवा य, जंभे ठिआ मग्गि जिणुत्तमाणं ॥ 55 ॥ व्याख्या--'सुलद्धं खुत्ति' सुलब्धमेव, लामा वर्णादिप्राप्तिरूपाः 'जं भेत्ति' यद्यस्मात् 'भे' भवन्तः ॥ 55 ॥ मूलम्-taM'si णाहो अणाहाणं,सबभूआण संजया! खामेमि ते महाभाग!, इच्छामु अणुसासिउं56 ___ ब्याख्या-इह पूर्वार्द्धनोपहणां कृत्वा उत्तरार्द्धन क्षमणामुपसम्पन्नतां चाह-तत्र 'तेत्ति' त्वां 'अणुसासिउंति' अनुशासयितुं शिक्षयितुं त्वयात्मानमिति गम्यम् ॥ 56 पुनः क्षमणामेव विशेषेणाहमूलम् -पुच्छिऊण मए तुब्भं,झाणविग्यो उ जो को|निम्ण्तिआय् भोगेहिं,तं सत्वं मरिसेह मे॥57॥ ___ व्याख्या-पुच्छिऊणत्ति' कथं त्वं यौवने प्रबजितः ? इत्यादि पृष्ट्वा यो युष्माकं मया ध्यानविघ्नः कृतः,निमंत्रिताश्च यद्यूयं भोगैस्तत्सर्वं मर्षयत क्षमध्वं ममेति सूत्रचतुष्कार्थः ॥ 57 ॥ अध्ययनार्थोपसंहारमाह UTR-3
Page #21
--------------------------------------------------------------------------
________________ उत्तराध्ययन विंशतितममध्ययनम्. gA58-60 मूलम्-एवं थुणित्ताण स रायसीहो-'णगारसीहं परमाइ भत्तिए । सओरोहो सपरिअणो सबंधवो, धम्माणुरचो विमलेण चेअसा ॥ 5 ॥ व्याख्या-'सओरोहोति' सावरोषः सान्तःपुरः 'विमलेणत्ति' विगतमिथ्यात्वमलेन cetsoplkssitH॥ 58 // मूलम् ऊससिअरोमकूवो,काऊणय पयाहिणं । अभिवंदित्ता सिरसा, अतिजातो नराहिवो ॥ 59 ॥ व्याख्या-'अतिजातोत्ति' अतियातः खस्थानं गतः ॥ 19 ॥ मूलम्-इअरोवि गुणसमिद्धो, तिगुत्तियुत्तो तिदंडविरओ a। विहग इव विप्पमुक्को, विहरै वसुहं विगयमोहोत्ति बेमि ॥ 6 ॥ व्याख्या-इतरो मुनिः सोऽपि विहग इव विप्रमुक्तः प्रतिबन्धरहितः, विगतमोहः क्रमात्समुत्पन्नकेवलज्ञानत्वेनेति सूत्रत्रयार्थः ॥ 60 ॥ इति ब्रवीमीति प्राग्वत् ॥ 20 ॥ यार्राईईईयि इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिशिष्यमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्यायाटि श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ विंशतितममध्ययनं सम्पूर्णम् ॥ 20 ॥ illlllllll m BEDIESENyanasUtravRttau viMzatitamamadhyAnavimalagaNiziSyopAdhyAya UTR-3
Page #22
--------------------------------------------------------------------------
________________ // 20 // "सूरि श्रीविजयानन्दं, विजयानन्दकारकम् । "भात्माराम" इति ख्यातं, वन्दे सगुणलब्धये ॥ 1 ॥ " LoveDVOSVOICEVEVOEVes विंशतितममध्ययनं स्म्पूर्न्न्म्॥20॥ "वल्लभविजयस्त्वेष, शिष्यशिष्यस्य शिष्यकः । नित्यं स्मरति यं भक्त्या, स ददातु सदा सुखम् ॥ 1 ॥ " SDGETSGICRORGEOG
Page #23
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 21 ॥ ॥ अथ एकविंशमध्ययनम् ॥ एकविंशमध्ययनम् गा-3 ॥आऊंव्याख्यात्ण् विंशतितममध्ययनं, अथैकविंशं स्मुद्र्पालीयाख्य्मार्भ्य्ते। अस्य चायं सम्बन्धोऽनन्तराध्ययनेऽनाथत्वमुकं, तच परिभाव्य विविक्तचर्यया चरितव्यं । सा च समुद्रपालदृष्टान्तेनानेनोच्यते, इति सम्बन्धस्यास्पदमादिसूत्रम्मूलम्-चंपाए पालिए नामं, सावए आसि वाणिए । महावीरस्स भगवओ, सीसे सो उम्ह्प्प्न्नो॥1॥ व्याख्या-महावीरस्य भगवतः शिष्यः 'सो उत्ति' स पुनः, तच्छिष्यता चास्य तत्प्रतिबोधितत्वात् ॥ 1 ॥ मूलम्-निग्गंथे पावयणे, सावए से विकोविए । पोएण ववहरंते, पिहुंडं नगरमागए ॥ 2 ॥ व्याख्या नैर्ग्रन्थे निम्रन्थसम्बन्धिनि प्रवचने स पालितो 'विकोविएत्ति' विशेषेण कोविदो विकोविदः, पोतेन प्रवहणेन व्यवहरन् व्यापारं कुर्वन् , पिहुंडं पिहुंडसंज्ञम् ॥ 2 ॥ मूलम्-पिहुंडे ववहरंतस्स, वाणिओ देइ धूअरं । तं ससत्तं पैगिज्झ, सदेसमह पत्थिओ ॥ 3 ॥ व्याख्या-वाणिओ देह धूअरंति' तद्गुणाकृष्टचेताः कोऽपि वणिग् ददाति दुहितरं पुत्री, तां ससत्त्वां सगी प्रतिसादाय खदेशमथ प्रस्थितः ॥ 3 ॥ UTR-3
Page #24
--------------------------------------------------------------------------
________________ उत्तराध्ययन 22 ॥ एकविंशमध्ययनम् gA4-9 मूलम्-अह पालिअस्स घरणी, समुइंमि पसवई |अः दारए तहिं जाए, समुद्दपालित्ति नामए ॥ 4 ॥ व्याख्या-'तहिति' तत्र समुद्रे ॥ 4 ॥ मूलम्-खेमेण आगए चंपं, सावए वाणिए घरं |स्ण्व्द्द्द्धे घरे तस्स, दारए से सुहोइए ॥ 5 ॥ बावत्तरि कलाओ a, सिक्खिए नीइकोविए । जोवणेण य संपन्ने, सुरूवे पिअदंसणे ॥ 6 ॥ तस्स रूववई भजं, पिआ आणेइ रूविणिं । पासाए कीलए रम्मे, देवो दोगुंदगो झा॥7॥ व्याख्या-रूविणिति' रूपिणीसंज्ञा, प्रासादे क्रीडति, तया सहेति shessH॥5॥6॥7|| मूलम्-अह अन्नया कयाइ, पासायालोअणे त्थिओ। वज्झमंडणसोभागं, वज्झं पासइ वज्झगं ॥ 8 ॥ - व्याख्या-अथान्यदा कदाचित् प्रासादालोकने गवाक्षे स्थितः सन् समुद्रपालो वध्यमण्डनानि रक्तचन्दनकरवीरादीनि तैः शोभा यस्य स वध्यमण्डनशोभाकस्तं वध्यं वधार्ह कञ्चन तादृशाकार्यकारिणं पश्यति, वध्ये वध्यभूमौ गच्छतीति वध्यगस्तं, इहोपचाराद्वध्यशब्देन वध्यभूरुक्ता ॥ 8 ॥ मूलम्-तं पासिऊण संवेग, समुद्दपालो इन्न्म्ब्ब्वी। अहो असुहाण कम्माणं, निजाणं पावगं इमं ॥ 9 ॥ व्याख्या-तं दृष्ट्वा संवेगं संवेगकारणं समुद्रपाल इदं वक्ष्यमाणमब्रवीत् , अहो ! अशुभानां कर्मणां निर्याणमवसानं विपाक इत्यर्थः, पापकमशुभमिदं प्रत्यक्षं, यदयं वराको वधार्थमित्थं नीयते ॥ 9 ॥ 4 UTR-3
Page #25
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 23 ॥ एकविंशमध्ययनम् gA10-12 मूलम्-संबुद्धो सो तहिं भयवं, परमं स्ण्वेग्मागो|aapucch'mmaapiaro, पवए अन्न्गारिअण्॥10॥ ___ व्याख्या-एवं ध्यायन् सम्बुद्धः समुद्रपालः 'तर्हि' तत्र प्रासादालोकने, आपृच्छय मातापितरौ 'पवएत्ति' प्रात्राजित् प्रतिपेदेऽनगारितामिति सूत्रदशकावयवार्थः, शेषं व्यक्तं, एव्म्ग्रेपि॥ 10 ॥ प्रव्रज्य च यथायं आत्मानमनुशासितवान् यथा वा प्रावर्त्तत तथाहमूलम्-जहित्तु संगं च महाकिलेसं, महंतमोहं कसिणं भयावहं । परिआयधम्म ca'bhiroyaijjA, क्याणि सीलाणि परीसहे a॥ 11 ॥ व्याख्या-हित्वा त्यक्त्वा सङ्गं खजनादिसम्बन्धं, चः पृत्तौं, महाक्लेशं महादुःखं, महान्मोहः स्यादिविषयोऽज्ञानरूपो वा यस्मात् स महामोहस्तं, कृत्यं सर्व, कृष्णं वा कृष्णलेश्याहेतुत्वात् , अत एव विवेकिनां भयावहं, पर्यायो व्रतपर्यायस्तत्र धर्मो महाव्रतादिः पर्यायधर्मस्तं, चः पूत्तौं, अभिरोचयेद्भवान् हे आत्मन् ! इति प्रक्रमः । पयायधमेमेव विशेषादाह-व्रतानि महाव्रतानि, शीलान्युत्तरगुणरूपाणि, परीपहानिति परीषहसहनानि चाभिरोचयेदिति योग्ः॥ 11 ॥ तदनु यत्कार्य तदाहमूलम्-अहिंस सच्चं च अतेणगं च, तत्तो य बंभं अपरिग्गहं च । पडिवजिआ पंच महब्बयाई, चरिज धम्मं जिणदेसि विऊ ॥ 12 ॥ UTR-3
Page #26
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 24 ॥ एकविंशमध्ययनम् gA13-14 व्याख्या-अहिंसां सत्यमस्तैन्यकं च ततश्च ब्रह्म ब्रह्मचर्य अपरिग्रहं च प्रतिपद्येवं पञ्च महाव्रतानि चरेदासेवेत, न तु स्वीकारमात्रेणैव तिष्ठेदित्यर्थः । धर्म श्रुतचारित्ररूपं जिनदेशितं 'विऊत्ति' विद्वान् भवान् हे आत्मन् ! ॥ 12 ॥ मूलम्-सवेहिं भूएहिं दयाणुकंपी, खंतिक्खमे स्ण्ज्य्व्ण्भ्यारी। सावजजोगं परिवजयंतो, चरेज भिक्खू सुसमाहि-इंदिए ॥ 13 ॥ व्याख्या-सर्वेषु भूतेषु दयया हितोपदेशरूपया रक्षणरूपया च अनुकम्पनशीलो दयानुकम्पी, क्षान्त्या न त्वशक्त्या क्षमते दुर्वचनादीति शान्तिक्षमः, संयतः सम्यगू यतः स चासौ ब्रह्मचारी च संयतब्रह्मचारी, पूर्व व्रतप्रतिपत्याऽऽगतेऽपि ब्रह्मचारीति पुनः कथनं ब्रह्मचर्यस्य दुर्द्धरत्वज्ञप्त्यै ॥ 13 ॥ मूलम् कालेण कालं विहरिज रहे, बलाबलं जाणिअ अप्पणो a। सीहो व सदेण न संतसिज्जा, वयजोग सुच्चा ण असब्भमाहु ॥ 14 ॥ व्याख्या-कालेन पादोनपौरुष्यादिना, कालमिति कालोचितं प्रत्युप्रेक्षणादि कृत्यं, कुर्वन्निति शेषः । विहरेत् राष्ट्र मण्डले उपलक्षणत्वाद्रामादौ च । बलाबलं सहिष्णुत्वासहिष्णुत्वरूपं ज्ञात्वाऽऽत्मनो यथा यथा संयमयोगहानिर्न स्यात्तथा तथेति भावः । अन्यच सिंह इव शब्देन प्रक्रमाद्भूयोत्पादकेन न संत्रस्येत् नैव सत्वाचलेत हे आत्मन् ! भवा UTR-3
Page #27
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 25 ॥ = आ 12 निति सर्वत्र गम्यते । तथा वचो योगमर्थादशुभं श्रुत्वा नाऽसभ्यं 'आहुति' आर्षत्वाद्र्यात् ॥ 14 ॥ तर्हि किं कुर्यादित्याह मूलम् -- उवेहमाणो उ परिवएज्जा, पिअमप्पिअं सब तितिक्खएजा । न सब savattha'bhiroaijjA, न यावि पूअं गरहं च संजए ॥ 15 ॥ व्याख्या - उपेक्षमाणः कुवचनवक्तारमवगणयन् परिव्रजेत् तथा प्रियमप्रियं सर्वे तितिक्षेत सहेत, न सर्व वस्तु सर्वत्र सर्वस्थानेऽभिरोचयेत्, यथादृष्टाभिलाषुको माभूदिति भावः । न चापि पूजां, गह च परनिन्दां, अभिरोचयेदिति योगः ॥ 15 ॥ ननु भिक्षोरपि किमन्यथाभावः सम्भवति ? यदेवमात्मानुशास्यते इत्याह मूलम् - अणेग छंदा मिह माणवेहिं, जे भावओ संपकरेइ भिक्खू । भयभेरवा तत्थ उइंति भीमा, दिवा मणुस्सा अदुवा तिरिच्छा ॥ 16 ॥ व्याख्या - अनेके छन्दा अभिप्राया भवन्तीति गम्यं, 'मिहत्ति' मकारोऽलाक्षणिकः, इह जगति मानवेषु । याननेकछन्दान् भावतश्चित्तवृत्या सम्प्रकरोति भृशं विधत्ते, 'भिखुत्ति' अपेर्गम्यत्वाद्धिक्षुरपि कर्मवशगः, तत एवेत्थमात्मानुशास्यते इति भावः । किञ्च भयेन भयजनकत्वेन भैरवा भीषणा भयभैरवाः तत्रेति व्रतप्रतिपत्तौ उद्यन्ति उदयं यान्ति भीमा रौद्राः, अस्य च पुनः कथनमतिरौद्रत्वख्यापकं, दिव्या मानुष्यका अथवा तैरश्वा उपसर्गाः इति शेषः ॥ 16 ॥ तथा एकविंशमध्ययनम्. गा 15-16 UTR-3
Page #28
--------------------------------------------------------------------------
________________ उत्तराध्ययन एकविंशमध्ययनम्. (21) गा 17-19 मूलम् -परीसहा दुविसहा अणेगे, सीदंति जत्था बहुकायरा न्रा। से तत्थ पत्ते न वहिज भिक्खू , संगामसीसे इव नागराया ॥ 17 ॥ व्याख्या-परीषहा दुर्विषहा दुस्सहा अनेके उद्यन्तीति योगः, सीदन्ति संयम प्रति शिथिलीभवन्ति 'जत्थाऽइति यत्र येषूपसर्गेषु परीषहेषु च सत्सु बहु भृशं कातराः नराः, से' इत्यथ तत्र तेषु प्राप्तो नव्यथेत न सत्त्वाचलेद्भवान् भिक्षुः सन् सङ्ग्रामशीर्ष इव नाग्राज्ः॥ 17 ॥ मूलम्-सीतोसिणा दंसमसाय फासा, आयंका विविहा फुसंति देहं । ___ अकुक्कुओ tattha'hiyAsaejA, रयाई खेवेज पुरेकडाइं ॥ 18 ॥ व्याख्या-शीतोष्णदंशमशकाः, च-शब्द उत्तरत्र योयते, स्पर्शास्तृणस्पर्शादयः, आतङ्काश्च विविधाः स्पृशन्ति उपतापयन्ति देहं भवत इति गम्यं । 'अकुक्कुओत्ति' कुत्सितं कूजति कुकूजो न तथा अकुकूजस्तत्र शीतादिस्पर्शनेऽधिसहेत, अनेन चानन्तरसूत्रोक्त एवार्थः स्पष्टतार्थमन्वयेनोक्तः । ईदृशश्च सन् रजांसि जीवमालिन्यहेतुतया कर्माणि 'खेवेजत्ति' क्षिपेत् पुराकृतानि ॥ 18 ॥ मूलम्-पहाय रागं च तहेव दोसं, मोहं च भिक्खू सययं विअक्ख्न्नो। मेरुव वाएण अकंपमाणो, परीसहे आयगुत्ते सहेजा ॥ 19 ॥ UTR-3
Page #29
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 27 ॥ एकविंशमध्ययनम् गा 20-21 3 व्याख्या-'मेरुष' इत्यादि-मेरुर्वातेनेव परीषहादिनाऽकम्पमानः, 'आयगुत्तेत्ति' गुप्तात्मा, अनेन सूत्रेण परीषहसहनोपाय उक्तः ॥ 19 ॥ किञ्च मूलम्-अणुण्णए नावणए महेसी, नयावि पूअं गरीहं च स्ण्जे। ___se उजुभावं पडिवज संजये, निवाणमग्गं विरए उवेइ ॥ 20 / / व्याख्या-अनुन्नतो नावनतो महर्षिः, न चापि पूजां गहीं च प्रतीति शेषः, 'संजएत्ति' सजेत्सङ्गं कुर्यात् । तत्रानुन्नतः पूजां प्रति, अनवनतश्च गहा~ प्रति, 'से' इति स एवमात्मानुशासकः, ऋजुभावं प्रतिपद्य संयतो निर्वाणमार्ग सम्यग् ज्ञानादिकं विरतः सन्नुपैति प्राप्नोति । तत्कालापेक्षया वर्तमाननिर्देशः ॥ 20 ॥ ततः स कीदृशः सन् किं करोति ? इत्याह मूलम्-अरैरैसहे पहीणसंथवे, विरए आयहिए पहाणवं । परमट्ठपएहिं चिटुई, छिन्नसोए अममे अकिंचणे ॥ 21 ॥ व्याख्या-अरतिरती संयमासंयमविषये सहते ताभ्यां न बाधते इत्यरतिरतिसहः, प्रहीणः संस्तवः पूर्वपश्चात्प* रिचयरूपो यस्य सः तथा, विरत आत्महित इति स्पष्टं, प्रधानः संयमो मुक्तिहेतुत्वात्स यस्यास्त्यसौ प्रधानवान् , UTR-S
Page #30
--------------------------------------------------------------------------
________________ उत्तराध्ययन एकविंशमध्ययनम्. गा 22-23 परमार्थो मोक्षस्तस्य पदानि सम्यकदर्शनादीनि तेषु तिष्ठति, 'छिन्नशोकः' 'अममः' भाकशनः इमानि प्राणि पदानि मिथो हेतुतया व्याख्येयानि ॥ 21 ॥ मूलम्-विवित्तलयणाणि भइज्ज ताई, निरूवलेवाइं अस्ण्थ्द्दाइण्। इसीहिं चिण्णाइं महायसेहि, कायेण फासेज परीसहाइ ॥ 22 ॥ व्याख्या-विविक्तलयनानि ख्यादिरहितोपाश्रयान् 'भैजत्ति' भजति, त्रायी, विविक्तत्वादेव निरुपलेपानि भावतोऽभिष्वारहितानि द्रव्यतस्तदर्थ नोपलिप्सानि, असंस्कृतानि बीजादिभिरव्याप्तानि अत एव ऋषिभिश्चीर्णानि सेवितानि महायशोभिः, तथा कायेन 'फासेजत्ति' स्पृशति सहते परीषहान् ॥ 22 ॥ ततः स कीदृशोऽभूदित्याह मूलम्-स नाणनाणोवगए महेसी, अणुत्तरं चरिउं धम्मसंचयं । अणुत्तरेनाणधरे जसंसी, ओभासइ सूरिए वंतलिक्खे ॥ 23 ॥ व्याख्या-स समुद्रपालर्षिआनं श्रुतज्ञानं तेन ज्ञानमवबोधः प्रक्रमाक्रियाकलापस्य तेनोपगतो युक्तो ज्ञानज्ञानोपगतो महर्षिः, अनुत्तरं चरित्वा धर्मसंचयं क्षात्यादिधर्मसंचयं, 'अणुत्तरेनाणधरेत्ति' एकारस्यालाक्षणिकत्वात् अनुदात्तरज्ञानं केवलाई तद्धरो यशखी अवभासते जगति प्रकाशते सूर्य इवान्तरिक्षे इति त्रयोदशसूत्रार्थः ॥ 23 ॥ उप संहारपूर्व तस्यैव फलमाह UTR-3
Page #31
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 29 ॥ मूलम् -- दुविहं खवेऊण य पुण्णपावं, निरंगणे सबओ विप्पमुक्के । रित्ता समुहं व महाभवोहं, समुद्दपालो अपुणागमं गएत्ति बेमि ॥ 24 ॥ व्याख्या - द्विविधं घातिभवोपप्राहिभेदेन द्विभेदं पुण्यपापं शुभाशुभप्रकृतिरूपमर्थात्कर्म क्षित्वा, निरङ्गतः प्रस्तावात्संयमं प्रति निश्चलः शैलेश्यवस्थां प्राप्त इत्यर्थः, सर्वतो बाह्यादाभ्यन्तराच्चाभिष्वंगहेतोर्विप्रमुक्तः, तीर्त्वा समुद्रमिव महाभवौघं देवादिजन्मसन्तानं, समुद्रपालोऽपुनरागमां गतिं मुक्तिं गत इति सूत्रार्थः ॥ 24 ॥ इति ब्रवीमीति प्राग्वत् ॥ 21 ॥ 20 qaz ve xs xes vegves iti श्रीतपागच्छीयमहोपाध्याय श्रीविमलहर्षगणि महोपाध्याय श्रीमुनिविमलगणिशिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ एकविंशमध्ययनं सम्पूर्णम् ॥ 21 ॥ लफल फल फल फल फल फल फल फल एकविंशमध्ययनम्. गा 24 UTR-3
Page #32
--------------------------------------------------------------------------
________________ उत्तराध्ययन DACOACTS GPAGRA AGRAGARAGRAGE GODUCORRrAjArA9 "सूरिं श्रीविजयानन्दं, विजयानन्दकारकम् । "आत्माराम" इति ख्यातं, वन्दे सद्गुणलब्धये ॥ 1 ॥ " - एकविंशमध्ययनं स्म्पूर्न्न्म्॥21॥ AajTHDANTERESTIODEODES ICIAL "वल्लभविजयस्त्वेष, शिष्यशिष्यस्य शिष्यकः । नित्यं स्मरति यं भक्त्या, स ददातु सदा सुखम् ॥ 1 ॥ " GOOG जबर दा PAHARIES soclavalovenovatavelavavouVaavawwwVASNOMOVEMEVAVVVPAT PADMAAVATATEGRAPECIPAPARRORERNARY णक
Page #33
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 31 ॥ ॥ अथ द्वाविंशमध्ययनम् ॥ ॥AUM॥ उक्तमेकविंशमध्ययनमथ रथनेमीयाख्यं द्वाविंशमारभ्यते, अस्य चायं सम्बन्धोऽनन्तराध्ययने विविक्तचर्योक्ता, सा च धृतिमता सुकरेति कथञ्चिदुत्पन्नविश्रोतसिकेनापि रथनेमिवद्धृतिराधेयेत्येवं सम्बन्धस्यास्येदमादौ सूत्रम् -- मूलम् -- सोरीअपुरम्मि नयरे, आसि राया महिड्डिए । वसुदेवित्ति नामेणं, रायलक्खण संजु ॥ 1 ॥ व्याख्या - राजलक्षणानि चक्रस्वस्तिकाङ्कुशादीनि शौर्योदार्यादीनि वा, तैः संयुतो राजलक्षणसंयुतः ॥ 1 ॥ मूलम् - तस्स भज्जा दुवे आसि, रोहिणी देवई तहा । तासि दोपहंपि दो पुत्ता, इट्ठा रामकेसवा ॥ 2 ॥ व्याख्या- 'दुवे आसित्ति' द्वे अभूतां 'तासिंति' तयोः, इह च पूर्वोत्पन्नत्वेन श्रीनेमिविवाहादावुपयोगित्वेन च रामकेशवयोः पूर्वमभिधानम् ॥ 2 ॥ मूलम् -- सोरिअपुरम्मि नयरे, आसि राया महिड्डिए । समुद्दविजए नामं, रायलक्खण संजु ॥ 3 ॥ व्याख्या - इह पुनः शौर्यपुराभिधानं समुद्रविजयवसुदेवयोरेकत्रावस्थितिदर्शनार्थम् ॥ 3 ॥ मूलम् -- तस्स भज्जा सिवा नाम, तीसे पुत्ते महायसे । भयवं अरिट्टनेमित्ति, लोगनाहे दमीसरे ॥ 4 ॥ द्वाविंशम - ध्ययनम् गा 1-4 UTR-3
Page #34
--------------------------------------------------------------------------
________________ उत्तराध्ययन द्वाविंशमध्ययनम् (22) नेमिनाथचरितम् 1-13 व्याख्या-'दमीसरेत्ति' दमिनामीश्वरो दमीश्वरः, कौमार एव मारविजयादिति सूत्रचतुष्कार्थः । शेषं प्रतीतमेवमग्रेऽपि ज्ञेयम् ॥ 4 ॥ अत्र प्रसङ्गागतं श्रीनमीश्वरचरितं किञ्चिदुच्यते, तथा hi___ अत्रैव भरतक्षेत्रे, पुरेऽचलपुरेऽभवत् ॥ निस्सीमविक्रमधनः, श्रीविक्रमधनो नृपः ॥ 1 ॥ सधर्मचारिणी तस्य, धारिणीसंज्ञिकाऽभवत् ॥ तयोश्चाभूत्सुतश्चत-खानाख्यातो धनाभिधः ॥ 2 ॥ कलाकलापमासाद्य, स प्राप्तो यौवनं क्रमात् ॥ रूपेणाप्रतिरूपेण, विजिग्ये निर्जरानपि ॥ 3 ॥ सिंहस्य राज्ञः कुसुम-पुराधीशस्य नन्दनाम् ॥ रूपाधरीकृतरति, रतिदां दर्शनादपि ॥ 4 ॥ पट्टालिखिततद्रूपं, वीक्ष्यात्यन्तानुरागिणीम् ॥ धनः कनी धनवती-मुपयेमेऽन्यदा मुदा ॥ 5 ॥ [ युग्मम् ] श्रिया विष्णुरिव प्रेम्णा, रममाणस्तया समम् ॥ ग्रीष्ममध्यन्दिनेन्येधु-वनोद्देशं जगाम सः ॥ 6 ॥ तत्र चैकं तृषा शुष्य-द्रसनाधरतालुकम् ॥ धर्मश्रमातिरेकेण, मूर्छितं पतितं क्षितौ ॥ 7 ॥ तपःकृशाङ्गमकृशं, गुणैः शान्तरसोदधिम् ॥ मुनिं ददृशतुर्मार्ग-भ्रष्टं धनवतीधनौ ॥8॥[युग्म्म् ] ततस्तौ दम्पती साधु, तमुपेत्य ससम्भ्रमौ ॥ शीतलैरुपचारैर्दाग , व्यधत्तां प्राप्तचेतनम् ॥ 9 ॥ तं च स्वास्थ्यं गतं नत्वा, धनो विन्य्वाम्न्ः॥ भदन्तानामवस्थासौ, कुतोऽभूदिति पृष्टवान् ? ॥ 10 ॥ वाचंयमोऽप्युवाचैवं, मुनिचन्द्राभिधो ह्यहम् ॥ गुरुगच्छेन संयुक्तो, विहर्तुमचलं पुरा ॥ 11 ॥ सार्थाद्भष्टोऽन्यदाटव्यां, मोहाब्राम्य्न्नित्स्त्त्ः॥ श्रान्तः क्षुधातृषाक्रान्तो-'त्रायातो मूर्छयाऽपतम् ॥ 12 ॥ चेतनां च पुनः प्राप-मुपचारैर्भवत्कृतैः ॥ध्र्म्लाभोऽस्तु वस्तेन, धर्मसाहाय्यदायिनाम् ॥ 13 ॥ UTR-3
Page #35
--------------------------------------------------------------------------
________________ उत्तराध्ययन द्वाविंशमध्ययनम् श्रीनेमिनाथचरित्रम् 14-27 किञ्चार्चामन्तरा चैत्य-मिवाहद्धर्ममन्तरा ॥ श्लाघ्यं न स्यान्नजन्मेति, प्रयत्यं तत्र धीधनैः ॥ 14 ॥ इत्युदीर्य तयोयोगं, सम्यक्त्वाणुव्रतादिकम् ॥ श्राद्धधर्म जिनप्रोक्तं, मुनिचन्द्रमुनि गौ ॥ 15 ॥ ततस्तौ प्रत्यपद्येतां, गृहिधर्म तदन्तिके ॥ प्रत्यलम्भयतां तश्च, गृहे नीत्वाऽशनादिना ॥ 16 ॥ ताभ्यां च धर्मशिक्षाय, रक्षितः स म्हामुनिः॥ तत्र स्थित्वा कियत्कालं, व्यहार्षीत्तदनुज्ञया ॥ 17 ॥ तौ तु जायापती शुद्धं, श्राद्धधर्म ततः परम् ॥ पर्यपालयतां स्नेह-मिवान्योन्यमखण्डितम् ॥ 18 ॥ प्रदत्तमन्यदा पित्रा, धनो राज्यमपालयत् ॥ वसुन्धरमुनिस्तत्रा-न्यदा च समवासरत् ॥ 19 ॥ तं च ज्ञात्वागतं गत्वा, धनवत्या समं धनः ॥ प्रणम्य भवपाधोधि-नावं शुश्राव देशनाम् ॥ 20 ॥ विरक्तः स ततो राज्ये, न्यस्य पुत्रं प्रियान्वितः ॥ प्रव्रज्यामाददे तस्मा-गुरोः प्राज्यमहोत्सवैः ॥ 21 ॥ सोऽथ गीतार्थतां प्राप्तः, प्राप्याचार्यपदं क्र्मात्॥ व्यहाद्धर्मदानेना-'नुगृह्णन् भविनो बहून् ॥ 22 ॥ व्यधत्तानशनं प्रान्ते, धनो धनवतीयुतः ॥ विपद्य तौ च सौधर्मे-'भूतां शक्रसमौ सुरौ॥23॥ ___ "इतश्च" भरतेऽत्रैव वैताढ्यो-त्तरश्रेणिशिरोमणौ ॥ सूरतेजःपुरे सूर-नामा खेचरचत्रयभूत् ॥ 24 ॥ तस्य विद्युन्मती विद्यु-मेघस्येवाजनि प्रिया ॥ धनजीवश्युतः खर्गा-तस्याः कुक्षाववातरत् ॥ 25 ॥ पूर्णेऽथ समयेऽसूत, सुतं सा पुण्यलक्षणम् ॥ पिता तस्योत्सवैश्चित्र-गतिरित्यभिधां व्यधात् ॥ 26 ॥ वर्द्धमानः क्रमान्यासी-कृता इव गुरोः कलाः ॥ स गृहीत्वाऽखिलाः प्राप, यौवनं रूपपावनम् ॥ 27 ॥ UTR-3
Page #36
--------------------------------------------------------------------------
________________ उत्तराध्ययन 34 ॥ द्वाविंशमध्ययनम् (22) श्रीनेमिनाथचरित्रम् 28-40 अथ तत्रैव वैताढ्ये-'पाच्यश्रेणिस्थितेऽभवत् ॥ भूमाननङ्गसिंहाख्यो, नगरे शिवमन्दिरे ॥ 28 ॥ शशिप्रभाप्रभगुणा, तस्य राज्ञी शशिप्रमा ॥ दिवो धनवतीजीव-श्युत्वा तत्कुक्षिमागमत् ॥ 29 ॥ क्रमाचाजीजनत्पुत्री, पुण्यरूपां शशिप्रभा ॥ पिता रत्नवतीत्याख्यां, तस्याश्चके महोत्सवैः ॥ 30 ॥ क्रमेण वर्द्धमाना सा, स्वीकृत्य सकलाः कलाः ॥ प्रपेदे यौवनं वर्य-चातुर्यामृतसागरेम् ॥ 31 ॥ कः स्यादस्याः पतिरिति, पृष्टः पित्राऽन्यदा मुदा ॥ ज्ञानी कोऽपि जगौ यस्ते, हर्ता दिव्यमसिं करात् ॥ 32 ॥ यस्यो नित्यचैत्ये च, पुस्स्प्वृस्स्त्तिर्भ्विस्स्य्ति॥ कनीरत्नमिदं मर्त्यरत्नं स परिणेष्यति ॥ 33 ॥ [ युग्मम् ] आच्छेत्ता खड्गरत्वं यो, ममापि स महाबलः ॥ जामाता भवितेत्यन्त। मुमुदे भूपतिस्ततः ॥ 34 ॥ ___ अथात्र भरते चक्र-पुरे सुग्रीवभूभुजः ॥ राज्यौ यशखिनीभद्रे, अभूतामति वल्लभे ॥ 35 ॥ तत्राद्यायाः सुतो जज्ञे, जैनधर्मरतो गुणी ॥ सुमित्रो मित्रवत्सजः, सजनाब्जप्रमोदने ॥ 36 ॥ पद्माह्वश्छमनां समा-'परस्यास्तु सुतोऽभवत् ॥ वैमात्रेयममीभेजु-रितीव गुणवर्जकः ॥ 37 ॥ सत्यस्मिन्मम पुत्रस्य, राज्यं खप्नेऽपि दुर्लभम् ॥ इति भद्रा सुमित्रस्या-'न्यदाऽदाद्विषमं विषम् ॥ 38 ॥ विषेण मूर्छिते तेन, सुमित्रे भृशमाकुलः ॥ सुग्रीवस्तस्य मंत्राद्यै-रुपचारानचीकरत् ॥ 39 ॥ तैरभूत्तस्य न खास्थ्यं, ततः पौरान्वितो नृपः ॥ स्मारं स्मारं सुतगुणां-श्चक्रन्द भृशमुन्मनाः 1 सदृक् । 2 अमी गुणाः ॥ UTR-3
Page #37
--------------------------------------------------------------------------
________________ उत्तराध्ययन । / 35 / / 3 ओ 12 ॥ 40 ॥ नंष्ट्वा भद्रा त्वगालोके - र्विषदेयमितीरिता ॥ छन्नं न तिष्ठेत्पापानां पापं लशुनगन्धवत् ! ॥ 41 ॥ देवातत्रागतश्चित्र - गतिव्यम्ना व्रजंस्तदा ॥ विलपन्नृपपौरं त - ददर्श पुरमातुरम् ॥ 42 ॥ ज्ञात्वा च विषवार्त्ता ता-मुतीर्य नभसो द्रुतम् ॥ मंत्राभिमंत्रिताम्भोभिः, सुमित्रमभिषिक्तवान् ॥ 43 ॥ ततस्तं प्राप्तचैतन्यं किमेतदितिवादिनम् ॥ नृपोऽवादीद्विमाता ते, भद्राऽदादुल्बणं विषम् ! ॥ 44 ॥ अयं चाशमयद्वत्स !, बान्धवो हेतुमन्तरा ॥ तन्निशम्य सुमित्रोऽपि तमित्यूचे कृताञ्जलिः ॥ 45 ॥ खनामवंशाख्यानेन, भ्रातः ! कर्णौ पुनीहि मे ॥ श्रुतं नामादि पुण्याय, त्वादृशां ह्युपकारिणाम् ॥ 46 ॥ मित्रं चित्रगतेर्नामा - दिकं तस्मै ततोऽब्रवीत् ॥ तदाकर्ण्य प्रमुदितः, सुमित्रस्तमदोऽवदत् ॥ 47 ॥ विषेण विषदात्रा च बहूपकृतमद्य मे ॥ अनभ्रामृतवृष्ट्याभं, नो चेत्त्वदर्शनं कुतः ॥ 48 ॥ जीवितदातुः पातुश्च, बालमृत्यूत्थदुर्गतेः ॥ किं ते प्रत्युपकुर्वेहं, घनस्येव जगज्जनः ! ॥ 49 ॥ सुमित्रं मित्रतां प्राप्तं, वदन्तमिति संमदात् ॥ पप्रच्छ स्वच्छधीर्गन्तुं खपुरं सूरनंन्दनः ॥ 50 ॥ ऊचे सुमित्रो विहरन्, सुयशाः केवली सखे ! ॥ इहाऽऽगन्ताऽद्य वा श्वो वा तं नत्वा गन्तुमर्हसि ! ॥ 51 ॥ तेनेत्युक्तः स तत्रास्था-तौ चोद्यानेऽन्यदा गतौ ॥ तं मुनीन्द्रं वृतं देवैः खर्णाच्जस्थमपश्यताम् ॥ 52 ॥ तयोर्मुदितयोः सम्यक्, तमानम्य निविष्टयोः ॥ श्रुत्वा सुग्रीवभूपोऽपि तत्रोपेत्य ननाम तम् ॥ 53 ॥ तेषामुपादिशद्धर्म, केवली जगतां हितः ॥ तं चाकर्ण्य मुदा द्वाविंशम ध्ययनम् श्रीनेमिना थचरित्रम् 41-53 UTR-3
Page #38
--------------------------------------------------------------------------
________________ उत्तराध्ययन द्वाविंशमध्ययनम् (22) श्रीनेमिनाथचरित्रम् 54-68 मिना मृता ॥ प्रथमं नरकं प्राप, पान भुवम् ॥ 60 ॥ ततस्तून्य सादव तत्सुतः ॥ जगाम चित्र-गतिरित्यवदन्मुनिम् ॥ 54 ॥ मित्रस्यास्य प्रसादेन, श्रुत्वा वो देशनामिमाम् ॥ श्राद्धधर्म प्रपद्येऽहं, प्रभो! सम्यक्त्वपूर्वकम् ॥ 55 ॥ इत्युदीर्योलसद्वीर्यो, धर्मकार्ये स खेचरः ॥ आददे देशविरतिं, विरतः पापकर्मणः ॥ 56 ॥ __ अत्यपृच्छत्सुग्रीव-स्तं मुनीन्द्रं कृताञ्जलिः ॥ विषं दत्वाऽस्य मत्सूनोः, सा नंष्ट्वा क्वाऽगमद्विभो ! ॥ 57 ॥ मुनिजंगौ गताऽरण्ये, सा चौरेईतभूषणा । पल्लीशायार्पिता सोऽपि, तामदाद्वणिजां धनैः ॥ 58 ॥ ततोऽपि नष्टा साडटयां, दग्धा दावाग्निना मृता ॥ प्रथमं नरकं प्राप, पापानां क नु सद्गतिः ! 59 ॥ ततस्तु निर्गता प्राप्या-'न्त्यजजायात्वमन्यदा ॥ हता सपल्या कलहे, तृतीयां गामिनी भुवम् ॥ 6 ॥ ततस्तू द्धृत्य सा तीर्य-ग्गतौ दुःखानि लप्स्यते ॥ तदाकर्ण्य विरक्तात्मा, प्रोवाचेति गुरून्नृपः ॥ 61 ॥ यत्कृतेदस्तया चक्रे, सोऽस्थादत्रैव त्त्सुत्ः॥ जगाम नरकं सा तु, तत्संसारं धिगीदृशम् ॥ 62 ॥ इत्युदीर्य सुमित्राय, दत्त्वा राज्यं स पार्थिवः ॥ तस्य केवलिनः पार्थे, दीक्षां जग्राह साग्रहम् ॥ 63 ॥ सुमित्रोऽपि समित्रोऽगा-त्पुरे पद्माय चार्पयत् ॥ ग्रामान्कत्यपि स त्वेको, निर्गत्य क्वाप्यगात्कुधीः ॥ 64 ॥ सुमित्रमन्यदापृच्छय, स्वपुरं सूर्सूर्य्यो॥ध्र्म्कार्य्ण् च नो मित्र-मिव स व्यस्मरत्क्वचित् ॥ 65 ॥ ___ अथ रत्नवतीभ्राता, कमलोऽनङ्गसिंहसूः ॥ सुमित्रभगिनी जहे, कलिङ्गाधिपतेः प्रियाम् ॥ 66 ॥ तच्छत्वा ब्याकुलं ज्ञात्वा, सुमित्रं खेचराननात् ॥ ऊचे चित्रगतिर्जामि-मानेष्येऽन्विष्य सत्वरम् ॥ 67 ॥ विद्यया तां हृतां ज्ञात्वा, कमलेन बलान्वितः ॥ ययौ चित्रगतिस्तूर्ण, नगरे शिवमन्दिरे ॥ 68 ॥ कमलेन समं तत्र, व्यग्रहीन्यग्रहीच तम् ॥
Page #39
--------------------------------------------------------------------------
________________ उत्तराध्ययन द्वाविंशमध्ययनम् श्रीनेमिनाधचरित्रम् 69-83 तच्च ज्ञात्वाऽनङ्गसिंहः, कुधाऽधावत सिंहवत् ! ॥ 69 ॥ ततस्तयोरभूद्युद्धं, दारुणेभ्योऽपि दारुणम् ॥ चित्रं च दुर्जयं ज्ञात्वा-'नङ्गस्तं खड्गमस्मरत् ॥ 70 ॥ ज्वालामालाकुलं देव-दत्तं शत्रुमदापहम् ॥ तत्खड्गरत्नं तत्पाणा-वापपात ततो द्रुतम् ॥ 71 ॥ अनङ्गोऽथ जगौ मूर्ख !, किं मुमूर्षसि याहि रे ! ॥ नो चेदेकोऽपि पञ्चत्वं, गन्ता त्वमसिनाऽमुना ॥ 72 ॥ ऊचे चित्रगतिर्लोह-खण्डेनानेन यो मदः ॥ स ते खबलहीनत्व-मेव सूचयति स्फुटम् ! ॥ 73 ॥ इत्युक्त्वा विद्यया चक्रे, तमस्कायोपमं तमः ॥ पाणिस्थमपि नापश्य-कोऽपि त्ल्लुप्त्लोच्न्ः॥74 ॥ तमसिं तमसि व्याप्ते, सद्य आच्छिद्य तत्करात् ॥ सुमित्रजामि चादाय, ययौ चित्रगतिस्ततः ॥ 75 ॥ क्षणाच तिमिरे क्षीणे, नृसिंहोऽनङ्गसिंहराट् ॥ पश्यन्नापश्यत्कृपाणं, पाणौ तं च रिपुं पुरः ॥ 76 ॥ क्षणं व्यषीदत्स्मृत्वा त-ज्ज्ञानिवाक्यं तुतोष च ॥ ज्ञेयः शाश्वतचैत्येऽसौ, ध्यायंश्चेति गृहं ययौ ॥ 77 ॥ सुमित्रायाखण्डशीलां, जामि चित्रगतिर्ददौ ॥ भगिनीहरणोत्पन्न-दुःखात्स तु विरक्तवान् ॥ 78 ॥ राज्ये न्यस्य ततः पुत्रं, समीपे suyshomuneH॥ सुमित्रः प्राब्रज। चित्र-गतिस्तु खपुरेऽवजत् ॥ 79 ॥ नवपूर्वी किञ्चिदूना-मधीत्यानुज्ञया गुरोः ॥ विहरन्नेकदैकाकी, सुमित्रो मगधेष्वगात् ॥ 8 ॥ तत्र ग्रामावहिः क्वापि, कायोत्सर्गेण तं स्थितम् ॥ भ्रमंस्तत्रागतोऽपश्य-त्पद्माह्वस्तद्विमातृजः ॥ 81 ॥ आकर्ण बाणमाकृष्य, मुनिं हृदि जघान सः ॥ मुनिस्तु तस्मै नाकुप्य-दिति चान्तरचिन्तयत् ! ॥ 82 ॥ * दोषो ममैव यन्नाह-मस्मै राज्यमदां तदा ॥ तदेष क्षमयाम्येन-मन्यांश्चासुमतोऽखिलान् ॥ 83 ॥ ध्यायन्नितिसु UTR-3
Page #40
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 38 ॥ द्वाविंशमध्ययनम् . (22) श्रीनेमिनाथचरित्रम् 84-98 मित्रर्षि-विहितानशनः सुधीः ॥ विपद्य वासवसमो, ब्रह्मलोके सुरोऽभवत् ॥ 84 ॥ पद्मस्तु निशि तत्रैवा-'हिदष्टोऽगात्तमस्तमाम् ! ॥ सुमित्रं च मृतं ज्ञात्वा, व्यषीदत्सूरसूभृशम् ॥ 85 ॥ यात्रामहोत्सवे सिद्धा-यतने सोऽन्यदा ययौ ॥ परेऽपि मिमिलुस्तत्र, भूयांसः खेचराधिपाः ॥ 86 ॥ रत्नवत्या समं तत्रा-'नङ्गसिंहोऽप्युपागमत् ॥ तत्र चित्रगतिर्भक्त्या, जिनानभ्यर्च्य तुष्टुवे ॥ 87 ॥ मित्रं द्रष्टुं सुमित्रोऽपि, सुरस्तत्रागतस्तदा ॥ चित्रां चित्रगतेमूर्तीइ, पुष्पवृष्टिं व्यधान्मुदा ॥ 88 ॥ विवेदानसिंहोऽपि, तमेव दुहितुः पतिम् ॥ प्रत्यक्षीभूय देवोऽपि, किं मा वेत्सीत्युवाच तम् ॥ 89 ॥ देवो महर्द्धिस्त्वमिति, प्रोक्ते सूरभुवा सुरः ॥ प्रत्यभिज्ञाकृते पूर्व-भवरूपमदर्शयत् ॥ 9 ॥ ततो मुदा चित्रगति-रित्युचे परिरभ्य तम् ॥ महाभाग ! मया धर्मो, लेभेऽसौ त्वत्प्रसादतः ॥ 91 ॥ देवोऽवादीदियं लक्ष्मी-स्तदा मे जीवितार्पणात् ॥ त्वयाऽदायिन चेत्तत्र, मृत्यौ देवगतिः क्व मे ? ॥ 92 ॥ उपकारमिति प्राच्यं, वदन्तौ वीक्ष्य तो मिथः ॥ सूरचक्रीप्रभृतयः, सर्वेऽमोदन्त खेचराः ॥ 93 ॥ चित्रो नेत्राध्वना रन-वत्याश्चित्तेऽविशत्तदा ॥ तत्स्पर्द्धयेव कामोऽपि, तत्रैव विदधे पदम् ॥ 94 ॥ लज्जांशुकमपाकृत्य, साथ काममहाकुला ॥ भावमाविश्चकार खं, चेष्टितैर्विविधैर्द्वतम् ॥ 95 ॥ तां च कामातुरां वीक्ष्या-'नङ्गसिंहो व्यचिन्तयत् ॥ ममासिमिव जहेऽसौ, मनोऽप्यस्या महामनाः । ॥ 96 ॥ ददे तदेनामत्रैव, कालक्षेपेण किं मुधा ? ॥ धर्मस्थानेऽथवा कार्यमिदं नार्हति धीमताम् ! ॥ 97 ॥ ध्यात्वेति खगृहं सोऽगा-द्विसृज्याथ सुहृत्सुरम् ॥ पित्रा समं चित्रगति-रपि UTR-3
Page #41
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 39 ॥ 3 6 12 स्वसदनं ययौ ॥ 98 ॥ अनङ्गोऽथ सुतां दातुं प्रैषीन्मंत्रिणमात्मनः ॥ सोऽपि गत्वा प्रणम्यैव - मत्रवीत्सूरचक्रिणम् ॥ 99 ॥ अयं चित्रगती रत्न-वती चेयं गुणाधिकौ ॥ स्वर्णरत्ने इव स्वामिन् !, मिथो योगाद्विराजताम् ॥ 100 ॥ प्रपद्य तन्मुदा सूर-तां सुतेनोदवाहयत् ॥ सोऽपि भेजे यथाकालं, धर्मसौख्ये तया समम् ॥ 101 ॥ राज्यं चित्रगर्दत्वाऽन्यदा सूरमहीपतिः ॥ आदाय सद्गुरोर्दीक्षां क्रमात्प्राप परं पदम् ॥ 102 ॥ ततश्चित्रगतिश्चित्र- कारिविद्याबलोर्जितः ॥ चिरं खेचरचत्रित्व - मन्वभूचण्डशासनः ॥ 103 ॥ खसामन्तसुतौ राज्य-कृते युवा मृतिं गतौ ॥ वीक्ष्याऽन्यदा चित्रगतिः, प्राप वैराग्यमुत्तमम् ॥ 104 ॥ ततो निधाय तनयं राज्ये चित्रगतिर्नृपः ॥ पर्यब्राजीद्दमचरा - चार्यपार्श्वे प्रियायुतः ॥ 105 ॥ चिरं विहृत्य प्रान्ते चाऽनशनेन विपद्य सः ॥ रत्नवत्या समं तुर्यकल्पे देवत्वमासदत् ॥ 106 ॥ अथापरविदेहेषु, विजये पद्मसंज्ञके ॥ पुरे सिंहपुरे नाम्ना, हरिणन्दी नृपोऽभवत् ॥ 107 ॥ तस्य सान्वर्थनामासीद्राज्ञी तु प्रियदर्शना ॥ च्युत्वा चित्रगतेर्जीव - स्तत्कुक्षाववतीर्णवान् ॥ 108 ॥ काले चासूत सा पुत्रं, रत्नमाकरभूरिव ॥ तस्याऽपराजित इति, नामधेयं व्यधान्नृपः ॥ 109 ॥ क्रमेण कलयन् वृद्धि-मादाय सकलाः कलाः ॥ स प्राप पुण्यं तारुण्यं, पूर्णत्वमिव चन्द्रमाः ॥ 110 ॥ सपांशुक्रीडितस्तस्य, वयस्यः सचिवाङ्गजः । जज्ञे विमलबोधाख्यो, द्वितीयमिव तन्मनः ॥ 111 ॥ कुमारावन्यदा वाजि - हृतौ तौ प्रापतुर्वनम् ॥ तदाऽपराजितो मित्रं, मंत्रिपुत्रमदोऽवदत् द्वाविंशम ध्ययनम् श्रीनेमिना UTR-3 थचरित्रम् 99-112
Page #42
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 40 ॥ द्वाविंशमध्यय.. श्रीनेमिना। थचरित्रम् 113-126 ॥ 112 // दिष्ट्याऽश्वाभ्यां हतावावां, पित्राज्ञावशयोन चेत् ॥ कयं स्यादावयो रम्यं, देशान्तरविलोकनम् ! ॥ 113 ॥ पितृभ्यामावयोः सेहे, विरहः साम्प्रतं ततः ॥ न यास्यावो गृहं किन्तु, द्रक्ष्यावः कौतुकं भुवः ! ॥ 114 ॥ एवमस्त्विति तं याव-प्रत्यूचे सचिवात्मजः ॥ पाहि पाहीतिगीस्ताव-तत्रागात्कोऽपि पूरुषः ॥ 115 ॥ मा भैषीरिति । तं भीतं, कुमारो यावदब्रवीत् ॥ कृपाणपाणयस्ताव-दागुस्तत्रोद्भटा भटाः ॥ 116 ॥ मुषितास्मत्पुरममुं, हनिष्यामो वयं ध्रुवम् ॥रे पान्थौ ! तधुवां यात-मिति ते प्रोचिरे च तौ ॥ 117 ॥ शक्रोऽपि मां श्रितं हन्तुं, न शक्तः के पुनः परे ? ॥ ' इत्युक्तेऽथ कुमारणा-'धावस्ते हन्तुमुच्चकैः ॥ 118 ॥ आकृष्टासिः कुमारस्ता-न्मृगान् सिंह इव न्यहन् ॥ ततो नंष्ट्वा तदूचुस्ते, खविभोः कोशलेशितुः ॥ 119 ॥ सैन्यं प्रैषीन्नपोऽजैषी-त्कुमारस्तदपि द्रुतम् ॥ कृपीटयोनेः स्फुरतः, पुरः को हि तृणोत्करः ॥ 120 ॥आगात्त्त्ः खयं भूप-श्चतुरङ्गचमूवृतः ॥ दत्वाथ सुहृदो दस्युं, | सज्जोऽभूद्भपभूयुधे ॥ 121 ॥ उत्लुत्य दत्तदन्ताङ्गिः, कञ्चिदारुह्य दन्तिनम् ॥ हत्वा धोरणमारेभे, स रणं वारणं गतः! ॥ 122 ॥ राज्ञेऽमात्योऽथ कोप्यूचे, दृष्टपूर्युपलक्ष्य तम् । ततः सैन्यान्नृपो जन्या-निषीध्येति जगाद तम् ॥ 123 ॥ वत्स ! पुत्रोसि सख्युमें, हरिणन्दिक्षमाभुजः ॥ विक्रमेणामुना वीर !, न पिता हेपितस्त्वया ! ॥ 124 ॥ दिष्ट्याऽतिथिस्त्वमायासी-र्दिष्ट्या दृष्टोऽसि शिष्ट हे ! ॥ उक्त्वेति तं नृपः खेभ-मारोप्य परिषखजे ॥ 125 ॥ मंत्रिपुत्रान्वितं तं च, नीत्वा निजगृहं नृप्ः॥ मुदा व्यवाहयत्पुत्र्या, खया कनकमालया ॥ 126 ॥ तत्र स्थित्वा दिनान्कांश्चि-मि UTR-3
Page #43
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 41 ॥ द्वाविंशमध्ययनम्. श्रीनेमिनाथचरित्रम् 127-141 प्रयुक्तोऽपराजितः ॥ विघ्नो मा भूत्प्रयाणस्ये-त्यनुक्त्वा निरगान्निशि ॥ 127 ॥ गच्छंश्च विपिने हा! हा!, नि:रोर्वीति रोदनम् ॥ आकर्ण्य करुणं वीर-स्तं शब्दमनु सोऽगमत् ॥ 128 ॥ अग्रे चैकां ज्वलज्ज्वाला-जिह्वोपान्ते स्थितां स्त्रियम् ॥ नरं चैकं समाकृष्ट-करवालं ददर्श स्ः॥ 129 ॥ योऽत्र वीरः स मामस्मा-त्पातु विद्याधराधमात् ॥ इति भूयस्तदाक्रन्दत् , श्येनात्ता वर्तिकेव सा ! ॥ 130 ॥ अथेत्यूचे कुमारस्त-मरे ! सजो भवाजये ॥ अबलायां बलमदः, किं दुर्मद करोषि रे ! ॥ 131 ॥ सार्थः प्रेत्यगतौ भीरो-रस्यास्त्वं भवितासि रे ! ॥ब्रुव्न्निति ततः सोऽपि, डुढौके योद्ध्मुद्ध्त्ः॥132 ॥ खडाखजि चिरं कृत्वा, तो मिथो घातवञ्चिनौ ॥ दोयुद्धेन न्ययुध्येतां, कम्पयन्तौ दुमानपि ॥ 133 ॥ नागपाशैर्बबन्धाथ, तं पुन्नागं स खेचरः ॥ तांश्च सोऽत्रोटयत्तूर्ण, जीर्णरजूरिव द्विपः ॥ 134 ॥ विद्याधरोऽथ विद्यास्त्रैः, प्रजहारापराजितम् ॥ तानि न प्राभवन्पुण्य-बलाढ्ये तत्र किंचन ! ॥ 135 ॥ अथोदिते रवी मूर्तीइ, कुमारेणासिना हतः ॥ पपात मूर्छितः पृथ्व्यां, सद्यो विद्याधराग्रणीः ॥ 136 ॥ खस्थीकृत्य पुनर्योदूं, कुमारेन्नोदित्स्त्त्ः॥ उवाच खेचरः साधु, माम्जैस्सीम्हाभुज्!॥ 137 ॥ विद्यते मित्र ! वस्त्रान्त-ग्रन्थौ मे मणिमूलिके ॥ पृष्ट्वाऽम्बुना मणेर्देहि, प्रहारे मम मूलिकाम् ॥ 138 ॥ कुमारोऽपि तथा चक्रे, खेचरोऽप्यभवत्पटुः ॥ पृष्टोऽपराजितेनेति, खवृत्तान्तं जगाद च ॥ 139 ॥ असावमृतसेनस्य,सुता विद्याधरप्रभोः ॥ रत्नमालाभिधा शालिगुणरजालिमालिनी ॥ 14 ॥ रक्ताऽपराजिते भावि-भर्तरि ज्ञानिनोदिते ॥ अभ्यर्थिता मयाऽन्येधु-विवाहायैव UTR-3
Page #44
--------------------------------------------------------------------------
________________ उत्तरध्ययन ॥ 12 ॥ द्वाविंशमध्ययनम् (22) श्रीनेमिनाथचरित्रम् 142-154 मब्रवीत् ॥ 141 ॥[युग्म्म् ] भत्ताऽपराजितो मे स्था-दहेन्मां ध्नोऽथ्वा!॥ तदाकण्योऽकुपं चूर-कान्तः श्रीषणसूरहम् ॥ 142 ॥ विद्या बढीः कृतेऽमुष्या, दुःसाधा अप्यसाधयम् ॥ एनां च बहुधाऽयाचं, नत्वियं माममानयत् ॥ 143 ॥ अथास्याः पूर्यतां वहि-दाहात्सन्धेतिधीः क्रुधा ॥ एनामिहानयं हत्वा, हत्वामी श्रममुद्यतः! ॥ 144 ॥ अस्या मम च पुण्यौधे-राकृष्टेन त्वया पुनः ॥ मत्तोऽसौ रक्षिताऽहं च, सीहत्याभाविदुर्गः ॥ 145 ॥ परं परोपकारिन् ! त्वं, कोऽसीति ब्रूहि सन्मते ! ॥ तेनेत्युक्तेऽवदद्भूप-भुवो नामादि मंत्रिसूः ॥ 146 ॥ तदाकर्ण्य तदा रन-मालाऽन्तर्मुमुदेऽधिकम् ॥ कामं कामपृषक्तानां, गोचरत्वमियाय च ॥ 147 ॥ गवेषयन्ती तां तत्रा-5गातां तत्पितरौ तदा ॥ यथावृत्तमथावादी-त्पृच्छन्तो मत्रिसूस्तयोः ॥ 148 ॥ ततस्तो मुदितौ भूप-भुषेऽदत्तां निजागजाम् ॥ अभयं सूरकान्ताया-'र्पयतां तद्विरा पुनः ॥ ॥ 149 ॥ ते मणीमूलिके वेषा-न्तरदा गुटिकास्तथा ॥ कुमारे निःस्पृहे सूर-कान्तो मंत्रिभुवे ददौ ॥ 150 ॥ गते मयि निजं स्थान-मानेयाऽसौ खनन्दना ॥ इत्युक्त्वाऽमृतसेनाय, भूपभूः पुरतोऽचलत् ॥ 151 ॥ तं कुमारं स्मरन्तस्ते, खस्थानं खेचरा ययुः ॥ कुमारोऽपि पुरो गच्छनटव्यां तृषितोऽभवत् ॥ 152 ॥ निवेश्य तं च चूताधो-मात्यभूरम्भसे गतः ॥ प्रत्यायातस्तदादाय, तत्र मित्रं न दृष्टवान् ॥ 153 ॥ सोऽथ शोकाकुलो मित्र-मन्वेष्टुं सर्वतो भ्रमन् ॥ मूर्छितो न्यपतलब्ध-संज्ञस्तु व्यलपद्धशम् 1 परोपकारी 'घ' पुस्तके ॥ 2 कामबाणानाम् ॥ UTR-3
Page #45
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 43 ॥ द्वाविंशमध्ययनम् श्रीनेमिनाथचरित्रम् 155-168 ॥ 154 // कथञ्चिद्वैर्यमाधाय, तं द्रष्टुं पर्यटन्पुनः ॥ प्राप्तो नन्दिपुरोधाने, सोऽतिष्ठद्यावदुन्मनाः ॥ 155 ॥ तावदागत्य तं विद्या-धरी द्वावेवमूचतुः ॥ विद्याधरेन्द्रो भुवन-भानुनामास्ति विश्रुतः ॥ 156 ॥ तस्य च स्तः कमलि. नी-कुमुदिन्यावुभे सुते ॥ भर्त्ता तयोश्च कथितो, ज्ञानिना भवतः सखा ॥ 157 ॥ खामिनाथ तमानेतुं, प्रहितो तत्र कानने ॥ आवां युवामपश्याव, त्वं चागाः पाथसे तदा ॥ 158 ॥ हृत्वाऽऽवां तव मित्रं चा-'नयाव खामिनोऽन्तिके ॥ तं चाभ्युत्थाय भुवन-भानुरासयदासने ॥ 159 ॥ उद्वोढुं खसुते सोऽथ, प्रोक्तो भुवनभानुना ॥ दधौ तूष्णीकतामेव, त्वद्वियोगव्यथाकुलः ॥ 160 ॥ त्वामानेतुं ततः प्रोक्तौ, प्रभुणाऽऽवामिहागतौ ॥ दिष्ट्याऽपश्याव पश्यन्ती, नष्टखमिव srvtH!॥ 161 ॥ महाभाग ! तदेहि त्वं, सद्योऽस्मत्स्वामिनोऽन्तिके ॥ विधाय क्रीडया सौधं, भूमिष्ठे तस्थुषो वने ॥ 162 ॥ तदाकर्ण्य समं ताभ्यां, तुष्टोऽगात्तत्र मंत्रिभूः ॥ कुमारोऽपि कुमायौ~ ते, पर्यगैषीत्ततो मुदा ॥ 163 ॥ ततस्तो निर्गतौ प्राग्व-दतौ श्रीमन्दिरे पुरे ॥ सूरकान्तार्पितमणि-पूर्णेच्छौ तस्थतुः सुखम् ॥ 164 ॥ पुरे तत्रान्यदाकर्ण्य, प्रोः कलकलारवम् ॥ किमेतदिति सम्भ्रान्तो-'पृच्छन्मित्रं नृपान्ग्ग्ज्ः॥165॥ सोऽपीत्यूचे जनाज्ज्ञात्वा, सुप्रभोत्रास्ति भूप्रभुः ॥ स च प्रविश्य केनापि, शस्त्रयाऽघाति छलान्विषा ॥ 166 ॥ राज्ञोस्य राज्ययोग्यश्च, सुतादिन हि विद्यते ॥ तेनातिन्याकुलैर्लोक-स्तुमुलोऽसौ विधीयते ! ॥ 167 ॥ तच्छ्रुत्वारातिनाघाति, केनाप्ययमिति ब्रुवन् । व्यषीदद्भपभूः सन्तो, बन्यदुःखेन दुःखिनः! ॥ 168 ॥ अथोपायैरप्यजाते, खा UTR-3
Page #46
--------------------------------------------------------------------------
________________ उत्तराध्ययन 11 88 11 15 18 21 24 स्थ्ये भूपस्य धीसखान् ॥ ऊच गाणिक्यमाणिक्य-मिति कामलता रहः ॥ 169 ॥ वैदेशिकः पुमान्कोऽपि, समित्रो - त्रास्ति सद्गुणः ॥ सम्पद्यमान सर्वार्थः, सदोपायं विनापि हि ! ॥ 170 ॥ तत्पार्श्वे भेषजं किञ्चिद्भावि श्रुत्वेति द्विरम् ॥ उपभूपं कुमारं तं मंत्रिणो निन्युरादरात् ॥ 171 ॥ कृपालुः सोऽपि सख्युस्ते, गृहीत्वा मणि - मूलिके ॥ मणिनीरेण घृष्ट्वा तत्प्रहारे मूलिकां न्यधात् ॥ 172 ॥ ततः सज्जतनू राजा, राजाङ्गजमिदं जगौ ॥ कुतोऽकारण बन्धुस्त्व-मत्रागाः ? सुकृतैर्मम ! ॥ 173 ॥ तन्मित्रेणाथ तद्वृत्ते, प्रोक्ते भूयोऽभ्यधान्नृपः ॥ मन्मित्रस्य सुतोऽसि त्वं, दिष्ट्या खगृहमागमः ॥ 174 ॥ इत्युक्त्वा स्वसुतां रम्भा भिधां तस्मै ददौ नृपः ॥ तत्र स्थित्वा चिरं प्राग्व-त्समित्रो निर्जगाम सः ॥ 175 ॥ सोऽथ कुण्डपुरोद्याने, गतः स्वर्णाम्बुजस्थितम् ॥ वीक्ष्य केवलिनं भक्त्या, नवा शुश्राव देशनाम् ॥ 176 ॥ भगवन्नस्मि भव्योह-मभव्यो वेति शंस मे ॥ अथापराजितेनेति, पृष्टः प्रोवाच केवली ॥ 177 ॥ भव्योऽसि जंबूद्वीपस्य, भरते पंचमे भवे ॥ भावी द्वात्रिंशो जिनस्त्वं, सखाऽसौ तु गणी तव ॥ 178 ॥ तदाकर्ण्य सहर्षो तौ, भेजतुस्तं मुनिं चिरम् ॥ मुनौ तु विहृते ग्रामादिषु चैत्यानि नेमतुः ॥ 179 ॥ इतश्च श्रीजनानन्दे, जनानंदकरे पुरे ॥ जितशत्रुरभूद्भूपः, तस्य राज्ञी तु धारिणी ॥ 180 ॥ दिवो रलवतीजीवश्रयुत्वा तत्कुक्षिमाय ॥ काले चासूत सा प्रीति-मतीसंज्ञां सुतां शुभाम् ॥ 189 ॥ क्रमेण वर्द्धमाना सा, स्वीकृत्य सकलाः कलाः ॥ आससाद जगज्जैत्रं, वैदग्ध्यमिव यौवनम् ॥ 182 ॥ तस्याः पुरोऽतिविज्ञाया, जज्ञे द्वाविंशम - ध्ययनम् (22) नेमिनाथ चरितम् 169-182 UTR-3
Page #47
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 45 ॥ द्वाविंशमध्ययनम् श्रीनेमिनाथचरित्रम् 183-196 प्राज्ञोऽपि बालिशः ॥ ततोऽरज्यत सा काऽपि, पुरुषे न मनागपि ॥ 83 ॥ तां च कस्ते धवोऽभीष्टः ?, इत्यपृच्छ पोऽन्यदा ॥ सा जगौ मां जयति यो, वादे भर्ता ममास्तु स्ः!॥ 84 ॥ तत्प्रपद्य नृपोऽन्येयुः, स्वयंवरणमण्डपम् ॥ चारुमश्चाञ्चितं चित्र-कारिचित्रमचीकरत् ॥ 85 ॥ तत्र पुत्रवियोगाः, हरिणन्दिनृपं विना ॥ समं कुमारैरेयुस्त-हृताहूता नृपाः समे ॥ 86 ॥ अधिमञ्च निषण्णेषु, तेषु दैवात्परिभ्रमन् ॥ समित्रः सबुधो मित्र, इवागादपराजितः ॥ 87 ॥ मा दृष्टपूर्वी नौ ज्ञासी-दिति तो गुटिकावशात् ॥ रूपं निर्माय सामान्य-मगातां तत्र मण्डपे ॥ 88 ॥ दधाना चारु नेपथ्यं, सखीदासीजनावृता ॥ अथ तत्राययौ प्रीति-मती लक्ष्मीरिवापरा ॥ 89 ॥ अङ्गुल्या दर्शयन्ती ता-नृपान्नुपसुतांस्तथा ॥ तदेति मालतीसंज्ञा, तद्वयस्था जगाद ताम् ॥ 90 ॥ खेचरा भूचराश्चामी, वरीतुं त्वामिहाययुः ॥ तदेषां वीक्ष्य दक्षाणां, दाक्ष्यं वृणु समीहितम् ॥ 91 ॥ तयेत्युक्ता नृपे यत्र, यत्र प्रायुत सा रशी ॥ तयोक्त इव कामोपि, तत्र तत्राशुगान्निजान् ॥ 92 ॥ खरेण मधुरेणाथ, पूर्वपक्षं चकार सा ॥ वाग्देवी किमसौ साक्षा-दिति दध्यौ जनस्तदा ? ॥ 93 ॥ तस्याः प्रतिवचो दातुं, प्रभुष्णः कोऽपि नाभवत् ॥ विलक्षाः किन्तु सर्वेऽपि, भुवमेव व्यलोकयन् ॥ 94 ॥ रूपेणैव मनोऽस्माकं, जहारासौ विना तु तत् ॥k शक्तिरुत्तरं दातु-मिति चाहुर्मुहुर्मिथः ॥ 95 ॥ जितशत्रुस्ततो दध्यौ, सर्वेऽमी सङ्गता नृपाः ॥ योग्यो न चैषु मत्पुत्र्याः, कोऽपि तत्किं 1 आशुगान् बाणान् ॥ u072 UTR-3
Page #48
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 46 ॥ द्वाविंशमध्ययनम् (22) श्रीनेमिना। थचरित्रम् 197209 भविष्यति ॥ 96 ॥ ध्यायन्तमिति तं प्रोचे, मावज्ञः कोऽपि धीस्ख्ः॥ विषादेन कृतं नाथ !, बहुरना हि भूरियम् ॥ 97 ॥ राजा राजाङ्गजोऽन्यो वा, वादे यो निर्जयेदिमाम् ॥ स एव भर्ता स्यादस्या, इतीहोरोष्यतां विभो!॥ 98 ॥ ओमित्युक्त्वा नृपोऽप्युच्च-स्तत्तथैवोदघोषयत् ॥ आगादुपप्रीतिमति, तथाकाऽपराजितः ॥ 19 ॥ दुर्वेषमपि तं प्रेक्ष्य, पूर्वप्रेम्णा जहर्ष सा ॥ नानन्दयति किं भानु-रभ्रच्छन्नोऽपि पमिनीम् ॥ 20 ॥ पूर्ववत्पूर्वपक्षं च, चक्रे प्रीतिमती कनी ॥ तां चापराजितोऽजैषी-द्वादे क्वाप्य्प्राजित्ः॥1॥ खयंवरस्र साथ, तत्कण्ठे क्षिप्रमक्षिपत् ॥ ततः सर्वे नृपाः क्रुद्धा, युद्धायासजयन्भटान् ! ॥ 2 ॥ कोऽसौ वराको वाक्शरो-'स्मासु सत्सदहेदिमाम् ? ॥ वदन्त इति सामष, घोरमारेभिरे रणम् ॥ 3 ॥ हत्त्वा कंचित्कुमारस्तु, गजस्थं तद्गजस्थितः ॥ युयुधे रथिनं हत्त्वा क्षणाच स्यन्दनस्थितः ॥ 4 ॥ एवं सादी रथी पत्ति-निषादी च मुहुर्भवन् ॥ युध्यमानोऽमानशक्तिः, सोऽभांक्षीन्मक्षु विद्विषः ! ॥ 5 ॥ शास्त्रैः स्त्रिया जिताः शस्त्रै-स्त्वनेनेति त्रपातुराः ॥ भूयः सम्भूय जन्याय, राजन्यास्ते दुढौकिरे ! ॥ 6 ॥ राज्ञः सोमप्रभस्येभ-मारुरोहाथ भूपभूः ॥ प्रत्यभिज्ञातवांस्तंच, स भूपस्तिलकादिना ॥7॥जामेयामेय्वीर्य् ! त्वां, दिष्ट्याऽवेदमिति ब्रुवन् । सोमः सोममिवोदन्वा-मुदा तं प्रिस्स्ख्जे!॥8॥ तत्स्वरूपेऽथ तेनोक्ते, नृपाः सर्वे जहुयुधम् ॥ कुमारोऽपि निजं रूप-माविश्चक्रे मनोरमम् ॥ 9 ॥ स्र्वोर्वीव्ल्ल्भैर्व्र्न्न्य्-मान्रूप्प्राक्र्म्ः॥priitH prIti 1 udanvAn sAgara // UTR-3
Page #49
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 47 द्वाविंशमध्ययनम् श्रीनेमिनाथचरित्रम् 210-224 मती सोऽथ, परिणिन्ये शुभेऽहनि ॥ 10 ॥ व्यसृजजितशत्रुस्ता-पान् सत्कृत्य कृत्यवित् ॥ प्रीतिमत्या रमन्त्रीत्या, तस्थौ तत्रापराजितः ॥ 11 ॥ हरिणन्दिमहीभर्तु-र्दूतस्तत्रागतोऽन्यदा ॥ पित्रोः कुशलमस्तीति, तं चालिंग्य स पृष्टवान् ॥ 12 ॥ दूतोऽवादीत्तयोरस्ति, कुशलं देहधारणात् ॥ तव प्रवासदिवसा-नतूद्वान्ति दृशस्तयोः ॥ 13 ॥ त्ववृत्तान्तमिमं श्रुत्वा, पितृभ्यां प्रहितोऽस्म्यहम् ॥ तन्निजं दर्शनं दत्वा, तावद्यापि प्रमोदय ॥ 14 ॥ तदाकर्योत्सुकः पित्रो-दर्शनायापराजितः ॥ आपृच्छय श्वशुरं प्रीति-मत्या सह ततोऽचलत् ॥ 15 ॥ तेन पूर्वमुढा या-स्ता आदाय खनन्दनाः ॥ नृपाः समे समाजग्मु-स्तत्समीपं तदा मुदा ॥ 16 ॥ खेचरैर्भूचरैश्चापि, स सैन्यैर्थिवैर्वृत्ः॥ भार्याभिः शोभितः षभिः, सोऽगात्सिंहपुरं क्रमात् ॥ 17 ॥ हरिणन्दी तमायान्तं, श्रुत्वाभ्यागात्प्रमोदभाक् ॥ तं चानमन्तमालिंग्य, चुम्बन्मौलौ मुहुर्मुहुः ॥ 18 ॥ नमन्तं तं च मातापि, पाणिभ्यामस्पृशन्मुहुः ॥ स्नुषाश्च प्रीतिमत्याद्या, नेमुः श्वशुरयोः क्रमान् ॥ 19 ॥ उक्तं विमलबोधेन, श्रुत्वा तदृत्तमादितः ॥ पितरौ प्रापतुहर्ष, तत्संगोस्थमुदोऽधिकम् ॥ 20 ॥ विससर्ज कुमारोऽथ, भूपान्भूचरखेचरान् ॥ तं च न्यस्यान्यदा राज्ये, राजा प्रव्रज्य सिद्धवान् ॥ 21 ॥ तुजैरहधैर्भूमि, भूषयन्भूषणैरिव ॥ ततोऽपराजितो/श-श्चिरं राज्यमपालयत् ॥ 22 ॥ स राजाऽन्येधुरुधाने, गतो मूर्त्या जितस्मरम् ॥ वृतं मित्रर्वधूभिश्च, महेभ्यं कश्चिदैक्षत ॥ 23 ॥ गीतासक्तं ददानं च, दानमत्यर्थमर्थिनाम् ॥ तं वीक्ष्य मापतिः कोऽसा-विति पप्रच्छ सेवकान् ? ॥ 24 ॥ असौ समुद्रपालस्य, सार्थेशस्य UTR-3
Page #50
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 48 ॥ द्वाविंशमध्ययनम् श्रीनेमिना. थचरित्रम् 225-239 सुतः प्रभो ! ॥ अनङ्गदेवो नाम्नेति, प्रोचिरे तेऽपि भूभुजे ॥ 25 ॥ वाणिजा अपि यस्यैव-मुदाराः परमर्द्धयः ॥ सोऽहं धन्य इति ध्यायं-स्ततोऽगाद्भूधवो गृहम् ॥ 26 ॥ द्वितीये च दिने वीक्ष्य, शबं यान्तं जनैर्वृतम् ॥ राज्ञा कोऽसौ मृत इति, पृष्टा भृत्या इदं जगुः ॥ 27 ॥ क्रीडन्नदर्शि यः काम-मुद्याने ह्यस्तने दिने॥s एवानङ्गदेवोऽसौ, द्राग विशूचिकया मृतः ॥ 28 ॥ अहो! अशाश्वतं विश्वं, विश्वेऽस्मिन् सान्ध्यरागवत् ॥ ध्यायन्निति ततोऽध्यास्त, वैराग्यं परमं नृपः ॥ 29 ॥ इतश्च यः कुण्डपुरे, पुरा दृष्टः स केवली ॥ तत्रागादन्यदा दीक्षा-योग्यं ज्ञानेन तं । विदन् ॥ 30 ॥ धर्म श्रुत्वा ततो न्यस्य, राज्यं पुत्रेऽपराजितः ॥ तत्पार्थे प्राव्रजत्प्रीति-मतीविमलबोधयुक् ॥ 31 ॥ तपो व्रतं च सुचिरं, तीनं कृत्वा त्रयोपि ते ॥ विपद्यैकादशे कल्पे-'भुवन्निन्द्रसमाः सुराः ॥ 32 ॥ ___इतश्चात्रैव भरते, पुरे श्रीहस्तिनापुरे ॥ श्रीषेणाहोऽभवद्भपः, श्रीमती तस्य च प्रिया ॥ 33 ॥ स्वप्ने शंखोज्ज्वलं पूर्णचन्द्रं मातुःप्रदर्शयन् ॥ जीवोऽपराजितस्यागा-त्तस्याः कुक्षौ divshyutH॥34॥सा सुतं समयेऽसूत, पूर्णेन्दुमिव पूर्न्निमा॥ तस्योत्सवैः शङ्ख इति, नामधेयं व्य्धात्पिता॥35॥ धात्रीभिआल्यमानोऽथ, वृद्धिमासादयन् कमात् ॥ गुरोः कलाः स जग्राह, वार्द्धरप इवाम्बुदः ॥ 36 ॥ स्वर्गाद्विमलबोधोऽपि, च्युत्वा श्रीपेणमंत्रिणः ॥ नाम्ना गुणनिधेः पुत्रो, जज्ञे नाम्ना मतिप्रभः ॥ 37 ॥ सोऽभूच्छङ्खकुमारस्य, सपांशुक्रीडितः सखा ॥ मधुस्मराविव वनं, यौवनं तौ सहाऽऽनुताम् ॥ 38 ॥ अथाऽन्यदा जानपदाः, नृपमेत्यैवमूचिरे ॥ देव ! त्वद्देशसीमाद्रा-वति दुर्गोऽस्ति दुर्ग्म्ः॥ 39 ॥ नाम्ना UTR-3
Page #51
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 49 ॥ द्वाविंशमध्ययनम्. श्रीनेमिनाथचरित्रम् 240-254 समरकेतुश्च, पल्लीशस्तत्र वर्तते ॥ सोऽस्मान् लुण्टति तस्मात्त्वं, रक्ष रक्ष क्षितीश नः ॥ 40 ॥ तन्निशम्य स्वयं तत्र, गन्तुमुत्को महीशिता ॥ इति शङ्खकुमारण, नत्वा व्यज्ञपि साग्रहम् ॥ 41 ॥ शिशुनागे पक्षिराज, इवोद्योगः खयं प्रभोः ॥ न युक्तस्तत्र पलीशे, तन्मामादिश तजये ॥ 42 ॥ नृपाज्ञया ससैन्येऽथ, शंखे पल्लीमुपागते ॥ दुर्ग विहाय पल्लीशः, प्राविशत् क्वापि गहरे ॥ 43 ॥ सुधीः शंखोऽपि सामन्तं, दुर्गे कंचिदवीविशत् ॥ स्वयं पुनर्निलीयास्था-निकुञ्ज क्वापि सैन्ययुक् ॥ 44 ॥ छलच्छेकोऽथ पल्लीशो, यावद्दुर्ग रुरोध तम् ॥ प्रबलैः स्वबलैस्ताव-कुमारस्तमवेष्टयत् ॥ 45 ॥ दुर्गप्रविष्टसामन्त-कुमारकटकैरथ ॥ स्थितैरुभयतोऽघानि, भिल्लेशो मध्यगो भृशम् ॥ 46 ॥ कांदिशीकस्ततः कण्ठे, कुठारमवलम्ब्य सः ॥ कुमारं शरणीचक्रे, प्राञ्जलिश्चैवमब्रवीत् ॥ 47 ॥ मायाजालस्य संहर्ता, त्वमेव मम धीनिधे ! ॥ तव दासोऽस्मि सर्वखं, ममादत्व प्रसीद च ॥ 48 ॥ तेनोपात्तं कुमारोऽथ, दत्वा तत्स्वामिनां ध्न्म्॥ पलीनाथं सहादाय, न्यवर्त्तत पुरं प्रति ॥ 49 ॥ मार्गे निवेश्य शिबिरं, स्थितो रात्रौ स भूपभूः ॥ श्रुत्वा रुदितमात्तासि-ययौ shbdaanusaartH॥50|| किंचिद्गतश्च वीक्ष्याऽर्द्ध-वृद्धां स्त्री रुदतीं पुर्ः॥ किं रोदिषीति सोऽपृच्छ-त्ततः साप्येवमब्रवीत् ॥ 51 ॥ अस्त्यंगदेशे चंपायां, जितारिः पृथिवीपतिः ॥ तस्य कीर्तिमतीराज्यां, जज्ञे पुत्री यशोमती ॥ 52 ॥ कलाकलापकुशला, सा विभूषितयौवना ॥ सानुरूपमपश्यन्ती, वरं न क्वाप्यरज्यत ॥ 53 ॥ शंखं श्रीषेण* पुत्रं सा-'न्यदा श्रुत्वा गुणाकरम् ॥ पतिर्मे शंख एवेति, प्रत्यश्रौषीद्यशोमती ॥ 54 ॥ ततः स्थानेऽनुरक्तेय-मित्युच्चै UTR-3
Page #52
--------------------------------------------------------------------------
________________ उत्तराध्ययन द्वाविंशमध्ययनम्. (22) श्रीनेमिना थचरित्रम् । 255-269 मुमुदे नृपः ॥ अयाचताऽन्यदा तां च, मणिशेखरखेचरः ॥ 55 ॥ तं जितारिर्जगौ नैषा, शङ्खादन्यं वुवूर्षते ॥ ततोऽकनीयःकामासौ, कनी ते दीयते कथम् ? ॥ 56 ॥ सोऽन्यदा तां ततोऽहार्षी-त्सह पार्श्वस्थया मया ॥ असाध्यः कुग्रह इवा-'ऽग्रहः प्रायो हि रागिणाम् ! ॥ 57 ॥ मां तु तद्धात्रिकामत्र, हित्वा तामनयत्वचित् ॥ ततो रोदिमि वीराहं, भविष्यति कथं हि सा ? ॥ 58 ॥ धैर्य वीकुरु तं जित्वा-'ऽनेष्ये तां क्न्य्काम्ह्म्॥इत्युक्त्वा गहने भ्राम्यन् , प्रातः सोऽगाद्गिरौ क्वचित् ॥ 59 ॥ शङ्ख एव विवोढा मे, मूढ ! किं क्लिश्यसे मुधा ? ॥ इति खेचरमाख्यांती, सो' पश्यत्तत्र तां कनीम् ॥ 6 ॥ ताभ्यामदर्शि शंखोऽपि, स्मित्वा स्माहाथ खेचरः ॥ मुमूर्षुः सोऽयमत्रागा-चं वुवूपसि रे जडे! ॥ 61 ॥ अमुं त्वदाशया साकं, हत्वा नेष्ये यमौकसि ॥ त्वां च प्रसह्योदुखाशु, मुदा सह निजौकसि ॥ 62 ॥ तदाकर्ण्य तमूचेथ, शंखोप्युत्तिष्ठ पाप रे ! ॥ परनारीरिरसां ते, हरामि शिरसा समम् ॥ 63 ॥ खङ्गाखङ्गि ततोऽकार्टी, चिरं तौ घातवञ्चिनौ ॥ ज्ञात्वाथ दुर्जयं शंखं, विद्यास्त्रैः खेचरो न्यहन् ॥ 64 ॥ तानि न प्राभवंस्तत्र, पुण्याड्ये वाडवेऽम्बुवत् ॥ कुमारोऽथाऽऽच्छिनच्चापं, युद्धश्रान्तान्नभश्चरात् ॥ 65 ॥ तद्वाणेनैव शंखेन, खेचरः प्रहतोथ सः ॥ मुमूर्छ तत्कृतैः शीतो-पचारैश्चाभवत्पटुः ॥ 66 ॥ भूयो युद्धाय शंखेनो-त्साहितश्चैवमत्रवीत् ॥ केनाप्यनिर्जितो दोष्मन् !, साध्वहं निर्जित्स्त्व्या!॥ 67 ॥ वीर्यक्रीतोऽस्मि दासस्ते, मंतुमेनं क्षमस्व मे ॥ शंखोप्युवाच त्वद्भक्त्या, तुष्टोऽस्मि ब्रूहि कामितम् ॥ 68 ॥ सोऽवादीन्नित्यचैत्यानां, नत्यै मेऽनुग्रहाय च ॥ एहि पुण्याढ्य ! वैताढ्यं, UTR-3
Page #53
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 51 ॥ 12 शंखोऽपि तदमन्यत ॥ 69 ॥ गुणैः समत्रैरुत्कृष्टं तं च प्रेक्ष्य यशोमती ॥ भर्त्ता मया वृतः श्रेष्ठ, इत्यन्तर्मुमुदे भृशम् ॥ 70 ॥ तदाजग्मुः खेचराश्च, मणिशेखरसेवकाः ॥ तेषु द्वौ प्रेष्य सेनां स्वां, शंखः प्रपीन्निजे पुरे ॥ 71 ॥ आ खेचरैस्तत्र, प्राग्दृष्टां धात्रिकां तु ताम् ॥ धात्रीकनीखेचरयुग्, वैताढ्ये भूपभूर्ययौ ॥ 72 ॥ तत्र शाश्वतचैत्यस्थाप्रणम्याऽऽनर्थ सोऽर्हतः ॥ खपुरे तं च नीत्वोच्चै -रानर्च मणिशेखरः ॥ 73 ॥ परेपि खेचरास्तत्र, प्रीता वैरिजयादिना ॥ पत्तीभूय कुमाराय ददुर्निजनिजाः सुताः ॥ 74 ॥ यशोमतीमुदुद्यैव परिणेष्यामि वः सुताः ॥ शङ्खस्तानि - त्यवक् सा हि, तस्य प्राग्भवगेहिनी ॥ 75 ॥ स्वस्खपुत्रीरथादांय, यशोमत्या सहान्यदा ॥ मणिशेखरमुख्यास्तं, चम्पां निन्युर्नभश्चराः ॥ 76 ॥ खपुत्र्या खेचरेन्द्रैश्च, सह श्रीषेणनन्दनम् ॥ ज्ञात्वाऽऽयान्तं मुदाऽभ्येत्य, जितारिः खपुरेऽनयत् ॥ 77 ॥ यशोमतीं खेचरीश्च तत्र शङ्ख उपायत ॥ श्रीवासुपूज्यचैत्यानां भक्त्या यात्रां च निर्ममे ॥ 78 ॥ विसृज्य खेचरांस्तत्र स्थित्वा कांश्चिद्दिनांश्च सः ॥ पत्नीभिः सह सर्वाभि र्हस्तिनापुरमीयिवान् ॥ 79 ॥ शंखं राज्ये - 'न्यदा न्यस्या - स्स्ददे श्रीषेणराडु व्रतम् ॥ ततः सोऽपालयद्राज्यं, वज्रीव प्राज्यवैभवः ॥ 80 ॥ तत्र श्रीषेणराजर्षिरन्यदा प्राप्तकेवलः ॥ विहरन्नागमत्तं च गत्वा शङ्खनृपोऽनमत् ॥ 81 ॥ श्रुत्वा च देशनां मोह - पङ्कप्लावनवाहिनीम् ॥ मुक्तिकल्पलताबीजं, वैराग्यं प्राप शङ्खराट् ॥ 82 ॥ राज्यं प्रदाय पुत्राय, तत्पार्श्वे प्रात्रजच्च सः ॥ मतिप्रभेणामात्येन, यशोमत्या च संयुतः ॥ 83 ॥ क्रमाच्च श्रुतपारीणः, कुर्वाणो दुस्तपं तपः ॥ स्थानैरर्हद्भक्तिमुख्यै - रार्जयजिन द्वाविंशमध्ययनम् श्रीनेमिना चरित्रम् 270-284 UTR-3
Page #54
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 52 ॥ द्वाविंशमध्ययनम्. (22) श्रीनेमिनाथचरित्रम् 285-298 नाम सः ॥ 84 ॥ यशोमतीमंत्रिमुनि-युक्तः शङ्खमुनीश्वरः ॥ प्रान्ते प्रायं प्रपद्यागा-द्विमानमपराजितम् ॥ 85 ॥ ___ इतश्चात्रैव भरते, पुरे शौर्यपुरेऽभवत् ॥ ज्येष्ठभ्राता दशार्हाणां, समुद्रविजयो नृप्ः॥ 86 ॥ शिवाभिधाऽभवत्तस्य, राज्ञी विश्वशिवङ्करा ॥ व्युत्वाऽपराजिताच्छङ्ख-जीवस्तत्कुक्षिमागमत् ॥ 87 ॥ सुखसुप्ता तदा देवी, महाखप्नांश्चतुईश ॥ वीक्ष्याधिका रिष्टरत्न-नेमि चाख्यन्महीभुजे ॥ 88 ॥ पृष्टास्तदर्थ राज्ञाऽथ, तज्ज्ञाः प्रातरिदं ज्गुः॥ चक्रीवा धर्मचक्री वा, युष्माकं भविता सुतः ॥ 89 ॥ पूर्णे कालेऽथ साऽसूत, राज्ञी विश्वोत्तमं सुतम् ॥दिकुमार्योऽभ्येत्य् तस्य, सूतिकर्माणि चक्रिरे ॥ 90 ॥ तस्येन्द्रा निखिलाश्चकु-मेरौ नात्रमहोत्सवम् ॥ पार्थिवोऽपि मुदा चक्रे, पुरे जन्ममहोत्सवम् ॥ 91 ॥ खप्ने दृष्टो रिष्टनेमि-त्रास्मिन्गर्भमागते ॥ इति तस्यारिष्टनेमि-रिति नामाकरोन्नृपः ॥ 92 ॥ वासवादिष्टधात्रीभि-बल्यमानो जगत्पतिः ॥ समं जगन्मुदा वृद्धि, दधदष्टाब्दिकोऽभवत् ॥ 93 ॥ अथान्यदा यशोमत्या, जीवश्युत्वाऽपराजितात् ॥ उग्रसेनधराधीश-धारिण्योस्तनयाऽभवत् ॥ 94 ॥ राजीमतीति संज्ञा । सा, प्राप्ता वृद्धिमनुक्रमात् ॥ कलाकलापमासाद्य, पुण्यं तारुण्यमासदत् ॥ 95 ॥ ___ इतश्च मथुरापूर्या, वसुदेवाङ्गजन्मना ॥ विष्णुना निहते कंसे, जरासन्धसुतापतौ ॥ 96 ॥ क्रुद्धागीता जरासन्धात्सङ्गत्य यदवोऽखिलाः ॥ पश्चिमाम्भोनिधेस्तीरं, जग्मुर्दैवज्ञशासनात् ॥ 97 ॥ [युग्मम् ] तत्र श्रीदोऽच्युताराद्धो, नवयोजनविस्तृताम् ॥ द्वादशयोजनायामां, निर्ममे द्वारकापुरीम् ॥ 98 ॥ जात्यवर्णमयीं तां च, लङ्काशङ्काविधा UTR-3
Page #55
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 53 ॥ द्वाविंशमध्ययनम्. श्रीनेमिनाथचरित्रम् 299-301 गा 5-7 उर् यिनीम् ॥ रामकृष्णदशार्हाद्या, यदवोऽध्यवसन्समे ॥ 99 ॥ जरासन्धं प्रतिहार, हत्वा रामाच्युतौ क्रमात् ॥ भरतार्द्ध साधयिता-'भुआतां राज्यमुत्तमम् ॥ 300 ॥ भगवान्नेमिनाथोऽपि, तत्र क्रीडन् यथासुखम् ॥ प्राप्तोऽपि पुण्यतारुण्यं, तस्थौ भोग्प्रान्ग्मुख्ः!॥ 301 ॥ तस्य च प्रभोः रूपादिखरूपं प्ररूपयितुमाह सूत्रकारःमूलम् सो रिट्टनेमिनामो u,ल्क्ख्न्न्स्स्र्स्ण्जुओ। अट्ठसहस्स लक्खणधरो,गोअमोकालगच्छवी ॥ 5 ॥ व्याख्या-अत्र 'लक्खणस्सरसंजुओत्ति' खरलक्षणानि माधूर्यगाम्भीर्यादीनि तैः संयुतो यः स तथा । अष्टसहस्रलक्षणधरः, अष्टोत्तरसहस्रसंख्यशुभसूचकरेखात्मकचक्रादिधारी । गौतमो गौतमगोत्रः, कालकच्छविः कृष्णत्वक् ॥ 5 ॥ मूलम्-वजरिसहसंघयणो, समचौरंसो झ्सोद्रो। तस्स राइमई कपणं, भजं जाएइ केसवो ॥ 6 ॥ व्याख्या-'झसोदरो' झषो मत्स्यस्तदाकारमुदरं यस्य सः तथा, तस्यारिष्टनेमेर्भायर्या, कर्तुमितिशेषः, राजीमती कन्यां । याचते केशवस्तत्पितरमिति प्रक्रमः ॥ 6 ॥ सा च कीरशी ? इत्याहमूलम्-अह सा राय्व्र्क्न्न्न्ना। सुसीला चारुपेहिन्नी॥ सवलक्खणसंपन्ना, विजुसोआमणिप्पहा ॥ 7 ॥ ___ व्याख्या-अथेत्युपन्यासे राज्ञ उग्रसेनस्य वरकन्या राजवरकन्या, सुशीला, चारुप्रेक्षिणी, नाऽधोरष्टित्वादिदोषदुष्टा 'विजुसोआमणिप्पहत्ति' विशेषेण द्योतते विद्युत्सा चासौ सौदामिनी च विद्युत्सौदामिनी तत्प्रभा तद्वर्णेति सूत्रत्रयार्थः ॥ 7 ॥ राजीमतीयाचनं चैवम् UTR-3
Page #56
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 54 ॥ 15 18 21 24 अथान्यदा विभुः क्रीडन्, शस्त्रशालां हरेर्ययौ ॥ शार्ङ्गञ्च धनुरादित्सु - रारक्षेणैवमौच्यत ॥ 302 ॥ विना विष्णुमिदं चापं, नान्योऽधिज्ययितुं क्षमः ॥ गिरीशमन्तरा को वा, नागेन्द्रं हारतां नयेत् ॥ 3 ॥ तत्कुमार ! विमुञ्चास्य, चापस्य ग्रहणाग्रहम् ॥ अनारम्भो हि कार्यस्य, श्रेयानारभ्य वर्जनात् ! ॥ 4 ॥ तदाकर्ण्य प्रभुः स्मित्वा, द्रुतमादाय तद्धनुः ॥ वेत्रवन्नमयन्नुच्चै - लीलयाऽधिज्यमातनोत् ॥ 5 ॥ तेनेन्द्रचापकल्पेन, शोभितो नेमिनीरदः ॥ टङ्कारध्वनि गर्जाभि - विश्वं विश्वमपूरयत् ॥ 6 ॥ त्यक्त्वाथ चापमादाय, चक्रं भाचक्रभासुरम् ॥ अङ्गुल्याऽभ्रमयद्धर्म-चक्री चाक्रिकचक्रवत् ॥ 7 ॥ जनार्द्दनोऽपि यां गृह्ण-नायासं लभते भृशम् ॥ हित्वा चक्रं गदां ताम-प्युद्दधौ यष्टिवद्विभुः ! ॥ 8 ॥ तां च मुक्त्वा पाञ्चजन्यः खामिना योजितो मुखे ॥ स्मेरनीलारविन्दस्थ - राजहंसश्रियं दधौ ॥ 9 ॥ ध्माते च स्वामिना तस्मिन्, विश्वं बधिरतां दधौ ॥ चकंपिरेऽचलाः सर्वे - 'चलाप्यासीचलाचला ॥ 10 ॥ चुक्षुभुर्वार्द्धयो वीरा, अयुर्व्या मूर्च्छयाऽपतन् ॥ किमन्यत्तस्य शब्देन वित्रेसुस्त्रिदशा अपि ! ॥ 11 ॥ क्षुभितस्तद्धनेः सिंहनादाद्गज इवाऽच्युतः ॥ इति दध्यावयं कम्बु- धर्मातः केन महौजसा ? ॥ 12 ॥ सामान्यभूस्पृशां क्षोभः, शंखे ध्माते मयाप्यभूत् ॥ ध्वानेनानेन तु क्षोभो, ममाप्युच्चैः प्रजायते ॥ 13 ॥ तद्वज्री चक्रवर्त्ती वा विष्णुर्वान्यः किमागतः ? ॥ तत्किं कार्यमदो राज्यं, रक्षणीयं कथं मया ॥ 14 ॥ ध्यायन्नित्यायुधारक्षे - रेत्योदन्तं यथास्थितम् ॥ विज्ञप्तो विष्णुरित्यूचे, 1 क्षुब्धो ध्वानात्ततः सिंह - इति "घ" पुस्तके प्रथमपादः ॥ द्वाविंशमध्ययनम् (22) श्रीनेमिना धचरित्रम् 302-315 UTR-3
Page #57
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 55 ॥ 3 12 शङ्कातङ्काकुलो बलम् ॥ 15 ॥ इत्थं विश्वत्रयस्यापि, क्षोभो यत्क्रीडयाप्यभूत् ॥ स नेमिरावयो राज्यं गृह्णन्केन निषेत्स्यते ? ॥ 16 ॥ बभाषे सीरभृद्धात-र्मा शंकिष्ठा वृथाऽन्यथा ॥ अस्यास्मद्धातुरुक्तं हि स्वरूपं प्रागु जिनैरिदम् ॥ 17 ॥ द्वाविंशोऽरिष्टनेम्यर्हन्, यदुवंशाब्धिचन्द्रमाः ॥ अभुक्तराज्यलक्ष्मीकः, प्रत्रज्यां प्रतिपत्स्यते ! ॥ 18 ॥ किञ्चार्थमानोपि सदा, समुद्रविजयादिभिः ॥ युवाऽपि नो कनीमेका-मप्युद्वहति यः सुधीः ! ॥ 19 ॥ आददीत स किं राज्य - मिदं नेमिर्महाशयः ? ॥ तेनेत्युक्तोऽपि नाशंकां, हरिस्तत्याज तां हृदः ॥ 20 ॥ उद्याने च गतं नेमिमन्यदेति जगाद सः ॥ नियुद्धं कुर्वहे भ्रात- रावां शौर्य परीक्षितुम् ॥ 21 ॥ ऊचे नेमिर्नियुद्धं नौ, न युक्तं प्राकृतोचितम् ॥ मिथो बलपरीक्षा तु, बाहुयुद्धेन भाविनी ! ॥ 22 ॥ तत्प्रपद्य निजं बाहुं, हरिः परिघसोदरम् ॥ प्रासारयद्वासवेश्म, भरतार्द्धजयश्रियः ॥ 23 ॥ तद्दोर्मदेन सत्रा तं नमयित्वाऽजनालवत् ॥ खदोर्दण्डं विभुर्वज्र - दण्डोद्दण्डमदीर्घयत् ॥ 24 ॥ तं च न्यञ्चयितुं सर्व, स्वसामर्थ्य समर्थयन् ॥ विलग्नः केशवः शाखा - विलग्नशिशुवद्वभौ ॥ 25 ॥ राज्यमादित्सते यो हि स सामर्थ्ये सतीशे ॥ नेयच्चिरं विलम्बेत, दध्याविति तदा हरिः ! ॥ 26 ॥ राज्यापहारचिन्तामि - त्यपहाय गृहं गतः ॥ समुद्रविजयेनैव - मन्यदाऽभाणि माधवः ॥ 27 ॥ खस्खस्त्रीभिः समं वीक्ष्य, कुमारान् क्रीडतोऽखिलान् ॥ नेमिं चान्यादृशं दृष्ट्वा भृशं खिद्यामहे वयम् ॥ 28 ॥ कन्योद्वाहं तदस्मै त्वं वत्सोपायेन केनचित् ॥ वैद्योऽरोचकिने भोज्यं भेषजेनेव रोचय ! ॥ 29 ॥ तत्प्रपद्य मुकुन्दोऽपि दिव्यास्त्राणि मनोभुवः ॥ द्वाविंशम ध्यथनम् श्रीनेमिना - चरित्रम् 316-329 UTR-3
Page #58
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 56 ॥ 15 18 21 24 कार्ये तत्रादिशद्धामा - रुक्मिण्याद्या निजाङ्गनाः ! ॥ 30 ॥ तदा च कामिनः कामं, वर्त्तयन्कामशासने ॥ विकारकारितां कार - स्कराणामपि शिक्षयन् ॥ 31 ॥ मधुमत्तैर्मधुकरै - मधुरारवपूर्वकम् ॥ भुज्यमानोत्फुलपुष्प - स्तवकत्रतत्रजः ॥ 32 ॥ पिकानां पञ्चमोद्गीति-शिक्षणैककलागुरुः ॥ मलयानिलकल्लोल-लोलद्विरहिमानसः ॥ 33 ॥ उत्साहितानङ्गवीरो, जगज्जनविनिर्जये ॥ मधूत्सवः प्रववृते, विश्वोत्सवनिबन्धनम् ॥ 34 ॥ [चतुर्भिः कलापकम् ॥ ] तदा कृष्णोपरोधेना-'वरोधे तस्य पारगः ॥ ऋतूचिताभिः क्रीडाभि- चिक्रीडाऽकामविक्रियः ॥ 335 ॥ व्यतीतेऽथ वसन्तत, ग्रीष्मः समवातरत् ॥ राज्ञः प्राज्ञ इवामात्यो, भानोस्तेजोऽभिवर्द्धयन् ॥ 36 ॥ तत्रापि भगवान्सत्रा, सावरोधेन विष्णुना ॥ क्रीडागरौ रैवतके, विजहार तदाग्रहात् ॥ 37 ॥ जलक्रीडादिकाः क्रीडा-स्तत्र कृष्णोपरोधतः ॥ चकार विश्वालङ्कारो, निर्विकारो जगद्गुरुः ॥ 38 ॥ रामा रामानुजस्याथ, प्राप्यावसरमन्यदा । संप्रश्रयं सप्रणयं सहा तं जगुः ॥ 39 ॥ देवरादो देवराज - जित्वरं रूपमात्मनः ॥ वपुश्चेदं सदारोग्य - सौभाग्यादिगुणाञ्चितम् ॥ 40 ॥ शच्या अपि स्मरोन्माद-करमेतच्च यौवनम् ॥ अनुरूपवधूयोगा (सफलीकुरु धीनिधे ! ॥ 41 ॥ [ युग्मम् ] विना हि भोगान् विफलं रूपाद्यमवकेशिवत् ॥ विना नारिं च के भोगाः 1, भोगरत्नं हि सुन्दरी ! ॥ 42 ॥ भवेद्विना ङ्गनां नाङ्ग-शुश्रूषा मज्जनादिना ॥ अस्त्रीकस्य मनोभीष्टं निःखस्येव क्वक भोजनम् 1 ॥ 43 ॥ रत्नानीव विना खानिं 1 भोगान् विना हि विफलं - इति "घ" पुस्तके प्रथमपादः ॥ द्वाविंशमध्ययनम् (22) श्रीनेमिना थचरित्रम् 330-343 UTR-3
Page #59
--------------------------------------------------------------------------
________________ उत्तराध्ययन 11 40 11 12 40 01 नन्दनाः क्व विनाङ्गनाम् 1 ॥ अस्त्रीकस्यातिथिर्भिक्षो - रिवार्थमपि नाश्नुते ! ॥ 344 ॥ यामिन्यपि कथं याति, यूनो युवतिमन्तरा ? ॥ चक्रवाकीं विना पश्य, चक्रस्यान्दायते निशा ! ॥ 345 ॥ विना योग्यवधूयोगं, सकलोपि न शोभते ॥ पश्य श्यामावियुक्तस्य, कान्तिः का नाम शीतगोः ! ॥ 346 ॥ पाणौ कृत्य ततः काञ्चित्कन्यां गुणगणाबुधे ! ॥ श्रीदाशार्ह ! दशार्हादि - यदूनां पूरयेर्हितम् ॥ 347 ॥ आजन्मखैरिणा षण्ढे-नेव धूर्भवता वधूः ॥ निर्वोढुं दुश्शका शङ्के, नोद्वाहं कुरुषे ततः ! ॥ 348 ॥ तदप्ययुक्तं निर्वोढा, तामप्यस्मानिवाच्युतः ॥ शेषस्याशेषभूधर्त्तु- र्नहि भाराय वल्लरी ! ॥ 349 ॥ निर्वाणाप्राप्तिभित्यापि मा भूर्भोगपराङ्मुखः ॥ भुक्तभोगा अपि जिनाः, सिद्धा हि वृषभादयः ! ॥ 350 ॥ दद्याः प्रतिवचो मा वा धाष्टर्थ्यान्मूकस्य ते परम् ॥ नास्मतो भविता मोक्षो, विवाहाङ्गीकृति विना ! ॥ 351 ॥ इति ताभिः प्रार्थ्यमान - मुपेत्याहन्तमादरात् ॥ प्रार्थयन्त तमेवार्थ, रामकृष्णादयोऽपि हि ! ॥ 352 ॥ बन्धुभिर्बन्धुरैर्वाक्यैः स निर्बन्धमितीरितः ॥ जिनोऽनुमेने वीवाहं, भावि भावं विभावयन् ! ॥ 353 ॥ तमुदन्तं ततो गत्वा, वैकुण्ठोऽकुण्ठसम्मदः ॥ समुद्रविजयायाख्य- न्मुदमुन्मुद्रयन् पराम् ॥ 354 ॥ योग्यामस्य कुमारस्य, कन्यां वृणु महामते ! ॥ इत्थं समुद्रविजयः, प्रोचे तार्क्ष्यध्वजं ततः । / 355 ॥ कनीं तदाह दाशार्हः सर्वतोऽन्वेषयंस्ततः ॥ चिन्ताचान्तोऽन्यदा सत्य - भामयैवमभाष्यत ॥ 356 ॥ राजीवनयना राजी-मती सद्गुणराजिनी ॥ नेमेरहस्ति जामिर्मे, जयन्तीजयिनी श्रिया ! ॥ 357 ॥ प्रिये ! साधु ममाहार्षी-श्चिन्तामिति वदंस्ततः ॥ उग्रसेननरन्द्रस्य, वेश्मो1 शण्डेन धूरिवाजन्म - खैरिणा भवता वधूः । इति "घ" पुस्तके ॥ द्वाविंशम - ध्ययनम् श्रीनेमिना धचरित्रम् 344-357 UTR-3
Page #60
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 58 ॥ द्वाविंशमध्ययनम् (22) श्रीनेमिनाथचरित्रम् 358-362 पेन्द्रः खयं ययौ ॥ 358 ॥ हृष्टः प्रेक्ष्य हृषीकेश-मभ्युत्थाय स पार्थिवः ॥ दत्वासनमपव्याज, व्याजहार कृताञ्जलिः ॥ 359 ॥ किमियानयमाणसः, कृतोऽद्य खामिना स्वयम् ॥नाहूत्ः किमहं प्रेष्य-प्रेषणेन खकिङ्करः ॥ 36 ॥ इदं गृहमियं लक्ष्मी-रिदं वपुरियं सुता ॥ सर्व विद्धि खसान्नाथ !, येनार्थस्तन्निवेद्यताम् ॥ 361 ॥ ऊचे मुकुन्दः कुन्दाभ-दाभाभासुराधरः ॥ मद्भातुर्देहि नेमेस्त्वं, राजन् ! राजीमतीमिमाम् ॥ 362 ॥ इत्थं हरिणा याचितायां राजीमत्यां धन्यंमन्यः प्रमोदभरमेदुर उग्रसेननृपो यदूचे तदाह सूत्रकृत्मूलम्-अहाह जणओ तीसे, वासुदेवं महिड्डिअं । इहागच्छौ कुमारो, जासे कन्नं दलामहं ॥ 8 ॥ ___ व्याख्या-अथ याञानन्तरमाह जनकस्तस्या राजीमत्याः 'जासेत्ति' सुब्व्यत्ययायेन तस्मै कन्यां ददामि विवाहविधिना उपढौकयाम्यहम् ॥ 8 ॥ इत्थं तेनोक्ते, कृते च द्वयोरपि कुलयोर्वोपने, आसन्ने च कोष्टुक्यादिष्टे विवाहलग्ने यदभूत्तदाहमूलम्-सवोसहिहिं पहविओ, कयकौअमंगलो । दिवजुअलपरिहिओ, भूसणेहिं विभूसिओ ॥ 9 ॥ ___ व्याख्या-सर्वोषधयो जयाविजयर्द्धिवृद्धिप्रमुखास्ताभिः स्नपितोऽभिषिक्तः, कृतकौतुकमङ्गल इत्यत्र ललाटमुशलस्पर्शनादीनि कौतुकानि, मङ्गलानि च दध्यक्षतादीनि । दिवेत्यादि-परिहितं दिव्यं युगलमिति देवदूष्ययुगलं येन स तथा, सूत्रे व्यत्ययः प्राकृतत्वात् ॥ 9 ॥ UTR-3
Page #61
--------------------------------------------------------------------------
________________ द्वाविंशमध्ययनम् गा 10-13 उत्तराध्ययन - मूलम्-मत्तं च गंधहत्यि, वासुदेवस्स जिटुगं । आरूढो सोहई अहिअं, सिरे चूडामणी जहा ॥ 10 ॥ ॥ 59 // ___ व्याख्या-वासुदेवस्य सम्बधिनं ज्येष्ठकमतिशयप्रशस्यं पट्टहस्तिनमित्यर्थः, आरूढः शोभतेऽधिकं, शिरसि यथा चूडामणिः ॥ 10 ॥ मूलम्-अह ऊसिएण छत्तेण, चामराहि अ सोहिओ। दसारचक्केण य सो, सबओ परिवारिओ ॥ 11 ॥ व्याख्या-उच्छ्रितेन उपरि धृतेन, दसारेत्यादि-दशार्हाः पेजयादयो वसुदेवान्ता दश भ्रातरस्तेषां चक्रेण समूहेन ॥ 11 ॥ मूलम्-चतुरंगिणीए सेणाए, रइआए जहकमं । तुडिआणं सन्निनाएणं, दिवेणं गयणंफसे ॥ 12 ॥ ___ व्याख्या-'raiAetti' रचितया न्यस्तया यथाक्रम, तूर्याणां सन्निनादेन गाढध्वनिना, दिव्येन प्रधानेन, गगनस्पृशा नभोङ्गणब्यापिना उपलक्षितः ॥ 12 ॥ मूलम्-एआरिसीए इड्डीए, जुत्तीए उत्तमाए य । नियगाओ भवणाओ, निजाओ वह्निपुंगवो ॥ 13 ॥ ___ व्याख्या-एतादृश्या पूर्वोक्तया ऋद्ध्या विभूत्या, द्युत्या च दीप्त्या उत्तमया उपलक्षिप्तः सन् निजकाद्भवनान्निर्यातो निष्क्रान्तो वृष्णयोऽन्धकवृष्णिसन्तानीया यदवस्तेषु पुङ्गवः प्रधानो भगवानरिष्टनेमिर्गतश्च जगजनमनोहरैर्महामहैमण्डपासन्नप्रदेशमिति सूत्रषट्कार्थः ॥ 13 ॥ तदा च UTR-3
Page #62
--------------------------------------------------------------------------
________________ उत्तराध्ययन द्वाविंशमध्ययनम् (22) श्रीनेमिनाथचरित्रम् 363-369 वीक्ष्यायान्तं गवाक्षस्था, नेमि राजीमती कनी ॥ वचोऽगोचरमापन्ना-'ऽनन्दमेवमचिन्तयत् ॥ 363 ॥ किमाश्चिनोऽसौ सूर्यो वा, स्मरो वा मघवाऽथवा ॥ मर्त्यमूर्ति श्रितः पुण्य-प्राग्भारोऽसौ ममैव वा ? ॥ 364 ॥ भर्ता मे विदधे येन, वेधसाऽसौ सुमेधसा ॥ कां प्रत्युपक्रियां तस्मै, करिष्येऽहं महात्मने ॥ 365 ॥ काहं किं जायते कोऽसौ, कालस्तिष्ठाम्यहं व वा ? ॥ इत्यज्ञासीन्न सा नेमि-दर्शनोत्थमुदा तदा ! ॥ 366 ॥ अत्रान्तरे स्फुरत्तस्या, मंक्षु दक्षिणमीक्षणम् ॥ तचोद्विग्नमनाः सद्यः, सा सखीनां न्यवेदयत् ॥ 367 ॥ ऊचुः संख्यो हतं पापं, मा खिद्यख महाशये ! ॥ इयती भुवमायातो, न हि नेमिलिस्स्य्ते!॥ 368 ॥राजीम्ती जगी जाने, खभाग्यप्रत्ययादहम् ॥ इहागतोऽपि गन्ताय-मुद्वोढा न तु मां प्रभुः ! ॥ 369 ॥ अत्रान्तरे च यदभूत्तत्सूत्रकृदेव दर्शयतिमूलम्-अह सो तत्थ निजतो, दिस्स पाणे भ्य्हुए। वाडेहिं पंजरेहिं च, सन्निरुद्धे सुदुक्खिए॥14॥ ___ व्याख्या-अथानन्तरं सोऽरिष्टनेमिस्तत्र मण्डपासन्ने प्रदेशे निर्यन्नधिकं गच्छन् 'दिस्सत्ति' दृष्ट्वा, प्राणान् प्राणिनो मृगादीन् , भयद्रुतान् भयत्रस्तान् , वाटेवोटकैः, पञ्जरेश्च सन्निरुद्धान् गाढनियंत्रितान् , अत एव सुदुःखितान् 14 ॥ ॥ मूलम्-जीवीअंतं तु संपत्ते, मंसट्टाभक्खिअवए । पासित्ता से महापण्णे, सारहिं पडिपुच्छइ ॥ 15 ॥ ___ व्याख्या-जीवितान्तं मरणावसरं सम्प्राप्तान् , मांसार्थ मांसोपचयनिमित्तं भक्षयितव्यानविवेकिभिरिति शेषः, 'पासित्तत्ति' उक्तविशेषणविशिष्टान् हृदि निधाय भगवान् , महती प्रज्ञा ज्ञानत्रयात्मिका यस्य स तथा, सारथिं हस्तिनः प्रवर्तकं हस्तिपकमित्यर्थः, प्रतिपृच्छति ॥ 15 ॥ गा 14-15 UTR-3
Page #63
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 61 ॥ द्वाविंशमध्ययनम्. गा 16-19 मूलम्-कस्स अट्ठा इमे पाणा, एए सत्वे सुहेसिन्नो। वाडेहिं पंजरेहिं च, सन्निरुद्धे अ अच्छहिं ॥ 16 ॥ __ व्याख्या-कस्यार्थाद्धेतोरिमे प्राणाः प्राणिन एते सर्वे, इमे इत्यनेनैव गते एते इति पुनः कथनमतिसम्भ्रमख्यापकं, 'सन्निरुद्धे अत्ति' सन्निरुद्धाश्चः पूरणे 'अच्छहिंति' तिष्ठन्ति ॥ 16 ॥ एवं भगवतोक्तेमूलम्-अह सारही तओ भणइ, एए भद्दा उ पान्निन्नो। तुम्भंविवाहकजंमि, भुंजावेउं बहुं जणं17 ___ व्याख्या-भहाउत्ति' भद्रा एव कल्याणा एव, न तु शृगालादिकुत्सिताः । तव विवाहकार्य गौरवादी भोजयितुं बहुं जनं रुद्धाः सन्तीति शेषः 17 ॥ इत्थं सारथिनोक्ते यत्प्रभुश्चक्रे तदाह-. मूलम्-सोऊण तस्स सो वयणं, भुपान्न्विन्नास्न्न्ण्। चिंतेइ से महापण्णे, साणुकोसे जिएहि u॥18॥ व्याख्या-बहुपाणेत्यादि-बहूनां प्राणानां प्राणिनां विनाशनं वाच्यं यस्य तद्बहुप्राणविनाशनं, स प्रभुः सानुक्रोशः सकरुणः, 'जिएहि उत्ति' जीवेषु, तुः पृत्तौ ॥ 18 ॥ मूलम्-जदि मज्झ कारणा एए, हम्मति सुबह जिआ|n मे एअंतु निस्सेसं, परलोए भविस्सइ 19 ___ व्याख्या-यदि मम कारणात् हेतोः 'हम्मंतित्ति' हनिष्यन्ते सुबहवो जीवाः, न मे एतज्जीवहननं निःश्रेयसं कल्याण *परलोके भविष्यति ! भवान्तरेषु परलोकभीरुत्वस्य भृशाभ्यासादेवमभिधानं, अन्यथा चरमदेहत्वादतिशयज्ञानित्वाच 12 UTR-3
Page #64
--------------------------------------------------------------------------
________________ उत्तराध्ययन द्वाविंशमध्ययनम्. (22) गा 20 दा प्रभुम् ॥ इत्यूचा खाकृतत्यागतो यदून ? या भाविनी जीव ववधूमुर श्रीनेमिनाधचरित्रम् 370-380 भगवतः कथमियं चिन्ता स्यात् ॥ 19 ॥ ततश्च ज्ञातजिनाशयेन सारथिना मोचितेषु तेषु परितोषाद्यत्प्रभुश्चके तदाहमूलम्-सो कुंडलाण जुअलं, सुत्तगं च महायसो । आहरणाणि अ सवाणि. सारहिस्स पणामए ॥ 20 ॥ व्याख्या-'सुत्तगं चत्ति' कटीसूत्रं, आभरणानि च सर्वाणि शेषाणि 'पणामएत्ति' अर्पयतीति सूत्र्स्प्त्कार्थ्ः॥20॥ ततो यदभूत्तदुच्यते अवलिष्ट ततः खामी, सद्यो वक्र इव ग्रहः ॥ करुणारसपाधोधि-विश्वजन्तुहितावहः ! ॥ 370 ॥ शिवासमुद्रविजयौ, पुरो-भूय तदा प्रभुम् ॥ इत्यूचतुरजस्राश्रु-धारामेघायितेक्षणी ! ॥ 371 ॥ किं वत्सास्मत्प्रमोदद्रु-मुन्मूलयसि मूलतः ॥ किं खेदयसि कृष्णादीन् , स्वीकृतत्यागतो यदून् ? ॥ 372 ॥ भवत्कृते स्वयं गत्वा, वृतपूर्वी तदगजाम् ॥ अथोग्रसेनस्य कथं, हरिदर्शयिता मुखम् ? ॥ 373 ॥ कथं वा भाविनी जीव-न्मृता राजीमती क्नी॥ भत्तेहीना हि नाभाति, स्त्री विनेन्दुमिव क्स्स्पा!॥ 374 ॥ कृत्वोद्वाहं तदस्माकं, दर्शय खवधूमुखम् ॥प्र्थ्म्प्रार्थ्नामेना, सफलीकुरु वत्स ! नः ॥ 375 ॥ बभाण भगवान्पूज्याः!, श्लथयन्त्वेनमाग्रहम् ॥ प्रवर्त्यते हितेऽर्थे हि, | स्वाभीष्टो नाऽपरे पुनः ॥ 376 ॥ यत्पाणिपीडनेप्येवं, भवति प्राणिपीडनम् ॥ अचिराद्यासु चासक्तः, प्राणी प्राप्नोति दुर्गतिम् ! ॥ 377 ॥ तासां स्त्रीणां सङ्गमेन, मुक्तिकामस्य मे कृतम् ॥ कृती हि यतते प्रेत्य-हिते नाऽऽपातसुन्दरे ! ॥ 378 ॥ [युग्मम् ] वदन्तमिति तं सार्व, सर्वे कम्पितविष्टराः ॥ तीर्थ प्रवर्तयेत्यूचु-रेत्य लोकान्तिकामराः ॥ 379 ॥ समुद्रविजयादींश्च, ते देवा एवमूचिरे ॥ शुभवन्तो भवन्तः किं, विषीदन्ति मुदः पदे 1 ॥ 380 ॥
Page #65
--------------------------------------------------------------------------
________________ उत्तराध्ययन द्वाविंशमध्ययनम् श्रीनेमिनाथचरित्रम् 381-395 अयं हि भगवान् दीक्षा-मादायोत्पन्नकेवलः ॥ चिरं मोदयिता विश्व-त्रयं तीर्थ प्रवर्तयन् ! ॥ 381 ॥ मुदितेषु तदाकर्ण्य, समुद्रविजयादिषु ॥ गृहं गत्वाऽऽब्दिकं दानं, दातुं खामी प्रचक्रमे ॥ 382 ॥ इतश्च वलितं वीक्ष्य, नेमि शोकभरातुरा ॥ राजीमती क्षिती वजा-हतेवाचेतनाऽपतत् ॥ 383 ॥ वयस्याः विहितैः शीतो-पचारैश्चाप्तचेतना ॥ दुःखोद्गारोपमांश्चक्रे, विलापानिति दुःश्रवान् ! ॥ 384 ॥ दोषं विनापि रक्तां मां, त्यक्त्वा नाथ ! कुतोऽगमः ? ॥ त्वादृशां हि विशां भक्त-जनोपेक्षा न युज्यते ! ॥ 385 ॥ सन्त्यजन्ति महान्तो हि, सदोषमपि नाश्रितम् ॥ जहात्यङ्कमृगं नेन्दु-नचाब्धिर्वडवानलम् ! ॥ 386 ॥ सत्यप्येवं यदि त्याज्यां, मामज्ञासीर्जगत्प्रभो ! ॥ तदा किमर्थ स्वीकृत्य, विवाहं मां व्यडम्बयः ? ॥ 387 ॥ यद्वा ममैवासौ दोषो-'रज्यं यत्त्वयि दुर्ल्भे॥ काक्या एव हि दोषोऽयं, यद्रज्यति सितच्छदे ! ॥ 388 ॥ रूपं कला कुशलता, लावण्यं यौवनं कुलम् ॥ त्यया खीकृत्य मुक्तायाः, सर्व मे विफलं विभो ! ॥ 389 ॥ निर्यान्तीवाऽसवो वक्षः, स्फुटतीव ममोच्चकैः ॥ ज्वलतीव वपुः कान्त !, त्वद्वियोगव्यथाभरैः ! ॥ 39 ॥ पशुष्वासीः कृपालुस्त्वं, यथा मयि तथा भव ॥ त्वादृशा हि महात्मानः, पंक्तिभेदं न कुर्वते ! ॥ 391 ॥ दृशा गिरा च मां रक्तां, विभो ! सम्भावयैकशः ॥ को हि वेत्ति विनाऽऽखादं, मधुरं कटु वा फलम् ? ॥ 392 ॥ यद्वा सिद्धिवधूत्कस्य, तव सापि पुलोमजा ॥ मनो हरति नो तर्हि, क्वाह मानुपकीटिका ? ॥ 393 ॥ इत्युचैर्विलपन्तीं तां, कनी सख्योऽवदन्नदः ॥ मा रोदः सखि ! यात्वेष, नीरसो निठुराग्रणीः ॥ 394 ॥ भूयांसोऽन्येपि विद्यन्ते, हृद्या यदुकुमारकाः ॥ खानुरूपं वरं तेषु, वृणुयास्त्वं मनोहरम् ॥ 395 ॥ UTR-3
Page #66
--------------------------------------------------------------------------
________________ उत्तराध्ययन द्वाविंशमध्ययनम्. (22) श्रीनेमिनाथचरित्रम् 396-403 ततः कर्णो पिधायैव-मूचे राजीमती सती ॥ किमेतदूचे युष्माभि-र्ममापि प्राकृतोचितम् ॥ 396 ॥ निशा भजति चेद्भानु, बृहद्भानुं च शीतता ॥ तथाऽपि नेमि मुक्त्वाहं, कामये नाऽपरं नरम् ! ॥ 397 ॥ नेमेः पाणिर्विवाहे चे-मत्पाणौ न भविष्यति ॥ तदा भावी व्रतादान-क्षणे मे मूर्ध्नि तस्य स्ः!॥ 398 ॥ आशयोऽयं तवोत्कृष्टो, जगतोऽपि महाशये ! ॥ इत्यूचानास्ततःप्रोचैः, खसखीः सा सतीत्यवक् ॥ 399 ॥ खप्नेऽद्यैरावणारूढो, दृष्टः कोऽपि पुमान्मया ॥ मद्वेश्मोपेत्य स क्षिप्रं, निवृत्याध्यास्त मन्दरम् ॥ 401 ॥ सुधाफलानि चत्वारि, तत्रस्थश्च ददद्विशाम् ॥ स मया याचितो मह्य-मपि तानि ददौ द्रुतम् ॥ 1 ॥ सख्योऽप्याख्यन्मा विषीदः, क्षीणा विघ्नास्तवानघे ! ॥ आपातकटुकोऽप्येष, स्वप्नो ह्यायति सुन्दरः ! ॥ 2 ॥ ध्यायन्ती सा ततो नेमि, तस्थौ गेहे कथंचन ॥ प्रभुरप्यन्यदा जज्ञे, व्रतमादातुमुद्यतः ॥ 3 ॥ अथ यथा प्रभुः प्रात्राजीत्तथा सूत्रकृदेव दर्शयति मूलम्-मणपरिणामो अकओ, देवा य जहोइअं स्मोइन्न्न्ना। सविड्डीइ सपरिसा, निक्खमणं तस्स काउं जे ॥ 21 ॥ व्याख्या-मनः परिणामश्च कृतो निष्क्रमणम्प्रतीति शेषः, देवाश्च चतुर्निकाया यथोचितं समवतीर्णाः, सर्वद्धा युक्ता इति शेषः, सपर्षदो निजनिजपरिच्छदपरिवृताः, निष्क्रमणमिति प्रस्तावान्निष्क्रमणोत्सवं तस्यारिष्टनेमेः कर्तुम् 'जे' पूर्ती ॥ 21 ॥ गा 21 UTR-3
Page #67
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 65 ॥ 3 12 मूलम् -- देवमणुस्सपरिवुडो, सीआरयणं तओ समारूढो । निक्खमि बारयाओ, रेवययंमि द्विओ भयवं ॥ 22 ॥ व्याख्या -'सीआरयणंति' शिबिकारनं सुरकृतमुत्तरकुरुसंज्ञं, निष्क्रम्य द्वारकातो द्वारकापुर्याः, रैवतके स्थितो भगवान् ॥ 22 ॥ मूलम् -- उज्जाणं संपत्तो, ओइण्णो उत्तिमाओ सीआओ । साहस्सीइ परिवुडो, अभिनिक्खमई उ चित्ताहिं ॥ 23 ॥ व्याख्या - तत्रापि गिरौ उद्यानं सहस्राम्रवणसंज्ञं सम्प्राप्तस्तत्र चावतीर्णः, 'सीआओत्ति' शिविकातः 'साहस्सीएत्ति' पुरुषाणामितिशेषः परिवृतः । अथ वर्षशतत्रयं गार्हस्थ्ये स्थित्वा निष्क्रामति । तुः पूत्तौं, 'चित्ताहिंति' चित्रानक्षत्रे, अस्य प्रभोः पञ्चखपि कल्याणकेषु तस्यैव भावात् ॥ 23 ॥ कथमित्याह - मूलम् - अह सो सुगंधगंधिए, तुरिअं मौअकुंचिए । सयमेव लुंचई केसे, पंचमुट्ठीहिं समाहिओ 24 व्याख्या - सुगन्धगन्धिकान्स्वभावत एव सुरभिगन्धीन् त्वरितं मृदुककुञ्चितान् कोमलकुटिलान् स्वयमेव लुञ्चति केशान् पञ्चमुष्टिभिः समाहितः सर्वसावद्ययोगत्यागेन समाधिमान् ॥ 24 ॥ एवमुपात्तदीक्षे मनः पर्यायज्ञानं प्राप्ते च जिने द्वाविंशमध्ययनम्. श्रीनेमिना थचरित्रम् गा 22-24 UTR-3
Page #68
--------------------------------------------------------------------------
________________ उत्तराध्ययन द्वाविंशमः ध्ययनम (22) गा 25-29 मूलम् वासुदेवो य णं भणइ, लुत्तकेसं जीण्दि। इच्छिअमणोरहं तुरिअं, पावेसू तं दमीसरा ! ॥ 25 ॥ ___ व्याख्या-वासुदेवश्चशब्दात् बलभद्रसमुद्रविजयादयश्च 'णंति' गर्न नेमिजिनं भणति लुप्तकेशं जितेन्द्रियं, इप्सितमनोरथं महोदयावाप्तिरूपं प्राप्नुहि त्वं हेदमीश्वर ! जितेन्द्रियशिरोमणे! ॥ 25 ॥ मूलम्-नाणेणं दंसणेणं च, चरित्तेण तवेण य । खंतीए मुत्तीए, वड्डमाणो भवाहि a॥ 26 ॥ मूलम्-एवं ते रामकेसवा, दसारा य भुज्ञ्ना। अरिहनेमि वंदित्ता, ऐगया बार्गाउरिण्॥ 27 ॥ __ व्याख्या-'वंदितत्ति' वन्दित्वा स्तुत्वा नत्वा च, अतिगताः प्रविष्टाः ॥ 26 ॥ 27 ॥ तदा च त्रुटिततत्मङ्गमाशा राजीमती कीदृशी बभूवेत्याहमलम्-सोऊण रायवरकन्ना. पवजं साजिणस्स उनीहासा य निराणंदा, सोगेण उ स्मुच्छ्या॥28॥ व्याख्या--'नीहासत्ति' निर्हासा हास्यरहिता निरानन्दा च शोकेन समवस्तृता आच्छादिता ॥ 28 ॥ मूलम्-राईमई विचिंतेइ, धिरत्थु !मम जीविअण्। जाहं तेण परिच्चत्ता, सेअं पवइउं मम ॥ 29 ॥ ___ व्याख्या-'जाहंति' यद्यहं तेनारिष्टनेमिना परित्यक्ता तर्हि श्रेयोऽतिप्रशस्य प्रव्रजितुं मम यथान्यजन्मन्यपि * नेशं दुःखं स्यात् , यथा च सत्यः पत्यनुयायिन्यो भवन्तीति वाक्यं सत्यापितं भवतीति सूत्रनवकार्थः ॥ 29 ॥ इतश्च UTR-3
Page #69
--------------------------------------------------------------------------
________________ उत्तराध्ययन द्वाविंशमध्ययनम् श्रीनेमिनाधचरित्रम् 404-418 रथनेमिः प्रभोर्धाता, रक्तो राजीमती कनीम् ॥ फलपुष्पविभूषादि-दानैर्नित्यमुपाचरत् ॥ 4 ॥ अयं हि सोदरस्नेहा-त्सर्वमेतद्ददाति मे ॥ ध्यायन्तीत्याददेऽशेष, दत्तं तेनोग्रसेनजा ॥ 5 ॥ स तु तधणादेव, खानुरक्तां विवेद ताम् ॥ काचकामलिवत्कामी, ह्यन्यथाभावमीक्षते ! ॥ 6 ॥ तां चेत्युवाच सोऽन्येधु-र्मा विषीदः सुलोचने ! ॥ निरागो नेमिरत्याक्षी-द्यदि त्वां तर्हि तेन किम् ? ॥ 7 ॥ मां प्रपद्यख भारं, कृतार्थय निजं वयः ॥ त्वां हि कामं कामयेहं, मालतीमिव स्स्त्त्प्द्ः॥8॥सा प्रोचे यद्यपि त्यक्ता, नेमिनाहं तथापि हि ॥ शिष्या तस्य भविष्यामि, तत्किं प्रार्थनयाऽनया ? ॥ 9 ॥ तयेत्युक्तः स तूष्णीक-स्तस्थौ न तु जहा~ स्पृहाम्॥ कामुको हि निषिद्धोऽपि, नेच्छां शुन इव त्यजेत् ! ॥ 10 ॥ रथनेमिरथान्येधु-स्सतीं राजीमती रहः ॥ इत्युवाच पुनर्वाचा, मदनद्रुमकुल्यया ॥ 11 ॥ रक्ता नेमौ विरक्तेऽपि, शुष्के काष्ठ इवालिनी ॥ मृगाक्षि ! दक्षाप्यात्मानं, सन्तापयसि किं मुधा ? ॥ 12 ॥ हन्ताऽहं तव दासः स्या-माजन्म स्वीकरोषि चेत् ॥ भोगान् मुंश्व विना तान् हि, विदो जन्माऽफलं विदुः ! ॥ 13 ॥ तदाकण्य पपी क्षीरं, तस्य पश्यत एव सा ॥ स्थाले पुरःस्थे मदन-फलाघ्राणेन चावमत् ॥ 14 ॥ पयः पिबदमित्यूचे, रथनमि च सा सती ॥ सोऽब्रवीत्किमहं श्वास्मि ?, यदुद्वान्तं पिबाम्यदः ! ॥ 15 ॥ स्मित्वा राजीमती माह, जानाति किमिदं भवान् ? ॥ सोऽवदच्छिशुरप्येत-द्वेत्ति नो वेश्यहं कुतः ? ॥ 16 ॥ ऊचे राजीमती तर्हि, मां वान्तामपि नेमिना ॥ भोक्तुमिच्छन्कुतो मूढ!, कुर्कुरत्वं प्रपद्यसे ? ॥ 17 ॥ ततो विमुक्ततत्कामो, रचनेमिरगाद्गृहम् ॥ सती सापि सुखं तस्थौ, तप्यमानोत्तमं तपः ॥ 18 ॥ UTR-3
Page #70
--------------------------------------------------------------------------
________________ उत्तराध्ययन द्वाविंशमध्ययनम् (22) श्रीनेमिनाथचरित्रम् 419-426 इतश्च नेमिश्छद्मस्थ-श्चतुष्पञ्चाशतं दिनान् ॥ ग्रामादिषु विहृत्यागा-यो रैवतकाचलम् ॥ 19 ॥ तत्राष्टमतपाः खामी, ध्यानस्थः प्राप केवलम् ॥ इन्द्राः सर्वे समं देव-स्तत्रागुः कम्पितासनाः ॥ 20 ॥ निर्मिते तैश्च समव-सरणे शरणे श्रियाम् ॥ उपविश्य चतुर्मूर्तिः, प्रारेभे देशनां प्रभुः ॥ 21 ॥ ज्ञानोत्पत्तिं प्रभोआत्वो-द्यानपालादलाच्युतौ ॥ राजीमती दशार्हाद्या, यदवोऽन्येपि भूस्पृशः ॥ 22 ॥ तत्र गत्वा जिनं नत्वा, यथास्थानं निविश्य च ॥ शुश्रुवुर्देशनां रम्या-मुढेलानन्दवार्द्धयः ॥ 23 ॥ [युग्मम् ] श्रुत्वा तां देशनां बुद्धा, राजानोऽन्ये च मानवाः ॥ नार्यश्च प्राजन् प्राज्याः, केचित्तु श्राद्धतां दधुः ॥ 24 ॥ गणिनो वरदत्ताधा-स्तेषु चाष्टादशाऽभवन् ॥ द्वादशाङ्गीकृतः सद्य-स्त्रिपद्या खामिदत्तया ॥ 25 ॥ रथनेमिरपि खामि-पार्थे प्रानजदन्यदा ॥राजीम्ती च सुमतिः, कन्याभिर्बहुभिः समम् ॥ 26 ॥ एतच सूत्रकारोऽपि दर्शयतिमूलम्-अह सा भमरसन्निभे, कुच्च्फ्न्न्ग्प्साहिए। सयमेव लुचई केसे, धीमंता ववस्सिआ ॥ 30 ॥ व्याख्या-सा राजीमती भ्रमरसन्निभान् , कूर्ची मूढकेशोन्मोचको वंशमयः, फणकः कङ्कतकस्ताभ्यां प्रसाधितान् संस्कृतान् धृतिमती स्वस्थचित्ता व्यवसिता कृतोद्यमा धर्मम्प्रतीति शेषः ॥ 30 ॥ tatazcaRK मूलम्-वासुदेवो य णं भणइ, लत्तकेसं jiiNdiaN। संसारसायरं घोरं, तर कण्णे ! लहुं लहुं ॥ 31 ॥ व्याख्या-'लहुं लहुंति' लघु लघु शीघ्रं शीघ्रम् , सम्भ्रमे द्विवचनम् ॥ 31 ॥ ततः । गा 30-31 UTR-3
Page #71
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 69 ॥ 12 u074 मूलम् --सा पवइआ संती, पवावेसी तहिं बहुं । सयणं परिअणं चेत्र, सीलवंता बहुस्सुआ ॥ 32 ॥ व्याख्या - 'पवावेसित्ति' प्रत्राजयामासेति सूत्रत्रयार्थः ॥ 32 ॥ तदुत्तरवक्तव्यतामाह मूलम् - गिरिं च रेवयं जंती, वासेणोल्ला उ अंतरा । वासंते अंधयारम्मि, अंतो लयणस्स सा ठिआ 33 व्याख्या--गिरिं च रैवतं यान्ती, स्वामिनं नन्तुमिति शेषः । वर्षेण वृष्ट्या 'उल्लत्ति' आर्द्रा क्लिन्नाम्बरा, अन्तराऽर्द्धमार्गे 'वासंतेत्ति' वर्षति मेघे इति गम्यं, अन्धकारे प्रकाशरह्निते, लयनस्य गिरिगुहाया अन्तर्मध्ये, सा राजीमती स्थिता ॥ 33 ॥ तत्र च -- मूलम् - चीवराई विसारंती, जहाजायत्ति पासिआ । रहनेमी भग्गचित्तो, पच्छा दिट्ठो अ तीईवि ॥ 34 ॥ व्याख्या - चीवराणि विसारयन्ती विस्तारयन्ती सा यथाजाता अनावृताङ्गतया जन्मावस्थोपमा जज्ञे इति इत्येवंरूपां तां 'पासिअत्ति' दृष्ट्वा रथनेमिर्भग्नचित्तः संयमम्प्रत्यभूत् । स हि तामप्रतिरूपरूपां निरूप्याभिरूपरूपोऽपि स्मरपरवशोऽजनि ! पश्चादृष्टश्च तथा राजीमत्या, अपिः पुनरर्थः, प्रथमप्रविटैर्हि नान्धकारे किञ्चिद् दृश्यते, अन्यथा हि वृष्टिसम्भ्रमादन्यान्याश्रयान् गतासु शेषसंयतासु तत्रेयमेकाकिनी प्रविशेदपि नेति भावः ॥ 34 ॥ मूलम् - भीआय सा तहिं दहु~, एगंते संजयं तयं । बाहाहिं काउं संगोफं, वेवमाणी निसी ऐ ॥35॥ द्वाविंशमध्ययनम् गा 32-35 UTR-3
Page #72
--------------------------------------------------------------------------
________________ उत्तराध्ययन द्वाविंशमध्ययनम्. गा 36-39 व्याख्या-भीता च सा, माऽसौ मे प्रसख शीलभ कार्षीदिति प्रस्ता, तत्रैकान्ते संयतं तक रहा बाहुभ्यां कृत्वा संगोफं स्तनोपरि मर्कटबन्धं वेपमाना शीलभङ्गभयादेव निषीदति । तत्परिष्वङ्गादिपरिहारायेति ॥ 35 ॥ मूलम्-अह सोवि रायपुत्तो, स्मुद्द्विज्य्ण्गो। भीअं पवेइअं दटुं, इमं वक्कमुदाहरे ॥ 36 ॥ व्याख्या-[स्पष्टम् ] ॥ 36 ॥ मूलम्-रहनेमी अहं भदे, सुरूवे चारुभासिणि । मम भयाहि सुतणू ,न ते पीला भविस्सइ ॥ 37 ॥ व्याख्या-मममित्यादि-मां भजख सुतनो ! न ते पीडा भविष्यति, पीडाशङ्कया हि त्वं कम्पसे ! न च पीडाहेतुर्विषयसेवा ! किन्तु सुखहेतुरेवेयमिति भावः ॥ 37 ॥ मूलम्-एहि ता भुजिमो भोए, माणुस्सं खु सुदुल्लहं । भुत्तभोगी तओ पच्छा, जिणमग्गं चरिस्सिमो ॥ 38 ॥ व्याख्या-एहि आगच्छ 'ता इति' तस्मात् ॥ 38 ॥ ततो राजीमती किं चकारेत्याह मूलम्-दङण रहनेमि तं, भग्गुजोअपराइअं । राईमई असंभंता, अप्पाणं संवरे तहिं ॥ 39 ॥ व्याख्या-'bhaggujoa'ityAdi-भमोद्योगोऽपगतोत्साहः प्रस्तावात्संयमे, स चासौ पराजितश्च स्त्रीपरीषहेण UTR-3
Page #73
--------------------------------------------------------------------------
________________ उत्तराध्ययन द्वाविंशमध्ययनम् gA40-42 भनोद्योगपराजितस्तं । असम्भ्रान्ता नाऽयं बलादकार्य krtetyaashyaadtrstaa| आत्मानं समवारीदाच्छादयधीवरैरिति शेषः ॥ 39 ॥ मूलम्-अह सारायवरकन्ना, सुहिआ निअम्वे। जाइं कुलं च सीलं च, रक्खमाणी तयं वे॥40॥ व्याख्या-निअमवएत्ति' नियमे इन्द्रियनियमने, व्रते दीक्षायां 'वएत्ति' अवादीत् ॥ 40 ॥ मूलम्-जैसि रूवेण वेसमणो, ललिएणं न्ल्कूब्रो|थावि तेन इच्छामि, जैसि सक्खं पुरंदरो41 ___ व्याख्या-'ललिएणंति' ललितेन सविलासचेष्टितेन नलकूबरो देवविशेषः, 'ते इति' त्वां 'जैसित्ति' यद्यसि साक्षात्पुरन्दरः ॥ 41 ॥ अन्यच्चमूलम्-धीरत्थु ते जसो कामी, जो त्ण्जीविअकार्न्ना। वंतं इच्छसिआवेडं, सेअंते परणं भवे! ॥ 42 ॥ व्याख्या--धिगस्तु ते तव यशो महा-कुलसम्भवोद्भवं हे कामिन् !, यद्वा धिगस्तु ते इति त्वां हे अयशस्कामिन् ! अकीर्त्यभिलाषिन् !, यस्त्वं जीवितकारणादसंयमजीवितार्थ वान्तमपि व्रतादानेन भोगसुखमिच्छस्यापातुमुपभोक्तुं ! इत्यतः श्रेयः कल्याणं ते मरणं भवेत् ! न तु वान्तापानं, तस्यातिदुष्टत्वादुक्तं हि-"विज्ञाय वस्तु निन्छ, त्यक्त्वा गृहन्ति किं क्वचित्पुरुषाः ? / वान्तं पुनरपि भुंक्ते, न हि सर्व सारमेयोपि" इति ॥ 42 ॥ UTR-3
Page #74
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 72 ॥ 15 18 21 24 मूलम् -- अहं च भोगरायस्स, तं ca'si अंधगवह्निणो । मा कुले गंधणा होमो, संजमं निहुओ चर 43 - अहं चः पूत भोजराजस्योग्रसेनस्य, त्वं चासि अन्धकवृष्णेः कुले जात इति शेषः । अतो मा कुले 'गंधणत्ति' गन्धनानां 'होमोत्ति' भविष्यावस्त चेष्टितकारितयेति भावः । गन्धना हि वान्तमपि विषं मंत्राकृष्टा ज्वलदनलपातभीरुत्वेन पुनरापिबन्ति, न त्वगन्धनाः । तर्हि किं कार्यमित्याह-संयमं निभृतः स्थिरम्बर सेवख ॥ 43 ॥ मूलम् -- जै तं काहिसि भावं, जा जा दिच्छसि नारिओ । वायाविद्ध्रुव हडो, अट्ठिअप्पा भविस्ससि 44 व्याख्या -- यदि त्वं करिष्यसि भावं प्रक्रमाद्भोगेच्छारूपं, या या द्रक्ष्यसि नार्यस्तासु ताखिति गम्यते । ततः किमित्याह - वाताविद्धो वायुप्रेरितो हठो वनस्पतिविशेषः स इव अस्थितात्मा अस्थिराशयो भविष्यसि । हठो बढमूलतया यतो यतो वातो चाति ततस्ततो नमतीत्यस्थिरो भवति, तथा चञ्चलचित्ततया स्त्रियं स्त्रियं प्रति स्पृहां कुस्त्वमपीति ॥ 44 ॥ मूलम् - गोवालो भंडवालो वा, जहा तद्दवणिस्सरो । एवं अणिस्सरो तं पि, सामण्णस्स भविस्ससि45 व्याख्या -- गोपालो यः परस्य गाः पालयति, भण्डपालो वा यः परस्य भाण्डानि भाटकादिना पालयति स यथा तद्द्रव्यस्य गवादेरनीश्वरोऽप्रभुः एवमनीश्वरस्त्वमपि श्रामण्यस्य भविष्यसि ! भोगाभिलाषितया तत्फलस्याभीवादिति सूत्रषोडशकार्थः ॥ 45 ॥ एवं तयोक्ते रथनेमिः किं चकारेत्याह द्वाविंशमध्ययनम्(22) गा 43-45 UTR-3
Page #75
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 73 ॥ m ओ 12 मूलम् - तीसे सो वयणं सोच्चा, संजयाइ सुभासिअं । अंकुसेण जहा नागो, धम्मे संपडिवाइओ ॥ 46 ॥ व्याख्या -- अंकुसेणेत्यादि - अङ्कुशेन यथा नागो हस्ती मार्गे इतिशेषः, धर्मे चारित्रधर्मे संप्रतिपातितः स्थितः तद्वचसैवेति गम्यते । अत्रचायं वृद्धवादः "नूपुरपण्डिताख्याने रुष्टेन राज्ञा देवीमिण्ठवारणा मारणार्थं गिरिश्टङ्गमारोपिताः, तत्र नृपादिष्टमिण्ठनुन्नेन दन्तिना पातार्थ क्रमात्रयः क्रमा आकाशे कृताः, ततः किमयं चिन्तामणिरिव दुरापो द्विपचूडामणिर्मुधा मार्यत इत्यार्यलोकैर्विज्ञतेन राज्ञा हस्तिरक्षणायोक्तो हस्तिपको राज्ञ्या आत्मनश्चाभयमभ्यर्थ्य तं गजं शनैः शनैः शैलशिखरादुदतारयदिति । यथा चान्यं तावतीं भुवं प्राप्तोऽपि द्विपोऽङ्कुशवशात्पथि संस्थितः, एवमयमप्युत्पन्नविश्रोतसिको राजीमतीवाक्येनाहितप्रवृत्तिनिवर्त्तकतयाङ्कुशदेश्येन धर्मे स्थितः ॥ 46 ॥ मूलम् - मणगुत्तो वयगुत्तो, कायगुत्तो जींदिओ । सामण्णं निच्चलं फासे, जावज्जीवं दढवओ ॥ 47 ॥ व्याख्या -- ' फासेत्ति' अस्प्राक्षीदिति सूत्रद्वयार्थः ॥ 47 ॥ द्वयोरप्युत्तरवक्तव्यतामाह- मूलम् -- उग्गं तवं चरित्ता णं, जाया दुण्णिवि केवली । सर्व्वं कम्मं खवित्ता णं, सिद्धिं पत्ता अणुत्तरं 48 व्याख्या -- 'दोण्णिवित्ति' द्वावपि रथनेमिराजीमत्यौ । अनयोश्च चत्वारि वर्षशतानि गार्हस्थ्ये, वर्षमेकं छानस्थ्ये, पञ्च वर्षशतानि केवलित्ये, एकाधिकनववर्षशतानि सर्वायुरभूदिति सूत्रार्थः ॥ 48 ॥ अथाध्ययनार्थमुपसंहरन्नुपदेशमाह - मूलम् -- एवं करिंति संबुद्धा, पंडिआ पविअक्खणा । विणिअहंति भोगेसु, जहा से पुरिसुत्तमुत्ति बेमि 49 द्वाविंशमध्ययनम्. गा 46-49 UTR-3
Page #76
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 74 ॥ द्वाविंशमध्ययनम्. (22) श्रीनेमिना. थचरित्रो. पसंहारः 427-433 व्याख्या-एवं कुर्वन्ति सम्बुद्धाः पण्डिताः प्रविचक्षणाः, विनिवर्तन्ते कथञ्चिद्विश्रोतसिकोत्पत्तावपि विशेषेण तन्निरोधलक्षणेन निवर्तन्ते भोगेभ्यो यथा स पुरुषोत्तमो रथनेमिरिति सूत्रार्थः ॥ 49 ॥ इति ब्रवीमीति प्राग्व्त्॥itshc ॥ ___ भगवान्नेमिनाथोऽपि, विहरन्नवनीतले ॥ पद्मानिव सहस्रांशु-भव्यसत्त्वानबूबुधत् ॥ 427 ॥ दशचापोच्छ्यः शङ्क-लक्ष्माम्भोदप्रभः प्रभुः ॥ दिशो दशाऽऽदिशन् धर्म, दशभेदमपावयत् ॥ 28 ॥ अष्टादशसहस्राणि, साधूनां सांधुकर्मणाम् ॥ चत्वारिंशत्सहस्राणि, साध्वीनां तु महात्मनाम् ॥ 29 ॥ एकोनसप्ततिसह-साग्रं ल्क्स्स्मुपास्काः॥ लक्षत्रयं च षत्रिंश-त्सहस्राढ्यमुपासिकाः ॥ 30 ॥ चतुःपंचाशदिनोना, सप्तवर्षशतीं विभोः ॥ आकेवलाद्विहरतः, संघोऽभूदिति संभवः ॥ 31 ॥ [त्रिभिर्विशेषकम् ] पर्यन्ते चोजयन्ताद्रौ, प्रपेदेऽनशनं प्रभुः ॥sstriNshddhikaiH सार्द्ध, साधूनां पञ्चभिः शतैः ॥ 32 ॥ तैः साधुभिश्च सह वर्षसहस्रमान-मायुः प्रर्य जिनभानुररिष्टनेमिः ॥ मासेन निवृतिसुखानि ततः प्रपेदे, चक्रे तदा च महिमा सकलैः सुरेशैः ॥ 433 ॥ इति श्रीअरिष्टनेमिजिनचरितम् ॥ 1 साधुधर्मणाम् । इति 'ध' पुस्तके ॥ 2 सत्तमः । इति 'घ' पुस्तके । RCRATraconoramicseDAORATOR इति shriitpaagcchiiymhopaadhyaayshriivimlhrssgnnimhopaadhyaayshriimunivimlgnnishissyopaadhyaay|| श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ द्वाविंशमध्ययनं सम्पूर्णम् ॥ 22 ॥ / niv9hknknhnknkvu UTR-3
Page #77
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ अथ त्रयोविंशमध्ययनम् ॥ त्रयोविंशमध्ययनम्. गा 1 अहम् ॥ उक्तं द्वाविंश, अथ केशिगौतमीयं त्रयोविंशमारभ्यते । अस्य चायं सम्बन्धोऽनन्तराध्ययने हि कथञ्चिदुत्पन्नविश्रोतसिकेनापि रथनेमिवद्धर्मेधृतिः कार्येत्युक्तं, अत्र तु परेषामपि मनोविप्लवः केशिगौतमवदपनेय इत्युच्य्ते। इतिसम्बन्धस्यास्येदमादिसूत्रं-- मूलम्-जिणे पासित्ति नामेणं, अरहा लोगपूइए । संबुद्धप्पा य सवण्णू, धम्मतित्थयरे जिणे ॥ 1 ॥ व्याख्या--जिनो रागद्वेषादिजेता पार्थ इति नाम्नाभूदिति शेषः, अर्हन् विश्वत्रयविहितपूजाहः, अत एव लोकपूजितः, सम्बुद्धस्तत्वावबोधवानात्मा यस्य स तथा । स च छनस्थोऽपि स्यादित्याह सर्वज्ञस्तथा धर्म एव भवाब्धितरणहेतुत्वात्तीर्थ धर्मतीर्थ तत्करणशीलो धर्मतीर्थकरो जिनः सकलकर्मजेता, मुक्त्यवस्थापेक्षमेतदिति सूत्रार्थः ॥ 1 ॥ अत्र प्रसङ्गागतं श्रीपार्श्वचरितं लेशतो लिख्यते, तथा hi___ अत्रैव भरते वासा-वसथे सकलश्रियाम् ॥ गर्भगेहोपमं जज्ञे, पत्तनं पोतनाभिधम् ॥ 1 ॥ नीतिवल्लीघनस्तत्र, गुणालङ्कृतभूघनः ॥ जिनधर्मारविन्दालि-ररविन्दोऽभवन्नृपः ॥ 2 ॥ लब्धशास्त्राधिरोधास्त-त्पुरोधा जिनधर्मवित् ॥ विश्वभूतिरभूत्तस्य, भार्या चानुद्धराभिधा ॥ 3 ॥ सुतौ तयोश्च कमठ-मरुभूती बभूवतुः ॥ वरुणावसुन्ध UTR-3
Page #78
--------------------------------------------------------------------------
________________ उत्तराध्ययन त्रयोविंशमध्ययनम्. पार्श्वनाथचरित्रलेशः 5-20 राहे, तयोश्चाभवतां प्रिये ॥ 4 ॥ विश्वभूतिर्वेश्मभार-मारोप्य सुतयोस्त योः ॥ प्रपद्य प्रायमन्येधु-विपद्य त्रिदिवं ययौ ॥5॥भार्याप्य्नुद्ध्रा तस्य, तद्वियोगज्वरातुरा ॥ शोषयित्वा वपुः शोक-तपोभ्यां मृत्युमासदत् ! ॥ 6 ॥ चक्रतुः सोदरौ तौ च, खपित्रोरौद्धदेहिकम् ॥ पुरोहितपदं त्वाप, कमठः स हि पूर्वजः ॥ 7 ॥ प्रताय स्पृहयन्नन्त-विषयेभ्यः पराजुखः ॥ बभूव मरुभूतिस्तु, धर्मकर्मरतो भृशम् ॥ 8 ॥ रमणीयाकृति तस्य, रमणी नवयौवनाम् । / दृष्ट्वा वसुन्धरां क्षोभ, बभाज कमठोऽन्यदा ॥ 9 ॥ ततः स तां प्रकृत्याऽपि, परस्त्रीलम्पटो विटः ॥ आलापयप्रियालापै-मन्मथद्रुमदोहदैः ॥ 10 ॥ तां चेत्यूचे स्मरव्याधि-लुप्तलजाविलोचनः ॥ भोगान् विना मुधा मुग्धे!, वयः किं गमयस्यदः ? ॥ 11 ॥ निःसत्त्वः सेवते न त्वां, यदि मूढो म्मानुज्ः॥ तत्किं तेन मया साकं, रमख त्वं मनोरमे ! ॥ 12 ॥ तेनैवमुदिता खांके, सादरं विनिवेशिता ॥ भोगेच्छुः पूर्वमप्युचैः, प्रपेदे तद्वसुन्धरा ! ॥ 13 ॥ ततो विवेक मर्यादा, अपां चावगणय्य तौ ॥ सेवेते स्म रहो नित्यं, पशुकल्पो पशुक्रियाम् ! ॥ 14 ॥ कथञ्चित्तञ्च विज्ञाय, वरुणा कमठागना ॥ असूयाविवशा सवे-मुवाच मरुभूतये ॥ 15 ॥ असम्भाव्यमदोऽप्रेक्ष्य, खयं प्रत्येति कः सुधीः ॥ ध्यायन्निति ततोऽगच्छ-मरुभूतिरुपाग्रजम् ॥ 16 ॥ यामि प्रामान्तरं भ्रात-रित्युदीर्य बहिययो । कृत्वा वेषान्तरं चाभू-जन्मकार्पटिकोपमः ॥ 17 ॥ नक्तं चोपेत्य कमठ-मित्यूचे भाषयाऽन्यया ॥ शीतत्राणक्षम देहि, स्थानं दूराध्वगाय मे ॥ 18 ॥ अज्ञातपरमार्थस्तं, कमठोऽप्येवमब्रवीत् ॥ भोः कापटिक ! तिष्ठ त्व-मिहगर्भगृहान्तिके ॥ 19 ॥ मरुभूतिस्ततस्तत्र, सुष्वापालीकनिद्रया ॥ कामं कामान्धयोर्द्रष्टु-कामो दुश्चेष्टितं तयोः UTR-3
Page #79
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 77 ॥ 12 ॥ 20 // मरुभूतिर्गतोऽस्तीति निश्शंकं रममाणयोः ॥ वसुन्धराकमठयो - स्तमन्यायं ददर्श च ! ॥ 21 ॥ अक्षमोऽपि स तद्रष्टुं भीरुर्लोकापवादतः ॥ चकार न प्रतीकारं, निरगाञ्च ततो द्रुतम् ॥ 22 ॥ गत्वा चोवाच तत्स-मरविन्दमहाभुजे ॥ क्ष्मापोऽप्यादिक्षदारक्षां स्तन्निर्वासयितुं पुरात् ॥ 23 ॥ तेऽपि गईभमारोप्य, रसद्विरसडि - ण्डिमम् ॥ शरावजीर्णपन्नद्धा - मालामालितकन्धरम् ॥ 24 ॥ उच्चैरुद्घोषिताकार्य, रक्षामूत्रविलेपनम् ॥ कमठं भ्रमयित्वान्तर्नगरं निरवासयत् ! ॥ 25 ॥ [ युग्मम् ] एवं विडम्बितो जात-वैराग्यो विपिनं गतः ॥ कमठस्तापसीभूया -'ऽरेमे बालतपो भृशम् ॥ 26 ॥ मरुभूतिस्ततो जात-पश्चात्तापो व्यचिन्तयत् ॥ धिग्मां राज्ञे गृहच्छिद्रं, प्रोच्याग्रज विडम्बकम् ! ॥ 27 ॥ गृहदुश्चरितं जातु, प्रकाश्यं नैव कस्यचित् ॥ इति नीतिवचोऽप्यद्य, व्यस्मार्ष हि रुषाकुलः ! ॥ 28 ॥ क्षमयामि तदद्यापि, मन्तुमेनं निजाग्रजम् ॥ ध्यात्वेति तद्वनं गत्वा, सोऽपतत्तस्य पादयोः ॥ 29 ॥ कमठो दुर्धियामेक-मठो दुष्कर्मकर्मठः ॥ विडम्बनां तां तन्मूलां, मृत्योरप्यधिकां स्मरन् ॥ 30 ॥ मूर्ति प्रणमतो भ्रातु - स्तदोत्क्षिप्याऽक्षिपच्छिलाम् ॥ दुष्टस्य सान्त्वनं नूनं, शान्तस्याग्नेः प्रदीपनम् ! ॥ 31 ॥ [ युग्मम् ] तत्प्रहारक्षुण्णमौलि-र्मृत्वाऽऽर्त्तध्यानयोगतः ॥ मरुभूतिरभूद्विन्ध्याचले बूथाधिपो द्विपः ॥ 32 ॥ इतश्च शरदि क्रीडन्, समं स्त्रीभिर्गृहोपरि ॥ अरविन्दनृपोऽपश्य-त्क्षणालच्धोदयं घनम् ॥ 33 ॥ शक्रचापाचितं तं च गर्जन्तं हृद्यविद्युतम् ॥ अहो रम्योयमित्युचे - वर्णयामास भूधवः ! ॥ 34 ॥ मेघः स तु क्षणाधोनि, व्यानशे तैलवज्जले ॥ क्षणाच्चाऽपुण्यवाञ्छाव - द्वातोद्धूतो व्यलीयत ! ॥ 35 ॥ ततो दध्यौ नृपो दृष्ट- नष्टोऽसौ जलदो त्रयोविंशमध्ययनम्. पार्श्वनाथ चरित्रलेशः 21-35 UTR-3
Page #80
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 78 ॥ त्रयोविंशमध्ययनम्. (23) पाश्वनाथचरित्रलेशः 36-51 य्था॥त्था विश्वेऽपि विश्वेऽमी, भावास्तत्तेषु का रतिः1 ॥ 36 ॥ ध्यायन्नित्यादि तत्काल-मवधिज्ञानमाप स्ः॥राज्ये न्यस्याङ्गजं पार्थे, सद्गुरोश्चाददे ब्रतम् ॥ 37 ॥ क्रमाच श्रुतपारिणो, विहरन्सोऽन्यदाऽचलत् ॥ समं सागरदत्तेभ्य-सार्थेनाष्टापदम्प्रति ॥ 38 ॥ तं नत्वा सार्थपोऽपृच्छत् ,क्क वो गम्यं ? प्रभो! इति ॥ गन्तव्यं तीर्थयात्रार्थ, ममेति यतिरप्यवक् ॥ 39 ॥ सार्थेशः पुनरप्यूचे, धर्मः को भवतामिति ? ॥ ततः सविस्तरं तस्मै, जैन धर्म मुनिर्जगी ॥ 4 ॥ तञ्चाकर्ण्य सकण्र्णो द्राक्, श्राद्धत्वं प्रत्यपादि स्ः॥ सुक्षेत्रे बीजवद्दक्षे, ह्युपदेशो महाफलः ! ॥ 41 ॥ सोऽथ सार्थोऽटवीं प्राप, मरुभूतिगजाश्रिताम् ॥ तस्यां च सरसस्तीरे, भोजनावसरेऽवसत् ॥ 42 ॥ तदा च मरुभूतीभो, वृतो भूरिकरेणुभिः ॥ तत्रागत्य तटाकेऽम्भो-'म्भोदोऽम्भोधाविवापिवत् ॥ 43 ॥ करिणीभिः समं तत्र, क्रीडित्वा पालिमाश्रयत् ॥ दिशः पश्यन्नपश्यच्च, तं सार्थ तत्र संस्थितम् ॥ 44 ॥ तद्वधाय च सोऽधावत् , कुधाऽन्तक इवापरः ॥ तं चायान्तं वीक्ष्य सर्वे, प्रणेशुः सार्थिका द्रुतम् ॥ 45 ॥ तं चावबुध्य बोधाई-मवधेः स तु सन्मुनिः ॥ कायोत्सर्गेण तस्थौ त-मार्गेऽचल इवाचलः ॥ 46 ॥ धावन्कुम्भी तु तमभि, क्रुधा तत्पार्श्वमागतः ॥ तं पश्यन्प्राप शान्तत्वं, स्थिरः तस्थौ च तत्पुरः ॥ 47 ॥ उत्सर्गपारयित्वाऽय, तस्योपकृतये व्रती ॥ इत्यूचे भोः स्मरसि तं, मरुभूतिभवं न किम् ? ॥ 48 ॥ मां चारविन्दभूपालं, न कि जानासि ? सन्मते ! ॥ प्राग्भवे चाहतं श्राद्ध-धर्म किं व्यस्मरः ? कृतिन् ! ॥ 49 ॥ इति तद्वचसा जाति-स्मरणं प्राप्य स द्विप्ः॥udshcitkro भूमि-न्यस्तमूर्द्धानमन्मुनिम् ॥ 50 ॥ तेनोक्तं साधुना श्राद्ध-धर्म च प्रतिपद्य सः ॥ नत्वा मुनि गुणास्थानं, स्वस्थाने खस्थधीर्ययौ ॥ 51 ॥ UTR-3
Page #81
--------------------------------------------------------------------------
________________ उत्तराध्ययन त्रयोविंशमध्ययनम्. पार्श्वनाथ चरित्रलेशः 52-65 *RANA दृष्ट्वा तदद्भुतं पूर्व-नष्टास्ते सार्थिका अपि ॥ उपेत्य तं यतिं नत्वा, श्राद्धधर्म प्रपेदिरे ॥ 52 ॥ सार्थेशोऽपि ततोऽत्यन्तं, जिनधर्मे रढोऽभवत् ॥ अष्टापदेऽहतो नत्वा, मुनिरप्यन्यतोऽगमत् ॥ 53 ॥ सोऽपि स्तम्बरमश्राद्ध-श्वरन्मुनिवदीर्यया ॥ षष्ठादिकं तपः कुर्वन् , शुष्कपत्रादिपारणः ॥ 54 ॥ भानुभानुभिरुत्तसं, पल्वलादिजलं पिबन् । तस्थौ शुभाशयस्त्यक्त-वशाकेलिरसोऽनिशम् ! ॥ 55 ॥ [ युग्मम् ] ___ इतश्च कमठोऽशान्त-कोपो हत्वापि सोदरम् ॥ विन्ध्याटव्यामभून्मृत्वा-'त्युत्कटः कुक्कुटोरगः ॥ 56 ॥ स भ्रमनेकदाऽपश्य-मरुभूतिमतङ्गजम् ॥ प्रविशन्तं सरस्यम्भः-पातुं तपनतापितम् ॥ 57 ॥ सोऽनेकपस्तदा पङ्के-'मजदेवनियोगतः ॥ कुक्कुटाहिः स तं सद्यो, ददंशोडीय मस्तके ॥ 58 ॥ ज्ञात्वाऽन्तं तद्विषावेशा-द्विधायाऽनशनं द्विप्ः॥ वेदनां सहमानस्तां, smaran pnycnmskriyH|| 59 // सप्तदशसागरायु-विपद्य त्रिदशोऽभवत् ॥ सहस्रारे सहस्रांशु-सहस्रांशुजयी रुचा ॥ 6 ॥ [युग्मम् ] मृत्वा कुक्कुटनागोऽपि, सोऽन्यदा पञ्चमावनौ । बभूव नारकः सप्तदशसागरजीवितः ॥ 61 ॥ ____ "इतश्च" जंबूद्वीपे प्राग्विदेहे, सुकच्छविजयेऽभवत् ॥ वैताढ्याद्रौ पुरी नाना, तिलका विजितालका ॥ 2 ॥ नाम्ना विद्युद्गतिस्तत्रा-'भवत्खेचरभूधरः ॥राज्ञ्यी तु तस्य कनक-तिलका कनकच्छविः ॥ 63 ॥ सोऽथ जीवः सामयोने-रष्टमखर्गतश्युतः ॥ जज्ञे किरणवेगाव-स्तयोः सूनुर्महाबलः ॥ 64 ॥ क्रमादृद्धिं गतो विद्याः, कलाश्चाभ्यस्य सोऽखिलाः ॥ वैदग्ध्यैककलाचार्य, वयो मध्यममध्यगात् ॥ 65 ॥ राज्ये स चान्यदा न्यस्तः, पित्रा खीकु UTR-3
Page #82
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 8 ॥ त्रयोविंशमध्ययनम्. पार्श्वनाथचरित्रलेशः 66-79 र्षता व्रतम् ॥ न्यायनापालयलोकं, लोकपाल इवापरः ॥ 66 ॥ गुरोर्नाम्ना सुरगुरो-रन्यदाकर्ण्य देशनाम् ॥ प्रात्राजीजातसंवेगा-वेगः किरणयेगराष्ट्र ॥ 67 ॥ गीतार्थः स्वीकृतकाकि-विहाराभिग्रहः क्रमात् ॥ नभोगत्या मुनिः सोऽगा-पुष्करद्वीपमन्यदा ॥ 68 ॥ तत्र तस्थौ च कनक-गिरिनानोऽन्तिके गिरेः ॥ कायोत्सर्गेण स मुनि-विदधद्विविधं तपः । / 69 ॥ इतथोदृत्य नरका-जीवः कुक्कुटभोगिनः ॥ गहरे तस्य शैलस्य, भुजगोऽभून्महाविषः ॥ 7 ॥ स चादि~ निकषा भ्राम्यन् ध्यानस्थं वीक्ष्य तं मुनिम् ॥ क्रुद्धः प्राग्भववैरेण, सर्वेष्वंगेषु दष्टवान् ॥ 71 ॥ ततः किरणवेगर्षि-विहितानशनः सुधीः ॥ सर्पोऽसौ मे सुहृत्कर्म-क्षयकारीति भावयन् ॥ 72 ॥ मृत्वा जंबूद्रुमावर्ते, विमानेऽच्युतकल्पगे ॥ द्वाविंशत्यणवायुष्को-'भूद्विभाभासुरः सुरः ॥ 73 ॥ भोगी स तु भ्रमन् शैल-मूले दग्धो दवामिना ॥ भूयोऽभून्ना रको ज्येष्ठ-स्थितिकः पञ्चमावनी ॥ 74 ॥ इतश्च जंबुद्वीपेऽत्र, प्रत्यग्विदेहमण्डने ॥ सुगन्धिविजये रम्या, शुशुभे पूः शुभकरा ॥ 75 ॥ पर्यवीर्योऽभवत्तत्र, वज्रवीर्याऽभिधो नृप्ः॥ तस्यासीन्महिषी लक्ष्मी-वती लक्ष्मीरिवापरा ॥ 76 ॥ जीवः किरणवेगर्षे-रन्येधुः प्रच्युतोऽच्युतात् ॥ वज्रनाभायो वत्रि-जैत्रोऽभूत्तनयस्तयोः ॥ 77 ॥ वर्द्धमानः क्रमाद्वज-नाभोऽधीत्याखिलाः कलाः ॥ नैपुण्यमिव पुण्यात्मा, पुण्यं तारुण्यमासदत् ॥ 78 ॥ तस्मै दत्वाऽन्यदा राज्यं, वज्रवीर्योऽग्रहीद्रतम् ॥ वज्रनाभस्ततो राज्य-मन्वशादुरशासनः ॥ 79 ॥ विरक्तः सोऽन्यदा राज्ये, न्यस्य चक्रायुधं सुतम् ॥ क्षेमकराहतोऽभ्यणे, UTR-3
Page #83
--------------------------------------------------------------------------
________________ उत्तराध्ययन त्रयोविंशमध्ययनम् पार्श्वनाथचरित्रलेशः 81-94 दक्षो दीक्षामुपाददे ॥ 8 ॥ तप्यमानस्तपस्तीनं, सहमानः परीषहान् ॥ स साधुरास्द्ल्ब्धी-raakaashgmnaadikaaH||8|| गुरोरनुज्ञयकाकी, विहरन् सोऽन्यदा मुनिः ॥ सुकच्छविजयेऽगच्छ-त्समुत्पत्य विहायसा ॥ 82 ॥ विहरंस्तत्र सोऽन्येद्यु-भीमकान्तारमध्यगम् । / ज्वलनादि ययावस्ता-चलं च तरणिस्तदा ॥ 83 ॥ ततस्तस्य गिरेः क्वापि, कन्दरे स महामुनिः ॥ सत्त्वशाली निसर्गेण, कायोत्सर्गेण तस्थिवान् ॥ 84 ॥ प्रातश्च द्यमणिज्योति-योतितं धरणीतलम् ॥ जीवरक्षाकृते पश्यन् , विहर्तुमुपचक्रमे ॥ 85 ॥ उद्धृत्योरगजीवोऽपि, नरकात्पर्यटन् भवे ॥ गिरेस्तस्यान्तिके भिल्लोऽभवन्नाम्ना कुरङ्गकः ॥ 86 ॥ पापः पापर्द्धिविहिता-जीवो जीवक्षयोद्यतः ॥ मृगयायै व्रजन्पूर्व, सोऽपश्यत्तं मुनि तदा ॥ 87 ॥ असावमङ्गलमिति, क्रुद्धः प्राग्वैरतोऽथ स्ः॥ आकर्णाकृष्टमुक्तेन, पृषक्तेन न्यहन्मुनिम् ॥ 88 ॥ वदनमोर्हद्भय इति, प्र्हारातो व्रती तु स्ः॥ उपविश्य भुवि त्यक्त-भक्तप्राणवपुःस्पृहः ॥ 89 ॥ क्षमयित्वाऽखिलान् जन्तून् , शुभध्यानी विपद्य च ॥ मध्यप्रैवेयके देवो, ललिताङ्गाभिधोऽभवत् ॥ 90 ॥ [युग्मम् ] मृतमेकप्रहारेण, तमुदीक्ष्य कुरङ्गकः ॥ महाबलोऽहमस्मीति, मुमुदे दुर्मदो भृशम् ! ॥ 91 ॥ कालान्तरे च कालेन, स भीलः कवलीकृतः ॥ आवासे रौरवाह्वेऽभू-नारकः सप्तमावनौ ॥ 92 ॥ इतश्च जम्बुद्वीपेऽत्र, प्राग्विदेहविभूषणम् ॥ पुराणपुरमित्यासी-त्परमर्द्धिभरं पुरम् ॥ 93 ॥ भूपोऽभूत्तत्र कुलिश-बाहुनामा महाबलः ॥ सुदर्शनाभिधा तस्य, कान्तासीत्कान्तदर्शना ॥ 94 ॥ वज्रनाभस्य जीवोऽथ, च्युत्वा UTR-3
Page #84
--------------------------------------------------------------------------
________________ उत्तराध्ययन त्रयोविंशमध्ययनम्. पाश्वेनाथचरित्रलेशः 95-108 ग्रैवेयकात्ततः ॥ चतुर्दशमहाखा-सूचितोऽभूत्सुतस्तयोः ॥ 95 ॥ सुवर्णबाहुरित्याहां, व्यधात्तस्योत्सवैपः ॥ सोऽथ क्रमेण ववृधे, जगन्नेत्रसुधाजनम् ॥ 96 ॥ धात्रिभिरिव धात्रीशै-स्तत्सौभाग्यवशीकृतैः ॥ अङ्कादकं नीयमानः, स व्यतीयाय शैशवम् ॥ 97 ॥ सुगमाः प्राग्भवाभ्यासा-दादाय सकलाः कलाः ॥ यौवनं प्राप ललना नेत्रालिनलिनीवनम् ॥ 98 ॥ राज्ये निधाय तं राजा, प्रवत्राजान्यदा सुधीः ॥ सदयं वर्णबाहुश्चा-'भुक्त बालामिव क्षमाम् ॥ 99 ॥ सोऽथ वाहयितुं वाहान्, वाहकेलीं गतोऽन्यदा ॥ अनायि हृत्वाऽरण्यानी, वक्रशिक्षितवाजिना ॥ 10 ॥ तत्र चैकं सरो वीक्ष्य, तृषितोऽस्थात्वयं ह्य्ः॥ तत्र तं स्त्रपयित्वाऽथ, पार्थिवोऽपाययत्पयः ॥ 1.1 ॥ स्वयं स्त्रात्वा पयः पीत्वा, तीरे विश्रम्य च क्षणम् ॥ ततः पुरो ब्रजन् राजा-'पश्यदेकं तपोवनम् ॥ 102 ॥ तत्र प्रविशतो राज्ञो-'स्फुरदक्षिणमीक्षणम् ॥ श्रेयः श्रेयोऽथ मे भावी-त्यन्तभूपोऽप्यचिन्तयत् ॥ 103 ॥ पुरो ब्रजंश्च सोडपश्य-तत्रैकां मुनिकन्यकाम् ॥ सिञ्चन्तीं शाखिनः सख्या-'नुगतां गजजिद्गतिम् ॥ 104 ॥ दुमान्तरस्थो निध्यायं-स्तामध्यायत्ततो नृपः ॥ सर्वायासादिमां नूनं, विज्ञानी विदधे विधिः ॥ 105 ॥ विकाराणामुपाध्यायो, न ध्यायोऽप्सरसामपि ॥ क्वाऽयं रूपगुणोऽमुष्याः, वेदं कर्मतरोचितम् ! ॥ 106 ॥ नृदेवे चिन्तयत्येवं, तच्छासामोदमोहितः ॥ आस्ये तस्याः पपाताज-भ्रमण भ्रमरो भ्रमन् ! ॥ 107 ॥ भृङ्गान्मां रक्ष रक्षास्मा-दित्यूचे सा सखीं तदा ॥ विना सुवर्णवाहुं त्वां, कोऽन्यः पातीति साप्यवक् ॥ 108 ॥ सुवर्णवाही पाति क्षमा-मुपद्रवति UTR-3
Page #85
--------------------------------------------------------------------------
________________ उत्तराध्ययन त्रयोविंशमध्ययनम् पाश्वनाथचरित्रलेशः 109-123 कोऽत्र वः 1 ॥ इत्युचैरुचरन्प्रादु-रासीद्राजा तयोस्तदा ॥ 109 ॥ तं चाकस्माद्वीक्ष्य जात-क्षोभे ते तस्थतुः क्षणम् ॥ धृतधैर्याथ तं तस्याः, सख्याऽऽचख्याविदं सुधीः ॥ 11 ॥ वज्रबाहुसुते वज्रि-जैत्रतेजसि पार्थिवे ॥ नेश्वरोऽपीश्वरः कर्तुं, तापसानामुपद्रवम् ॥ 111 ॥ मुग्धासौ तु कजभ्रान्त्या, षट्पदाद्दशतो मुखम् ॥ वित्रस्ता रक्ष रक्षेति, व्याजहार सखी मम ! ॥ 112 ॥ त्वं पुनः कामजिदूपः, कोऽसीति ब्रूहि सन्मते ! ॥ तयेत्युक्तोऽवदद्भपः, खयं खं वक्तुमक्षमः ॥ 113 ॥ सुवर्णबाहुभूजाने-मां जानीहि वशंवदम् ॥ आश्रमोपद्रवं हन्तु-मिह त्वागां तदाज्ञया ॥ 114 ॥ किञ्च पृच्छाम्यहं भद्रे !, कुतोऽसौ कमलेक्षणा । / रूपस्याननुरूपेण, क्लिश्यतेऽनेन कर्मणा ? ॥ 115 ॥ साऽवादीत्खेचरेन्द्रस्य, सुता रत्नपुरप्रभोः ॥ रत्नावलीकुक्षिरत्न-मियं पद्माभिधा कनी ॥ 116 ॥ तातो विपेदे जाताया-ममुष्यां तत्सुतास्ततः ॥ मिथोऽयुध्यन्त राज्यार्थ, ततोऽभूद्विड्वरो महान् ! ॥ 117 ॥ रत्नावली विमां बाला-मादायागादिहाश्रमे । निजभ्रातुः कुलपते-लवाहस्य मन्दिरम् ॥ 118 ॥ ववृधेऽसौ ततोऽत्रैव, लाल्यमाना तपोधनैः ॥ कामकारस्कराङ्कर-जीवनं चाप यौवनम् ॥ 119 ॥ अत एवर्षिकन्यानां, कर्मादः क्रिय्तेऽन्या॥ यादृशः किल संवासः, स्यादभ्यासोऽपि तादृशः ॥ 120 ॥ साधुरेकोऽन्यदा ज्ञाना-लोकभानुरिहाययौ ॥ पद्मायाः । कः पतिर्भावी-त्यपृच्छत्तं च गालवः ॥ 121 ॥ ऊचे साधुरिहायात-श्चक्रभृद्वाजिना हृतः ॥ सुवर्णबाहु व्यस्याः, विवोढा वज्रबाहुजः ॥ 122 ॥ ततो दध्यौ मुदा मापो, हयेनोपकृतं मम ॥ हृत्वाहं यदिहानिन्ये, सङ्गमोऽस्याः UTR-3
Page #86
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 84 ॥ त्रयोविंशमध्ययनम् पार्श्वनाथचरित्रलेशः 124-137 नचेत्क मे ॥ 123 ॥ इत्यूचे च नृपो ब्रूहि, भद्रे कुलपतिः क सः 1 ॥ तं द्रष्टुमहमुत्कोऽस्मि, रथाङ्ग इव भास्करम् ॥ 124 ॥ सा प्रोचे सोऽद्य चलित-मनुयातोऽस्ति तं मुनिम् ॥ किंचिद्गत्वा तं च नत्वा, समागन्ताऽधुनाश्रमम् ॥ 125 ॥ तदा तत्राययौ राज्ञः, सैन्यमश्चपदानुगम् ॥ सुवर्णबाहुरेवाय-मिति ते दध्यतुस्ततः ॥ 126 ॥ कुलपत्यागमकालं, शङ्कमानाऽथ त्त्स्खी॥ पद्मां सदाऽनयद्भप-दर्शनासक्तदर्शनाम् ॥ 127 ॥ वाती सुवर्णवाहोस्तां, गालवस्यैयुषो गृहम् ॥ रत्वावल्याश्च सानन्दा-नन्दाख्या तत्सखी जगौ ॥ 128 ॥ ततो रत्नावलीपद्मा-नन्दाभिः सह गाल्व्ः॥ ययावुपनृपं हृष्टः, सोऽपि तं बह्वमानयत् ॥ 129 ॥ अथोचे गालवो राजन् !, पनां मे जामिजामिमाम् ॥ पाणी गृहाण प्रोक्ता हि, भार्याऽसौ ज्ञानिना तव ॥ 130 ॥ तच्छुत्वा दृष्टसुखप्न इवोचैर्मुदितो नृपः ॥ गान्धर्वेण विवाहेन, तामुपायंस्त रागिणीम् ॥ 131 ॥ वैमात्रेयोऽथ पद्माया-स्तदा प्द्मोत्त्रात्य्ः॥ विमानै छादयन् व्योम, तत्रागात्खेचरेश्वरः ॥ 132 ॥ रत्नावल्या ज्ञापितस्तं, नृपं नत्वैवमत्रवीत् ॥ देवायातोऽस्मि सेवायै, ज्ञात्वोदन्तममुं तव ॥ 133 ॥ प्रभो ! पुनीहि त्वं खीय-पादपद्मसमागमात् ॥ वैताढ्यपर्वते रन-पुरं नाम पुरं मम ॥ 134 ॥ तत्प्रपद्यापृच्छय रत्ना-वली कुलपति तथा ॥ भूमान् विमानमारोह-तस्याशु सपरिच्छदः ॥ 135 ॥ नत्वा मातुलमम्बां च, सस्नेहं तदनुज्ञया ॥ पद्माप्यश्रुजलक्लिन्न-भूतला पतिमन्वगात् ॥ 136 ॥ ततः पद्योत्तरः पद्मा-संयुतं तं धराधवम् ॥ सद्यो वैताढ्यशिखरि-शेखरे खपुरेऽनयत् ॥ 137 ॥ दत्वा च रत्नप्रासाद, दिव्यं स्नानाशनादिना ॥ UTR-3
Page #87
--------------------------------------------------------------------------
________________ उत्तराध्ययन त्रयोविंशमध्ययनम. पाश्वनाथचरित्रलेशः 138-152 स खेचरोऽनुचरव-स्वर्णबाहुमुपाचरत् ॥ 138 ॥ वर्णवाहुर्महाबाहु-स्तत्रस्थः प्राज्यपुण्यतः ॥ श्रेणिद्वितयसाम्राज्य-माससाद दुरासदम् ॥ 139 ॥ विद्याधरकनीस्तत्र, भूयसीरुदुवाह च ॥ पद्माद्याभिः समं ताभिः, खपुरेऽगाच सोऽन्यदा ॥ 14 ॥jaatckraadirtnshc, षट्खण्डं क्षितिमण्डलम् ॥सुव्र्न्न्वाहुभूपाल्ः, साधयित्वान्वशाचिरम् ॥ 141 ॥ प्रासादोपरि सोऽन्येयुः, क्रीद्द्न्न्न्त्ःपुरीवृत्ः॥ सविस्मयोऽम्बरेऽपश्य-द्रमागमपरान्सुरान् ॥ 142 ॥ ततो ज्ञात्वा जगन्नाथ-तीर्थनाथसमागमम् ॥ गत्वा नत्वा जिनं मोहा-पहां शुश्राव देशनाम् ॥ 143 ॥ सोऽथ चक्री ययौ धाम, नत्वा तं धर्मचक्रिणम् ॥प्र्बोध्य् भव्यान्सार्वोऽपि, विजहार त्तोऽन्य्त्ः॥144 ॥ स्मरन् जिनान्तिके दृष्टान्सुरांश्चक्री स चान्यदा ॥ दृष्टा मयेरशाः पूर्व-मपि कापीति भावयन् ॥ 145 ॥ जातिस्मरणमासाद्य, ददर्श प्राग्भवान्निजान् ॥ वैराग्यं चाभवद्वीजं, महानन्दमहीरुहः ॥ 146 ॥ [युग्मम् ] दीक्षां जिघृक्षुः क्षमापोऽथ, न्यधाद्राज्यं निजेऽङ्गजे ॥ जगन्नाथजिनस्तत्र, पुनरप्यागमत्तदा ॥ 147 ॥ सुवर्णबाहुः प्रावाजी-ततस्तस्याहतोऽन्तिके ॥ स च क्रमेण गीतार्थ-स्तपस्तेपे सुदुस्तपम् ॥ 148 ॥ जिनसेवादिभिः स्थानैः, तीर्थकृत्कर्म चार्जयत् ॥ विजहार च भूपीठे-प्रतिबद्धः समीरवत् ॥ 149 ॥ स चान्यदा क्षीरवणा-टव्यां क्षीरमहागिरौ ॥ भानोरभिमुखस्तस्थौ, कायोत्सर्गेण शुद्धधीः ॥ 150 ॥ कुरङ्गकोऽपि नरको-दृत्तस्तत्रैव भूधरे ॥ सिंहोऽजनिष्ट दैवाच, तत्रागच्छत्परिभ्रमन् ॥ 151 ॥ मुनीन्द्रं वीक्ष्य तं क्रोधा-ध्मातः प्राग्भ्व्वैर्त्ः॥ दधाव पावकाकार-स्फाराक्षो राक्षसोपमः ॥ 152 ॥ तमापतन्तं 12 UTR-3
Page #88
--------------------------------------------------------------------------
________________ उत्तराध्ययन त्रयोविंशमध्ययनम्. (23) पार्श्वनाथचरित्रलेशः 153-166 वीक्ष्याशु, व्यधादनशनं शमी ॥ उत्फालो हरिरप्युच्चैः, प्राहरत्तस्य भूघने ॥ 153 ॥ ततो मृत्वा मुनिः खर्गे, दशमे त्रिदशोऽभवत् ॥ महाप्रभविमानान्त-विशत्यर्णवजीवितः ॥ 154 ॥ सिंहः सोऽपि मृतस्तूर्य-नरके नारकोऽभवत् ॥ दशार्णवायुर्विविध-वेदनावेदनाकुलः ॥ 155 ॥ उदृत्तोऽथ ततो भ्राम्य-स्तिर्यग्योनिषु भूरिशः ॥ जीवः सिंहस्य स क्वापि, ग्रामे जज्ञे द्विजान्ग्ग्ज्ः॥156॥ जातस्य तस्य ताताद्या, निजाः सर्वे विपेदिरे ॥ वदन्तस्तं कळं लोकाः, कृपयाडजीवयंस्ततः ॥ 157 ॥ बाल्यमुलंध्य तारुण्यं, प्राप्तः सोऽत्यन्तदुर्गतः ॥ निंद्यमानो जनैः प्राप, कृच्छाद्भोज्ञ्म्प्य्हो!॥ 158 ॥ त्यागभोगकृतार्थार्थान् , वीक्ष्य सोऽन्येधुरीश्वरान् ॥ इति दध्यौ तपः प्राज्यं, तप्तमेभिः पुरा खलु ! ॥ 159 ॥ बीजं विना कृषिरिव, न हि श्रीः स्यात्तपो विना ॥ तपस्यहं यतिष्ये त-द्वाणिज्य इव वान्निज्ः॥16॥ विमृश्येति कठो जात-संवेगस्तापसोऽभवत् ॥ पञ्चाश्यादि तपः कष्टं, कुर्वन् कन्दादिभोजनः ॥ 161 ॥ __इतश्चात्रैव भरते-'भवद्वाराणसी पुरी ॥ नित्यसख्येव जाह्नव्या, सेविता सन्निधिस्थया ॥ 162 ॥ रेजेऽभिराममुद्यानं, परितो यां पुरीं परम् ॥ अलकाविभ्रमाच्चैत्र-रथं किमु समागतम् ! ॥ 163 ॥ यस्यां सालो विशालोरु-माणिक्यकपिशीर्षकः ॥ दिक्श्रीणां नित्यमादर्शा-निरुपायानदर्शयत् ॥ 164 ॥ यत्र चैत्येषु सौवर्णाः, कलसाः कलसानुषु ॥ पूजयन्ति करैर्भानु-मभ्यागतमिवागतम् ॥ 165 ॥ यत्र रम्याणि हाणि, रेजिरे धनशालिनाम् ॥ पुण्याभ्युदयलभ्यानि, विमानानीव नाकिनाम् ॥ 166 ॥ स्वर्गिणा भोजनायाऽपि, सुधा मिलति याचिता ॥ चित्रं यत्र UTR-3
Page #89
--------------------------------------------------------------------------
________________ उत्तराध्ययन त्रयोविंशमध्ययनम्. पार्श्वनाथचरित्रलेशः 167-181 सुधालिसाः, प्रायः सर्वगृहा अपि ! ॥ 167 ॥ अगण्यपण्यसम्भार-सङ्कटापि विसङ्कटा ॥ कुत्रिकापणराजीव, रेजे यत्रापणावली ॥ 168 ॥ प्रत्यक्षां वीक्ष्य यलक्ष्मी, दक्षा विश्वातिशायिनीम् ॥ अशकन्ताश्माम्बुशेषौ,रोहणाद्रिपयोनिधी ॥ 169 ॥ अश्वसेनाभिधो विष्वक्-सेनसन्निभविक्रमः ॥ तत्राभूत्पार्थिवः पृथ्वी-वास्तव्य इव वास्व्ः॥170॥ गुणैरवामा वामावा, शीलादिगुणशालिनी ॥ तस्यासीद्वल्लभा राज्ञः, स्वप्राणेभ्योऽपि वल्लभा ॥ 171 ॥ सुवर्णबाहुजीवोऽथ, व्युत्वा प्राणतकल्पतः । कुक्षाववातरद्वामा-देव्या ज्ञानत्रयान्वितः ॥ 172 ॥ तदा सा सुमुखी कुम्मिप्रमुखान् विशतो मुखे ॥ चतुर्दश महाखानान्, ददर्श शयिता सुखम् ॥ 173 ॥ शक्रो नृशक्रः तज्ज्ञाश्च, तेषामर्थममुं जगुः ॥ खप्नैरेभिः सुतो भावी, तव देवि ! जगत्पतिः ॥ 174 ॥ ततः प्रमुदिता वामा-देवी गर्भ दधौ सुख्म्॥ | काले च सुषुवे पुत्रं, नीलघुतिमहिध्वजम् ॥ 175 ॥ विज्ञाय विष्टरास्थैर्या-त्प्रभोर्जन्मागतास्तदा ॥ षट्पञ्चाशहिकुमार्यः, सूतिकर्माणि चक्रिरे ॥ 176 ॥ ज्ञात्वा जन्मावधेस्तस्य, शक्राद्या वासवा अपि ॥ जन्माभिषेककल्याणं, | सुमेरौ विधिवद्यधुः ॥ 177 ॥ पीतामृत इवानन्दा-दश्वसेननृपोऽपि हि ॥ कारामोक्षादिकं चक्रे, सूनोर्जन्ममहोत्सवम् ॥ 178 ॥ गर्भस्थेऽस्मिन्कृष्णरात्रा-बपि माता खपार्थतः ॥ ददर्श सर्प सर्पन्तं, द्रुतं भर्तुरुवाच च ॥ 179 ॥ प्रभावोऽयं हि गर्भस्ये-त्यूचे भूपोऽपि तां तदा ॥ तच्च स्मृत्वा नृपः सूनोः, पार्थ इत्यभिधां व्यधात् ॥ 18 ॥ लाल्यमानोऽथ धात्रीभि-रादिशाभिर्विडोजसा ॥ शिशुभूतैः समं देवैः, क्रीडन् क्रीडागृहं श्रियः ॥ 181 ॥ सुधां UTR-3
Page #90
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 88 ॥ 15 18 21 24 शक्रेण विहिता - मनुष्ठे नित्यमापिवन् ॥ ववृधे स जगन्नाथो, जगत्पाथोधिचन्द्रमाः ॥ 182 ॥ [ युग्मम् ] क्रमाच्च यौवनं प्राप्तः, कामिनीजनकार्मणम् ॥ नवहस्तप्रमाणाङ्गः प्रभुः प्रामुमुदजगत् ॥ 183 ॥ anyedyurazvasenof - नाथमास्थानसंस्थितम् ॥ द्वाःस्थेनावेदितः कोऽपि पुमान्नत्वैव मत्रवीत् ॥ 184 ॥ खामिन्निहास्ति भरते, कुश - स्थलपुरं पुरम् ॥ राजा प्रसेनजि-तत्र, विद्यते हृद्यकीर्त्तिभूः ॥ 185 ॥ तस्य प्रभावतीसंज्ञा, सुतास्ति नवयौवना ॥ जगतां सारमुच्चित्य, रचितेव विरञ्चिना ॥ 186 ॥ याति दास्यं तदास्यस्य, शशी तन्नेत्रयोर्मृगः ॥ केकी तत्केशपाशस्य, तद्वाक्यस्य सुधारसः ! ॥ 187 ॥ आदर्शो दर्शनीयत्वं, नाक्षुते तत्कपोलयोः ॥ धुरां तदधरस्यापि न धत्ते हेमकन्दलः ! ॥ 188 ॥ कुण्ठो वैकुण्ठकम्बुस्तत्कण्ठ सौन्दर्यशिक्षणे ॥ स्वर्ण कुम्भोऽपि नो दक्ष-तद्वक्षोजरमाग्रहे ! ॥ 189 ॥ नालमालिंगितुं पद्म - नालं तद्दोर्लताश्रियम् ॥ न तत्पाणिच्छविलयं, लभन्ते पलवा अपि ! ॥ 190 ॥ तन्मध्यलीलामध्येतुं, बालिशः कुलिशोऽपि हि ॥ न तन्नाभिसनाभित्व-मावर्त्तः शिक्षितुं क्षमः ! ॥ 191 ॥ तदारोहतुलारोहे, न शक्ता सैकतस्थली ॥ रम्भास्तम्भोऽश्नुते स्तम्भं तदूरुसुषमार्जने ! ॥ 192 ॥ नैणिजंघापि तजंघा - श्री संघातनसोद्यमा ॥ नारविन्दानि विन्दन्ति, पद्मां तत्पादपद्मयोः ! ॥ 193 ॥ कलां नाञ्चति तत्काय- कान्तेः काञ्चन काञ्चनम् ॥ तल्लावण्यगुणं वीक्ष्या - 'प्सरसः सरसा न हि ! ॥ 194 ॥ तां वीक्ष्य तादृशीं योग्य- जामातृप्राप्तये पिता ॥ बहूनन्वेषयामास कुमारान्नाप तं पुनः ॥ 195 ॥ सा सखीभिः सहान्येद्यु- र्गतोद्यानं प्रभावती ॥ गीतं स्फीतं त्रयोविंश मध्ययनम्. (23) पार्श्वनाथचरित्रलेशः 182-195 UTR-3
Page #91
--------------------------------------------------------------------------
________________ उत्तराध्ययन त्रयोविंशमध्ययनम्. पाश्वेनाथचरित्रलेशः 196-210 किन्नरीभिटीयमानमदोऽशृणोत् ॥ 196 ॥ सुतोऽश्वसेनभूनेतुः, श्रीपार्थो जयताचिरम् ॥ रूपलावण्यतेजोभि-निर्जयनिर्जरानपि ! ॥ 197 ॥ तदाकाभवत्पार्थे, सानुरागा प्रभावती ॥ क्रीडां ब्रीडां च संत्यज्य, तद्गीतमशृणोन्मुहुः ॥ 198 ॥ ततोऽनुरक्ता सा पार्थे, वयस्याभिरलक्ष्यत ॥रागो रागिषु न छन्न-स्तिष्ठत्यम्भसि तैलवत् ॥ 199 ॥ चिरं साऽपश्यदुत्पश्या, किन्नरीषु गतासु खम् ॥ सखीभिश्च गृहं नीता, कापि नाधिगता सुखम् ॥ 20 ॥ स्मरापस्मारविवशा, न हि किञ्चिद्विवेद सा ॥ दध्यौ च पार्श्वमेवान्तः, परब्रह्मव योगिनी ॥ 201 ॥ ज्ञात्वा पार्थेऽनुरक्तां तां, पितरौ तत्सखीमुखात् ॥ मुमुदाते भृशं स्थाने, रक्तेयमिति वादिनौ ॥ 202 ॥ इत्यूचतुश्च प्रेष्यैना-मधिपाच खयंवराम् ॥ द्रुतमानन्दयिष्यावो, नन्दनां विरहार्दिताम् ॥ 203 ॥ तनिशम्य चरैर्नेक-देशाधीशो महाबलः ॥ इत्यूचेऽन्तःसभं राजा, यवनो यवनोपमः ॥ 204 ॥ कथं पार्थाय हित्वा मां, सुतां दाता प्रसेनजित् ? ॥ प्रसह्यापि ग्रहीष्ये तां, खयं दास्यति चेन्न मे ॥ 205 ॥ इत्युदीयोंशु पवन-जवनो यवनो नृपः ॥ एत्यारुणत्पुरं विष्वग, बलैः प्राज्यैः कुशस्थलम् ॥ 206 ॥ प्रवेशनिर्गमौ तत्रा-भूतां कस्यापि नो तदा ॥रोल्म्ब्स्येव् रजनीमुखमुद्रितनीरजे ॥ 207 ॥ पुरुषोत्तमनामाहं, प्रहितो भूभूजा ततः ॥ वात वक्तुमिमां रात्रौ, निर्गत्यात्रागमं प्र्भो!॥ 208 ॥ परंतपातः परं तु, यत्कर्त्तव्यं कुरुष्व तत् ॥ शरणं ते प्रपन्नोऽस्ति, तत्रस्थोऽपि प्रसेनजित् ॥ 209 ॥ तन्निशम्याश्वसेनो:-कान्तः कोपारुणेक्षणः ॥ भम्भामवीवदद्यात्रां, चिकीर्षुर्यवनं प्रति ॥ 210 ॥ तं भम्भाध्वनि UTR-3
Page #92
--------------------------------------------------------------------------
________________ उत्तराध्ययन त्रयोविंशमध्ययनम्. (23) पाश्वनाथचरित्रलेशः 211-224 माकर्ण्य, किमेतदिति चिन्तयन् ॥ पितुः पार्श्वमगात्पार्थो, नत्वा चैवमवोचत ॥ 211 ॥ तरखी कतरो देवासुराणां चाऽपराध्यति ? ॥ स्वयं श्रीतातपादानां, यदर्थोयमुपक्रमः ॥ 212 ॥ अश्वसेननृपोङ्गुल्या, दर्शयन्नागतं नरम् ॥ कुशस्थलपति त्रातुं, यवनं जेयमब्रवीत् ॥ 213 ॥ पार्श्वः प्रोचे तृणे पर्शो-रिव तस्मिन्नकीटके ॥ सुरासुरजितां तात-पादानां नोद्यमोऽहति ! ॥ 214 ॥ तदादिशत मां पूज्याः, सौधं भूषयत खयम् ॥ मत्तोऽपि भावि मत्तस्य, तस्य दापसर्पणम् ! ॥ 215 ॥ ततो राजा बलं सूनो-र्विदन् विश्वत्रयाऽधिकम् ॥ प्रत्यपद्यत तद्वाक्यं, ससैन्यं व्यसृजच तम् ॥ 216 ॥ आद्य एव प्रयाणेऽथ, मातलिः शक्रसारथिः ॥ एत्य नत्वा जगन्नाथं, रथोत्तीर्णो व्यजिज्ञपत् ॥ 217 ॥ प्रभो ! विज्ञाय शक्रस्त्वां , क्रीडयापि रणोद्यतम् ॥ भक्त्या रथममुं प्रेषी-प्रसद्य तमलङ्कुरु ॥ 218 ॥ नानाशस्त्राढ्यमस्पृष्ट-भूपृष्ठं तं रथं ततः ॥ आरुह्य तेजसां धाम, व्योम्नागाद्भानुवद्विभुः ॥ 219 ॥ अन्वायान्या भूमिगायाः, सेनायाः कृपया प्रभुः ॥ प्रयाणैर्लघुकैर्गच्छन् , क्रमात्माप कुशस्थलम् ॥ 220 ॥ तत्रोद्याने सुरकृते, प्रासादे तस्थुषा सुखम् ॥ स्वामिना प्रहितो दूतो, गत्वा वनमित्यवक् ॥ 221 ॥ राजन् ! श्रीपार्श्वनाथस्त्वां, मदास्येनादिशत्यदः ॥ शरणीकृततातोऽयं, रोधान्मोच्यः प्रसेनजित् ॥ 222 ॥ अहं हि तातमायान्तं, निषिध्यानेन हेतुना ॥ इहायातोऽस्मि तद्याहि, खस्थानं चेत्सुखस्पृहा ! ॥ 223 ॥ अथोचे यवनः क्रुद्धः, किं रे ! दूताब्रवीरिदम् ? ॥ अश्वसेनश्च पार्थश्च, कियन्मानं ममाग्रतः ! ॥ 224 ॥ तत्पार्थ एव खं धाम, यातु पातु वपुर्निजम् ॥ UTR-3
Page #93
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 91 ॥ त्रयोविंशमध्ययनम्. पार्श्वनाथ चरित्रलेशः 225-339 जीवन्मुक्तोऽसि दूतत्वा-गच्छ त्वमपि रे ! द्रुतम् ॥ 225 ॥ पुनरप्यवदहृतः, कृपालुर्मम नायकः ॥ कुशस्थलाधिपमिव, त्वामपि त्रातुमीहते ! ॥ 226 ॥ अत एव स मां प्रैषी-त्त्वां बुवोधयिषुर्जड ! ॥ तद्बुध्यस्वाऽवबुध्यस्खा-5जय्यं तं वज्रिणामपि ! ॥ 227 ॥ हरिणो हरिणा ध्वान्तं, भाखता शलभोऽग्निना ॥ पिपीलिकाब्धिना नाग-स्तायेण पविना गिरिः ॥ 228 ॥ कुअरेणोरणश्चैव, यथा योद्धमनीश्वरः ॥ तथा त्वमपि पार्थेण, तत्तदाज्ञां प्रतीच्छ भोः ! ॥ 229 ॥ [युग्मम् ] ब्रुवन्तमिति तं दूतं, विब्रुवन्तो जिघांसवः ॥ यावदुत्तस्थिरे सैन्या-स्तावन्मंत्रीत्युवाच तान् ॥ 230 ॥ अरे ! पार्थप्रभोदूंत, मूढा यूयं जिघांसवः ॥ अनर्थान्धौ क्षिपत किं, कण्ठे धृत्वा निजप्रभुम् ! 231 यस्याज्ञां मौलिवन्मौलौ, दधते वासवा अपि ॥ तदृतस्याभिहनन-मास्तां हीलापि दुःखदा! ॥ 232 ॥ निवार्येति भटान्मंत्री, साम्ना तं दूतमित्यवक् ॥ सौम्यामीषां मन्तुमेतं, क्षमेथाः मा ब्रवीः प्रभोः ॥ 233 ॥ नन्तुं श्रीपार्श्वपादाजान् , समेष्यामोऽधुना वयम् ॥ इति प्रबोध्य तं दूतं, सचिवो विससर्ज सः ॥ 234 ॥ हितेच्छुः खप्रभुं चैव। मूचे देवाऽविमृश्य किम् ॥ दुरुदर्कमिदं सिंह-सटाकर्षणवत्कृतम् ? ॥ 235 ॥ यस्येन्द्राः पत्तयः सर्वे, तेन कस्तव सङ्गरः ॥ तदद्यापि न्यस्य कण्ठे, कुठारं पार्थमाश्रय ॥ 236 ॥ क्षमयख खापराधं, तच्छासनमुरीकुरु ॥ अत्रामुत्र च चेत्सौख्यैः, कार्य कार्य तदा ह्यदः ॥ 237 ॥ साध्वहं बोधितो मंत्रि-नित्याख्याद्यवनस्ततः ॥ सतंत्रोऽगादुपखामि, ग्रीवान्यस्तपरश्वधः ॥ 238 ॥ वेत्रिणा वेदितश्चान्तः-सभं गत्वाऽनमत्प्रभुम् ॥ तन्मोचितकुठारश्च, 0 UTR-3
Page #94
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 92 ॥ त्रयोविंशमध्ययनम्. (23) पाश्वेनाथ. चरित्रलेशः 240-253 भूयो नत्वैवमब्रवीत् ॥ 239 ॥ सर्वसहोसि तन्नाथ !, मन्तुमेनं क्षमख मे ॥ अभयं देहि भीतस्य, प्रसीदादत्व मे रमाम् ! ॥ 240 ॥ ऊचे श्रीपार्श्वनाथोऽपि, संतु श्रेयांसि ते कृतिन् ! ॥ मुंश्व राज्यं निजं मास्म-भैषीमैवं कृथाः पुनः ! ॥ 241 ॥ तथेति प्रतिपन्नं तं, जिनेन्द्रो बह्वमानयत् ॥ कुशस्थलपुरस्याभू-द्रोधमुक्तिस्तदा क्षणात् ॥ 242 ॥ अथाज्ञया प्रभोर्गत्वा, पुरान्तः पुरुषोत्तमः ॥ प्रसेनजिन्नृपायोचे, तां वाती प्रीतचेतसे ॥ 243 ॥ ततः प्रभावती कन्या-मुपादायोपदामिव ॥ गत्वा प्रसेनजिन्नत्वा, जिनमेवं व्यजिज्ञपत् ॥ 244 ॥ यथा स्वयमिहागत्या-ज्वग्रहीमा जगत्पते । ॥ परिणीय तथा पुत्री-मिमामनुगृहाण मे ॥ 245 ॥ चिरकालीनरागासौ, त्वयि नान्यं समीहते ॥ तन्निसर्गकृपालोऽस्यां, विशेषात्सकृपो भव ॥ 246 ॥ खाम्यूचेऽहं नृप ! त्रातुं, त्वामागां पितुराज्ञया । नतद्वोढुं तव सुतां, तदलं वार्तयाऽनया ॥ 247 ॥ दध्यौ प्रसेनजिन्नायं, मानयिष्यति मद्विरा ॥ अश्वसेनोपरोधात्त-मानयिष्याम्यदोऽमुना ॥ 248 ॥ तेनेति ध्यायता साकं, सख्यं निर्माप्य सुस्थिरम् ॥ सत्कृत्य बहुधा खामी, व्यसृजद्यवनं नृपम् ॥ 249 ॥ विसृज्यमानः प्रभुणा, कुशस्थलपतिः पुनः ॥ इत्यूचे श्रीअश्वसेनं, नन्तुमेष्याम्यहं विभो ! ॥ 250 ॥ तत ओमित्युक्तवता, श्रीपार्श्वखामिना समम् ॥ वाराणसी नृपः सोऽगा-सहादाय प्रभावतीम् ॥ 251 ॥ तातं नत्वा निजं सौधं, गते पार्थे प्रसेनजित् ॥ प्रभावत्या समं गत्वा'-श्वसेननृपमानमत् ॥ 252 ॥ तं चाश्रसेनोऽभ्युत्थाय, समालिंग्य च निर्भरम् ॥ कुशलं ते खयं चेह, किमागा इति पृष्टवान् ? ॥ 253 ॥ UTR-3
Page #95
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 13 ॥ त्रयोविंशमध्ययनम्पार्श्वनाथचरित्रलेश: | 254-267 सोऽवादीद्यस्य पाता त्वं, न तस्याऽकुशलं क्वचित् ॥ इह त्वागां महाराज!, त्वां प्रार्थयितुमात्मना ॥ 254 ॥ नाना प्रभावती मेऽसौ, सुता श्रीपाचहेतवे ॥ गृह्यतां देव ! याचा मे, मा भून्मोघा त्वयि प्रभौ ॥ 255 ॥ राजा जगौ कुमारोऽसौ, विरक्तोऽस्ति सदा भवात् ॥ तथाप्युद्वाहयिष्यामि, बलात्तं तव तुष्टये ॥ 256 ॥ इत्युदित्वा समं तेन, गत्वा पार्थान्तिकं नृपः ॥ इत्यूचे वत्स ! राज्ञोऽस्य, सुताऽसौ परिणीयताम् ॥ 257 ॥ बाल्यादपि विरक्तोऽसि, भववासात्तथापि हि ॥ मान्यमेतन्मम वचो, दाक्षिण्याम्भोनिधे ! त्वया ॥ 258 ॥ इत्यश्वसेनोर्वीशेन, पार्थः साग्रहमीरितः ॥ भोक्तुं भोगफलं कर्म, परिणिन्ये प्रभावतीम् ॥ 259 ॥ क्रीडागिरिसरिद्वापी-वनादिषु तया समम् ॥ रममाणो विभुर्नित्य-मतिचक्राम वासरान् ॥ 260 ॥ गवाक्षस्थोऽन्यदा खामी, पुरीं पश्यन्ददर्श सः ॥ बहिर्यातो बहून्पुष्प-पटलीपाणिकान् जनान् ॥ 261 ॥ इत्यपृच्छच्च पार्श्वस्थान् , पार्श्वः कोऽद्य महो महान् ? ॥ पुर्या निर्याति यदसौ, जवनः सकलो जनः ॥ 262 ॥ ततः कोऽपि जगौ खामिन् !, नोत्सवः कोऽपि विद्यते ॥ बहिः किन्वागतोऽस्तीह, कठाहस्तापसाग्रणीः ॥ 263 ॥ तदर्चनाय लोकोऽयं, यातीत्याकर्ण्य तद्गिरम् ॥ द्रष्टुं तत्कौतुकं खामी, तत्रागात्सपरिच्छदः ॥ 264 ॥ पञ्चाग्निसाधकं तं च, पश्यन्नवधिनाधिपः ॥ वह्निकुण्डक्षिप्तकाष्ठे, दह्यमानाहिमैक्षत ॥ 265 ॥ तत्प्रेक्ष्य प्रभुरुद्वेल-कृपाम्भोधिरदोऽवदत् ॥ अहो तपस्यतो-'प्यस्याऽज्ञानं यन्न दयागुणः ! ॥ 266 ॥ विना चक्षुर्मुखमिष, धर्मः कीरकृपां विना ? ॥ कायक्लेशोऽपि विफलो, निष्कृपस्य पशोरिव ! ॥ 267 ॥ तदाकर्ण्य UTR-3
Page #96
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 94 ॥ त्रयोविंशमध्ययनम्. पाश्वनाथचरित्रलेशः 268-280 कठोऽशंस-द्राजपुत्र ! bhvaadRshaaH॥ दक्षाः स्युर्गजशिक्षादौ, धर्मे तु मुनयो वयम् । ॥ 268 ॥ ततोऽमिकुण्डानिकास्य, तत्काष्ठं सेवकैर्विभुः ॥ यत्नेनाभेदयत्तस्मा-निरगाचोरगो गुरुः ॥ 269 ॥ द्विजितः सोऽपि हि ज्वाला-जिहज्वालार्तिविह्वलः ॥ प्रभुदर्शनपीयूषं, प्राप्यान्तः पिप्रिये भृशम् ! ॥ 270 ॥ परलोकाध्वपान्थस्य, तस्याहेः खनरैः प्रभुः ॥ प्रत्याख्याननमस्कारा-दिकं शम्बलमार्पयत् ! ॥ 271 ॥ सर्पः सोऽपि प्रतीयेष, तत्समग्रं स्माहित्ः॥ कृपारसाया दृष्ट्या, प्रेक्ष्यमाणोऽर्हता खयम् ॥ 272 ॥ विपद्य सोऽथ नागोऽभू-नागेन्द्रो धरणाभिधः ॥ जिन्निध्यान्सुध्यान्-न्म्स्कार्प्र्भाव्त्ः1॥ 273 ॥ अहो ! अस्य कुमारस्य, विज्ञानमिति वादिभिः॥ स्तूयमानो जनैः खामी, निजं धामागमत्ततः ॥ 274 ॥ तद्वीक्ष्याकण्य चात्यन्तं, विलक्षोऽन्तः शठः कठः ॥ बालं तपोऽतनोद्वाद, सन्मार्गाप्तिः क तादृशाम् ! ॥ 275 ॥ मृत्वा च मेघमालीति, नामा भवनवासिषु ॥ सोऽभून्मेषकुमारेषु, देवो मिथ्यात्वमोहितः ॥ 276 ॥ ___ अथान्यदा वसन्तत्तौं, क्रीडोद्यानं गतो जिन्ः॥ प्रासादभित्तौ चित्रस्थं, नेमिवृत्तान्तमैक्षत ॥ 277 ॥ दध्यो च धन्योऽर्हन्नेमि-यः कुमारोऽग्रहीद्वतम् ॥ हित्वा राजीमती गाढा-नुरागामपि कन्यकाम् ॥ 278 ॥ तन्निस्सोहमपि हि, भवामीतिमतिर्विभुः ॥ तीर्थ प्रवर्जयेत्यूचे-'भ्येत्य लोकान्तिकैः सुरैः ॥ 279 ॥ ततो दत्वाब्दिकं दानं, धनैर्धनदपूरितैः ॥ पित्रोरनुज्ञा जग्राह, व्रताय परमेश्वरः ॥ 280 ॥ नरेन्द्ररश्वसेनाद्यै-रिन्द्रः शक्रादिकैस्ततः ॥ दीक्षाभि UTR-3
Page #97
--------------------------------------------------------------------------
________________ उत्तराध्ययन त्रयोविंशमध्ययनम्. पार्श्वनाथचरित्रलेशः 281-293 षेकः श्रीपार्थ-प्रमोश्चके महामहैः ॥ 281 ॥ अथारूढः सुरैरूढां, विशाला शिबिकां विभुः ॥ देवदुन्दुभिनिर्घोषापूर्णधावाक्षमान्तरः ॥ 282 ॥ श्रेयसां विश्रमपदं, गत्वाऽऽश्रमपदं वनम् ॥ याप्ययानादवातारी-ममत्वादिव तन्मनः ॥ 283 ॥ [युग्मम् ] विहाय तत्र भूषादि, मूर्ध्नि लोचं विधाय च ॥ वामस्कन्धे देवदूष्यं, दधन्यस्तं विडोजसा ॥ 284 ॥ त्रिंशद्वर्षवयाः स्वामी, सह नृणां shtaitribhiH॥ कृताष्टमतपाः सर्व-विरतिं प्रत्यपद्यत ॥ 285 ॥ [युग्मम्] लेभे मनःपर्ययावं, तुर्यज्ञानं जिनस्तदा ॥ भुवि भारुण्डपक्षीवा-'प्रमत्तो विजहार च ॥ 286 ॥ वासवा अपि शक्राद्याः, कृतखामिव्रतोत्सवाः ॥ गत्वा नन्दीश्वरे कृत्वा-'ष्टाहिका खाश्रयं ययुः ॥ 287 ॥ अन्यदा नगराभ्यर्णदेशस्थं तापसाश्रमम् ॥ विभुर्जगाम विहरन् , मार्तण्डश्चास्तपर्वतम् ॥ 288 ॥ ततोऽवटतटस्थस्य, वटस्य निकटे निशि ॥ तस्थौ प्रतिमया स्वामी, नासाग्रन्यस्तलोचनः ॥ 289 ॥ ___ इतश्च सोऽसुरो मेघ-मालिनामाऽवधेर्निजम् ॥ ज्ञात्वा प्राग्भववृत्तान्तं, स्मृत्वा तद्वैरकारणम् ॥ 29 ॥ क्रोधेन प्रज्वलन्नन्त-वियोगीव मनोभुवा ॥ पार्श्वनाथमुपद्रोतुं, तं प्रदेशमुपाययौ ॥ 291 ॥ [युग्मम् ] विचक्रे चाङ्कुशाकार-नखरान्नेखरायुधान् ॥ घोररूपधरान्पुच्छा-च्छोटकम्पितभूधरान् ॥ 292 ॥ आप्ते तैईतिमप्राप्ते, भीषणेभ्योऽपि भीषणान् ॥ विदधे सोऽसुरः शैल-प्रायकायान्मतङ्गजान् ॥ 293 ॥ तैरप्यचकिते नाथे, स्फार्फूत्कार्कारिन्न्ः॥ 1 सिंहान् ॥ UTR-3
Page #98
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 96 ॥ त्रयोविंशमध्ययनम् पार्श्वनाथचरित्रलेशः 294-306 यमदोर्दण्डवचण्डा-नैकान्नेत्रविषानहीन् ॥ 294 ॥ उत्कटैः कण्टकैः स्वास्थ्य-प्रश्वकान् वृश्चिकांस्तथा ॥ भलकशूकरादींश्च, श्वापदानापदां विधीन् ॥ 295 ॥ ज्वालामालाकरालास्या-मुण्डमालाढयकन्धरान् ॥ प्रेतान् विश्वानभिप्रेता-कारांश्च विचकार सः ॥ 296 ॥ [त्रिभिर्विशेषकम् ] प्रभोध्योनं चलयितुं, तेऽपि न प्रभवोऽभवन ॥ वज्रं bhettumivoiNsh-कीत्तिकाम्त्कुन्नाद्य्ः!॥297॥ ततः कुद्धोऽधिकं गर्जा-विद्युद्याप्तदिगन्तराम् ॥ मेघमाली मेघमाला, विचके व्योनि भीषणाम् ! ॥ 298 ॥ नीरैरेनं प्लावयित्वा, हन्म्यहं पूर्वविद्विषम् ॥ ध्यायन्निति ससंरम्भः, प्रारेभे सोऽथ वर्षितुम् ॥ 299 ॥ धाराभिमुष्टिमुशल-यूपाकाराभिरुश्चकैः ॥ वर्षे वर्षे व्यधादेकार्णवामिव वसुन्धराम् ॥ 30 ॥ अभूदाकण्ठमुदकं, तदा पार्थप्रभोः क्षणात् ॥ तदा तदास्यं तत्राभा-त्पनं पमहदे यथा ॥ 301 ॥ नासापा पार्श्वभर्तः, पयो यावदुपाययौ ॥ चचाल विष्टरस्ताव-द्धरणस्योरगप्रभोः ॥ 302 ॥ सोऽथ ज्ञात्वाऽवधेः खामी-वृत्तान्तं महिषीवृतः ॥ तत्रागत्य द्रुतं भक्तिं, व्यक्तिकुर्वन्ननाम tam ॥ 303 ॥unnaalN नलिनं न्यस्य, खामिनः क्रमयोरधः ॥ भोगाभोगेन भोगीन्द्रः, पृष्टपार्थादिकं प्यधात् ॥ 304 ॥ तन्मौलौ तु व्यधाच्छत्रं, फणीन्द्रः सप्तभिः फणैः ॥ ध्यानलीनमनाः खामी, तत्र तस्थौ सुखं ततः ॥ 305 ॥ नागराजमहिष्योऽपि, नृत्यं चकुः प्रभोः पुर्ः॥ वेणुवीणामृदंगादि-ध्वनिव्याप्तदिगन्तरम् ॥ 306 ॥ भक्तिकारिणि भोगीन्द्रे, द्वेषधारिणि चासुरे ॥ निर्विशेषमना 1 छेदकान् । / यो। चचाल ब ननाम तम् लौ तु व्यधा UTR-3
Page #99
--------------------------------------------------------------------------
________________ उत्तराध्ययन त्रयोविंशमध्ययनम्. पाश्वनाथचरित्रलेशः 307-321 स्तस्थौ, खामी तु स्म्तानिधिः!॥307॥ तथाऽपि वीक्ष्य वर्षन्त-ममर्षेण कठासुरम् ॥ जातकोपो नागनाथः, साक्षेपमिदमभ्यधात् ॥ 308 ॥ खोपद्रवाय किमिद-मारेभे दुष्ट रे ! त्वया ? ॥ दयालोरपि दासोऽहं, सहिष्ये न यतः परम् ! ॥ 309 ॥ ज्वलन्महोरगः पापा-निषेधुं खामिनाऽमुना ॥ तदाऽदर्यत चेत्तर्हि, विप्रियं तव किं कृतम् ॥ 31 ॥ निष्कारणजगन्मित्र-मेनं घूक इवारुणम् ॥ हेतोर्विना द्विषन्नद्य, न भविष्यसि पाप रे ! ॥ 311 ॥ तदाकर्ण्य वचो । मेघ-माली दृष्टिमधो न्यधात् ॥ फणीन्द्रसेवितं पार्श्व-मपश्यञ्च तथास्थितम् ॥ 312 ॥ दध्यौ च चकितः शक्तिरियत्येवाखिला मम ॥ सा तु शैले शशस्येव, निष्फलाभूदिह प्रभौ ॥ 313 ॥ किं चायं भगवान्मुष्ट्या, पेष्टुं वज्रमपि क्षमः ॥क्स्स्म्या क्षमते सर्व, भोगीन्द्राद्धीस्तथापि मे ॥ 314 ॥ न चान्यच्छरणं विश्वे, मम विश्वेशवैरिणः ॥ तदे. नमेव शरणी-करोमि करुणाकरम् ॥ 315 ॥ ध्यात्वेति मेघ संहृत्य, सोऽसुरः सार्वमाश्रयत् ॥ मदागोऽदःक्षमखेति, प्रोच्यागाच खमास्पदम् ॥ 316 ॥ नागेन्द्रोऽपि जिनं ज्ञात्वा-'नुपसर्ग प्रणम्य च ॥ निजं स्थानं ययौ प्रात-जिनोऽपि व्य्ह्र्त्त्त्ः॥ 317 ॥ छद्मस्थत्वेन चतुर-शीतिमह्नां विहृत्य च ॥ तदाश्रमपदोद्यानं, पुनरप्याययो प्रभुः ॥ 318 ॥ ध्यानस्थस्योदभूत्तत्र, पञ्चमज्ञानमर्हतः ॥ इन्द्राश्चोपेत्य समव-सरणं चक्रिरेऽखिलाः ॥ 319 ॥ पूर्वसिंहासने तत्रा-सीने shriipaarshvpaarge|| त्रीणि तत्प्रतिरूपाणि, त्रिदिशं व्यन्तरा व्य्धुः॥320॥ यथास्थानं निषण्णेषु, सुरासुरनरेष्वथ ॥ गिरा योजनगामिन्या, प्रारेभे देशनां प्रभुः ॥ 321 ॥ ज्ञात्वा ज्ञानोदयं पार्थ-प्रभोरुद्यानपाल 12 UTR-3
Page #100
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 98 ॥ त्रयोविंशमध्ययनम्. पाश्वनाथचरित्रलेशः 322-332 कात् ॥ तदर्शनोत्सुकमनाः, प्रमोदभरमेदुरः ॥ 322 ॥ श्रीअश्वसेनभूपोऽपि, वामादेव्या स्म्न्वित्ः॥ गत्वा कृतस्तुतिनति-ईर्म शुश्राव शुद्धधीः ॥ 323 ॥ [युग्मम् ] नरा नार्यश्च तां श्रुत्वा, देशनां जगदीशितुः ॥ बुद्धाः पर्यव्रजन्केपि, केपि श्राद्धत्वमाश्रयन् ॥ 324 ॥ आर्यदत्तादयस्तेषु, दशाऽभूवन् ग्न्नाधिपाः॥ द्वादशाङ्गीकृतः सद्यः, खामिदत्तपदयात् ॥ 325 ॥ राज्ये न्यस्याश्वसेनोऽपि, हस्तिसेनाभिधं सुतम् ॥ वामादेव्या प्रभावत्या, चान्वितः प्रात्रजत्तदा ॥ 326 ॥ पद्मावती-पार्थयक्ष-वैरोट्या-धरणाधिपः ॥ सर्वदाधिष्ठितपार्थः, श्रीपार्थो व्यहरत्ततः ॥ 327 ॥ सहस्राः षोडशीणां, समग्रगुणशालिनाम् ॥ अष्टात्रिंशत्सहस्राणि, साध्वीनां तु महात्मनाम् ॥ 328 ॥ श्रावकाणां लक्षमकं, चतुष्पष्टिसहस्रयुक् ॥ श्राविकाणां च त्रिलक्षी, सहस्राः सप्तविंशतिः ॥ 329 ॥ दिनैश्चतुरशीयोनामार्हन्त्ये वर्षससतिम् ॥ विभोर्विहरतः संघो-'भवदेवं चतुर्विधः ॥ 330 ॥ प्रान्ते चानशनं गत्वा, सम्मेताद्री व्य्धाद्विभुः॥prystriNshnmuniyutH, कायोत्सर्गेण संस्थितः ॥ 331 ॥ आयुर्वर्षशतं प्रपाल्य भगवांस्तैः संयतैः संयुतो, मासेनाप ततः शिवं कृतभवोपग्राहिकर्मक्षयः ॥ शक्राद्यैश्च : सुरासुरेश्वरवरैः श्रीपार्थविश्वेशितु-श्चकेऽभ्येत्य महोदयातिमहिमा माहात्म्यवारांनिधेः ॥ 332 ॥ इति श्रीपार्थनाथकथा । इत्थं प्रसङ्गतः श्रीपार्थनाथचरितमभिधाय प्रस्तुतं व्याख्यायते 1 सदाधिष्ठितपार्श्वः श्री-पार्थोपि व्यहरत्ततः । / iti "gha" pustake / / UTR-3
Page #101
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 99 ॥ त्रयोविंशमध्ययनम्. केशिगौतमसंवादः गा 2-4 मूलम् तस्स लोगप्पईवस्स, आसिसीसे महायसे । केसी कुमारसमणे, विजाचरणपारगे ॥ 2 ॥ ___ व्याख्या-'केसित्ति' केशिनामा, कुमारश्चासावपरिणीततया श्रमणश्च तपखितया कुमारश्रमणः, विद्याचरणयोझानचारित्रयोः पारगः, श्रीपार्श्वनाथशिष्यता चास्य तत्सन्तानीयतया ज्ञेया, साक्षात्तच्छिष्यस्य हि श्रीवीरतीर्थप्रवृत्ति. कालं यावदवस्थानानुपपत्तेः ॥ 2 ॥ मूलम्-ओहिनाणसुए बुद्धे, सीस्स्ण्घ्स्माउले। गामाणुगामं रीयंते, सावत्थिं नगरिमागए ॥ 3 ॥ व्याख्या-'ओहिनाणसुएत्ति' अवधिज्ञानश्रुताभ्यां श्रुतस्य च मतिसहचरितत्वान्मतिज्ञानेन च बुद्धो ज्ञाततत्वः शिष्यसंघेन समाकुलः परिवृतः शिष्यसंघसमाकुलः, प्रामानुप्रामं रीयमाणो विहरन् ॥ 3 ॥ मूलम्-तिदुअं नाम उजाणं, तम्मी नयरमंडले । फासुए सिजसंथारे, तत्थ वासमुवागए ॥ 4 ॥ ___ व्याख्या-'तम्मित्ति' तस्याः श्रावस्त्याः , नगरमण्डले पुरपरिसरेऽभूदिति शेषः, प्रासुके खाभाविकागन्तुकसत्वरहिते, शय्या वसतिः तस्यां संस्तारकः शिलाफलकादिस्तस्मिन् , तत्र तिन्दुकोद्याने बासमवस्थानमुपगतः प्राप्तः इति सूत्रत्रयार्थः, शेषं स्पष्टमेवमग्रेऽपि ज्ञेयम् ॥ 4 ॥ अत्रान्तरे यदभूत्तदाह 1 'शिष्यसंघसमाकुल: ' नास्त्ययं पाठः "घ" संज्ञकपुस्तके ॥ UTR-3
Page #102
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 100 ॥ 12 15 2. s मूलम् - अह तेणेव कालेणं, धम्मतित्थयरे जिणे । भयवं वद्धमाणुत्ति, सबलोगम्मि विस्सु ॥ 5 ॥ व्याख्या - अथ वक्तव्यान्तरोपन्यासे, 'तेणेव कालेणंति' तस्मिन्नेव काले वर्द्धमान इति नाम्नाऽभूदिति शेषः, विश्रुतो विख्यातः ॥ 5 ॥ मूलम् -- तस्स लोग पईवस्स, आसि सीसे महायसे । भयवं गोअमे नामं, विजाचरणपारगे ॥ 6 ॥ व्याख्या - गौतमो गोत्रेण, नाम्ना तु इन्द्रभूतिः ॥ 6 ॥ मूलम् -- बारसंगविऊ बुद्धे, सीससंघसमाउले । गामाणुगामं रीअंते, सेवि सावत्थिमागए ॥ 7 ॥ मूलम् -- कोटुगं नाम उज्जाणं, तम्मी नयरमंडले ॥ फासुए सिजसंथारे, तत्थवास मुवागए ॥ 8 ॥ व्याख्या - कोष्टकं नामोद्यानमिति सूत्रचतुष्कार्थः ॥ 8 ॥ ततः किं बभूवेत्याहमूलम् - केसी कुमारसमणे, गोअमे अ महायसे । उभओ तत्थ विहरिंसु, अल्लीणा सुसमाहिआ ॥ 9 ॥ व्याख्या -' उभओत्ति ' उभावपि तत्र तयोरुद्यानयो यहा, आलीनौ मनोवाक्कायगुप्तीराश्रितौ, सुसमाहितौ समाधिमन्तौ ॥ 9 ॥ मूलम् - उभओ सिस्ससंघाणं, संजयाण तवस्सिणं । तत्थ चिंता समुप्पन्ना, गुणवंताण ताइणं ॥ 10 ॥ त्रयोविंश मध्ययनम् (23 केशिगौतमसंवादः गा 5-10 UTR-3
Page #103
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 101 ॥ th 12/2 12 व्याख्या - उभयोर्द्वयोः शिष्यसंघानां विनेयवृन्दानां तत्र श्रावस्त्यां, चिन्ता वक्ष्यमाणा, ' ताइणंति' प्रायिणाम् ॥ 10 ॥ चिन्ता खरूपमाह मूलम् -- रिसो वा इमोधम्मो, इमो धम्मो व केरिसो। आयारधम्मप्पणिही, इमा वा सा व केरिसी ? ॥ 11 ॥ व्याख्या -- कीदृशः किंखरूपो वा विकल्पे 'इमोत्ति' अयमस्मत्सम्बन्धी धर्मो महात्रतरूपः 1 अयं दृश्यमानगणधरशिष्य सम्बन्धी 'धम्मो वत्ति' धर्मो वा कीदृशः ? आचारी वेषधारणादिको बाह्मक्रियाकलापः स एव धर्महेतुत्वाद्धर्मस्तत्प्रणिधिर्व्यवस्था आचारधर्मप्रणिधिः 'इमा वत्ति' प्राकृतत्वादयं वा अस्मत्सम्बन्धी ' सा वत्ति' सवा द्वितीयमुनिसत्कः कः ? अयं भावः - अस्माकमेषां च सर्वज्ञप्रणीत एव धर्मस्तत्किं तस्य तत्साधनानां च भेदः ? तदेतच्छामो वयमिति ॥ 11 ॥ उक्तामेव चिन्तां व्यक्तीकुर्वन्नाह- मूलम् - चाउज्जामो अ जो धम्मो, जो इमो पंचसिक्खिओ । देसिओ वद्धमाणेणं, पासेण य महामुनी ॥ 12 ॥ व्याख्या--' चाउज्जामो अत्ति' चतुर्यामो महाव्रतचतुष्कात्मको यो धर्मो देशितः पार्श्वेनेति सम्बन्धः, 'जो इमोत्ति' चकारस्य प्रश्लेषात् यश्चायं पञ्चशिक्षाः प्राणातिपातविरमणाद्युपदेशरूपाः सआता यत्राऽसौ पञ्चशिक्षितः त्रयोविंश मध्ययनम्. केशिगौत मसंवादः गा 11-12 UTR-3
Page #104
--------------------------------------------------------------------------
________________ उत्तराध्ययन त्रयोविंशमध्ययनम्. ॥ 102 ॥ कारणमित्युत्तरेण या अचेलगो अ केशिगौतमसंवादः गा 13-14 वर्द्धमानेन देशित इति योगः 'महामुणित्ति' महामुनिना, इदं चोभयोरपि विशेषणं, अनयोश्च धर्मयोर्विशेषे किं नु कारणमित्युत्तरेण योगः । अनेन धर्मविषयः संशयो व्यक्तीकृतः ॥ 12 ॥ अथाचारप्रणिधिविषयं संशयं स्पष्टयति मूलम्-acelago a jo dhammo, jo imo sNtruttro| एगकज्जपवन्नाणं, विसेसे किं नु कारणं ? ॥ 13 ॥ व्याख्या-अचेलकश्च यो धर्मो वर्द्धमानेन देशित इतीहापि योज्यं, यश्चायं सान्तराणि श्रीवीरखामिशिष्यापेक्षया मानवर्णविशेषितानि उत्तराणि च महामूल्यतया प्रधनानि प्रक्रमाद्वस्त्राणि यत्राऽसौ सान्तरोत्तरो धर्मः श्रीपार्श्वनाथेन देशित इतीहापि वाच्यं, एकं कार्य मुक्तिरूपं फलं तदर्थ प्रपन्नौ प्रवृत्तौ एककार्यप्रपन्नौ तयोःप्रक्रमात् पार्थवर्द्धमानयोर्विशेष प्रोक्तरूपे किमिति संशये 'नु' इति वितर्के कारणं हेतुरिति सूत्रपञ्चकार्थः ॥ 13 ॥ एवं विनेयचिन्तोत्पत्तौ केशिगौतमौ यदकार्टी तदाहमूलम्-अह ते तत्थ सीसाणं, विण्णाय प्विअकि। समागमे कयमई, उभओ केसिगोअमा॥14॥ व्याख्या-अथ ते इति तो तत्र श्रावस्त्यां शिष्याणां विज्ञाय प्रवितर्कितं चिन्तितं, समागमे मीलके कृतमती अभूतामिति शेषः ॥ 14 ॥ ततश्च UTR-3
Page #105
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 103 ॥ %3D त्रयोविंशमध्ययनम्. केशिगौतमसंवादः गा 15-18 मूलम् -गोभमो पडिरूवण्णू, सीस्स्ण्घ्स्माउले। जिलु कुलमविक्खंतो, तिंदुअं व्न्न्मागो॥15॥ व्याख्या-गौतमः प्रतिरूपं प्रतिरूपविनयं यथोचितप्रतिपत्तिरूपं जानातीति प्रतिरूपज्ञो, 'जेटुंति' प्राग्भावित्वेन ज्येष्ठं कुलं श्रीपार्थनाथसन्तानं अपेक्षमाणो गणयन् ॥ 15 ॥ मूलम् केसीकुमारसमणे, गोअमं दिस्समागयं । पडिरूवं पडिवत्ति, सम्मं संपडिवजइ ॥ 16 ॥ व्याख्या-'पडिरूवंति' प्रतिरूपां उचितां प्रतिपत्तिमभ्यागतकर्त्तव्यरूपां, सम्यक् संप्रतिपद्यते करोतीति भावः ॥ 16 ॥ प्रतिपत्तिमेवाहमूलम्-पलालं फासुअं तत्थ, पंचमं कुसतणाणि अ । गोअमस्स णिसिजाए, खिप्पं संपणामए 17 ___व्याख्या-पलालं प्रासुकं, तत्र तिन्दुकोद्याने, 'पंचमंति' वचनव्यत्ययात् पञ्चमानि कुशतृणानि च, पञ्चमत्वं चैषां प्लाल्भेद्च्तुस्स्कापेक्स्स्या। यदुक्तं-"तणपणगं पुण मणि,जिणेहिं कम्मट्टगंठिमहणेहिंसाली-वीही-कोईवरालय-रण्णे तेणाई च" गौतमस्य निषधायै उपवेशनार्थ क्षिप्रं संप्रणामयति समर्पयतीति सूत्रचतुष्कार्थः ॥ 17 ॥ तौ चोपविष्टौ यथा प्रतिभातस्तथाहमूलम्-केसीकुमारसमणे, गोअमे अ महायसे । उभओ निसन्ना सोहंति, चंदसूरसमप्पहा ॥ 18 ॥ व्याख्या-[स्पष्टम् ] तत्सङ्गमे च यदभूत्तदाह UTR-3
Page #106
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 104 ॥ 15 त्रयोविंशमध्ययनम्. (23) केशिगौतमसंवाद: गा 19-22 मूलम्-समागया बहु तत्थ, पासंडा कौगामिआ। गिहत्थाणमणेगाओ, साहस्सीओ स्माग्या॥19॥ ___ व्याख्या-'पासंडत्ति' पाषण्डं व्रतं तद्योगात्पाषण्डाः शेषव्रतिनः कौतुकात् मृगा इव मृगा अज्ञत्वात् , 'साहस्सीओ' सहस्राः ॥ 19 ॥ मूलम् देवदाणवगंधवा, जक्ख-रक्खस-किन्नरा । अदिस्साण य भूआणं, आसि तत्थ समागमो ॥ 20 ॥ व्याख्या-देवदानवगन्धर्वा यक्षराक्षसकिन्नराः, समागता इति योगः, एते च दृश्यरूपाः, अदृश्यानां च भूतानां । केलीकिलव्यंतराणां तत्रासीत्समागमो मीलक इति सूत्रद्वयार्थः ॥ 20 ॥ संप्रति तयोर्जल्पमाह-- | मूलम्-पुच्छामि ते महाभाग!, केसी गोअममब्बवी । तओ केसी बुवंतं तु, गोअमो इणमब्बवी ॥ 21 ॥ व्याख्या-ते इति त्वां, महाभागातिशयाचिन्त्यशक्ते ! ॥ 21 ॥ मूलम्-पुच्छ भंते! जहिच्छं ते, केसी गोअम्म्ब्ब्वी। तओ केसी अणुण्णाए, गोअम्णिन्न्म्ब्ब्वी॥22॥ व्याख्या-"जहिच्छंति' यथेच्छं यदवभासते इत्यर्थः, 'ते' इति त्वं 'kesI''goamaMti' सुब्व्यत्ययात् केशिनं गौतमः इति सूत्रद्वयार्थः ॥ 22 ॥ ततोऽसौ यद्गौतमं पप्रच्छ तदाह UTR-3
Page #107
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 105 ॥ त्रयोविंशमध्ययनम्. gA23-26 मलम-चाउजामोअजोधम्मो, जो इमो प्ण्च्सिक्खिओ|देसिओव्द्ध्मान्नेन्न्ण्, पासेण य महामणी 23 व्याख्या-चतुर्यामो हिंसानृतस्तेयपरिग्रहोपरमात्मकतचतुष्करूपः, पंचशिक्षितः स एव मैथुनविरतिरूपपञ्चममहाव्रतान्वितः ॥ 23 ॥ मूलम्-एगकजप्पवन्नाणं, विसेसे किं नु कार्न्न्ण्। धम्मे दुविहे मेहावी!, कहं विप्पच्चओ न ते? ॥ 24 ॥ ___ व्याख्या-धम्मेत्ति' इत्थं धर्मे साधुधर्मे द्विविधे हे मेधाविन् ! कथं विप्रत्ययः अविश्वासो न ते तव ? तुल्ये हि सर्वज्ञत्वे किं कृतोऽयं मतभेदः ? इति ॥ 24 ॥ एवं तेनोक्तेमूलम्-तओ केसिं बुवंतंतु, गोअमोइन्न्म्ब्ब्वी। पण्णा समिक्खए धम्म-तत्तं तत्तविणिच्छयं ॥ 25 ॥ व्याख्या--'बुवंतं तुति' त्रुवन्तमेवाऽनेनादरातिशयमाह, प्रज्ञा बुद्धिः समीक्ष्यते पश्यति, किं तदित्याह-'धम्मतत्तति' विंदोर्लोपे धर्मतत्त्वं धर्मपरमार्थ, तत्त्वानां जीवादीनां विनिश्चयो यस्मात्तत्तथा, अयं भावः-न वाक्यश्रवणमात्रादेवार्थनिर्णयः स्यात्किन्तु प्रज्ञावशादेव ॥ 25 ॥ ततश्च मूलम्-पुरिमा उजुजडा u, वक्कजडा य प्च्छिमा। मज्झिमा उजुपपणा u, तेण धम्मे दुहा कए ॥ 26 ॥ UTR-3
Page #108
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 106 ॥ त्रयोविंशमध्ययनम्. (23) गा 27 व्याख्या-'पुरिमत्ति' पूर्व प्रथमजिनमुनयः ऋजवश्च प्राञ्जलतया जडाश्च दुष्प्रज्ञाप्यतया ऋजुजडाः, 'तु' इति यस्माद्धेतोः । वक्राश्च वक्रप्रकृतित्वाजडाश्च निजानेककुविकल्पैः विवक्षितार्थावगमाक्षमत्वाद्वक्रजडाः, चः समुच्चये, पश्चिमाः pshcimjinytyH। मध्यमास्तु मध्यमार्हतां साधवः, ऋजवश्च ते प्रज्ञाश्च सुबोधत्वेन ऋजुप्रज्ञाः । तेन हेतुना धर्मो द्विधा कृतः । एककार्यप्रपन्नत्वेऽपि इतिप्रक्रमः ॥ 26 ॥ यदि नाम पूर्वादिमुनीनामीशत्वं, तथापि कथमेतद्वैविध्यमित्याह मूलम्-पुरिमाणं दुबिसोझो u, चरिमाणं दुर्न्नुपालो। ___ कप्पो मज्झिमगाणं तु, सुविसोज्झो सुपालओ ॥ 27 ॥ व्याख्या-पूर्वेषां दुःखेन विशोध्यो निर्मलतां नेतुं शक्यो दुर्विशोध्यः, कल्प इति योज्यते, ते हि ऋजुजडत्वेन गुरुणानुशिष्यमाणा अपि न तद्वाक्यं सम्यगवबोढुं प्रभवन्तीति तुः पूत्तौ । चरमाणां दुःखेनानुपाल्यते इति दुरनुपालः स एव दुरनुपालकः कल्पः साध्वाचारः । ते हि कथंचिजानन्तोऽपि वक्रजडत्वेन न यथावदनुष्ठातुमीशते । मध्यमकानां तु सुविशोध्यः सुपालकः कल्प इतीहापि योज्यं, ते हि ऋजुप्रज्ञत्वेन सुखेनैव यथावजानन्ति पालयन्ति च, अतस्ते चतुर्यामोक्तावपि पञ्चममपि याम ज्ञातुं पालयितुं च क्स्स्माः। यदुक्तं-"नो अपरिग्गहिआए, इत्थीए UTR-3
Page #109
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 107 ॥ त्रयोविंशमध्ययनम्. गा 28-30 जेण होइ प्रिभोगो। ता तचिरईए चिअ, अबंभविरैत्ति पण्णाणं ॥ 1 ॥ " इति तदपेक्षया श्रीपार्थखामिना चतुयामो धर्म उक्त्ः। पूर्वपश्चिमास्तु नेशा इति श्रीऋषभश्रीवीरखामिभ्यां पञ्चव्रतः । तदेवं विचित्रप्रज्ञविनेयानुग्रहाय धर्मस्य द्वैविध्यं, न तु तात्त्विकं । आद्यजिनकथनं चेह प्रसंगादिति सूत्रपंचकार्थः ॥ 27 ॥ ततः केशी आह मूलम्-साहु गोअम! पण्णा ते, छिपणो मे संसओ इमो। अन्नोवि संसओ मज्झं, तं मे कहसु गोअमा ! ॥ 28 ॥ व्याख्या-साधु गौतम ! प्रज्ञा ते, छिन्नो मे संशयः, 'इमोत्ति' अयं त्वयेति शेषः । शिष्यापेक्षं चैवमभिधानं. अन्यथा तु न तस्य ज्ञानत्रयान्वितस्पेशसंशयसम्भवः ॥ 28 ॥ मूलम्-acelago ajo dhammo, jo imo sNtruttro| desio वद्धमाणेणं, पासेण य महायसा ॥ 29 ॥ व्याख्या-'महायसचि' महायशसा ॥ 29 ॥ मूलम्-एगकजप्पवन्नाणं, विसेसे किं नु कारणं । लिंगे दुविहे मेहावी, कहं विप्पच्चओ न ते? ॥ 30 ॥ व्याख्या-लिंगे दुविहेत्ति' लिङ्गे द्विविधेऽचेलकतया विविधवस्त्रधारितया च द्विभेदे, शेषं तु व्याख्येयं प्राग्व्याख्यातमिति ॥ 30 ॥ ततश्च UTR-3
Page #110
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 108 ॥ त्रयोविंशमध्ययनम्. (23) gA31-32 मूलम्-केसिमेवं बुवंतं तु, गोअमं इन्न्म्ब्ब्वी। विण्णाणेण समागम्म, ध्म्म्साह्न्न्मिच्छिअण्॥31॥ व्याख्या--'विण्णाणेणत्ति' विशिष्टं ज्ञानं विज्ञानं तच्च केवलमेव तेन समागम्य यद्यस्योचितं तत्तथैव विदित्वा, धर्मसाधनं धर्मोपकरणं वर्षाकल्पादिकं, 'इच्छिअंति' इष्टमनुमतं श्रीपार्श्वश्रीवीराहयामिति प्रक्रमः । पूर्वचरमाणां हि रक्तवस्त्राद्यनुज्ञाते ऋजुवक्रजडत्वेन वस्त्ररञ्जनादावपि प्रवृत्तिः स्यादिति न तेषां तदनुमतं, श्रीपार्थशिष्यास्तु न तथेति तेषां रक्तादिकमप्यनुज्ञातमिति भावः ॥ 31 ॥ किञ्चमूलम्-पच्चयत्थं च लोगस्स, नाणाविहविगप्पणं । जत्तत्थं गहणत्थं च, लोए लिंगप्पओअणं ॥ 32 ॥ व्याख्या-प्रत्ययार्थ चामी जतिन इति प्रतीतिनिमित्तं च लोकस्य, नानाविधविकल्पनं प्रक्रमानानाप्रकारोपकरणपरिकल्पनं । नानाविधं हि रजोहरणाद्युपकरणं प्रतिनियतं यतिष्वेव सम्भवतीति कथं तल्लोकस्य प्रत्यये हेतुर्न स्यात् ? अन्यथा तु यथेष्टं वेषमादाय पूजाद्यर्थमन्येपिः केचिद्वयं वतिन इत्यभिदधीरन् ततश्च मुनिष्वपि न लोकस्य प्रत्ययः स्यादिति । तथा 'जत्तत्थंति' यात्रा संयमनिर्वाहस्तदर्थ, विना हि वर्षाकल्पादिकं वृष्टयादौ संयमबाधैव स्यात् । 'गहणत्यंति' ग्रहणं खस्य ज्ञानं तदर्थ च, कथंचिच्चित्तविप्लवोत्पत्तावपि मुनिरहमस्मीति ज्ञानार्थ च, लोके लिङ्गस्य वेषस्य प्रयोजनम् ॥ 32 ॥ UTR-3
Page #111
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 109 ॥ त्रयोविंशमध्ययनम्. गा 33-35 मूलम्-अह भवे पइण्णा u, मोक्ख्स्ब्भूअसाह्न्नो|नान्न्ण् च दंसणं चेव, चरितं चेव निच्छए ॥ 33 ॥ व्याख्या-अथेत्युपन्यासे 'भवे पइण्णा उत्ति' तुशब्दस्यैवकारार्थस्य भिन्नक्रमत्वाद्भवेदेव स्यादेव प्रतिज्ञाभ्यु. पगमः, प्रक्रमात् पार्श्ववीरयोरेकैवेति शेषः । का प्रतिज्ञेत्याह-'मोक्खसब्भूयसाहणोत्ति' मोक्षस्य सद्भूतानि तात्त्विकानि साधनानि कारणानि मोक्षसद्भूतसाधनानि, लिङ्गव्यत्ययो विभक्तिव्यत्ययो वचनव्यत्ययश्चेह सर्वत्रापि प्राकृतत्वात् । कानीत्याह-ज्ञानं च दर्शनं चैव चारित्रं चैव, कोऽर्थः? ज्ञानाद्येव मुक्तिसाधनं न तु लिंग, निश्चये निश्चयनये विचार्ये, न तु व्यवहारे । श्रूयते हि भरतादीनां लिंग विनापि केवलोत्पत्तिः, इति तत्त्वतो लिङ्गस्याकिंचित्करत्वान्न तद्भेदो विदुषां विप्रत्ययहेतुरिति सूत्रषट्कार्थः ॥ 33 ॥ मूलम्-साहु गोअम ! पण्णा ते, छिण्णो मे संसओ इमो॥ अन्नोवि संसओ मज्झं, तं मे कहसु गोअमा ! ॥ 34 ॥ __ व्याख्या-प्राग्वन्नवरं, महाव्रतभेदविषयं लिङ्गभेदगोचरं च शिष्याणां संशयमपास्य तेषामेव व्युत्पत्तये जाननपि अन्यदपि वस्तुतत्त्वं पृच्छन् केशीदमाह ॥ 34 ॥ मूलम्-अणेगाण सहस्साणं, मझे चिट्ठसि गोअमा! ते अते अभिगच्छंति,कहं ते निजिआ तुमे?35॥ UTR-3
Page #112
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 11 ॥ त्रयोविंशमध्ययनम्. (23) gA36-38 व्याख्या-अनेकानां सहस्राणां प्रक्रमाद्वैरिसम्बन्धिनां मध्ये तिष्ठसि हे गौतम ! ते च शत्रवः 'ते' त्वां अमिलक्ष्यीकृत्य गच्छन्ति धावन्ति, अर्थाजेतुं, कथं ते द्विषो निर्जितास्त्वया ? ॥ 35 ॥ गौतमः प्राहमूलम्-एगे जिए जिआ पंच, पंच जिए जिआ दस । दसहा उ जिणित्ता णं, सबसत्तू जिन्नाम्ह्॥36॥ व्याख्या-एकस्मिन्प्रक्रमाद्रिपौ जिते जिताः पञ्च, तथा 'पंचजिअत्ति' सूत्रत्वात् पञ्चसु जितेषु जिता दश, दशधा तु दशप्रकारान् पुनर्जित्वा सर्वशत्रूननेकसंख्यासहस्रान् जयाम्यहम् ॥ 36 ॥ ततश्चमूलम्-सत्तू अ ई के वुत्ते, केसी गोअममब्बवी । तओ केसी बुवंतं तु, गोअमो इणमब्बवी ॥ 37 ॥ ___ व्याख्या-'सत्तू अ ईत्ति' चः पूरणे, इतिर्भिन्नक्रमो जातावेकवचनं, ततः शत्रुः क उक्त इति केशी गौतममब्रवीत् ॥ 37 ॥ मूलम्-एगप्पा अजिए सत्तू, कसाया इंदिआणि a। ते जिणीत्तु जहाणायं, विहामि अहं मुणी ॥ 38 ॥ व्याख्या-एक आत्मा जीवश्चित्तं वा तदभेदोपचारादजितोऽनेकानर्थावाप्तिहेतुत्वात् शत्रुः, तथा कषाया अजिताः शत्रव इति वचनव्यत्ययन योज्यते, एते चात्मयुक्ताः पूर्वोक्ताः पञ्च भवन्ति, तथा इन्द्रियाणि चाजितानि शत्रवः, एते च सर्वे पूर्वोद्दिष्टा दश जाताः, तजये च नोकषायाद्याः सर्वेऽपि रिपवो जिता एव । अयोपसंहारन्या UTR-3
Page #113
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 111 ॥ त्रयोविंशमध्ययनम्. gA39-43 जेन तजये फलमाह-तानुक्तरूपान् शत्रून् जित्वा यथान्यायं यथोक्तनीत्या विहराम्यहं तन्मध्येऽपि तिष्ठन्नप्रतिबद्धविहारितयेति शेषः, मुने ! इति केश्यामंत्रणमिति सूत्रपंचकार्थः ॥ 38 ॥ एवं गौतमेनोक्ते केशी प्राहमूलम्-साहु गोअम! पण्णा ते, छिन्नो मे संसओ इमो|अन्नोवि संसओ मज्झं, तं मे कहसु गोअमा!39 __ व्याख्या-प्राग्वत् ॥ 39 ॥ मूलम्-दीसंति बहवो लोए, पासबद्धा स्रीरिन्नो। मुक्कपासो लहूभूओ, कहं तं विहरसी ? मुणी! ॥ 40 ॥ ___ व्याख्या-लहूभूओत्ति' लघुर्वायुः स इव भूतो जातो लघूभूतः, सर्वत्राप्रतिबद्धत्वात् ॥ 40 ॥ गौतमः प्राहमूलम्-ते पासे सवसो छित्ता, निहंतूण उवायो। मुक्कपासो लहूभूओ, विहरामि अहं मुणी ! ॥ 41 ॥ __ व्याख्या-'सवसोत्ति' सूत्रत्वात् सर्वान् छित्त्वा, निहत्य पुनर्बन्धाभावेन विनाश्य, कथमुपायतः सद्भूतभावनाभ्यासरूपात् ॥ 41 ॥ मूलम्-पासा य इति के वुत्ता, केसी गोअममब्बवी । तओ केसी बुवंतं तु, गोअमो इणमब्बवी ॥ 42 ॥ व्याख्या-पाशाश्च पाशशब्दवाच्याः के 'वुत्तत्ति' उक्ताः ? ॥ 42 ॥ मूलम्-रागदोसादओ तिवा, नेहपासा भ्य्ण्क्रा। ते छिंदित्तु जहाणायं, विहरामि जहक्कम ॥ 43 ॥ UTR-3
Page #114
--------------------------------------------------------------------------
________________ त्रयोविंशमध्ययनम्. 62 gA44-46 व्याख्या-रागद्वेषादयः, आदिशब्दान्मोहादिपरिग्रहः, तीत्रा गाढाः तथा तिहाः सुत्रादिसम्बन्धास्त पाशा इव पारवश्यहेतुतया पाशा इत्युक्ताः । अतिगाढत्वाच रागान्तर्गतत्वेऽपि बेहानां पृथक्कथन । भयङ्कराः अनर्थकारित्वात् । यथाक्रम क्रमो यतिविहित आचारस्तदनतिक्रमणेति सूत्रपञ्चकार्थः ॥ 43 ॥ मूलम्-साहु गोअम ! पण्णा ते, छिन्नो मे संसओ इमो। अन्नोवि संसओ मज्झं, तं मे कहसु गोअमा ! ॥ 14 ॥ व्याख्या-[प्राग्वत् ] ॥ 44 ॥ मूलम्-अंतोहिअय संभूआ, लया चित्त्त्तिगोअमा!| फलेइ विसभक्खीणं, सा उ उद्धरिआ kh?45॥ __व्याख्या-अन्तर्हृदयं मनोमध्ये सम्भूता उत्पन्ना लता तिष्ठत्यास्ते, हे गौतम ! फलति 'विसभक्खीणंति' आर्षत्वाद्विषवद्भक्ष्यन्ते इति विषभक्ष्याणि पर्यन्तदारुणतया विषोपमानि फलानि । सा तु सा पुनः उद्धृता उन्मूलिता कथं ? त्वयेति शेषः ॥ 45 ॥ गौतमः प्राह* मूलम्-तं लयं सवसो छित्ता, उद्धरित्तु समूलि विहरामि जहानायं, mukkomi visbhkkhnnN||46|| व्याख्या-तां लतां 'सवसोत्ति' सर्वां छित्त्वा, उद्धृत्योन्मूल्य समूलिकां रागद्वेषादिमूलयुतां, मुक्तोऽस्मि 'विसभक्खणंति' विषभक्षणात् विषफलाहारोपमात् क्लिष्टकर्मणः ॥ 46 ॥ UTR-3
Page #115
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 113 ॥ 12 मूलम् - लयाय इति का वुत्ता, केसी गोअममब्ववी । केसीमेवं बुवंतं तु, गोअमो इणमब्बवी ॥ 47 ॥ व्याख्या - [ प्राग्वत् ] ॥ 47 ॥ मूलम् -- भवतण्हा लया बुत्ता, भीमा भीमफलोदया । तमुद्धित्तु जहानायं, विहरामि महामुनी ! ॥ 48 ॥ व्याख्या - भवे तृष्णा लोभो भवतृष्णा, भीमा भयदा स्वरूपतः, भीमो दुःखहेतुत्वेन फलानां अर्थात् क्लिष्टकर्मणामुदयो विपाको यस्याः सा तथेति सूत्रपञ्चकार्थः ॥ 48 ॥ गोअम ! पण्णा ते, छिनो मे संसओ इमो । अण्णोवि संसओ मज्झं, तं मे कहसु गोअमा ! ॥ 49 ॥ मूलम् - साहु व्याख्या - [ प्राग्वत् ] ॥ 49 ॥ मूलम् - संपजलिआ घोरा, अग्गी चिट्ठइ गोअमा ! / जे डहंति सरीरत्था, कहं विज्झाविआ तुमे ? ॥ 50 ॥ व्याख्या - समन्तात्प्रकर्षेण ज्वलिताः सम्प्रज्वलिता. अत एव घोराः 'अग्गित्ति' अग्नयः 'चिट्ठइत्ति ' तिष्ठन्ति ये दहन्तीव दहन्ति परितापकारित्वाच्छरीरस्था न बहिर्वर्त्तिनः । कथं ते विध्यापितास्त्वया ? ॥ 50 ॥ गौतमः प्राह- त्रयोविंश मध्ययनम्. गा 47-50 UTR-3
Page #116
--------------------------------------------------------------------------
________________ उत्तराध्ययन । 114 ॥ त्रयोविंशमध्ययनम्. (23) gA51-53 | मूलम-महामेहप्पसूआओ, गिज्झ वारि जलोत्तमं । सिंचामि सययं ते u, सित्ता नोअदहति मे॥51॥ ___ व्याख्या-महामेघप्रसूतात् श्रोतस इति गम्यते, 'गिज्झत्ति' गृहीत्वा वारि जलं, जलोत्तमं शेषजलप्रधानं, सिञ्चामि विध्यापयामि सततं ते उत्ति' ताननीन् , सिक्तास्तु ते 'नो अत्ति' नैव दहन्ति माम् ॥ 51 ॥ मूलम्-अग्गी अ ई के वुत्ते, केसी गोअम्म्ब्ब्वी। तओ केसी बुवंतं तु, गोअमो इणमब्बवी ॥ 52 ॥ व्याख्या-अग्निप्रश्नश्चायं महामेघादिप्रश्नोपलक्षणम् ॥ 52 ॥ मूलम्-कसाया अग्गिणो वुत्ता, सुअसीलतओ jlN। सुअधाराभिहया संता, भिन्ना हुन डहति मे ॥ 53 | व्याख्या-कषाया अग्नयः परितापकतया शोषकतया चोक्ता जिनैः । श्रुतं च उपचारात् कपायोपशमहेतवः श्रुतान्तर्गता उपदेशाः, शीलं च महाव्रतरूपं, तपश्च प्रतीतं, श्रुतशीलतपः इति समाहारः जलं वारि । अस्य चोपलक्षणत्वान्महामेघो जगदानन्दकतया तीर्थ्क्र्ः। श्रोतस्तु तत उत्पन्नः आग्म्ः। उक्तमेवार्थमुपसंहरन्नाह-'suatti'zrutasya उपलक्षणत्वात् शीलतपसोश्च धारा इव धारास्तत्परिभावनादिरूपास्ताभिरभिहताः श्रुतधाराभिहताः सन्तः प्रक्रमादु. क्तरूपा अग्नयो भिन्ना विदारिता धाराभिघातेन लवमात्रीकृताः, हुः पृत्तौं, नदहन्ति मामिति सूत्र्प्न्य्च्कार्थ्ः॥53॥ UTR-3
Page #117
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 115 ॥ त्रयोविंशमध्ययनम्. gA54-58 मूलम्-साहु गोअम ! पण्णा ते, छिन्नो मे संसओ इमो। अन्नोवि संसओ मज्झं, तं मे कहसु गोअमा ! ॥ 54 ॥ व्याख्या-[प्राग्वत् ] ॥ 54 ॥ मूलम्-अयं साहसिओ भीमो, दुहस्सोपरिधावै जंसि गोअममारूढो, कहं तेण न हीरसि? ॥ 55 ॥ व्याख्या-अयं प्रत्यक्षः, सहसा अविमृश्य प्रवर्तत इति साहसिको भीमो दुष्टावः परिधावति, 'जंसित्ति' यस्मिन् हे गौतम ! त्वं आरूढः, कथं तेन न हियसे नोन्मार्ग नीयसे ? ॥ 55 ॥ गौतमः प्राह मूलम्-पहावंतं निगिण्हामि, सुअरस्सीसमाहितं । न मे गच्छइ उम्मग्गं, मग्गं च पडिवजह ॥ 56 ॥ व्याख्या-प्रधावन्तं उन्मार्गाभिमुखं गच्छन्तं निगृह्णामि श्रुतरश्मिसमाहितं आगमरजुनिबद्धं, ततो न मे दुष्टायो गच्छत्युन्मार्ग, मार्ग च प्रतिपद्यते ॥ 56 ॥ . मूलम्-आसे अ इति के वुत्ते, केसी गोअममब्बवी । केसीमेवंबुवंतं तु, गोअमो इणमब्बवी ॥ 57 ॥ व्याख्या-[प्राग्वत् ] ॥ 57 ॥ मूलम्-मणो साहसिओ भीमो, दुटुस्सो प्रिधाव्। तं सम्मं निगिण्हामि,धम्मसिक्खाइ कंथगं 58 UTR-3
Page #118
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 116 ॥ 15 18 21 24 व्याख्या - धम्मेत्यादि - धर्मशिक्षायै धर्माभ्यास निमित्तं कन्थकमिव जात्याश्वमिव निगृह्णामि, दुष्टाश्वोऽपि निग्रहणयोग्यः कन्थककल्प एवेति भाव इति सूत्रपञ्चकार्थः ॥ 58 ॥ मूलम् - साहु गोअम ! पण्णा ते, छिन्नो मे संसओ इमो । अन्नोवि संसओ मज्झं, तं मे कहसु गोअमा ! ॥ 59 ॥ व्याख्या - [ प्राग्वत् ] ॥ 59 ॥ मूलम् - कुप्पहा बहवो लोए, जेहिं नासंति जंतुणो । अंद्धाणे कह वहंतो, तं न नस्ससि गोअमा 160 ॥ व्याख्या - कुपथा उन्मार्गा बहवो लोके यैः कुपथैर्नश्यन्ति सन्मार्गाद्धश्यन्ति जन्तवः, ततश्चाध्वनि प्रस्तावासन्मार्गे 'कहति' कथं वर्त्तमानस्त्वं न नश्यसि ? न सत्पथाच्यवसे ? हे गौतम ! ॥ 60 ॥ गौतमः प्राहमूलम् - जे अ मग्गेण गच्छंति, जे अ उम्ग्ग्प्त्त्त्तिआ। ते सवे वीआ मज्झं, तो न नस्सामहं मुणी ! ॥ 61 ॥ व्याख्या - ये च मार्गेण गच्छन्ति ये चोन्मार्गप्रस्थिताः ते सर्वे विदिता मम, न चामी मार्गोन्मार्गज्ञानं विना ज्ञायन्ते । ततो मार्गोन्मार्गज्ञानान्न नश्याम्यहं मुने ! ॥ 61 ॥ मूलम् - मग्गे अ इति के बुत्ते, केसी गोअममब्बवी । तओ केसीं बुवंतं तु, गोअमो इणमब्बवी ॥ 62 ॥ 'व्याख्या - ' मग्गे अत्ति' मार्गश्चशब्दादुन्मार्गाश्च ॥ 62 ॥ त्रयोविंशमध्ययनम्. (23) गा 59-62 _UTR-3___
Page #119
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 117 ॥ त्रयोविंशमध्ययनम्. gA63-66 %DM मूलम्-कुप्पावयणपासंडी, सवे उम्म्ग्ग्प्त्त्त्तिआ। सम्मग्गं तु जिणक्खायं, एस मग्गे हि उत्तमे ॥ 63 ॥ व्याख्या-कुप्रवचनपापण्डिनः कपिलादिदर्शनदर्शनिनः सर्वे उन्मार्गप्रस्थिताः, अनेन कुप्रवचनानि कुपथा इत्युक्तं । सन्मार्ग तु सत्पथं पुनर्जानीयादिति शेषः, जिनाख्यातं धर्ममिति गम्यं, कुत इत्याह-एष माग्र्गो हि यस्मादुत्तमोऽन्यमार्गेभ्यः प्रकृष्ट इति सूत्रपञ्चकार्थः ॥ 63 ॥ मूलम्-साहु गोअम ! पण्णा ते, छिन्नो मे संसओ इमो। ___ अन्नोवि संसओ मज्झं, तं में कहसु गोअमा! ॥ 14 ॥ व्याख्या-[प्राग्वत् ] ॥ 64 ॥ मूलम्-महाउदगवेगेणं, वुज्झमाणाण पाणिणं । सरणं गई पइट्ठा य, दीवं कं मन्नसी मुणी ! ॥ 65 ॥ | __ व्याख्या-'वुज्झमाणाणत्ति' वाह्यमानानां नीयमानानां प्राणिनां शरणं तन्निवारणक्षम अत एव गम्यमानत्वाद्गतिं तत एव प्रतिष्ठां च स्थिरावस्थानहेतुं द्वीपं कं मन्यसे ? मुने!॥65॥ गौतमः प्राह-- मूलम्-अस्थि एगो महादीवो, वारिमज्ञ म्हालो|म्हाउद्ग्वेग्स्स्, गति तत्थ न विजई ॥ 66 ॥ व्याख्या-'महालओत्ति' उच्चस्त्वेन विस्तीर्णत्वेन च महान महोदकवेगस्य गतिर्गमनं तत्र न विद्यते ॥ 66 ॥ 20.4 UTR-3
Page #120
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 118 ॥ त्रयोविंशमध्ययनम्. गा 67-71 * मूलम्-दीवे ऐइ के वुत्ते, केसी गोअममब्बवी । केसीमेवं बुवंतं तु, गोअमो इणमब्बवी ॥ 67 ॥ व्याख्या-द्वीपप्रश्नश्चायमुदकवेगप्रश्नोपलक्षणम् ॥ 67 ॥ मूलम्-जरामरणवेगेणं, वुज्झमाणाण पाणिणं । धम्मो दीवो पैट्टा य, गई सरणमुत्तमं ॥ 68 ॥ . व्याख्या--जरामरणे एव वेगो रयः प्रक्रमादुदकस्य तेन, धर्मः श्रुतधर्मादिः, स हि भवोदधिस्थितोऽपि मुक्तिहेतुत्वेन न जरामरणवेगस्य गम्य इति सूत्रपञ्चकार्थः ॥ 68 ॥ मूलम्-साहु गोअम ! पण्णा ते, छिन्नो मे संसओ इमो|अन्नोवि संसओ मझं, तं मे कहसु गोअमा! व्याख्या--[प्राग्वत् ] ॥ 69 ॥ मूलम्-अण्णवंसि महोहंसि, नावा विप्परिधावै । जंसि गोअममारूढो, कहं पारं ग्मिस्स्सि?॥70॥ व्याख्या-अर्णवे समुद्रे महोघे महाप्रवाहे नौविपरिधावति विशेषेण समन्ताद्गच्छति, 'जंसित्ति' यस्यां नावि हे गौतम ! त्वमारूढः, ततः कथं त्वं पारं परतीरं गमिष्यसि ? ॥ 70 ॥ गौतमः प्राह मूलम्-जा उ अस्साविणी नावा, न सा पारस्स गामिणी । जा निरस्साविणी नावा, सा उ पारस्स गामिणी ॥ 71 ॥ UTR-3
Page #121
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 119 ॥ त्रयोविंशमध्ययनम्. गा 72-74 व्याख्या--'जा उत्ति' तुः पूत्तों, या आश्राविणी जलसंग्राहिणी नौः, न सा पारस्य समुद्रपर्यन्तस्य गामिनी । या Ke पुनर्निराश्राविणी जलागमरहिता नौः, सा तु पारस्य गामिनी । ततोऽहं निराश्राविणी नावमारूढः पारगामी भवि प्यामि इति भावः ॥ 71 ॥ मूलम्-नावा ऐति का वुत्ता, केसी गोअम्म्ब्ब्वी। केसीमेवं बुवंतं तु, गोअमो इणमब्बवी ॥ 72 ॥ | व्याख्या-नावस्तरणत्वात्तरिता तार्य च पृष्टमेवातस्तथैवोत्तरमाह ॥ 72 ॥ मूलम्-सरीरमाहु नावत्ति, जीवो वुञ्चति नाविओर्संसारो अण्णवो वुत्तो, जंतरंति म्हेसिन्नो॥73॥ _ व्याख्या-शरीरमाहुनौरिति, तस्यैव निरुद्धाश्रवद्वारस्य रत्नत्रयाराधनहेतुत्वेन मघाब्धितारकत्वात् । जीवः प्रोच्यते नाविकः, स एव भवाब्धिं तरतीति । संसारोऽर्णव उक्तस्तत्त्वतस्तस्यैव पारावारवदपारस्य तार्यत्वादिति सूत्रपञ्चकार्थः ॥ 73 ॥ मूलम्- साहु गोअम ! पण्णा ते, छिन्नो मे संसओ इमो। अन्नोवि संसओ मज्झं, तं मे कहसु गोअमा!॥ 74 ॥ व्याख्या-[प्राग्वत् ] ॥ 74 ॥ UTR-3
Page #122
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 12 ॥ gA75-80 | मूलम्-अंधयारे तमे घोरे, चिट्ठति पाणिणो भू|को करिस्सति उज्जोअं, सबलोअम्मि पाणिणं? 75 * त्रयोविंश मध्ययनम्. व्याख्या-अन्धमिव जनं करोतीति अन्धकारं तस्मिन् तमसि प्रतीते ॥ 75 ॥ गौतमः प्राह-- (23) मूलम्-उग्गओ विमलो भाणू , स्ब्लोअप्फ्ण्क्रो। सो करिस्सति उज्जोअं, सबलोअंमि पान्निन्न्ण्॥76॥ व्याख्या--'सबलोऽइत्यादि-सर्वलोकप्रभङ्करः सर्वलोकप्रकाशकरः ॥ 76 ॥ मूलम्-भाणू अ ई के वुरी, केसी गोअम्म्ब्ब्वी। केसीमेवं बुवंतं तु गोअमो इणमब्बवी ॥ 77 ॥ व्याख्या--[प्राग्वत् ] ॥ 77 ॥ मूलम्-उग्गओ खीणसंसारो, सवण्णू jinnbhkkhro। so karissai उज्जोअं, सबलोअंमि पान्निन्न्ण्78॥ व्याख्या-'जिणभक्खरोत्ति' जिनभास्करः, 'उजोअंति' उद्योतं मोहतमोहरणेन सर्ववस्तुप्रकाशनमिति सूत्रपञ्चकार्थः ॥ 78 ॥ मूलम् साहु गोअम! पण्णा ते,छिन्नो मे स्ण्सोइमो|अन्नोवि संसओ मझं,तं मे कहसु गोअमा!79 __ व्याख्या-[प्राग्वत् ] ॥ 79 ॥ मूलम्-सारीरमाणसे दुक्खे, वज्झमाणाण पाणिणं । खेमं सिवमणाबाह, ठाणं किं मन्नसी ? मुणी! 80 UTR-3
Page #123
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 121 ॥ त्रयोविच मध्ययनम्, gA81-84 व्याख्या-शारीरमानसैदुःखैर्वाध्यमानानां पीव्यमानानांप्राणिनां, क्षेमं व्याधिविरहात्, शिवं सर्वोपद्रवाभावात् , अनाबाधं खाभाविकवाध्यापगमात्, स्थानमाश्रयं किं मम्यसेऽवबुध्यसे ? हे मुने ! ॥ 8 ॥ गौतमः प्राहमूलम्-अस्थि एगं धुवं ठाणं, लोगग्गंमि दुरारुहं । जत्थ नत्थि जरामनू, वाहिणो वेअणा था81॥ __ व्याख्या-'दुरारुहंति' दुःखेनारुह्यते इति दुरारोहं । वेदनाः शारीरमानसदुःखानुभवरूपाः । ततश्च व्याध्यभाबेन क्षेमत्वं, जरामरणाभावेन शिवत्वं, वेदनाभावेन चानाबाधत्त्वं, तस्येति ॥ 81 ॥ मूलम्-ठाणे अ ई के वुत्ते, केसी गोअममब्बी । केसीमेवं बुवंतं तु, गोअमो इणमब्बवी ॥ 8 ॥ ___ व्याख्या-[प्राग्वत् ] ॥ 82 ॥ मूलम्-निवाणंति अबाहंति, सिद्धिलोगग्गमेव य । खेमं सिवमणाबाह, जं चरंति महेसिणो ॥ 83 ॥ व्याख्या-निवाणंति' इतिशब्दः स्वरूपपरामर्शको यत्रापि नास्ति तत्राप्यध्याहार्यः । ततो निर्वाणमिति, अबा। धमिति, सिद्धिरिति, लोकाप्रमिति यदुच्यते इति शेषः । एवः पृत्तों, चः समुच्चये, क्षेमं शिवमनाबाधमिति प्राग्वत् यचरन्ति गच्छन्ति महर्षयः ॥ 83 ॥ | मूलम्-तं ठाणं सासर्यवासं, लोअग्गंमि दुरारुहं । जं संपत्ता न सोअंति, भवोहंतकरा मुणी ॥ 84 ॥ UTR-3
Page #124
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 122 ॥ त्रयोविंशमध्ययनम्. (23) gA85-87 व्याख्या-तत्स्थानमुक्तमिति गम्यं, कीशमित्याह-'सासर्यवासंति' बिन्दोर्लोपे शाश्वतावासं नित्याव्स्थितिक्। प्रसन्नात्तन्महात्म्यमाह-जमित्यादि-यत्सम्प्राप्ता न शोचन्ति, भवाघो नारकादिभवप्रवाहस्तस्यान्तकरा भवौधान्तकरा मुनय इति सूत्रषटकार्थः ॥ 84 ॥ मूलम्-साहु गोअम ! पण्णा ते, छिन्नो मे संसओ इमो। नमो ते संसयातीत, सबसुत्तमहोदधी ! ॥ 85 ॥ व्याख्या-इहोत्तरार्धेन उपबृंहणागी स्तुतिमाह ॥ 85 ॥ पुनस्तद्वक्तव्यतामाहमूलम्--एवं तु संसए छिन्ने, केसी घोरपरकमे । अभिवंदित्ता सिरसा, गोअमं तु महायसं ॥ 86 ॥ व्याख्या-एवमनेनैव क्रमेण संशये छिन्ने इति जातावेकवचनम् ॥ 86 ॥ मूलम्-पंचमहत्वयधम्मं, पडिवज्जइ भावो। पुरिमस्स पच्छिमंमि, मग्गे तत्थ सुहावहे ॥ 87 ॥ __ व्याख्या-'पुरिमस्सत्ति' पूर्वस्य प्रक्रमाजिनस्वाभिमते पश्चिमे पश्चिमजिनसम्बन्धिनि मार्गे तीर्थे, तत्र प्रस्तुते शुभावहे कल्याणकारिणि पञ्चमहाव्रतधर्म प्रतिपद्यते इति सम्बन्धः इति सूत्रत्रयार्थः ॥ 87 ॥ अथाध्ययनार्थोपसंहारन्याजेन महापुरुषसङ्गमफलमाह UTR-3
Page #125
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 123 ॥ त्रयोविंशमध्ययनम्. gA88-89 मूलम् केसिगोअमओ णिचं,तम्मि आसि स्माग्मे|सुअसील्स्मुक्क्रिसो, महत्थत्य विन्निच्छो88॥ व्याख्या-केशिगौतमत इति केशिगौतमावाश्रित्य नित्यं तत्र पुर्यामवस्थानं यावत् , तस्मिन् समागमे मीलके श्रुतशीलसमुत्कर्षों ज्ञानचरणप्रकर्षः, तथा महार्था मुक्तिसाधकत्वेन महाप्रयोजना ये अर्थाः शिक्षाव्रतादयस्तेषां विनिश्चयो निर्णयो महार्थार्थविनिश्चयः, आसीत्तच्छिष्यापेक्षयेति गम्यते ॥ 88 ॥ तथा मूलम्-तोसिआ परिसा सवा, सम्मग्गं स्मुव्त्त्त्तिया। संथुआ ते पसीअंतु, भयवं केसीगोअमत्ति बेमि ॥ 89 ॥ व्याख्या-तोषिता पर्षत्सर्वा सन्मार्ग मुक्तिपथमनुष्ठातुमिति गम्यते, समुपस्थिता उद्यता । अनेन पर्षदः फलमाह । इत्थं तचरितवर्णनद्वारा तयोः स्तुतिमुक्त्वा प्रणिधानमाह-संस्तुतौ तौ प्रसीदतां भगवन्तौ केशिगौतमाविति सूत्रयार्थः ॥ 89 ॥ इति ब्रवीमीति पूर्ववत् ॥ ज्याय् इय्र्राय् इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ त्रयोविंशमध्ययनं सम्पूर्णम् ॥ 23 ॥ kanTanhanblanDa nnyAhaLaia UTR-3
Page #126
--------------------------------------------------------------------------
________________ VEDEOVIDEOVADVBOVELOVEDVODVODVBO AGI.PACIDYANA BAGENGRA // 124 // bhaORDU9 "सूरिं श्रीविजयानन्दं, विजयानन्दकारकम् । "आत्माराम" इति ख्यातं, वन्दे सद्गुणलब्धये ॥ 1 ॥ " SAGE त्रयोविंशमध्ययनं सम्पूर्णम् ॥ 23 ॥ RTER "वल्लभविजयस्त्वेष, शिष्यशिष्यस्य शिष्यकः । नित्यं स्मरति यं भक्त्या, स ददातु सदा सुखम् ॥ 1 ॥ " ण अलपत्र YOCHROTHBg ण SAGREGO GRASCARG92929292923
Page #127
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 125 ॥ ॥ अथ चतुर्विंशमध्ययनम् ॥ चतुर्विंशमध्ययनम् गा 1-2 ॥AUM॥ उक्तं त्रयोविंशमध्ययनमथ प्रवचनमातृसंज्ञं चतुर्विंशमारभ्यते । अस्य चायं सम्बन्धः, पूर्वाध्ययने परेषां मनोविप्लुतिः केशिगौतमवदपनेयेत्युकं, तदपनयनं च भाषासमित्यात्मकेन वाग्योगेन स्याद्भाषासमितिश्च प्रवचनमातृणामन्तर्गतेति तत्वरूपमिहोच्यते, इत्येवं सम्बन्धस्यास्वेदमादिसूत्रम् ॥ मूलम्-अप्पवयणमायाओ, समिई गुत्ती तहेव यापंचेव य समीईओ, तओ गुत्तिओ आहिआ॥1॥ ___ व्याख्या-'समीत्ति' समितयः, गुत्तित्ति' गुप्तयः, आहिजत्ति' आख्याताः कथिताः ॥ 1 ॥ ता एव नामत माहमूलम्-ईरिआ भासेसणादाणे, उच्चारे समिई i|म्न्न्गुत्ती वयगुत्ती, कायगुत्ति अ अट्ठमा ॥ 2 ॥ - म्याख्या-ईरणं गमनं ईर्या, भाषणं भाषा, एषणमन्नादिगवेषणमेषणा, आदानं पात्रादेग्रहणं, निक्षेपोपलक्षणमेतत् , उच्चारे उचारादिपरिष्ठापनायां च समितिः सम्यक्प्रवृत्तिरिदं च प्रत्येक योज्यं, / 'इअत्ति' इतिः समाप्ती, एतावत्य एव समितय इत्यर्थः । तथा मनसो गुप्तिः शुभे प्रवृत्तिः अशुभे निग्रहो मनोगुप्तिः, एवमग्रेऽपि ॥ 2 ॥ निगमनमाह UTR-3
Page #128
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 126 ॥ चतुर्विंशमध्ययनम्. (24) गा 3.5 मूलम्-एआओ अट्ट समिईओ, समासेण विआहिआ। दुवालसंगं जिणक्खायं, मायं जत्थ उ प्व्य्न्न्ण्॥ व्याख्या-एता अष्ट समितयः, समिति सम्यग् जिनपचनानुसारितया इतय आत्मनश्चेष्टाः समितय इत्यन्वर्थेन गुप्तीनामपि समितिशब्दवाच्यत्वमस्तीत्येवमुपन्यासः । यत्तु भेदेनोपादानं तत्समितीनां प्रवृत्तिरूपत्वेन गुप्तीनां तु प्रवृत्तिनिवृत्तिरूपत्वेन कथञ्चिद्भेद इति ख्यापनार्थम् । द्वादशाङ्गं जिनाख्यातं 'मायंति' उत्तरतुशब्दस्यैवकारार्थस्येह योगान्मातमेव यत्र यासु प्रवचनं । तथा हि-सर्वा अप्येताश्चारित्ररूपाचारित्रं च ज्ञानदर्शनाविनाभावि, न चैतन्त्रयातिरिक्तमन्यदर्थतो द्वादशाङ्गमस्तीत्येतासु प्रवचनं मातमित्युच्यते । इति सूत्रत्रयार्थः, शेषं सुगमत्वान्न न्याख्यातमेवमप्रेऽपि ज्ञेयम् ॥ 3 ॥ तासमिति खरूपमाहमूलम्-आलंबणेण कालेण, मग्गेण जयणाइ अ । चौकारणपरिसुद्ध, संजये इरिअं रिए ॥ 4 ॥ ग्याख्या-आलम्बनेन कालेन मार्गेण यतनया च, एभिश्चतुर्मिः कारणैः परिशुद्धां संयत ईयां गति रीयेत कुर्यात् ॥ 4 ॥ आलम्बनादीन्येव व्याख्यातिमूलम्-तत्थ आलंबणं नाणं, दंसणं चरणं तहा । काले अ दिवसे वुत्ते, मग्गे उप्पहवजिए ॥ 5 ॥ व्याख्या-तत्र तेष्वालम्बनादिषु मध्ये यदालम्ब्य गमनमनुज्ञायते तदालम्बनं ज्ञानादि । तत्र ज्ञानं सूत्रार्थोभय UTR-3
Page #129
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 127 ॥ 12 रूप आगमः, दर्शनं सम्यक्त्वं, चरणं चारित्रं । तथाशब्दो द्वित्र्यादिसंयोगभङ्गकसूचकस्ततः प्रत्येकं ज्ञानादीन्याश्रित्य द्विकादिसंयोगेन वा गमनमनुज्ञातं, ज्ञानाद्यालम्बनं विना तु तन्नानुज्ञातम् । कालश्च प्रस्तावादीर्याविषयो दिवस उक्तो जिनैः, रात्रौ हि चक्षुर्विषयताभावात्पुष्टालम्बनं विना गमनं नानुज्ञातम् । मार्ग इह सामान्येन पन्थाः, स चोत्पथेनोन्मार्गेण वर्जित उत्पथवर्जित उक्त इति योगः, उत्पथे हि व्रजत आत्मविराधनादयो दोषाः ॥ 5 ॥ अथ यतनामाहमूलम् - दवओ खेत्तओ चेव, कालओ भावओ था। जयणा चउविहा वुत्ता, तं मे कित्तयओ सुण ॥ 6 ॥ व्याख्या- 'तं मेत्ति' तां यतनां मे मम कीर्तयतः शृणु हे शिष्य ! ॥ 6 ॥ मूलम् -- दवओ चक्खुसा पेहे, जुगमित्तं तु खेत्तओ । कालओ जाव रीएजा, उवउत्ते अ भावो॥7॥ व्याख्या -- द्रव्यतो द्रव्यमाश्रित्येयं यतना, यच्चक्षुषा प्रेक्षेत जीवादिद्रव्यं । युगमात्रं च प्रस्तावात्क्षेत्रं प्रेक्षेत इति योग इथं क्षेत्रतो यतना । काळतो यतना यावन्तं कालं रीयेत गच्छेत्तावत्कालमानेति शेषः । उपयुक्तश्व सावधानों यद्रयेत इयं भावतो यतना ॥ 7 ॥ उपयुक्ततामेव स्पष्टयति मूलम् -- इंदिअत्थे विवज्जित्ता, सज्झायं चेव पंचहा । तम्मुत्ती तप्पुरकारे, संजए इरिअं रिए ॥ 8 ॥ व्याख्या--इन्द्रियार्थान् शब्दादीन् विवर्ज्य खाध्यायं चैव पञ्चधा वाचनादिपञ्चभेदं विवर्ज्य तस्यापि गत्युपयोगघातित्वात् तस्यामीर्यायामेव मूर्त्तिस्तनुरर्थाध्याप्रियमाणा यस्यासौ तन्मूर्त्तिः, तामेव पुरस्करोति उपयुक्ततया चतुर्विंश मध्ययनम्. गा 6-8 UTR-3
Page #130
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 128 ॥ चतुर्विशमध्ययनम्. (24) गा 9-11 प्राधान्येनाङ्गीकुरुत इति तत्पुरस्कारः । अनेन कायमनसोस्तदेकारमुक्तं, संयत ईया~ रीयेतेति सूत्रपञ्चकार्थः ॥ 8 ॥ भाषासमितिमाह। मूलम्-कोहे:माणे अ मायाए, लोभे अ उवउत्तया । हासे भयमोहरिए, विकहासु तहेव y॥9॥ व्याख्या-क्रोधे माने मायायां लोभे चोपयुक्तता एकाप्रता, हास्ये भयमौखर्ये विकथासु तथैव चोपयुक्तता ॥ 9 ॥ मूलम्-एआई अझ ठाणाइं, परिवजित्तु स्ण्ज्ये। असावज मिअं काले, भासं भासिज्जपण्णवं ॥ 10 ॥ __व्याख्या-क्रोधाधुपयुक्ततायां हि प्रायः शुभा भाषा न सम्भवतीति एतान्यनन्तरोक्तानि क्रोधादिन्यष्टस्थानानि परिवर्त्य संयतः, असापद्यां निर्दोषां, मितां परिमितां, काले प्रस्तावे, इति सूत्रस्यार्थः ॥ 10 ॥ एषणासमितिमाहमूलम्-गवेसणाए गहणे a, परिभोगेसणा य j'aa। आहारोवहिसेजाए, एए तिण्णि विसोहए ॥ 11 ॥ | व्याख्या-गवेषणायामन्वेषणायां ग्रहणे स्वीकारे उभयंत्र एषणेति सम्बध्यते, ततो गवेषणायामेषणा, ग्रहणे च एषणा, परिभोगैषणा च या, 'आहारोवहिसेज्जाएत्ति' वचनव्यत्ययादाहारोपधिशय्यासु 'एएचि' लिङ्गव्यत्ययादेतास्तिस्र एषणा विशोधयेनिर्दोषाः कुर्यात् ॥ 11 ॥ कथं विशोधयेदित्याह UTR-3
Page #131
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 129 ॥ * मूलम्-उग्गमुप्पायणं पढमे, बीए सोहिज एसणं । परिभोगमि चउक्कं, विसोहिज जयं जई ॥ 12 ॥ ॥ चतुर्विश मध्ययनम्. व्याख्या-'उग्गमुप्पायणंति' उद्गमोत्पादनादोषान् 'पढमेत्ति' प्रथमायां गवेषणायां शोधयेदिति योगः । तत्रो gA12-14 द्मदोषा आधाकर्मादयः षोडश, उत्पादनादोषा अपि धायादयस्तावन्त एवेति । 'बीएत्ति' द्वितीयायां ग्रहणेषणायां शोधयेत् , 'एसणंति' एषणादोषान् शङ्कितादीन् दश, 'परिभोगंमित्ति' परिभोगैषणायां चतुष्कं संयोजनाप्रमाणांगारैधूमकारणरूपं, अङ्गारधूमयोर्मोहनीयान्तर्गतत्वेनैकतया विवक्षितत्वात् , विशोधयेत् 'जयंति' यतमानो य्तिः। पुनः क्रियाभिधानमतिशयसूचकमिति सूत्रद्वयार्थः ॥ 12 ॥ आदाननिक्षेपसमितिमाहमूलम्-ओहोवहोवग्गहिरं, भंडगं दुविहं मुन्नी। गिण्हंतो निक्खिवंतो a, पौंजिज इमं विहिण्॥13॥ ___ व्याख्या-'ओहोवहोवग्गहिअंति' इहोपधिशब्दो मध्यनिर्दिष्टो डमरुकमणिन्यायेनोभयत्रापि सम्बध्यते, तत ओघोपधिं औपग्रहिकोपधि च, भाण्डकमुपकरणं यथाक्रमं रजोहरणादि दण्डकादि च, द्विविधं उक्तभेदतो विभेदं, मुनिः गृहन्निक्षिपंच प्रयुजीत इमं वक्ष्यमाणं विधिम् ॥ 13 ॥ तमेवाह। मूलम्-चक्खुसा पडिलेहिता, पमजिज जयं जी। आइए निक्खिवेज वा, दुहओवि समिए सया 14 व्याख्या-चक्षुषा प्रत्युपेक्ष्याऽवलोक्य प्रमार्जयेत् रजोहरणादिना यतमानो यतिः, तदनु आददीत निक्षिपेद्वा UTR-3
Page #132
--------------------------------------------------------------------------
________________ उत्तराध्ययन चतुर्विंशमध्ययनम्. gA15-16 * 'दुहओवित्ति' द्वावपि प्रक्रमादौधिकौपग्रहिकोपधी, समित उपयुक्तः सदेति सूत्रद्वयार्थः ॥ 14 ॥ परिष्ठाप नासमितिमाहमूलम्-उच्चारं पासवणं, खेलं सिंघाण जल्लिअं । आहारं उवहिं देहं, अन्नं वावि तहाविहं ॥ 15 ॥ ___ व्याख्या-उच्चारं पुरीषं, प्रश्रवणं मूत्रं, खेलं मुखश्लेष्माणं, सिङ्घाणं नासिकाश्लेष्माणं, 'जलिअंति' जलं मलं, आहारमुपधिं देहं, अन्यद्वा कारणगृहीतं गोमयादि, अपिः पूतौ, तथाविधं परिष्ठापनाह स्थण्डिले व्युत्सृजेदित्युत्तरेण योगः ॥ 15 ॥ स्थण्डिलं च दशविशेषणपदविशिष्टमिति तद्गताखिलभङ्गोपलक्षणार्थमाद्यविशेषणपदस्थशन्दद्वयस्य भगकरचनामाह-- मूलम्-अणावायमसंलोए, अणावाए चेव होइ स्ण्लोए। आवायमसंलोए, आवाए चेव संलोए ॥ 16 ॥ व्याख्यान विद्यते आपातः खपरोभयपक्षसमीपागमनरूपो यत्र तदनापातं स्थण्डिलमिति गम्यं, 'असंलोएत्ति' नास्ति संलोको दूरस्थापि खपक्षादेरालोको yatra tattathetyeko bhnggH||1|| अनापातं चैव भवति संलोकं, यत्रापातो नास्ति संलोकश्चास्तीति द्वितीयो भङ्गः ॥ 2 ॥ आपातमसंलोकं, यत्रापातोऽस्ति न तु संलोक इति तृतीयः ॥ 3 ॥ UTR-3
Page #133
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 131 ॥ चतुर्विशमध्ययनम्. गा 17-18 आपातं चैव संलोकं, यत्रोभयमपि स्वादिति तुर्यः ॥ 4 ॥ इहापातं संलोकं चेति स्थण्डिलविशेषणं मत्वर्थीये अचि सिद्धम् ॥ 16 ॥ दशविशेषणपदज्ञापनार्थमुच्चारादि यादृशे स्थण्डिले व्युत्सृजेत्तदाह मूलम्-अणावायमसंलोए 1 parassa'NuvaghAie 2 / समे 3 अझुसिरे 4 आवि, अचिरकालकयंमि a5॥ 17 ॥ विच्छिण्णे 6 दूरमोगाढे 7, नासन्ने 8 बिलवजिए 9 / तसपाणबीअरहिए 10, उच्चाराईणि वोसिरे ॥ 18 ॥ | व्याख्या-अनापाते असंलोके, कस्खेत्याह-परस्य खपरपक्षादेः ॥ 1 ॥ तथा अनुपघातके, संयमात्मप्रवचनोपघातरहिते ॥ 2 ॥ समे, निनोन्नतत्वहीने ॥ 3 ॥ अशुषिरे, तृणपर्णाधनाकीर्णे ॥ 4 ॥ अचिरकालकृते, दाहादिना खल्पकालकृते, चिरकृते हि पुनः संमूर्छन्त्येव पृथिव्यादयः ॥5॥'विच्छिन्न्न्नेत्ति' विस्तीर्णे, जघन्यतोऽपि हस्तमात्रे ॥ 6 ॥ दूरमवगाढे, जघन्यतोऽप्यधस्ताच्चतुरङ्गुलमचित्तीभूते ॥ 7 ॥ नासन्ने, ग्रामारामादेद्रस्थे ॥ 8 ॥ विलबर्जिते, मूषकादिबिलरहिते ॥ 9 ॥ त्रसप्राणा द्वीन्द्रियाद्याः, बीजानि शाल्यादीनि, सकलैकेन्द्रियोपलक्षणमेतत्तैः रहिते त्रसप्राणबीजरहिते ॥ 10 ॥ एषां च पदानामेकद्विकत्रिकादिसयोगैश्चतुर्विशं सहस्रं [1024 ] भङ्गाः स्युः । UTR-3
Page #134
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 132 ॥ 15 18 21 24 तत्रान्त्यो दशपदनिष्पन्नो भङ्गको मुख्यवृत्या शुद्ध इतीदृशे स्थण्डिले उच्चारादीनि व्युत्सृजेत् परिष्ठापयेत् । पुनरुधारादि कथनं विस्मरणशीलानुग्रहार्थमिति सूत्रचतुष्कार्थः ॥ 17 ॥ 18 ॥ अथोक्तार्थोपसंहारपूर्व वक्ष्यमाणार्थसम्बन्धार्थमाहमूलम् - आओ पञ्च समिईओ, समासेण विआहिआ । इत्तो य तओ गुत्ती, वोच्छामि अणुपुवसो 19 व्याख्या -- 'विआहिअत्ति' व्याख्याताः 'इत्तो अत्ति' इतश्च 'तओत्ति' तिस्रः 'अणुपुचसोत्ति' आनुपूर्व्येति सूत्रार्थः ॥ 19 ॥ तत्राद्यामाह - मूलम् - सच्चा तहेव मोसा य, सच्चामोसा तहेव य । चउत्थी असच्चमोसा a, मणगुत्ती चउब्विहा ॥ 20 ॥ व्याख्या - सत्पदार्थचिन्तनरूपो मनोयोगः सत्यः, तद्विषया मनोगुप्तिरप्युपचारात् सत्या । एवमन्या अपि ॥ 20 ॥ अस्या एव खरूपं निरूपयन्नुपदेष्टुमाह मूलम् -- संरंभसमारंभे, आरंभंमि तहेव य । मणं पवत्तमाणं तु, निअत्तिज्ज जयं जई ॥ 21 ॥ व्याख्या - संरम्भः सङ्कल्पः, स च मानसस्तथाऽहं ध्यास्यामि यथाऽसौ मरिष्यतीत्येवंविधः । समारम्भः परपीडाकरोच्चाटनादिनिमित्तं ध्यानं, अनयोः समाहारस्तस्मिन् । आरम्भे परमारणक्षमाशुभध्यानरूपे, चः समुच्चये, तथैव तेनैवागमोक्तप्रकारेण मनः प्रवर्त्तमानं, तुर्विशेषणे, निवर्त्तयेत् यतमानो यतिः । विशेषश्चायं - शुभसङ्कल्पेषु मनः प्रवर्त्तयेदिति ॥ 21 ॥ वाग्गुप्तिमाह चतुर्विंश मध्ययनम्. (24) गा 19-21
Page #135
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 133 ॥ चतुर्विंशमध्ययनम्. गा 22-25 मूलम् सञ्चा तहेव मोसा य, सच्चामोसा तहेव y। चउत्थी असच्चमोसा u, वयगुत्ती चउव्वीहा ॥ 22 ॥ व्याख्या--सत्या यथास्थितार्थप्रतिपादिका, असत्या तद्विपरीता, सत्यामृषा गोवृषभसके गाव एवैता इत्यादिका, असत्यामृषा खाध्यायं विधेहीत्यादिका ॥ 22 ॥ मूलम्-संरंभसमारंभे, आरभंमि तहेव य । वयं पवत्तमाणं तु, निअतिज जयं जई ॥ 23 ॥ ___व्याख्या-वाचिकः संरम्भः परव्यापादनक्षममंत्रादिपरावर्तनासङ्कल्पसूचको ध्वनिरेवोपचारात्सङ्कल्पशब्दवाच्यः सन् , समारम्भः परपीडाकरमंत्रादिपरावर्त्तनं, आरम्भः परमारणकारणमंत्रादिजपनमिति ॥ 23 ॥ कायगुप्तिमाहमूलम्-ठाणे निसीअणे चेव, तहेव य तुअढणे । उल्लंघणपल्लंघण, इंदिआणं च जुजणे ॥ 24 ॥ - व्याख्या-स्थाने ऊर्द्धस्थाने, निषीदने उपवेशने, चैव पूत्तौं, तथैव च त्वग्वर्त्तने शयने, उल्लाबने ताशहेतोर्गादेरुत्क्रमणे, प्रलबने सातत्येन गमने, उभयत्र सूत्रत्वाद्विभक्तिलोपः, इन्द्रियाणां च 'झुंजणेत्ति' योजने शब्दादिषु व्यापारणे, सर्वत्रापि वर्तमान इति शेषः ॥ 24 ॥ मूलम्-संरंभसमारंभे, आरंभमि तहेव य । कायं पवत्तमाणं तु, निअतिज जयं जई ॥ 25 ॥ व्याख्या-संरम्भोऽभिघाताय दृष्टिमुष्ट्यादिसंस्थानमेव सङ्कल्पसूचकमुपचारात्सङ्कल्पशब्दवाच्यं सत् समारम्भः UTR-3
Page #136
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 134 ॥ चतुर्विंशमध्ययनम्. (24) gA26-27 परितापकरो मुष्ट्याद्यभिघातः, आरम्भः प्राणिवधात्मकस्तेषु प्रवर्त्तमानं कायं निवर्तयेदिति सूत्रषट्कार्थः 25 ॥ अथ समितिगुप्त्योर्मिथो विशेषमाहमूलम्-एआओ पंच समिईओ, चरणस्स य प्व्त्त्न्ने। गुत्ती निअत्तणे वुत्ता, असुभत्थेसु सवसो ॥ 26 ॥ व्याख्या-एताः पञ्च समितयश्चरणं चारित्रं सचेष्टेत्यर्थः तस्य प्रवर्त्तने प्राच्यचशब्दस्य एवार्थस्येह योगात्प्रवर्तन एव उक्ता इति योगः, सच्चेष्टासु प्रवृत्तावेव समितयो व्याप्रियन्त इति भावः । 'गुत्तित्ति' गुप्तयो निवर्त्तनेप्युक्ताः, 'असुभत्थेसुत्ति' अशुभमनोयोगादिभ्यः 'सबसोत्ति' सर्वेभ्यः, अपिशब्दाचरणप्रवर्त्तनेपीति सूत्रार्थः ॥ 26 ॥ अध्ययनार्थमुपसंहरन्नेतदाचरणे फलमाहमूलम्-एआओपवयणमायाओ,जेसम्मं आयरे मुन्नी|से खीप्पं सवसंसारा,विप्पमुच्चै पंडिएत्ति बेमि व्याख्या-'आयरेत्ति' आचरेत् सेवेतेति सूत्रार्थः ॥ 27 ॥ इति ब्रवीमीति प्राग्वत् ॥ KARANEXT इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ चतुर्विशमध्ययनं सम्पूर्णम् ॥ 24 ॥ FAGI UTR-3
Page #137
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 135 ॥ ॥ अथ पञ्चविंशमध्ययनम् ॥ ॥ OM ॥ उक्तं चतुर्विंशमध्ययनमथ यज्ञीयाख्यं पञ्चविंशमारभ्यते । अस्य चायं सम्बन्धोऽनन्तराध्ययने प्रवचनमातर उक्तास्ताश्च ब्रह्मगुणस्थितस्यैव तत्त्वतो भवन्तीति जयघोषविजयघोषचरितवर्णनद्वारा ब्रह्मगुणा इहोच्यन्ते, इति सम्बन्धस्यास्य प्रस्तावनार्थं जयघोषकथालेशो लिख्यते । तथा हि वाराणस्यामभूतां द्वौ द्विजौ युग्मजसोदरौ ॥ काश्यपौ जयघोषाख्य - विजयघोषसंज्ञकौ ॥ 1 ॥ जयघोषोऽन्यदा खातुं गतो गङ्गां व्यलोकत ॥ सर्पमेकं मुखोपात्त - रटन्मण्डूकभक्षकम् ॥ 2 ॥ गृहीत्वा स भुजङ्गोऽपि, क्षणात् कुररपक्षिणा ॥ उत्क्षिप्याधिक्षिति क्षिप्तः, प्रारेभे भक्षितुं द्रुतम् ॥ 3 ॥ तेन सन्दंशदेशीय - त्रोटिनोटितविग्रहम् ॥ भक्ष्यमाणोऽप्यहिकं, रटन्तं तं जघास सः ॥ 4 ॥ तं च प्रेक्ष्य मिथोग्रासं जयघोषो व्यचिन्तयत् ॥ अहो ! भवस्य काप्येषा, स्थितिरस्थितसुस्थता ॥ 5 ॥ यो हि यस्मै प्रभवति, ग्रसते तं स मीनवत् ॥ न तु गोपायति स्वीयशक्ति कोऽपि नदीनवत् ॥ 6 ॥ कृतान्तस्तु महाशक्ति - रिति स प्रसतेऽखिलम् ॥ तदसारेऽत्र संसारे, का नामास्था 1 स तं प्रसति मीनवत् । इति "घ" पुस्तके ॥ 2 रिति सर्वे प्रसत्य हो । इति "घ" पुस्तके ॥ पश्चविंशमध्ययनम्. जयघोषर्षि कथालेशः 1-6 UTR-3
Page #138
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 136 ॥ पञ्चविंशमध्ययनम्. जयघोषर्षिकथालेशः गा 1-3 मनीषिणाम् ? ॥ 7 ॥ किञ्चह धर्म एवैकः, सर्वोपद्रवनाशकः ॥ श्रयामि तत्तमेवाहं, कामितार्थसुरद्रुमम् ॥ 8 ॥ इति चेतसि सम्प्रधार्य गङ्गा-परतीरं स गतो ददर्श साधून् । / जिनधर्ममवेत्य तद्राइ च, व्रतमादाय ततो भुवि व्यहार्षीत् ॥ 9 ॥ इति तत्कथालेशः ॥ तच्छेषं तु सूत्रसिद्धमिति सम्प्रति सूत्रं व्याख्यायते, तवेदम्मूलम्-माहणकुलसंभूओ, आसि विप्पो म्हाय्सो|जायाई जमजण्णंसि, जयघोसेत्ति नामओ ॥ 1 ॥ __ व्याख्या-ब्राह्मणकुलसम्भूतोऽपि जननीजातेरन्यथात्वे ब्राह्मणो न स्यादत आह-विप्र इति, 'जायाइत्ति' यायजीति मुहुर्यज्ञं करोतीति यायाजी, केत्याह-यमाः पञ्च महाव्रतानि तान्येव भावपूजारूपत्वाद्यज्ञो ymyjnystsmin॥1|| मूलम्-इंदिअग्गामनिग्गाही, मग्गगामी म्हामुन्नी। गामाणुगामं रीअंतो, पत्तो वाणारसी पुरीं ॥ 2 ॥ ___ व्याख्या-इन्द्रियग्रामनिग्राही, अत एव मार्गगामी मुक्तिपथयायी ॥ 2 ॥ * मूलम्-वाणारसीए बहिआ, उजाणंमि म्न्नोर्मे। फासुए सिजसंथारे, तत्थ वासमुवागए ॥ 3 ॥ व्याख्या-'बहिअत्ति' बहिर्भागे, इति सूत्रत्रयावयवार्थः, शेष व्यक्तमेवमग्रेऽपि ज्ञेयम् ॥ 3 ॥ तदा च तस्यां पुरि यद्वर्त्तते यच यतिः कुरुते तदाह UTR-3
Page #139
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 137 ॥ पञ्चविंशमध्ययनम्. gA4-7 * मूलम् -अह तेणेव कालेणं, पुरीए तत्थ माहणे । नामेण विजयघोसे, जणं जयै वेअवी ॥ 4 ॥ व्याख्या-तेणेव कालेणंति' तस्मिन्नेव काले ॥ 4 ॥ मूलम्-अह से तत्थ अणगारे, मासक्खमणपारणे । विजयघोसस्स जपणंमि, भिक्खमट्ठा उवट्टिए 5 व्याख्या-'भिक्खमत्ति' मोऽलाक्षणिकस्ततो भिक्षार्थमिति सूत्र्द्व्यार्थ्ः॥5॥ तत्र च यदसौ याजकश्चक्रे तदाहमूलम्-समुवटि तहिं संतं, जायगो प्द्दिसेहे। न हु दाहामु ते भिक्खं, भिक्खू जायाहि अन्नओ ॥ 6 ॥ व्याख्या-समुपस्थितं भिक्षार्थमागतं सन्तं तं संयतं 'तहिं तत्र याजको यज्वाऽजातप्रत्यभिज्ञो विजयघोष एव प्रतिषेधति, न हुत्ति' नैव दास्यामि ते तुभ्यं भिक्षा हे भिक्षो! 'जायाहित्ति' याचख अन्यतो अन्यस्मात् ॥ 6 ॥ कुत इत्याहमूलम्-जे अवेअविऊ विप्पा, जण्णहाय जे दिआ। जोइसंगविऊ जे a, जे अधम्माण पार्गा॥7॥ व्याख्या-ये च वेदविदो विप्रा जातितो यज्ञार्थाश्च यज्ञप्रयोजना ये तत्रैव व्याप्रियन्ते, द्विजाः संस्कारापेक्षया द्वितीयजन्मानः । ज्योतिष च ज्योतिःशास्त्रं, अङ्गानि च शिक्षादीनि विदन्ति ये ते ज्योतिषाविदः । इहाङ्गत्वेऽपि ज्योतिषः पृथक् ग्रहणं प्राधान्यख्यापकं । ये च धर्माणां धर्मशास्त्राणां पार्गाः। अशेषविद्यास्थानोपलक्षणमिदम् ॥ 7 ॥ UTR-3
Page #140
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 138 ॥ पञ्चविंशमध्ययनम्. (25) gA8-11 मूलम्-जे समुत्था समुद्धतुं, परं अप्पाणमेव य । तेसिं अन्नमिणं देयं, भो भिक्खू सबकामिअं ॥ 8 ॥ ___ व्याख्या-ये समर्थाः समुद्धत्तुं भवाब्धेरिति गम्यं, 'सबकामिअंति' सर्वाणि काम्यान्यभिलषणीयवस्तूनि यत्र तत्काम्यं, परसोपेतमित्यर्थः ॥ 8 ॥ एवं तेनोक्तो मुनिः कीदृग् जातः, किञ्च चकारेत्याहस्। मूलम्-सो तत्थ एवं पडिसिद्धो, जायगेण महामुणी । नवि रुट्टो नवि तुट्ठो, उत्तिमहगवेसओ ॥ 9 ॥ ___ व्याख्या-स जयघोषयतिः तत्र यज्ञपाटके एवं प्रतिषिद्धो याजकेन विजयघोषेण नापि रुष्टो नापि तुष्टः, किन्तु समतयैव स्थितः । किमित्याह-यत उत्तमार्थो मोक्षस्तद्वेषको मोक्स्सार्थीत्य्र्थ्ः-॥9॥ मूलम्-नन्नटं पाणहेउं वा, नवि निवाहणाय वा । तेसिं विमोक्खणहाए, इमं वयणमब्बवी ॥ 10 ॥ व्याख्या-न नैव अन्नार्थ पानहेतुं वा, नापि निर्वाहणाय वा वस्त्रादिना यापनार्थ वा आत्मन इति गम्यं । किमर्थ तीत्याह- तेषां याज्ञिकानां विमोक्षणार्थ इदं वचनमब्रवीत् ॥ 10 ॥ किं तदित्याह मूलम्-नवि जाणसि वेअमुहं, नवि जण्णाण जं मुह्ण्। नक्खत्ताण मुहं जं च, जं च धम्माण वा मुहं ॥ 11 ॥ व्याख्या-नापि नैव जानासि वेदानां मुखमिव मुखं वेदमुखं, यद्वेदेषु प्रधानं । नापि नैव यज्ञानां यन्मुखमु UTR-3
Page #141
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 139 ॥ पञ्चविंशमध्ययनम् पायः । नक्षत्राणां मुखं प्रधानं यच, यच्च धर्माणां वा मुखमुपायः । अनेन तस्य वेदयज्ञज्योतिर्द्धनिभिज्ञत्वमुक्तम् ॥ 11 ॥ अथ पात्राविज्ञत्वमाहमूलम्-जे समत्था समुद्धतुं, परं अप्पाणमेव योन ते तुमं विआणासि, अह जाणासि तो भण ॥ 12 ॥ व्याख्या-स्पष्टमेतत् ॥ 12 ॥ एवं मुनिनोक्तः स किं चकारेत्याहमूलम्-तस्सक्खेवपमुक्खं च, अचयंतो तहिं दिओ|स्प्रिसो पंजली हौं, पुच्छई तं महामुणिं ॥ 13 ॥ व्याख्या-तस्य यतेराक्षेपस्व प्रश्नस्य प्रमोक्षः प्रतिवचनं, चः पूरणे, दातुमिति शेषः 'अचयंतोत्ति' अशक्नुवन् तस्मिन् यज्ञे द्विजः सपर्षत्सभान्वितःप्राअलिर्भूत्वा पृच्छति तं महामुनिम् ॥ 13 ॥ किमित्याहमूलम्-वेआणं च मुहं बहि, बृहि जण्णाण जं मुहं । नक्खत्ताण मुहं ब्रूहि, ब्रूहि धम्माण जं मुहं ॥ 14 ॥ | मूलम्-जे समत्था समुद्धतुं, परं अप्पाणमेव य । एयं मे संसयं सवं, साहू कहसु पुच्छिओ॥15॥ ___ व्याख्या-[स्पष्टे नवरम् ] 'संसयंति' संशयविषयं वेदमुखादीति सूत्रदशकार्थः ॥ 14 ॥ ॥ 15 // मुनिराह-- मूलम्-अग्निहोत्तमुहा वेआ, जण्णही वेअसां मुहं । नक्खत्ताण मुहं चंदो, धम्माणं कासवो मुहं 16 व्याख्या-अग्निहोत्रं अग्निकारिका, सा चेह "कर्मेन्धनं समाश्रित्य, दृढा सद्भावनाहुतिः ॥ धर्मध्यानामिना UTR-3
Page #142
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 140 ॥ 15 18 21 24 कार्या, दीक्षितेनाग्निकारिका ॥ 1 ॥ " इत्यादिरूपा गृह्यते, तदेव मुखं प्रधानं येषां ते अग्निहोत्रमुखा वेदाः ॥ वेदानां हि दन इव नवनीतमारण्यकं प्रधानं, तत्र च "सत्यं तपश्च सन्तोषः, क्षमा चारित्रमार्जवम् ॥ श्रद्धा धृतिरहिंसा च, संवरश्च तथापरः ॥ 17 ॥ " इति दशप्रकार एव धर्मः प्रोचे । तदनुसारि चोक्तरूपमेवाग्निहोत्रमिति । तथा यज्ञो भावयज्ञः संयमरूपस्तदर्थी वेदसां यागानां मुखमुपायः, यज्ञा हि सत्येव यज्ञार्थिनि प्रवर्त्तन्ते । नक्षत्राणां मुखं प्रधानं चन्द्रः । धर्माणां काश्यपो युगादिदेवो मुखमुपायस्तस्यैव प्रथमतस्तत्प्ररूपकत्वात् ॥ 16 ॥ काश्यपस्यैव माहात्म्यप्रकाशनेन धर्ममुखत्वं समर्थयितुमाह- मूलम् - jar3A चंदं गहाईआ, चिट्ठति पंजलीउडा । वंदमाणा नर्मसंता, उत्तमं मणहारिणो ॥ 17 ॥ व्याख्या--यथा चन्द्रं ग्रहादिकाः 'पंजलिउडत्ति' कृतप्राञ्जलयः वन्दमानाः स्तुवन्तो नमस्यन्तो नमस्कुर्वन्तः उत्तमं प्रधानं यथा स्यात् तथा मनोहारिणोऽतिविनीततया चित्ताक्षेपकारिणस्तिष्ठन्तीति सम्बन्धः, तथैव वृषभमपि भगवन्तं देवेन्द्रमुख्या इत्युपस्कारः ॥ 17 ॥ अनेन प्रश्नचतुष्कोत्तरमुक्तं, पञ्चमप्रश्नमधिकृत्याह-- मूलम् -- अजाणगा जण्णवाई, विज्जा माहणसंपया । गूढा सज्झायतवसा, भासछन्ना इवग्गणो ॥ 18 ॥ व्याख्या -- 'अजाणगत्ति' अज्ञाः के ते 1 यज्ञवादिनो ये तव पात्रत्वेनाभिमताः, कासामज्ञा इत्याह- 'विजा पञ्चविंश मध्ययनम्. (25) गा 17-18 UTR-3
Page #143
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 141 ॥ पञ्चविंशमध्ययनम् gA19-20 AM माहणसंपयत्ति' विद्यात्राह्मणसम्पदा, तत्र विद्या आरण्यकब्रह्माण्डपुराणादिधर्मशास्त्ररूपास्ता एव ब्रामणसम्पदो विद्याब्राह्मणसम्पदः । तात्विकब्राह्मणानां हि निष्किञ्चनतया विद्या एव सम्पदः स्युः तद्विज्ञत्वे च कथममी बृहदारण्यकादिप्रोक्तं दशविधधर्म विदन्तोऽपि यज्ञमेव कुर्युरिति ? तथा गूढा बहिः संवरवन्तः, केन हेतुना ? खाध्यायतपसा वेदाध्ययनोपवासादिना । अत एव 'भासछन्ना इवग्गिणोत्ति' भस्मन्छन्ना अग्मय इव । यथा हि ते बहिरुपशमभाज इवाभान्ति, अन्तः पुनर्जाज्वल्यमाना एव । एवमेतेप्यन्तःकषायवत्तया ज्वलिता एव स्युरेवं च भवदभिमतब्राह्मणानां खपरोद्धरणक्षमत्वं दुरापास्तमेवेत्यर्थः ॥ 18 ॥ कस्तर्हि भवन्मते ब्राह्मणो यः पात्रमित्याह- . मूलम्-जोलोए बंभणो वुत्तो, अग्गी वा महिओजहा । सया कुसलसंदिट्रं,तं वयं बूम माहणं ॥ 19 ॥ ___व्याख्या-यो लोके ब्राह्मण उक्तः कुशलैरिति गम्यते, 'अग्गी वा महिओ जहत्ति' वा पूरणे, यथेतिभिन्नक्रमस्ततो यथानियत्तदोर्नित्याभिसम्बन्धात् तथा महितः पूजितः सन् , सदाकुशलैः तत्त्वज्ञैः सन्दिष्टं कथितं कुशलसन्दिष्टं तं वयं ब्रूमो ब्राह्मणम् ॥ 19 ॥ इत उत्तरसूत्रैः कुशलसन्दिष्टबामणखरूपमाहमूलम्-जो न सज्जइ आगंतुं, पवयंतो न सोअइ । रमए अजवयणंमि, तं वयं बूम माहणं ॥ 20 ॥ ___ व्याख्या-यो न सजति नाभिष्वङ्गं करोति आगन्तुं प्राप्तुं खजनादिस्थानमिति गम्यते, आगत्य च प्रव्रजन् तत एव स्थानान्तरं गच्छन्न शोचति, यथाहं कथमेनं विना स्थास्यामीति ? अत एव रमते आर्यवचने तीर्थकृद्वचसि ॥ 20 ॥ ट.80 UTR-3
Page #144
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 142 ॥ पञ्चविंशमध्ययनम्. (25) गा 21-26 मूलम्-जायरूवं जहामढें, निद्धंतमलपावगं । रागद्दोसभयाइअं, तं वयं बूम माहणं ॥ 21 ॥ व्याख्या-जातरूपं स्वर्ण यथा आमृष्टं तेजःप्रकर्षार्थ मनःशिलादिना परामृष्टं, अनेनाऽस्य बाह्यो गुण उक्तः । 'निद्धतमलपावगंति' प्राकृतत्वात् पावकेनाग्निना निर्मातं दग्धं मलं किटं यस्य तत्पावकनिर्मातमलं, अनेन चान्तरस्ततो जातरूपवद्बाह्यान्तरगुणान्वितः । अत एव रागद्वेषभयातीतश्च यस्तं वयं ब्रूमो ब्राह्मणम् ॥ 21 ॥ मूलम्-तसे पाणे विआणित्ता, संगहेण य्थाव्रे। जो न हिंसइ तिविहेणं, तं वयं ब्रम माह्न्न्ण्॥22॥ __ व्याख्या-त्रसप्राणिनो विज्ञाय सङ्ग्रहेण संक्षेपेण चशब्दाद्विस्तरेण च तथा स्थावरान् यो न हिनस्ति त्रिविधेन योगेनेति गम्यते ॥ 22 ॥ मूलम्-कोहा वा जै वा हासा, लोहा वा जै वा भया |musN na वयई जो u, तं वयं बूम माहणं23 चित्तमंतमचित्तं वा, अप्पं वा जै वा बहुं । न गिण्हइ अदत्तं जो, तं वयं बूम माहणं ॥ 24 ॥ ___ व्याख्या-[स्पष्टे नवरम् ] चित्तवद्विपदादि, अचित्त सुवर्णादि ॥ 23 ॥ 24 ॥ - मूलम्-दिवमाणुसतेरिच्छं, जो न सेवै मेहुणं । मणसा काय वक्केणं, तं वयं ब्रूम माहणं ॥ 25 ॥ जहा पउमं जले जायं, नोवलिप्पइ वारिणा । एवं अलित्तं कामेहिं, तं वयं ब्रम माहणं ॥ 26 ॥ UTR-3
Page #145
--------------------------------------------------------------------------
________________ पि यस वर्ष भयो मनि उत्तराध्ययन ॥ 143 ॥ पञ्चविंशमध्ययनम्. गा 27-29 व्याख्या-यथा पद्म जले जातं नोपलिप्यते वारिणा, एवं पद्मवदलिप्सः कामैस्तजातोऽपि यस्तं वयं ब्रूमो ब्राह्मणम् ॥ 25 ॥ 26 ॥ इत्थं मूलगुणैस्तमुक्त्वा उत्तरगुणैस्तमाहमूलम्-अलोलुअं मुहाजीवी, अणगारं अकिंचणं असंसत्तं गिहत्थेसु, तं वयं बूम माहणं ॥ 27 ॥ व्याख्या-अलोलुपं आहारादावलम्पटं 'मुहाजीवित्ति' मुधाजीविनं अज्ञातोञ्छवृत्तिं, न तु भेषजमन्त्राद्युपदेशकृताजीविकं । असंसक्तमसम्बद्धं गृहस्थैः पूर्वसंस्तुतपश्चात्संस्तुतैः ॥ 27 ॥ . मूलम-जहित्ता पूवसंजोगं, नातिसंगे अ बंधवे । जो न सज्जइ एएसु, तं वयं ब्रूम माहणं ॥ 28 ॥ ___ व्याख्या-हित्वा त्यक्त्वा पूर्वसंयोगं मात्रादिसम्बन्धं, ज्ञातिसङ्गान् खस्रादिसम्बन्धान्, चस्य भिन्नक्रमत्वाद्वान्धवांश्च यो न सजति न भूयो रज्यते एतेषु ॥ 28 ॥ अथ वेदाध्ययनं यजनं च त्रायकमिति तद्योगादेव ब्राह्मणो न तु त्वदुक्त इत्याशंक्याहमूलम्-पसुबंधा सववेआ, जट्टं च पावकम्मुणा न तं तायंति दुस्सीलं, कम्माणि बलवंतिह ॥ 29 ॥ ___ व्याख्या-पशूनां बन्धो विनाशाय नियमनं यर्हेतुभिस्ते पशुबन्धाः सर्ववेदा ऋग्वेदादयः, 'जटुं चत्ति' इष्टं यजनं, | चः समुच्चये, पापकर्मणा पापहेतुपशुवधाद्यनुष्ठानेनन तं यष्टारं त्रायन्ते दुश्शीलं दुराचारं भवादिति गम्यते, यतः कर्माणि बलवन्ति दुर्गतिनयनं प्रति समर्थानि इह वेदाध्ययने यजने च जायन्ते, पशुवधादिप्रवर्तकतया तयोः UTR-3
Page #146
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 144 ॥ पञ्चबिंशमध्ययनम्. gA30-32 कर्मबलवर्द्धकत्वादिति भावः । ततो नानयोर्योगात् ब्राह्मणः स्याकिन्तु पूर्वोक्तगुणयुक्त एवेति तत्त्वम् ॥ 29 ॥ अन्यच्च मूलम्-नवि मुंडिएण समणो, न OMkAreNa ब्ण्भ्न्नो। न मुणीरपणवासेणं, कुसचीरेण न ताव्सो॥30॥ व्याख्या-न नैव, अपिः पूतों, मुण्डितेन श्रमणो निर्ग्रन्थो भवतीति शेषः । न 'OMkAreNatti' OMbhUrbhuvaHkharityAdinA ब्राह्मणः, न मुनिररण्यवासेन, कुशो दर्भविशेषस्तन्मयं चीरं कुशचीरं वल्कलोपलक्षणमिदं तेन न ताप्स्ः॥30॥ तर्हि कथमेते भवन्तीत्याहमूलम्-समयाए समणो होइ, बंभचेरेण ब्ण्भ्न्नो। नाणेण य मुणी होई, तवेणं होइ तावसो ॥ 31 ॥ ___ व्याख्या-[स्पष्टा] तथा ॥ 31 ॥ मूलम्-कम्मुणा बंभणो होइ, कम्मुणा होइ ख्त्तिओ। कम्मुणा वैसो होइ, सुद्दो हवै क्म्मुन्ना॥32॥ ___ व्याख्या-कर्मणा क्रियया ब्राह्मणो भवति, यदुक्तं-"क्षमा दानं दमो ध्यानं, सत्यं शौचं धृतिघृणा । ज्ञानं विज्ञानमास्तिक्य-मेतद्राह्मणलक्षणम् ॥ 1 ॥ " तथा कर्मणा क्षतत्राणलक्षणेन भवति क्षत्रियः, वैश्यः कर्मणा कृषिपाशुपाल्यादिना भवति, शूद्रो भवति कर्मणा शोचनहेतुप्रैषादिसम्पादनरूपेण । कर्मनानात्वाभावे हि ब्राह्मणादिव्यपदेशानामभाव एवेति । ब्राह्मणावसरे च यच्छेषाभिधानं तद्याप्तिदर्शनार्थम् ॥ 32 ॥ किमिदं स्वबुद्ध्यैवोच्यत इत्याह 1 "OM भूर्भुवःखस्तत् सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् " ॥ ॥ 476 ॥ UTR-3
Page #147
--------------------------------------------------------------------------
________________ पञ्चविंश. मध्ययनम्, gA33-37 उत्तराध्ययन * मूलम्-एए पाउकरे बुद्धे, जेहिं, होइ सिणायओ । सवसंगविणिमुकं, तं वयं बूम माहणं ॥ 33 ॥ ॥ 145 // ___ व्याख्या-ताननन्तरोक्तान् अहिंसादीन् अर्थान्प्रादुरकार्षीत् प्रकटितवान् बुद्धः सर्वज्ञो यैर्भवति स्नातकः केवली, ततश्च प्रत्यासन्नमुक्तितया सर्वकर्मविनिमुक्तमिव सर्वकर्मविनिमुक्तं तं स्नातकं वयं ब्रूमो ब्राह्मणम् ॥ 33 ॥ मूलम्-एवं गुणसमाउत्ता, जे भवंति दिउत्त्मा। ते समत्था उ उद्धत्तं, परं अप्पाणमेव य ॥ 34 ॥ व्याख्या-एवं गुणैरहिंसाद्यैः समायुक्ता ये भवन्ति द्विजोत्तमाः ते समर्थाः, तुः पूरणे । इत्येकोनविंशति सूत्रार्थः ॥ 34 ॥ इत्युदीयोवस्थितो मुनिः, ततश्चमूलम-एवं तु संसये छिन्ने, विजयघोसे अमाहणे । समुदाय तओ तं तु, जयघोसं महामुणिं ॥ 35 ॥ ___ व्याख्या-एवमुक्तनीत्या, तुक्यान्तरोपन्यासे, संशये छिन्ने सति विजयघोषश्चः पूरणे ब्राह्मणः, 'समुदायत्ति' समादाय सम्यक् गृहीत्वा ममासौ सोदरो भवति इत्युपलक्ष्येत्यर्थः, ततः संशयच्छेदानन्तरं तं, तुः पूरणे, जयघोषमहामुनिम् ॥ 35 ॥ किं चकारेत्याहमूलम्-तुट्टे अ विजयघोसे, इणमुदाह कयंजली । माहणत्तं जहाभूअं, सुट्ट मे उव्द्ण्सिअण्॥36॥ ___व्याख्या-'इणमुदाहुत्ति' इदमुदाहृतवानुवाचेत्यर्थः, 'जहाभूअंति' यथाभूतं यथास्थितम् ॥ 36 ॥ मूलम्-तुब्भे जइआ जपणाणं, तुब्भे वेअविऊ विऊ । जोइसंगविऊ तुब्भे, तुब्भे धम्माण पारगा 37 UTR-3
Page #148
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 146 ॥ पञ्चविंशमध्ययनम्. (25) गा 38-41 ___ व्याख्या-'jaiatti' यष्टारः यूयं वेदविदो हे विदः ! हे यथास्थिततत्त्वज्ञाः ! ॥ 37 ॥ मूलम्-तुम्भे समत्था उद्धत्तुं, परं अप्पाणमेव यातमणुग्गहं करेहा, भिक्खेणं भिक्खउत्तमा ॥ 38 ॥ व्याख्या-'तमणुग्गहंति' तत्तस्मात् अनुग्रहं कुरुतास्माकं 'भिक्खेणंति' भैक्ष्येण भिक्षाग्रहणेन हे भिक्षत्तम ! इति सूत्रचतुष्कार्थः ॥ 38 ॥ एवं द्विजेनोक्ते मुनिराह मूलम्-न कजं मज भिक्खेणं, खिप्पं निक्खमसू दिआ। मा भमिहिसि भयावत्ते, घोरे संसारसागरे ॥ 39 ॥ व्याख्या-न कार्य मम भैक्ष्येण किन्तु क्षिप्रं निष्काम प्रव्रज हे द्विज ! मा भ्रमीः भयानि इहलोकभयादीनि आवर्ता इव आवतों यस्मिन् स तथा तस्मिन् घोरे संसारसागरे ॥ 39 ॥ मूलम्-उवलेओ होइ भोगेसु, अभोगी नोवलिप्पइ । भोगी भमै संसारे, अभोगी विप्पमुच्चै ॥ 40 ॥ ब्याख्या--उपलेपः कर्मोपचयरूपो भवति भोगेषु भुज्यमानेष्विति शेषः, अभोगी नोपलिप्यते कर्मणेति शेषः, ततश्च भोगीत्यादि स्पष्टम् ॥ 40 ॥ भोगिनामुपलेपमन्येषां च तदभावं दृष्टान्तद्वारेणाह मूलम्-उल्लो सुक्को अ दो छूढा, गोलया म्हिआम्या। दोवि आवडिआ कुड्डे, jo ullo so'ttha laggai // 41 // UTR-3
Page #149
--------------------------------------------------------------------------
________________ 42-44 उत्तराध्ययन व्याख्या-आर्द्रः शुष्कश्च द्वौ क्षिप्तौ गोलको मृत्तिकामयौ, द्वावप्यापतितौ प्राप्तौ कुड्ये भित्तौ, यः आर्द्रः pnycviNsh॥147॥ 'अत्यत्ति' अनयोर्मध्ये लगति श्लिष्यति ॥ 41 ॥ दार्टान्तिकयोजनामाह मध्ययनम्. मूलम्-एवं लग्गति दुम्मेहा, जे नरा काम्लाल्सा। विरत्ता उ न लग्गति, जहा सुक्के उ गोलए ॥ 42 ॥ व्याख्या-'लग्गति' श्लिष्यन्ति संसार इति शेषः, इति सूत्रचतुष्कार्थः ॥ 42 ॥ एवमुक्तो यत्स चक्रे तदाहमूलम्-एवं सो विजयघोसो, जयघोसस्स अंतिए । अणगारस्स निक्खंतो, धम्म सोच्चा अणुत्तरं 43 ___ व्याख्या-अत्र एवमनेन प्रकारेण धर्म श्रुत्वेति योज्यम् ॥ 43 ॥ अथाध्यनार्थमुपसंहरन्ननयोर्निष्क्रमणफलमाहमूलम्-खवित्ता पूवकम्माइं, संजमेण तवेण y। जयघोसविजयघोसा, सिद्धिं पत्ता अणुत्तरंति बेमि 44 व्याख्या-स्पष्टम् ॥ 44 ॥ | यात्र्याय्वाद्वुमायि ST इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय-नि 4 श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ पञ्चविंशमध्ययनं सम्पूर्णम् ॥ 25 ॥ plm MAS UTR-3
Page #150
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 148 ॥ " सूरिं श्रीविजयानन्दं, विजयानन्दकारकम् । "आत्माराम" इति ख्यातं वन्दे सद्गुणलब्धये ॥ 1 ॥ " पंचविंशमध्ययनं सम्पूर्णम् ॥ 25 ॥ $8586358SCUSSTSEI " वल्लभविजयस्त्वेष, शिष्यशिष्यस्य शिष्यकः । नित्यं स्मरति यं भक्त्या स ददातु सदा सुखम् । / 1 / / " UTR-3
Page #151
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 149 ॥ ॥ अथ षड्विंशमध्ययनम् ॥ पशिमध्ययनम्, gA1-3 ॥AUM॥उक्त्ण् पञ्चविंशमध्ययनं अथ सामाचारीसंशं षडिंशमारभ्यते अस्य चायं सम्बन्धोऽनन्तराध्ययने ब्रह्मगुणा उक्ताः ते च यतेरेव स्युः, तेन चावश्यं सामाचारी समाचरणीया, सा चास्मिन्नुच्यत इत्येवं सम्बन्धस्यास्वेदमादिसूत्रम्मूलम्-सामायारी पवक्खामि, सव्वदुक्खविमोक्खणि अंचरित्ताण निग्गंथा, तिण्णा संसारसागरं ॥ 1 ॥ व्याख्या-सामाचारी साधुजनकर्त्तव्यरूपां 'जं चरित्ता णत्ति' यां चरित्वाऽऽसेव्य 'तिण्णत्ति' तीर्णाः, उपलक्षणत्वात्तरन्ति तरिष्यन्ति चेति सूत्रावयवार्थः, शेषं स्पष्टमेवमग्रेऽपि ज्ञेयम् ॥ 1 ॥ यथाप्रतिज्ञातमाह मूलम्-पढमा आवस्सिआ नाम 1, बीआ य निसीहिआ 2 ॥ आपुच्छणा य तैआ 3, चउत्थी पडिपुच्छणा 4 ॥ 2 ॥ पंचमा छंदणा नामं 5, इच्छाकारो अ छहओ 6 ॥ सत्तमो मिच्छकारो उ 7, तह कारो अ 8 अट्ठमो ॥ 3 ॥ UTR-3
Page #152
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 150 ॥ 12 15 18 21 अभूद्वाणं नवमं 9, दसमा उवसंपया 10 ॥ एसा दसंगा साहूणं, सामायारी पवेइआ ॥ 4 ॥ व्याख्या--व्रतादारभ्य विना कारणं गुरोरवग्रहे न स्थेयमाशातनाशङ्कातः, किन्तु ततो निर्गन्तव्यं, न चावश्यक विना निर्गमनमिति प्रथमाऽऽवश्यकी ॥ 1 ॥ निर्गत्य चावस्थानस्थाने नैषेधिकी गमनादिनिषेधरूपा कार्येति तदनु नैषेधिकी ॥ 2 ॥ तत्र च तिष्ठता भिक्षाटनादिकार्योत्पत्तौ गुरूनापृच्छ्यैव प्रवर्त्तितव्यमिति तदनन्तरमाऽऽप्रच्छना ॥ 3 ॥ तस्यां च कृतायां गुरुनियुक्तेनाऽपि प्रवृत्तिकाले पुनः प्रष्टव्या एव गुरवः इति तत्पृष्ठतः प्रतिप्रच्छना ॥ 4 ॥ कृत्वा च भिक्षाटनं नात्मम्भरिणा भाव्यं, किन्तु शेषमुनीनां निमन्त्रणारूपा छन्दना कार्येति तदनु छन्दना ॥ 5 ॥ तत्रापि इच्छाकार एव प्रयोक्तव्य इति तदनु सः ॥ 6 ॥ इत्थं क्रियमाणेऽपि कथञ्चिदतिचारसम्भवे मिथ्यादुष्कृतं कार्यमिति तदनु मिथ्याकारम् ॥ 7 ॥ महति चापराधे गुरोरालोचिते गुरुवचनं तथेति स्वीकार्यमिति तत्पृष्ठतस्तथाकारः ॥ 8 ॥ तथेति स्वीकृत्य च सर्वकृत्येषूद्यमः कार्य इति तदनु अभ्युत्थानम् ॥ 9 ॥ उद्यमवता च ज्ञानाद्यर्थं गणान्तरेऽपि गत्वोपसम्पद्बाह्येति तदनु उपसम्पदुक्तेति सूत्रत्रयार्थः ॥ 4 ॥ एनामेव विषय - विभागेनोपदर्शयितुमाह मूलम् --गमणे आवस्सिअं कुज्जा, ठाणे कुज्जा णिसीहिअं । आपुच्छणा सयं करणे, परकरणे पडिपुच्छणा पत्रिंशमध्ययनम्. (26) गा 4-5 UTR-3
Page #153
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 15 ॥ षड्विंशमध्ययनम्. gA6 व्याख्या-गमने तथाविधहेतुना बहिनिस्सरणे, आवश्यकेषु अवश्यकर्त्तव्यव्यापारेषु भवा आवश्यकी तां कुर्यात् । स्थाने उपाश्रयादौ प्रविशन्निति शेषः, कुर्यान्नैषेधिकी ग्म्नादिनिस्सेध्रूपां। आप्रच्छना इदमहं कुर्यां न वेत्यादिरूपां, स्वयमात्मनः करणं कस्यापि कार्यस्य निर्वर्त्तनं स्वयं करणं तस्मिन्कार्येति शेषः । तथा परकरणेऽन्यकार्यविधाने प्रतिप्रच्छना, गुरुनियुक्तोऽपि हि पुनः प्रवृत्तिकाले पृच्छत्येव गुरुं । इह च वकृत्यपरकृत्ययोरुपलक्षणत्वात्सामान्येन खपरखम्बन्धिषु सर्वकार्येष्वपि प्रथमतो गुरूणां प्रच्छनमापृच्छा, गुरुनियुक्तेनापि प्रवृत्तिकाले भूयस्तत्प्रच्छनं प्रतिपृच्छेति ज्ञेयं । आह च नियुक्तिकृत्-"आपुच्छणा उ कजे पुवनिउत्तेण होइ पडिपुच्छत्ति" ॥ 5 ॥ मूलम्-छंदणा दबजाएणं, इच्छाकारो असार्न्ने। मिच्छाकारोअ निंदाए, तहकारो पडिस्सुए ॥ 6 ॥ व्याख्या-छन्दना शेषमुनिनिमन्त्रणा द्रव्यजातेन द्रव्यविशेषेण पूर्वगृहीतेनेति गम्यते, उक्तं च "पुषगहिएण । छ्ण्द्न्न्त्ति"| इच्छया खाभिप्रायेण न तु बलात्कारेण करणं तत्तत्कार्यनिवर्त्तनमिच्छाकारः, सारणे आत्मनः परस्य वा कृत्यं प्रति प्रवर्त्तने । तत्रात्मसारणे यथा 'इच्छाकारेण युष्मच्चिकीर्षितमिदं कार्य करोमीति, अन्यसारणे व यथा 'मम पात्रलेपादिकार्यमिच्छाकारेण कुरुतेति' / मिथ्याकरणं मिथ्या इदमिति प्रतिपत्तिमिथ्याकारः, स चात्मनो निन्दायां । वितथाचरणे धिगिदं मिथ्या मया कृतमित्यादिरूपायां । तथाकार इदमित्थमेवेत्यभ्युपगमः, प्रतिश्रुते प्रतिश्रवणे गरौ वाचनादिकं प्रयच्छत्येवमेवेदमित्यङ्गीकाररूपे ॥ 6 ॥ UTR-3
Page #154
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 152 ॥ पशिमध्ययनम्. (26) गा 7.9 मूलम्-अब्भुट्टाणं गुरुपूआ, अच्छणे उव्स्ण्प्या। एवं दुपंचसंजुत्ता, सामायारी पवेइआ ॥ 7 ॥ व्याख्या-अभीत्याभिमुख्येनोत्थानं अभ्युत्थानं उद्यमः 'गुरुपूअत्ति' आर्षत्वाद्गुरुपूजायां गौरवार्हाणामाचार्यग्लानादीनां यथोचिताहारादिसम्पादनरूपायां । इह च सामान्याभिधानेपि अभ्युत्थानं निमन्त्रणारूपमेव प्रावं, अत एव नियुक्तिकृता अस्य स्थाने निमन्त्रणैवोक्ता "छंदणा य निम्ण्त्न्न्त्ति"| तथा 'अच्छणेत्ति' अवस्थाने प्रक्रमादपराचार्यादेः समीपे, उपसम्पदियन्तं कालं युष्मत्पार्थे मया वसितव्यमित्येवंरूपा, कार्येति सर्वत्रापि shessH। एवमुक्तनीत्या 'दुपंचसंजुत्तत्ति' द्विपञ्चकसंयुक्ता दशसंख्यायुता सामाचारी प्रवेदिता कथितेति सूत्रत्रयार्थः ॥ 7 ॥ एवं दशविधां सामाचारीमुदीर्योघसामाचारीमाहमूलम् -पुविल्लंमि चउब्भागे, आइच्चंमि समुहिए । भंडगं पडिलेहिता, वंदित्ता य तओ गुरुं ॥ 8 ॥ पुच्छिज्जा पंजलीउडो, किं कायवं मए इः। इच्छं निओइउं भंते, वेआवच्चे व सज्झाए ॥ 9 ॥ व्याख्या-पूर्वस्मिंश्चतुर्भागे नभस इति शेषः, आदित्ये समुत्थिते समुद्गते प्राप्त इत्यर्थः । अत्र हि किञ्चिदूनोऽपि चतुर्भागश्चतुर्भाग उक्तस्ततोऽयमर्थः । बुद्ध्या नभश्चतुर्दा विभज्यते, तत्र पूर्वदिकसम्बद्धकिञ्चिदूननभश्चतुर्भागे यदाऽऽदित्यः समेति तदा, पादोनपौरुष्यामित्यर्थः । भाण्डमेव भाण्डकं पतगृहाधुपकरणं प्रतिलिख्य वन्दित्वा च UTR-3
Page #155
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 153 ॥ षड्विंशमध्ययनम्. gA10-11 ॥ एवं पृष्ट्वा यत्काय तवाओसज्झाए वा नि शरीरश्रममविचिन्त्यव ततः प्रतिलेखनानन्तरं गुरुं आचार्यादिकम् ॥ 8 ॥ 'पुच्छेजत्ति' पृच्छेत् प्रा.लिपुटो भालस्थलयोजितकरसम्पुटः किं कर्त्तव्यं मया ? इहास्मिन् समय इति गम्यते एतदेव व्यनक्ति, 'इच्छंति' इच्छामि 'निओइउंति' अन्तर्भूतणिगर्थत्वान्नियोजयितुं प्रवर्तयितुं युष्माभिरात्मानमिति शेषः, हे भदन्त ! वैयावृत्त्ये ग्लानादिसम्बन्धिनि खाध्याये वा वाचनादौ ॥ 9 ॥ एवं पृष्ट्वा यत्कार्य तदाहमूलम्-वेआवच्चे निउत्तेणं, कायक्वं अगिलायो। सज्झाए वा निउत्तेणं, sbdukkhvimokkhnne||10|| ___ व्याख्या-वैयावृत्त्ये नियुक्तेन कर्तव्यं प्रक्रमाद्वैयावृत्त्यं, 'अगिलायओत्ति" अग्लान्यैव शरीरश्रममविचिन्त्यैव । खाध्याये वा नियुक्तेन सर्वदुःखविमोक्षणे खाध्यायोप्यग्लान्यैव कार्य इति गम्यमिति सूत्रत्रयार्थः ॥ 10 ॥ एवं । सकलौघसामाचारीमूलत्वात्प्रतिलेखनायास्तत्कालं सदा विधेयत्वाद्गुरुपारतन्त्र्यं चाभिधायौत्सर्गिकं दिनकृत्यमाह मूलम्-दिवसस्स चौरो भाए, कुज्जा भिक्खू विअक्ख्न्नो। तओ उत्तरगुणे कुज्जा, दिणभागेसु चउसु वि ॥ 11 ॥ व्याख्या-'तओत्ति' ततश्चतुर्भागकरणानन्तरं उत्तरगुणात् खाध्यायादीन् कुर्यात् ॥ 11 ॥ कथमित्याह-- मूलम्-पढमं पोरिसि सज्झायं, बीअंझाणं झिआयि। तइआए गोअरकालं, पुणो चउत्थिए सज्झायं व्याख्या--प्रथमां पौरुषी खाध्यायं वाचनादिकं कुर्यादिति शेषः, द्वितीयायां ध्यानं ध्यायेत्, धातूनामने UTR-3
Page #156
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 154 ॥ कार्थत्वात् कुर्यात् , ध्यानं चेहार्थपौरुषीत्वादस्या अर्थविषये एव मान्सादिव्यापार्न्न्भुज्य्ते। तृतीयायां भिक्षाचर्या- पशिमुपलक्षणत्वाद्भोजनबहिर्गमनादि । चतुर्थी पुनः खाध्यायं, इहापि प्रतिलेखनादिकमुपलक्षणादायमिति ॥ 12 ॥ मध्ययनम्. यदुक्तं प्रथमा पौरुषीमित्यादि, तज्ज्ञानार्थमाह (26) गा 12-15 मूलम्-आसाढे मासे दुपया, पोसे मासे चुप्प्या। चित्तासोएसु मासेसु, तिपया हवै पोरिसी ॥ 13 ॥ ___ व्याख्या-'दुप्पयत्ति' यदा पुरुषादेरूद्धस्थितस्य दक्षिणकर्णनिवेशिततरणिमण्डलस्य आषाढपूर्णिमादिने जानुच्छाया द्विपदा स्यात्तदा पौरुषी, एवं सर्वत्रापीति ॥ 13 ॥ इदं च पौरुषीमानमाषाढादिपूर्णिमासु ज्ञेयं, तदनु तु वृद्धिहानी एवम्मूलम्-अंगुलं सत्तरत्तेणं, पंक्खेणं तु दुअंगुलं । वड्डए हायए आवि, मासेणं चौरंगुलं ॥ 14 ॥ ___ व्याख्या--अङ्गुलं सप्तरात्रेणेति दिनाविनाभावित्वाद्रात्रीणां सप्ताहोरात्रेण वर्द्धते दक्षिणायने, हीयते उत्तरायणे । इह च सप्तरात्रेणेत्यत्र सार्द्धनेति शेषो द्रष्टव्यः, पक्षणाङ्गुलद्वयवृद्धेरुक्तत्वात् । अन्यच केषुचिन्मासेषु दिनचतुर्दशकेनाऽपि पक्षः सम्भवति, तत्र च सप्तरात्रेणाप्यङ्गुलवृद्धिहान्या न दोषः ॥ 14 ॥ केषु पुनासेषु चतुर्दशभिदिनैः ॥ ॥ 48 पक्ष इत्याह-- मूलम्-आसाढबहुलपक्खे, भद्दवए कत्तिए अपोसे a|फ्ग्गुन्न्-विसाहेसु a, नायवा ओमरत्ताओ 15 शा UTR-3
Page #157
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 155 ॥ षड्विंशमध्ययनम्. गा 16-18 व्याख्या-'ओमत्ति' अवमा न्यूना एकेनेति शेषः, 'रत्तत्ति' उपलक्षणत्वादहोरात्राः । एवं च एकैकदिनापहारे दिनचतुर्दशकेनैव कृष्णपक्ष एतेषु मासेष्विति भावः ॥ 15 ॥ एवं पौरुषीज्ञानोपायमभिधाय पूर्वमुक्तायाः पादोनपौरुष्या ज्ञानोपायमाह मूलम्-जेट्टामूले आसाढ-सावणे, छहिं अंगुलेहिं पडिलेहा । अट्टहिं बीअतिअम्मि, तइए दस अहहिं चउत्थे ॥ 16 ॥ व्याख्या-ज्येष्ठामूले ज्येष्ठे आषाढश्रावणे च षभिरङ्गुलैः प्रत्यहं पूर्वोक्तपौरिषीमाने प्रक्षिप्तैरिति गम्यं, प्रतिलेखा-पात्रप्रतिलेखनाकालः । अष्टभिरङ्गलैर्द्वितीयत्रिके, भाद्रपदाश्विनकार्तिकरूपे । तथा तृतीये त्रिके मार्गशीर्षपौषमाधरूपे, 'दसत्ति' दशभिरङ्गुलैः । अष्टभिश्चतुर्थे त्रिके, फाल्गुनचैत्रवैशाखरूपे । इति सूत्रषट्कार्थः ॥ 16 ॥ इत्थं दिनकृत्यमुक्त्वा रात्रौ यद्विधेयं तदाहमूलम्-रतिपि चौरोभाए, भिक्खू कुज्जा viakkhnno|to उत्तरगुणे कुजा, राईभागेसु चुसुवि॥17॥ व्याख्या-तिपित्ति' रात्रिमपि न केवलं दिनमित्यपिशब्दार्थः ॥ 17 ॥ मूलम्-पढमं पोरिसि सज्झायं, बीअं झाणं झिआयै । तइआए निदमोक्खं तु, चउत्थीए भुज्जोवि सज्झायं ॥ 18 ॥ UTR-3
Page #158
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 156 ॥ पशिमध्ययनम्. गा 19-20 व्याख्या-'बीअंति' द्वितीयायां ध्यानं धर्मध्यानं, तृतीयायां निद्रायाः पूर्वरुद्धाया मोक्षो मुत्कलनं निद्रामोक्षः तं कुर्यात् , वृषभापेक्षं चैतत् , सामस्त्येन तु प्रथमचरमयामजागरणमेव । तथा चागम-"सत्वेऽवि पढमजाम, दोण्णि उ वसहाण आइमा जामा । तइओ होइ गुरूणं, चउत्थओ होइ सोर्सि" इति ॥ 18 ॥ अथ रात्रिभागचतुष्कज्ञानोपायभुपदर्शयन् समस्तयतिकृत्यमाहमूलम्-जं नेइ जयारत्तिं, नक्खत्तं tammi nhcumbhaae|sNptte विरमिज्जा, सज्झाय पओसकालंमि 19 ___ व्याख्या-यन्नयति प्रापयति समाप्तिमिति गम्यते, यदा रात्रि क्षपां नक्षत्रं, यस्मिन् दिने यस्मिन्नक्षत्रेऽस्तमिते रात्रिपर्यन्तो भवतीतिभावः । तच नक्षत्रं रविनक्षत्रात् प्रायश्चतुर्दशं भवतीति वृद्धाः । तस्मिन्नक्षत्रे नमश्चतुर्भागे । सम्प्राप्ते विरमेत् निवर्तेत, 'सज्झायत्ति' स्वाध्यायात्प्रदोषकाले रात्रिमुखे प्रारब्धादिति शेषः ॥ 19 ॥ मूलम् तम्मेव य नक्खत्ते, गयण चउब्भागसावसे स्ण्मि। वेरत्तिअंपि कालं, पडिलेहित्ता मुणी कुज्जा 20 व्याख्या-तस्मिन्नेव नक्षत्रे प्रक्रमात्प्राप्ते 'गयणत्ति' गगने, कीदृशे ? चतुर्भागेन गन्तव्येन सावशेषं चतुर्भागसावशेष तस्मिन् , वैरात्रिकं तृतीयं, अपिशब्दान्निजनिजसमये प्रादोषिकादिकं च कालं, 'पडिलेहित्तत्ति' प्रत्युपेक्ष्य प्रतिजागर्य मुनिः कुर्यात् , करोतेः सर्वधात्वर्थव्यासत्वाद्गृहीयात् । इह च प्रथमादिषु नभश्चतुर्भागेषु सम्प्राप्ते UTR-3
Page #159
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 157 ॥ पट्विंश. मध्ययनम, गा 21-23 रात्रिसमापके नक्षत्रे रात्रेः प्रथमाद्याः प्रहरा इति सामर्थ्यादुक्तं भवतीति सूत्रचतुष्कार्थः ॥ 20 ॥ इत्थं सामान्येन दिननिशाकृत्यमुपदर्य पुनर्विशेषात्तदेव दर्शयन्नादौ दिनकृत्यं सार्द्धसप्तदशसूत्रैराहमूलम्-पुबिल्लंमि चउभागे, पडिलेहित्ताण भ्ण्द्द्ग्ण्। गुरुं वंदित्तु सज्झायं, कुज्जा दुक्ख्विमोक्ख्न्न्ण्॥21॥ व्याख्या-पूर्वस्मिंश्चतुर्भागे प्रथमपौरुषीलक्षणे प्रक्रमादिनस्य खाध्यायं कुर्यादितियोगः, किं कृत्वेत्याह-प्रत्युपेक्ष्य भाण्डकं वर्षाकल्पादिकमुपछि सूर्योदयसमये इति शेषः ॥ 21 ॥ मूलम्-पोरिसीए चउब्भागे, वंदित्ताण तओ गुरुण्। अपडिक्कमित्ता कालस्स, भायणं पडिलेहए ॥ 22 ॥ व्याख्या-पौरुष्याश्चतुर्भागे अवशिष्यमाण इति शेषः, ततः पादोनपौरुष्यामित्यर्थः । अप्रतिक्रम्य कालस्य, चतुर्थपौरुष्यामपि खाध्यायस्य विधास्यमानत्वात्, कालप्रतिक्रमणं च खाध्यायसमाप्तौ स्यादित्यप्रतिक्रम्येत्युक्तम् ॥ 22 ॥ प्रतिलेखनाविधिमाहमूलम्-मुहपोत्तिअंपडिलेहिता, पडिलेहिज्ज गोच्छगं । गोच्छगलइअंगुलिओ, वत्थाई पडिलेहए ॥ 23 ॥ __ व्याख्या-मुखवस्त्रिका प्रतिलिख्य प्रतिलेखयेत् 'गोच्छगं' पात्रकोपरिवर्ति उपकरणं, ततश्च 'गोच्छगलै अंगुलिओत्ति' प्राकृतत्वादमुलिभिआतो गृहीतो गोच्छको येन सोऽङ्गुलिलातगोच्छकः, वस्त्राणि पटलकरूपाणि प्रतिलेखयेत् प्रस्तावात्प्रमार्जयेदित्यर्थः ॥ 23 ॥ इत्थं तथास्थितान्येव पटलानि गोच्छकेन प्रमृज्य पुनर्यकुर्यात्तदाह UTR-3
Page #160
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 158 ॥ पशिमध्ययनम्. (26) गा 24-25 | मूलम्-उर्दू थिरं अतुरिअं, पुवं tA vatthameva pddilehe|to बीयं पप्फोडे, तइअंच पुणो पमजिजा ॥ 24 ॥ व्याख्या-ऊद्ध कायतो वस्त्रतश्च, तत्र कायत उत्कुटुको वस्त्रतस्तु तिर्यप्रसारितवस्त्रः । स्थिरं दृढग्रहणेन, अत्वरितं अद्रुतं यथाभवत्येवं पूर्व प्रथमं 'ता इति' तावद्वस्त्रं पटलकरूपं जातावेकवचनं । अत्र च पटलकप्रक्रमेपि यद्वस्त्रमिति सामान्यशब्दाभिधानं तद्वर्षाकल्पादिप्रतिलेखनायामप्ययमेव विधिरिति ख्यापनार्थ एवशब्दो भिन्नक्रमस्ततः प्रत्युपेक्षेतैव, आरतः परतश्च निरीक्षेतैव, न तु प्रस्फोटयेत् । तत्र च यदि जन्तून् पश्यति ततो यतनयाऽन्यत्र सङ्कमयति । 'तो इति' ततः प्रत्युपेक्षणानन्तरं द्वितीयमिदं कुर्यात् , किमित्याह-यत् शुद्धं सत् प्रस्फोटयेत् । तृतीयं च पुनरिदं कुर्थात् , प्रमृज्यात् प्रत्युपेक्ष्य प्रस्फोट्य च हतगतान् प्राणिनः प्रमृज्यादित्यर्थः ॥ 24 ॥ कथं पुनः प्रस्फोटयेत् प्रमृज्याद्वेत्याहमूलम्-अणच्चाविअं अवलियं, अणाणुबंधिं अमोसलिं चेव्|छ्प्पुरिमा नव खोडा, पाणीपाणिविसोहणं व्याख्या-अनर्तितं, वस्त्रं वपुर्वा यथा नर्तितं न भवति । अवलितं, यथाऽऽत्मनो वस्त्रस्य च वलितं मोटनं न स्यात् । अननुबन्धि, अनुबन्धेन नैरन्तर्यरूपेण युक्तमनुबन्धि, न तथा अननुबन्धि, कोऽथों ? लक्ष्यमाणविभागं यथा भवति तथा । 'अमोसलित्ति' सूत्रत्वादमर्शवत्, तिर्यगूर्ध्वमधो वा कुड्यादिपरामर्शयुक्तं यथा न स्यात्त्था। किमित्याह-'छप्पुरिमत्ति' षट् पूर्वाः, पूर्व क्रियमाणतया तिर्यकृतवस्त्रप्रस्फोटनात्मकाः क्रियाविशेषा येषां ते षट् UTR-3
Page #161
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 159 ॥ षड्विंशमध्ययनम्. गा 26 पूर्वः । नव खोटकाः, प्रस्फोटनरूपाः कर्त्तव्या इति शेषः । पाणौ हस्ते प्राणिनां कुन्थ्वादीनां विशोधनं प्राणिवि.धनं, पाठान्तरे च प्राणिप्रमार्जनं प्रस्फोटनत्रिकत्रिकोत्तरकालं त्रिकत्रिकसंख्यं कर्त्तव्यम् ॥ 25 ॥ प्रतिलेखनादोषत्यागार्थमाह-- मलम् आरभडासम्मदा, वज्जेअवा यमोसली तिआ। पप्फोडणा चउत्थी, विक्खित्ता वेइआ छट्ठा 26 _ व्याख्या--'आरभडा' विपरीतकरणं, त्वरितमन्यान्यवस्त्रग्रहणरूपा वा । यदुक्तं-"वितहकरणमारभडा, तुरिअं वा अन्नमन्नगहणेणंति" / संमईनं संमर्दा, रूढित्वात् स्त्रीलिङ्गता, संमर्दा नाम वस्त्रान्तकोणसंवलेनं, उपधेर्वा उपरि उपवेशनं वर्जयितव्येति सर्वत्र योज्यं । चः प्रत्तौं, 'मोसलित्ति' तिर्यगूमधो वा घट्टना, तृतीया । प्रस्फोटना प्रकर्षण रेणुगुण्ठितस्येव वस्त्रस्य स्फोटना चतुर्थी । विक्षेपणं विक्षिप्ता पञ्चमी, स्त्रीत्वं प्राग्वत् , सा च प्रत्युपेक्षितवस्त्रस्याप्रत्युपेक्षिते प्रक्षेपणं, प्रत्युपेक्ष्यमाणो वा वस्त्राञ्चलं यदूर्व क्षिपति । वेदिका षष्ठी, सा च पञ्चविधा । यदाहु:-"वेइआ पंचविहा पणत्ता, तंजहा-उड्डवेइआ 1 अहोवेइआ 2 तिरिअवेइआ 3 दुहओ वेइआ 4 एगओ वेइआ 5 / तत्थ उहुवेइआ उवरि जाणुगाणं हत्थे काऊण पडिलेहेइ 1 / अहोवेइआ अहो जाणुगाणं हत्थे काऊण पडिलेहेइ 2 / तिरिअवेइआ संडासयाणं मझे हत्थे नेऊण पडिलेहेइ 3 / उभओ वेइआ बाहाणं अंतरे दोवि 1 वस्त्रान्तकोणानां परस्परमेलनमिति दीपिकायाम् ॥ UTR-3
Page #162
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 160 ॥ 15 18 21 जाणुगा काऊण पडिलेहेइ 4 / एगओ वेइआ एगं जाणुगं बाहाणमंतरे काऊण पडिलेहेइत्ति 5 / " एवमेते षड् दोषाः त्याज्याः ॥ 26 ॥ तथा मूलम् -- पसिढिल - पलंब-लोला, एगामोसा अणेगरूवघुणा । कुणै पमाणि पमायं, संकिए गणणोवगं कुज्जा ॥ 27 ॥ व्याख्या - प्रशिथिलं नाम दोषो यददृढमतिर्यगायतं वा वस्त्रं गृह्यते, प्रलम्बो यद्विषमग्रहणेन प्रत्युपेक्ष्यमाणवस्त्रकोणानां लम्बनं । लोलो यद्भूमौ करे वा प्रत्युपेक्ष्यमाणवस्त्रस्य लोलनममीषां द्वन्द्वः । एकामर्शनमेकामर्शा, स्त्रीत्वं प्राग्वत्, मध्ये गृहीत्वा ग्रहणदेशं यावदुभयतो वस्त्रस्य यदेककालमाकर्षणं । अनेकरूपा संख्यात्रयातिक्रमेण युगपदकग्रहणेन वा या धूनना वस्त्रकम्पना साऽनेकरूपधूनना । तथा करोति प्रमाणे प्रस्फोटनादिसंख्यारूपे प्रमादमनवधानं । यच शङ्किते प्रमादात्प्रमाणं प्रति शङ्कोत्पत्ती गणनां कराङ्गुलिरेखास्पर्शनादिना एकद्वित्रिसंख्यारूपा * वेदिकायाः पञ्चभेदाः । ऊर्द्धवेदिका 1 अधोवेदिका 2 तिर्यगूवेदिका 3 उभयवेदिका 4 एकवेदिका 5 / ऊर्ध्ववेदिका सा यस्यां उभयोर्जान्वोरुपरि हस्तयो रक्षणम् 1 / अधोवेदिका सा जान्वोरधः प्रचुरं हस्तयो रक्षणम् 2 / तिर्यगवेदिका सा यस्यां तिर्यग् हस्तौ कृत्वा प्रतिलेखनम् 3 / उभयवेदिका सा यस्यां उभाभ्यां जानुभ्यां बाह्ये उभयोर्हस्तयो रक्षणम् 4 / एकवेदिका सा यस्यां एकं जानु हस्तमध्ये अपरं जानु बाह्ये रक्ष्यते 5 / इति दीपिकायाम् ॥ षड्विंश - मध्ययनम्. (26) गा 27 ॥ 484 ॥ UTR-3
Page #163
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 161 ॥ मुपगच्छतीति गणनोपगं यथा भवत्येवं प्रक्रमात्प्रस्फोटनादि कुर्यात्सोऽपि दोषः । सर्वत्र पूर्वसूत्रादनुवर्त्य वर्जनक्रिया योज्या । एवं चानन्तरोक्तदोषैर्युक्ता सदोषा प्रतिलेखना तैर्वियुक्ता तु निर्दोषेत्यर्थादुक्तम् ॥ 27 ॥ साम्प्रतं त्वेनामेव भङ्गकदर्शनद्वारेण साक्षात्सदोषां निर्दोषां च किञ्चिद्विशेषतो वक्तुमाह मूलम् - अणूणाइरित्त पडिलेहा, अविवच्चासा तहेव य । पढमं पयं पसत्थं, सेसाणि उ अप्पसत्था न्नि॥28॥ व्याख्या - ऊना चासावतिरिक्ता च ऊनातिरिक्ता, न तथा अनूनातिरिक्ता, / इह च न्यूनताधिक्ये प्रस्फोटना प्रमार्जने, वेलां चाश्रित्य वक्तव्ये । 'अविवच्चासत्ति' अव्यत्यासा पुरुषोपधिविपर्यासरहिता, कार्येति शेषः । अत्र त्रिभिर्विशेषणपदैरष्टौ भङ्गाः सूचितास्तेषु च कः शुद्धः को वा शुद्धः ? इत्याह- प्रथमं पदं आद्यभङ्गकरूपमिहैवोपदर्शितं प्रशस्तं, शेषाणि तु सप्ताऽप्रशस्तानि ॥ 28 ॥ निर्दोषामप्येनां कुर्वता यत्त्याज्यं तत्काक्वोपदेष्टुमाहमूलम् -- पडिलेहणं कुणतो, मिहो कहं कुणै जणवय-कहं वा । देइ व पच्चक्खाणं, वाएइ सयं पडिच्छइ वा ॥ 29 ॥ 1 गुर्वादे रत्नाधिकस्य चोपधिं यथाक्रमं न प्रतिलेखयति, प्रातः सायं च रजोहरणादिकमुपधिं वा यथोक्तस्थाने न प्रतिलेखयति, इत्येवं पुरुष व्यत्यय उपधिव्यत्ययश्च । * स्थापना -''' - 1SS-SIS-IS-SS-151-5|| || एवमष्ट भङ्गाः ॥ पत्रिंशमध्ययनम्. गा 28-29 UTR-3
Page #164
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 162 ॥ षड्विंशमध्ययनम्. गा 30-32 व्याख्या--प्रतिलेखनां कुर्वन् मिथः कथां करोति, जनपदकथां वा, रूयादिकथोपलक्षणमेतत् , ददाति वा । प्रत्याख्यानमन्यस्मै, वाचयति परं, स्वयं प्रतीच्छति वा आलापादिकं गृह्णाति य इति शेषः ॥ 29 ॥ स किमित्याह मूलम्-पुढवि आउक्काए, तेउ वाऊ वणस्सइ त्सान्न्ण्। पडिलेहणापमत्तो, छण्हपि विराहओ होइ॥30॥ __ व्याख्या-'पडिलहेणापमत्तोत्ति' मिथः कथादिना प्रतिलेखनायां प्रमत्तोऽनवधानः, षण्णामपि विराधको भवति । कथमिति चेदुच्यते-प्रमत्तो हि कुम्भकारशालादौ स्थितो जलभृतघटादिकमपि प्रलोठयेत् , ततस्तजलेन मृदग्निबीजकुन्थ्वादयः प्लाव्यन्ते, यत्र चाग्निस्तत्रावश्यं वायुरिति षण्णामपि विराधना । तदेवं प्रतिलेखनाकाले हिंसाहेतुत्वान्मिथः कथादीनि त्याज्यानि इति भावः ॥ 30 ॥ मूलम्-पुढवी-आऊकाए, तेऊ-वाऊ-व्न्न्स्सित्सान्न्ण्। पडिलेहणा आउत्तो,छण्हपि आराहओ होइ॥31॥ ___व्याख्या-[प्रतिलेखनायां आयुक्तः सावधानोऽप्रमादी साधु पृथिव्यादीनां षण्णामपि कायानां आराधको । भवति ॥ 31 ॥ ] इत्थं प्रथमपौरुषीकृत्यमुक्तं, द्वितीयपौरुषीकृत्यं तु 'बीइ झाणं झिआयै' इत्यनेनोक्तमेव, उभयं चेदमवश्यं कर्त्तव्यं । अथ तृतीयपौरुषीकृत्यमपि किमेवमवश्यं कार्य मुत कारण एवोत्पन्ने ? इत्याशङ्कापोहार्थमाहमूलम्-तइआए पोरिसीए, भत्तपाणं गवेसए । छण्हमन्नयरागंमि, कारणम्मि समुट्टिए ॥ 32 ॥ 1 एषागाथा "घ" संज्ञकपुस्तके न दृश्यते । / UTR-3
Page #165
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 163 ॥ 12 व्याख्या - स्पष्टं नवरमौत्सर्गिकमेवेदं तृतीयपौरुषीभक्तपानगवेषणं, अन्यथा हि स्थविरकल्पिकानां यथाकालमेव भक्तादिगवेषणं । यदाहुः - "सइ काले चरे भिक्खू, कुज्जा पुरिसकारिअं ॥ अलाभुत्ति न सोइज्जा, तवुत्ति अहिआसए 1 त्ति" / छण्हमित्यादि - षण्णामन्यतरस्मिन् कारणे समुपस्थिते, न तु कारणं विनेति भावः ॥ 32 ॥ कारणषट्कमेवाह मूलम् - अण - आवच्चे, इरिअट्ठाए अ स्ण्ज्म्त्त्त्थाए। तह पाणवत्तिआए, छट्ठं पुण धम्मचिंता ॥ 33 ॥ व्याख्या-'वेअणत्ति' वेदनाशब्दस्योपलक्षणत्वात् क्षुत्पिपासावेदनाच्छेदनार्थं 1 / 'वेआवचेत्ति' क्षुधादिबाधितो वैयावृत्त्यं कर्त्तुं क्षमो न स्यादिति वैयावृत्त्याय 2 / तथा ईर्यासमितिः सेवार्थस्तस्मै, चः समुच्चये, क्षुत्तृषाकुलस्य हि चक्षुर्थ्यामपश्यतोऽसौ दुष्करेति 3 / तथा संयमार्थाय संयमपालनं च यथा स्यादिति, आहारादिकमन्तरा हि कच्छमहाकच्छादीनामिव संयमो दुरनुपालः स्यादिति 4 / तथा प्राणप्रत्ययं प्राणत्राणहेतवे, अविधिना ह्यात्मनोऽपि प्राणोप्रक्रमे हिंसा स्यात् 5 / षष्ठं पुनरिदं कारणं यदुत धर्मचिन्तायै धर्म्मध्याननिमित्तं, क्षुत्तृषाक्षामस्य हि दुर्ध्यानोपगतस्य क धर्मचिन्तेति तदर्थं भक्तपानं गवेषयेदिति सर्वत्रानुवर्त्यते ॥ 33 ॥ अथ यैः कारणैर्भक्तादिग्रहणं न कुर्यात्तानि निर्देष्टुमाह षड्विंशमध्ययनम्. गा 33 UTR-3
Page #166
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 164 ॥ षड्विंशमध्ययनम्. (26) गा 34 मूलम्-निग्गंथो धीमंतो, निग्गंथी वि न करिज छहिं चेव । ठाणेहिं तु इमेहिं, अणतिकमणा य से होई ॥ 34 ॥ व्याख्या--निर्ग्रन्थो धृतिमान् धर्मचरणं प्रति स्थैर्यवान्, निर्ग्रन्थी साध्वी सापि, न कुर्याद्भक्तादिगवेषणमिति प्र्क्र्म्ः|स्सिभिरेव् स्थानैः, तुः पुनरर्थे एभिर्वक्ष्यमाणैः, कुतः ? इत्याह-'अणैक्कमणायत्ति' अनतिक्रमणं संयमयोगानामनुल्लंघनं, चशब्दो यस्मादर्थे, ततो यस्मात् 'से' तस्य निर्ग्रन्थादेर्भवति, अन्यथा हि ततिक्रमसम्भवः ॥ 34 ॥ स्थानकषट्कमाहमूलम्-आयके उवसग्गे, तितिक्खया ब्ण्भ्चेर्गुत्तीसु। पाणिदया तवहेडं, सरीरवोच्छेअणटाए ॥ 35 ॥ व्याख्या--आतङ्के ज्वरादौ 1 / उपसर्गे दिव्यादौ, व्रतमोक्षाय वजनादिकृते वा 2 / उभयत्र तन्निवारणार्थमिति गम्यते । तथा तितिक्षा सहनं तया, केत्याह-ब्रह्मचैर्यगुसिषु विषये, ता हि मनोविप्लवोत्पत्तौ नान्यथा सोढुं शक्या इति 3 / तथा 'पाणिदयातवहेउंति' प्राणिदयाहेतोर्वर्षादौ अपकायादिजीवरक्षायै 4 / तपश्चतुर्थादि तद्धेतोश्च 5 / शरीरव्यवच्छेदार्थ, उचितकालेऽनशनं कुर्वन् 6 / भक्तपानगवेषणं न कुर्यादिति योज्यम् ॥ 35 ॥ भक्तादिगवेषयंश्च केन विधिना कियत्क्षेत्रं पर्यटेदित्याह UTR-3
Page #167
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 165 ॥ eEMur षड्विंशमध्ययनम् gA36-39 मूलम्-अवसेसं भंडगं गिज्झा, चक्खुसा प्द्दिलेहे। परमद्धजोअणाओ, विहारं विहरए मुणी ॥ 36 ॥ व्याख्या-अपगतशेषमपशेष समग्रमित्यर्थः, भाण्डकमुपकरणं गृहीत्वा चक्षुषा प्रत्युपेक्ष्येति शेषः, ततः प्र्तिलेख्येत्। तच्चादाय परमुत्कृष्टं अर्द्धयोजनादर्3अयोजनमाश्रित्य, परतो हि मार्गातीतमशनादि स्यात्, विहरत्यस्मिन्प्रदेशे इति विहारः क्षेत्रं, तं विहरेन्मुनिः ॥ 36 ॥ इत्थं विहृत्योपाश्रयं चागत्य गुर्वालोचनादिपूर्व भोजनादि कृत्वा यत्कुर्यात्तदाहमूलम्-चउत्थीए पोरिसीए, निक्खवित्ताण भायणं । सज्झायं च तओ कुज्जा, स्व्भाव्विभाव्न्न्ण्॥37॥ व्याख्या-चतुर्थी पौरुष्यां निक्षिप्य प्रत्युपेक्षणापूर्व बडा भाजनं पात्रं, उपलक्षणत्वादुपधिं च प्रतिलिख्य, खाध्यायं ततः कुर्यात् , सर्वभावा जीवादयस्तेषां विभावनं प्रकाशकम् ॥ 37 ॥ मूलम् -पोरिसीए चउब्भाए, वंदित्ताण तओ गुरुण्। पडिक्कमित्ता कालस्स, सिजं तु पडिलेहए ॥ 38 ॥ व्याख्या-पौरुष्याः प्रक्रमाचतुर्थ्याश्चतुर्भागे शेषे इति शेषः, 'सिजंति' शय्यां वसतिम् ॥ 38 ॥ मूलम्-पासवणुचारभूमिं च, पडिलेहिज जयं जी। काउस्सग्गं तओ कुजा, svvdukkhvimokkhnnN||39|| व्याख्या-'पासवणुच्चारभूमि चत्ति' प्रश्रवणभूमिमुचारभूमि च प्रत्येकं द्वादशस्थण्डिलात्मिकां, चशब्दात्कालभूमि च स्थण्डिलत्रयरूपां प्रतिलेखयेत् , यतमारम्भादुपरतं यथा स्यात्तथा यतिरिति सार्द्धसप्तदशसूत्रार्थः । इत्थं विशे UTR-3
Page #168
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 166 ॥ षड्विंशमध्ययनम्. (26) gA40-42 पादिनकृत्यमुक्त्वा रात्रिकृत्यं सार्द्धत्रयोदशसूत्रैराह । काउस्सग्गमित्यादि-'तओत्ति' ततः प्रश्रवणादिभूमिप्रतिले खनानन्तरम् ॥ 39 ॥ कायोत्सर्गे स्थितश्च यत्कुर्यात्तदाहमूलम्-देसिअंच अईआरं, चिंतिज अणुपुवसो । नाणे अदंसणे चेव, चरित्तंमि तहेव य ॥ 40 ॥ __व्याख्या-'देसिअंति' सूत्रत्वावसिकं, अतिचारं चिन्तयेदानुपूर्व्या क्रमेण प्रातः प्रतिक्रमणे प्रथममुखवस्त्रिकाप्रत्युपेक्षणादारभ्यामुं कायोत्सर्ग यावदित्यर्थः । किं विषयमतिचारं चिन्तयेदित्याह-ज्ञाने चेत्यादि ॥ 40 ॥ मूलम्-पारिअ काउस्सग्गो, वंदित्ताण तओ गुरुं । देसि तु अईआरं, आलोइज जहक्कम ॥ 41 ॥ व्याख्या-पारितकायोत्सर्गो वन्दित्वा द्वादशावर्त्तवन्दनेन, तत इत्यतिचारचिन्तनानन्तरं गुरुं । दैवसिकं, तुः पूत्तौं, अतिचारमालोचयेत् प्रकाशयेत् यथाक्रमम् ॥ 41 ॥ मूलम्-पडिक्कमित्तु निस्सल्लो, वंदित्ताण तओ गुरुण्। काउस्सग्गं तओ कुज्जा, सबदुक्खविमोक्खणं 42 व्याख्या-प्रतिक्रम्यापराधस्थानेभ्यो निवर्त्य निःशल्यो मायाशल्यादिरहितः 'वंदित्ताणत्ति' सूचकत्वात्सूत्रस्य वन्दनकपूर्व क्षमयित्वा वन्दित्वा च गुरुवन्दनेन ततो गुरुं, कायोत्सर्ग चारित्रदर्शनज्ञानशुद्धिनिमित्तं व्युत्सर्गत्रयरूपं, जातावेकचनम् ॥ 42 ॥ UTR-3
Page #169
--------------------------------------------------------------------------
________________ उत्तराध्ययन षड्विंशमध्ययनम्. gA43-46 मूलम्-पारिय काउस्सग्गो, वंदित्ताणं तओ गुरूं। थैमंगलं च काउं, कालं संपडिलेहए ॥ 43 ॥ व्याख्या-'थुइमंगलंति' स्तुतिमङ्गलं सिद्धस्तवरूपं स्तुतित्रयरूपं च कृत्वा कालं प्रादोषिकं सम्प्रत्युपेक्षते, कोऽर्थः ? प्रतिजागर्ति । उपलक्षणत्वाधाति च ॥ 43 ॥ मूलम् -पढमं पोरिसि सज्झायं, बीअं झाणं झिआयै । सइआए निदमोक्खं तु, सज्झायं तु चउत्थीए ॥ 44 ॥ व्याख्या-इदं व्याख्यातमेव पुनः कथनं त्वस्य पुनः पुनरुपदेष्टव्यमेव गुरुभिर्न प्रयासो मन्तव्य इति ख्यापनार्थम् ॥ 44 ॥ कथं पुनः चतुर्थपौरुष्यां खाध्यायं कुर्यादित्याहमूलम्-पोरिसीए चउत्थीए, कालं तु प्द्दिलेहिआ। सज्झायं तु तओ कुजा, अबोहितो असंजए 45 / व्याख्या-'कालंति' वैरात्रिकं कालं, तुः पूरणे, प्रत्युपेक्ष्य प्रतिजागर्य गृहीत्वा च खाध्यायं ततः कुर्यादबो- 4K धयन्ननुत्थापयन् असंयतान् ॥ 45 ॥ मूलम्-पोरिसीए चउब्भाए, वंदित्ताण तो-गुरूं। पडिक्कमित्ता कालस्स, कालं तु पडिलेहए ॥ 46 ॥ व्याख्या-पौरुष्याः प्रक्रमाचतुर्थाश्चतुर्भागेऽवशिष्यमाणे इति शेषः, वन्दित्वा ततो गुरुप्रतिक्रम्य कालस्य वैरात्रि UTR-3
Page #170
--------------------------------------------------------------------------
________________ पशिमध्ययनम्. (26) gA47-48 उत्तराध्ययन कस्य कालं प्राभातिकं.तुः पृत्तौ, 'पडिलेहएत्ति' प्रत्युपेक्षेत गृहीयाच । इह च साक्षात्प्रत्युपेक्षणखैव पुनः पुनः ॥ 168 ॥ कथनं बहुतरविषयत्वात् । मध्यमक्रमापेक्षं चेह कालत्रयग्रहणमुक्तं, अन्यथा बुत्सर्गत उत्कर्षेण चत्वारो जघन्येन प्रयः कालाः, अपवादतश्चोत्कर्षेण द्वौ जघन्येन त्वेकोऽप्यनुज्ञात एवेति । कालग्रहणविधिश्चेहावश्यकवृत्तेरवसेयः ॥ 46 ॥ मूलम्-आगए कायवुस्सग्गे, sbdukkhvimokkhnne| काउस्सग्गं तओ कुजा, सवदुक्खविमोक्खणं ॥ 47 ॥ व्याख्या-आगते प्रामे कायव्युत्सर्गे कायव्युत्सर्गसमये, शेषं स्पष्टम् । यचेह कायोत्सर्गस्य सर्वदुःखविमोक्षण इति विशेषणं पुनः पुनरुच्यते तदस्यात्यन्तनिर्जराहेतुत्वख्यापनार्थम् । यदुक्तं-"काउस्सग्गे जह सुट्ठिअस्स, भजति । अण्ग्म्ण्गाई। इअ भिंदंति मुणिवरा, अट्ठविहं कम्मसंघायं ॥ 1 ॥ " तथेह कायोत्सर्गग्रहणेन चारित्रदर्शनज्ञान शुद्धये कायोत्सर्गत्रयं गृह्यते, तत्र च तृतीये रात्रिकोऽतिचारश्चिन्त्यते ॥ 47 ॥ तथा चाह13 मूलम्-राइअं च अईआरं, चिंतिज अणुपुत्वसो । नाणम्मि दंसणम्मि, चरित्तम्मि तवंमि य ॥ 48 ॥ व्याख्या-रात्री भवं रात्रिकं, चः पूरणे, अतिचारं चिन्तयेत् 'अणुपुषसोत्ति' आनुपूर्व्या क्रमेण ज्ञाने दर्शने चारित्रे तपसि चशब्दावीर्ये च, शेषकायोत्सर्गेषु तु चतुर्विशतिस्तवचिन्तनं प्रतितमेवेति नोक्तम् ॥ 48 ॥ ततश्च UTR-3
Page #171
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 169 ॥ | मूलम्-पारिअ काउस्सग्गो, वंदित्ताण तओ गुरुं । राइअं तु अईआरं, आलोएज जहक्कम ॥ 19 ॥ पडिकमित्तु निस्सल्लो, वंदित्ताण तओ गुरुण्। काउस्सग्गं तओ कुज्जा, सबदुक्खविमोक्खणं ॥ 50 ॥ व्याख्या-[स्पष्टे नवरं] 'वंदिताणत्ति' वन्दनकपूर्व क्षमयित्वा ततो वन्दित्वेति द्रष्टव्यम् ॥ 49 ॥50॥कायोत्स्र्ग्स्थ्ः किं कुर्यादित्याह मूलम्-किं तवं पडिवजामि, एवं तत्थ विचिंतए । काउस्सग्गं तु पारित्ता, वंदई उ तओ गुरुं ॥ 51 ॥ व्याख्या-किं रूपं तपो नमस्कारसहितादि प्रतिपद्येऽहमेवं तत्रोत्सर्गे विचिन्तयेत् । वीरो हि भगवान् षण्मा। सान्निरशनो विहृतवान् तत्किमहमपि निरशनः शक्तोऽस्म्येतावन्तं कालं स्थातुमुत नेति ? एवं पञ्चमासाद्यपि यावनमस्कारसहितं तावत्परिभावयेत् ॥ 51 ॥ पूर्वसूत्रोत्तरार्दोक्कमर्थमनुवदन् सामाचारीशेषमाहमूलम् पारिअ काउस्सग्गो, वंदित्ताण तओ गुरुं । तवं संपडिवजित्ता, करिज सिद्धाण संथवं ॥ 52 ॥ ___ व्याख्या-तवमित्यादि-तपो यथाशक्ति चिन्तितं सम्प्रतिपद्य कुर्यात् सिद्धानां संस्तवं स्तुतित्रयरूपं, तदनु च यत्र चैत्यानि सन्ति तत्र तद्वन्दनं विधेयमिति सार्द्धत्रयोदशसूत्रार्थः ॥ 52 ॥ अथाध्ययनार्थोपसंहारमाह UTR-3
Page #172
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 17 ॥ मूलम्-एसा सामायारी , समासेण विहाइआ। ___जं चरित्ता बहू जीवा, तीण्णा संसारसागरंति बेमि ॥ 53 ॥ व्याख्या-'विआहिअत्ति' व्याख्याता कथिता यांचरित्वाऽऽसेव्येति सूत्रार्थ्ः॥ इति ब्रवीमीति प्राग्वत् ॥ 53 ॥ / इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायत्रीमुनिविमलगणिशिष्योपाध्याय श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ पर्डिशमध्ययनं सम्पूर्णम् ॥ 26 ॥ UTR-3
Page #173
--------------------------------------------------------------------------
________________ // अथ सप्तविंशमध्ययनम् ॥ उत्तराध्ययन ॥ 17 ॥ ॥ अहम् ॥ उक्तं षड्विंशमध्ययनं, सम्प्रति खलुकीयाख्यं सप्तविंशमारभ्यते । अस्य चायं सम्बन्धोऽनन्तराध्ययने सामाचारी प्रोक्ता, सा चाशठतयैव पालयितुं शक्या, सापि तद्विपक्षभूतशठतात्यागेनैव स्यादितीह दृष्टान्तद्वारा शठताखरूपं निरूप्यते । इतिसम्बन्धस्यास्वेदमादि सूत्रम् ॥ | मूलम्-थेरे गणहरे गग्गे, मुणी आसि विसारए । आइण्णे गणिभावंमि, समाहिं पडिसंधए ॥ 1 ॥ __व्याख्या-धर्मे अस्थिरान् स्थिरीकरोतीति स्थविरः, गणं गुणसमूहं धारयतीति गणधरो गर्गो गर्गनामा, मुणति प्रतिजानीते सर्वसावद्यविरतिमिति मुनिः, आसीदभूत् , विशारदः सर्वशास्त्रेषु कुशलः, आकीर्ण आचार्यगुणैर्व्याप्तः, गणिभावे आचार्यत्वे स्थित इति शेषः । स समाधि चित्तसमाधानरूपं प्रतिसन्धत्ते कुशिष्यैस्त्रोटितमपि सङ्घटयत्यात्मन इति गम्यमिति सूत्रार्थः ॥ 1 ॥ स च समाधि सन्दधत् यत् परिभावयति तदाह। मूलम्-वहणे वहमाणस्स, कंतारं ऐवत्तै । जोए वहमाणस्स, संसारं ऐवत्तै ॥ 2 ॥ व्याख्या-वहने शकटादौ 'वहमाणस्सत्ति' अन्तर्भावितणिगर्थतया वाहयमानस्य पुरुषस्य उत्तरत्र खलुकग्रह UTR-3
Page #174
--------------------------------------------------------------------------
________________ उत्तराध्ययन । ॥ 172 ॥ णादिह विनीतगवादिमिति गम्यते, कान्तारमतिवर्त्तते सुखातिवर्त्यतया खयमेवातिकामतीति । दृष्टान्तोपनयमाहयोगे संयमव्यापारे वाहयमानस्य प्रवर्तयतः आचार्यादेः सुशिष्यानिति गम्यते, संसारोऽतिवर्त्तते ख्य्मेवातिकाम्ति। तद्विनीतत्वदर्शनादात्मनो विशेषतः समाधिसम्भवादिति भावः ॥ 2 ॥ एवमात्मनः समाधिसन्धानाय विनीतखरूपं परिभाब्य स एवाऽविनीतखरूपं यथा परिभावयति तथाहमूलम्--खलंके जो उ जोएइ, विहम्माणो किलिस्सि। असमाहिं च वेदेति, तोत्तओ सेय भ्जि॥3॥ व्याख्या-खलुङ्कान् गलिवृषभान् यः, तुर्विशेषणे, योजयति वहने इति प्रक्रमः, स किमित्याह-विहम्माणोत्ति' विध्यमानस्ताडयन क्लिश्यते, अत एवासमाधि वेदयति, तोत्रका प्राजनकः से तस्य खलुङ्कयोजयितुर्भज्यते ॥ 3 ॥ ततश्चातिरुष्टः सन् स यत्करोति तदाह। मूलम्-एगं डसइ पुच्छंमि, एगं विंधैऽभिक्खणं । एगो भंजइ समिलं, एगो उप्पहपहिओ ॥ 4 ॥ व्याख्या--एकं दशति दशनैर्भक्षयति पुच्छे, एकं विध्यत्यारया तुदति अभीक्ष्णं पुनः पुनः, ततस्ते किं कुर्वन्तीत्याह-एको भनक्ति समिलां युगरन्धकीलिका, एक उत्पथप्रस्थितो भवतीति शेषः ॥ 4 ॥ मूलम्-एगो पडै पासेणं, निवेसइ निवजइ । उक्कुदै उप्फिडै, सढे बालगवी वए ॥ 5 ॥ व्याख्या-एकः पतति पार्थेन गाकविभागेन, निविशति उपविशति, 'निवजइत्ति' शेते, उत्कृति UI UTR-3
Page #175
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 173 ॥ गच्छति, 'उप्फिडइत्ति' मण्डूकवत् प्लवते, शठो बालगवीमवृद्धां धेनुं 'वएत्ति' ब्रजेत्तदभिमुखं धावत्, एक इति सर्वत्र गम्यते ॥ 5 ॥ मूलम्-माई मुद्धेण पडै, कुद्धे गच्छइ पडिपहं । मयलक्खेण चिट्ठाइ, वेगेण य पहावै ॥ 6 ॥ ___ व्याख्या-अन्यस्तु मायी मूर्धा मस्तकेन पतति निःसत्त्वमिव खं दर्शयन् , क्रुद्धः सन् गच्छति प्रतिपथं पश्चाद्वलत इत्यर्थः, मृतलक्षेण मृतव्याजेन तिष्ठति, कथञ्चित्सजितस्तु वेगेन प्रधावति, यथा द्वितीयो गौर्गन्तुं न शक्नोति तथा याति इत्यर्थः ॥ 6 ॥ मूलम्-छिण्णाले छिण्णई सल्लिं, दुईते भंजई जुग्ण्। सेवि अ सुस्सुआइत्ता, उज्जहित्ता पलायै ॥ 7 ॥ ___ व्याख्या--छिन्नालस्तथाविधदुष्टजात्तिः कश्चिच्छिनत्ति 'सलिंत्ति' रजु, दुर्दान्तो भनक्ति युगं, सोऽपि च युगं भक्त्वा 'सुस्सुआइत्तत्ति' सूत्कारान् कृत्वा 'उज्जहित्तत्ति' प्रेर्य खामिनमिति शेषः, पलायते अन्यतो धावतीति सूत्र्स्स्त्त्कार्थ्ः॥7॥ इत्थं दृष्टान्तं परिभाव्य दार्शन्तिकं यथाऽसौ परिभावयति तथाह मूलम्-खलंका जारिसा जोजा, दुस्सीसाऽवि हु तारिसा। जोइआ धम्मजाणम्मि, भज्जति धीदुब्बला ॥ 8 ॥ UTR-3
Page #176
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 174 ॥ सप्तविंशमध्ययनम्. (27) gA9-11 व्याख्या-खलुका यादृशा योज्या दुःशिष्या अपि तादृशा एव, हुरेवकारार्थोऽत्र योज्य्ः। कुत इत्याह-यतो योजिता धर्मयाने भज्यन्ते, न सम्यक् प्रवर्त्तन्ते, 'धीदुबलत्ति' आर्षत्वाहुर्बलधृतयः कृशस्थैर्या धर्मानुष्ठाने इति गम्यम् ॥ 8॥धृतिदौर्ब्ल्य्मेव् स्पष्टयितुमाहमूलम् इड्डीगारविए एगे, एगेऽत्थ रसगारवे । सायागारविए एगे, एगे सुचिरकोहणे ॥ 9 ॥ ___ व्याख्या-ऋध्या गौरवं ऋद्धिमन्तः श्राद्धा मे वश्याः सम्पद्यते च चिन्तितमुपकरणादि इत्याद्यात्मबहुमानरूपं ऋद्धिगौरवं तदस्यास्तीति ऋद्धिगौरविक एको नास्मन्नियोगे प्रवर्तते । एकोऽत्रेति कुशिष्याधिकारे, रसेषु मधुरादिषु गौरवं यस्य स रसगौरवो ग्लानाद्याहारदानतपसोन प्रवर्तते । सातगौरविक एकः, सुखप्रतिबद्धो नाऽप्रतिबद्धविहारादौ प्रवर्तते । एकः सुचिरक्रोधनो दीर्घरोषतयैव कृत्येषु न प्रवर्त्तते ॥ 9 ॥ मूलम्-भिक्खालसीए एगे, एगे ओमाणभीरुए थ्द्धे। एगंच अणुसासम्मि, हेऊहिं कारणेहि a॥10॥ ___ व्याख्या-मिक्षालसिको भिक्षालस्यवानेको न गोचराग्रं गच्छति, एकोऽपमानभीरुर्भिक्षा भ्रमन्नपि न यस्य तस्यैव गृहे प्रवेष्टुमीहते, स्तब्धोऽहङ्कारवान्न निजकुग्रहान्नमयितुं शक्य एक इति शेषः, एकं च दु:शिष्यं 'अणुसासम्मित्ति' अनुशास्मि अहं हेतुभिः कारणैश्चोक्तरूपैः ॥ 10 ॥ मूलम्-सोवि अंतरभासिल्लो, दोसमेव पकुब्बइ । आयरिआणं तं वयणं, पडिकूलेइ अभिक्खणं ॥ 11 ॥ UTR-3
Page #177
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 175 ॥ सप्तविंशमध्ययनम्. गा 12-13 व्याख्या-सोऽप्यनुशिष्यमाणः कुशिष्यः 'अंतरभासिल्लोत्ति' अन्तरभाषावान् गुरुवाक्यान्तराल एव स्वाभिमतभाषको दोषमेवापराधमेव प्रकरोति न त्वनुशिष्यमाणोऽपि तद्विच्छेदमिति भावः । आचार्याणां सतामस्माकं तदचनं शिक्षावचनं प्रतिकूलयति विपरीतं करोति कुयुक्तिभिरभीक्ष्णम् ॥ 11 ॥ कथमित्याह-- मूलम्-न सा ममं विआणाइ, नवि सा मज्झ दाही। निग्गया होहिई मन्ने, साहूं अन्नोऽस्थ वच्चौ ॥ 12 ॥ व्याख्या-न सा मां विजानाति, अयं भावः-अमुकस्याः श्राविकाया गृहात् ग्लानाद्यर्थं पथ्याद्यानीयतामिति कदाचिदस्माभिरुक्तोऽप्यसौ शाठ्यनोत्तरमाह-न सा मां प्रत्यभिजानाति, नापि सा मह्यं दास्यति पथ्यादीति शेषः, यदि वा निर्गता गृहात्सा भविष्यतीति मन्ये, इति वक्ति । अथवा साधुरन्योऽत्रास्मिन् कार्ये व्रजतु, किमहमेवैकः साधुरस्मीत्यादि ब्रूते ॥ 12 ॥ अन्यचमूलम्-पेसिआ पलिउंचंति, ते परियति स्म्ण्तो। रायविटि व मन्नंता, करिति भिउडिं मुहे ॥ 13 ॥ व्याख्या-प्रेषिताः क्वचित्कार्ये 'पलिउंचंतित्ति' तत्कार्य कुतो न कृतमिति पृष्टाः सन्तोऽपह्नवते, कदा वयमुक्ताः 1 गता वा तत्र वयं न त्वसौ दृष्टेति । ते कुशिष्याः 'परियंति' पर्यटन्ति समन्ततः सर्वासु दिक्षु न त्वस्म UTR-3
Page #178
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 176 ॥ सप्तविंशमध्ययनम्. (27) gA14-16 पार्थे तिष्ठन्ति मा कदाचिदेषां किञ्चित्कृत्यं कर्तव्यं भविष्यतीति । कथञ्चित्कर्तुं प्रवर्त्तितास्तु राजवेष्टिमिव मन्यमानाः कुर्वन्ति भ्रकुटिं मुखे । सकलवपुर्विकारोपलक्षणमेतत् ॥ 13 ॥ अपरश्चमूलम्-वाइआ संगहिआ चेव, भत्तपाणेण पोसिआ। जायपक्खा जहा हंसा, पक्कमति दिसोदिसं ॥ 1 ॥ ___ व्याख्या-वाचिताः सूत्रं पाठिताः, उपलक्षणत्वात्तदर्थ च ग्राहिताः । सङ्ग्रहीताः परिगृहे कृताः, चशब्दाहीक्षिताः खयमिति गम्यते, एवेति पूरणे । भक्तपानेन पोषिताः । तथापि जातपक्षाः यथा हंसास्तथैव प्रक्रामन्ति दिशोदिशं दिशि दिशि यदृच्छाविहारिणो भवन्तीत्यर्थः । प्रागेकप्रक्रमेऽपि यदिह बहूनामभिधानं तदीदृशां बहुत्वख्यापनार्थमिति सूत्रषट्कार्थः ॥ 14 ॥ इत्थं कुशिष्यखरूपं विचिन्त्य तैरेवासमाधि खेदं च प्रापितो यदसौ चक्रे तदाहमूलम्-अह सारही विचिंतेइ, खलुंकेहि स्मागो। किं मज्झ दुट्ठसीसेहि, अप्पा मे अवसीऐ ॥ 15 ॥ व्याख्या-अथेति पूर्वोक्तचिन्तानन्तरं सारथिरिव सारथिर्द्धर्मयानस्येति प्रक्रमः, गर्गाचार्यो विचिन्तयति, खलु H कुशिष्यैः समागतः संयुक्तः किं ? न किञ्चिदित्यर्थः, मम प्रयोजनं सिध्यतीति शेषः, दुष्टशिष्यैः प्रक्रमात्प्रेरितैः केवलमात्मा मे ममाऽवसीदति, एतत्प्रेरणाव्यग्रतया खकार्यहानेस्ततो वरमेतत्त्यागत उद्यतविहारेण विहृतमिति भावः ॥ 15 ॥ अथ तत्प्रेरणान्तराले खकार्यमपि किं न क्रियते ? इत्याहमूलम्-जारिसा मम सीसा u, तारिसा ग्लिग्धा। गलिगदहे चैत्ताणं, दढं पगिण्हई तवं ॥ 16 ॥ UTR-3
Page #179
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 177 ॥ सप्तविंशमध्ययनम् गा 17 व्याख्या-यादृशाः मम शिष्याः तुः पूरणे तारशा गलिगईभा यदि परं भवेयुरिति गम्यते, न त्वन्यः कोप्येषामोपम्यं लभते इति भावः, गभग्रहणमतिकुत्साख्यापकं, ते हि खरूपतोऽप्यतिप्रेरणयव प्रवर्तन्ते, ततस्तत्प्रेरणयैव कालोऽतिकामति, न तु तदन्तरालसम्भव इति भावः । यतश्चैवमतो गलिगईभान् गलिगईभसन्निभान् दुश्शिष्यान् त्यक्त्वा दृढं बाढं प्रगृह्णाति गर्गाचार्यस्तपोऽनशनादीति ॥ 16 ॥ एतदेवाहमूलम्-मिउ मद्दवसंपन्ने, गंभीरे सुस्माहिए। विहरई महिं महप्पा, सीलभूएण अप्पणत्ति बेमि 17 ___ व्याख्या-मृदुर्बहिवृत्त्या विनयवान् , माईवसम्पन्नो मनसापि तादृश एव, गम्भीरोऽलब्धमध्यः, सुसमाहितः सुष्टुसमाधिमान् , विहरति महीं महात्मा शीलं चारित्रं भूतः प्राप्तः शीलभूतस्तेनात्मना उपलक्षितो यतश्चैवं खलुङ्कताऽऽत्मनो गुरूणां च इहैवासमाधिहेतुरतस्तां विहायाशठतैव सेवनीयेत्यध्ययनतत्त्वार्थः ॥ इति ब्रवीमीति प्राग्वत् ॥ 17 ॥ - क्य्र्र्र्रुयाय्वार्क्यि SI इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय-12 ॥ श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्ती सप्तविंशमध्ययनं सम्पूर्णम् ॥ 27 ॥ nlanchanDannAB UTR-3
Page #180
--------------------------------------------------------------------------
________________ उत्तराध्ययन HASSASSAGROGRAMSAGARAGRAGIRAGHEACEASEASESSAGEGISAR // 178 // "सूरि श्रीविजयानन्दं, विजयानन्दकारकम् । "आत्माराम" इति ख्यातं, वन्दे सद्गुणलब्धये ॥ 1 ॥ " सप्तविंशमध्ययनं स्म्पूर्न्न्म्॥27॥ "वल्लभविजयस्त्वेष, शिष्यशिष्यस्य शिष्यकः । नित्यं स्मरति यं भक्त्या, स ददातु सदा सुखम् ॥ 1 ॥ " ValavdaovdovoveodavaNavaNVRMWAVEVVVVVVVIEWS UTR-3
Page #181
--------------------------------------------------------------------------
________________ // अथ अष्टाविंशमध्ययनम् ॥ उत्तराध्ययन ॥ 179 ॥ अष्टाविंशमध्ययनम्. ॥ अहम् ॥ उक्तं सप्तविंशमध्ययनमथ मोक्षमार्गगत्याख्यमष्टाविंशमारभ्यते । अस्य चायं सम्बन्धोऽनन्तराध्ययने शठतात्यागेनाशठता स्वीकार्येत्युक्तं, अशठेन च सुप्रापैव मोक्षमार्गगतिरिति तदभिधायकमिदं प्रस्तूयते, इति सम्बन्धस्यास्येदमादि सूत्रम् ॥ मूलम्-मोक्खमग्गगई तच्चं, सुणेह जिणभासि । चौकारणसंजुत्तं, नाणदंसणलक्खणं ॥ 1 ॥ व्याख्या-मोक्षः सकलकर्मक्षयः तस्य मार्गो ज्ञानादिरूपो मोक्षमार्गस्तेन गतिः सिद्धिगमनरूपा मोक्षमार्गगतिस्तां कथ्यमानामिति गम्यं, तथ्यां सत्यां शृणुत जिनभाषिताम् । चत्वारि कारणानि वक्ष्यमाणानि ज्ञानादीनि तैः संयुक्ता चतुष्कारणसंयुक्ता तां । ननु अमूनि चत्वारि कारणानि कर्मक्षयलक्षणस्य मोक्षस्यैव, गतेस्तु तदनन्तरभावित्वात् कथं चतुष्कारणवतीत्वमस्याः ? उच्यते-व्यवहारतः कारणकारणस्यापि कारणत्वाभिधानात् । तथा ज्ञानदर्शने विशेषसामान्योपयोगरूपे लक्षणे यस्याः सा तथा तामिति सूत्रार्थः ॥ 1 ॥ यदुक्तं मोक्षमार्गगतिं शृणुतेति, तत्र मोक्षमार्ग तावदाह UTR-3
Page #182
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 18 ॥ अष्टाविंशमध्ययनम्. (28) गा 2-4 मूलम्-णाणं च दंसणं चेव, चरित्तं च तवो तहा । एस मग्गुत्ति पण्णत्तो, जिणेहिं वरदंसिहि ॥ 2 ॥ ___व्याख्या-ज्ञानं ज्ञानावरणीयकर्मक्षयक्षयोपशमाविर्भूतं सम्यक् ज्ञानं मत्यादिभेदं, दर्शनं दर्शनमोहनीयक्षयक्षयोपशमोपशमसमुत्थमहदुक्तजीवादितत्त्वरुचिरूपं क्षायिकादिभेदं, चारित्रं चारित्रमोहक्षयादिसम्भवं सामायिकादिभेदं सदसक्रियाप्रवृत्तिनिवृत्तिरूपं, तपो बाह्याभ्यन्तरभेदभिन्नं जिनोक्तमेव । सर्वत्र चकारस्तथेति च समुच्चये, समुच्चयश्चेह समुदितानामेषां मुक्तिमार्गत्वख्यापकः । एष मार्ग इति प्रज्ञतो जिनवरदर्शिभिः । अत्र च चारित्रान्तर्गतत्वेऽपि तपसो भेदेनोपादानं अस्यैव कर्मक्षपणं प्रति परमकारणत्वसूचकमिति सूत्रार्थः ॥ 2 ॥ अथास्यैवानुवादद्वारेण फलं दर्शयितुमाहमूलम्-नाणं च दंसणं चेव, चरित्तं च तवो था। एअं मग्गमणुपत्ता, जीवा गच्छंति सोग्गइं ॥ 3 ॥ व्याख्या-'एअंति' एतमनन्तरोक्तं मार्ग अनुप्राप्ता आश्रिता जीवा गच्छन्ति सुगतिं मुक्तिरूपामिति सूत्रार्थः ॥ 3 ॥ ज्ञानादीन्येव क्रमेणाभिधातुमाह। मूलम्-तत्थ पंचविहं नाणं, सुअं आभिन्निबोहि|ओहिन्नान्न्ण् च तइअं, मणनाणं च केवलं ॥ 4 ॥ व्याख्या-तत्र तेषु ज्ञानादिषु मध्ये पञ्चविधं पञ्चप्रकारं ज्ञानं, के ते पञ्चप्रकाराः 1 इत्याह-श्रुतं श्रुतज्ञानं, UTR-3
Page #183
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 18 ॥ अष्टाविंशमध्ययनम्. गा 5-6 आभिनिबोधिकं मतिज्ञानं, अवधिज्ञानं तृतीयं, 'मणनाणंति' मनःपर्यायज्ञानं, चः समुच्चये भिन्नक्रमस्ततः केवलं चेति । आह-नन्द्यादौ मतिज्ञानानन्तरं श्रुतमुक्तं तदिहादौ कुतः श्रुतोपादानं ? उच्यते । शेषज्ञानानामपि खरूपज्ञानं प्रायः श्रुताधीनमिति तस्य प्राधान्यख्यापनार्थ पूर्व तदुपादानमिति सूत्रार्थः ॥ 4 ॥ अथ ज्ञानस्य विषयमाहमूलम्-एवं पंचविहं नाणं, दवाण य गुणाण य । पजवाणं च सवेसिं, नाणं नाणीहिं देसि ॥ 5 ॥ व्याख्या-एतत्पञ्चविधं ज्ञानं द्रव्याणांच जीवादीनां, गुणानां च सहभाविनां रूपादीनां, पर्यवाणां चक्रमभाविनां नवत्वपुराणत्वादीनां द्रव्यगुणावस्थाविशेषरूपाणां सर्वेषां केवलज्ञानापेक्षया चेह सर्वशब्दोपादानं, शेषज्ञानानां प्रतिनियतपर्यायग्राहित्वात् । 'नाणंति' ज्ञायतेऽनेनेति ज्ञानं अवबोधकं ज्ञानिभिरर्थात्केवलिभिर्देशितं कथितम् ॥ 5 ॥ अनेन द्रन्यादिकं ज्ञानस्य विषय इत्युक्तं तत्र द्रव्यादिः किं लक्षणमित्याहमूलम्-गुणाणमासओ दवं, एगदवस्सिआ गुन्ना। लक्खणं पजवाणं तु, उभओ अस्सिआ भ्वे॥6॥ व्याख्या-गुणानामाश्रयो द्रव्यं, अनेन रूपादय एव वस्तु न तद्यतिरिक्तमन्यदस्तीति सुगतमतमपास्तं । तथा एकस्मिन् द्रव्ये आधारभूते आश्रिताः स्थिता एकद्रव्याश्रिता गुणाः, एतेन तु ये द्रव्यमेवेच्छन्ति न तयतिरिक्तान् UTR-3
Page #184
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 182 ॥ अष्टाविंशमध्ययनम्. (28) गा 7-9 रूपादींस्तन्मतमवमतं । लक्षणं पर्यवाणां तु पुनः उभयोर्द्वयोः प्रक्रमाद्रव्यगुणयोराश्रिताः 'भवेत्ति' भवेयुः ॥ 6 ॥ गुणानामाश्रयो द्रव्यमित्युक्तं तत्र द्रव्यं कतिभेदमित्याह मूलम्-धम्मो अहम्मो औगासं, कओण्लो poggl-ज्ण्त्वो। एस लोगुत्ति पण्णत्तो, जिणेहिं वरदंसिहि ॥ 7 ॥ व्याख्या-धर्मो धर्मास्तिकायः, अधर्मोऽधर्मास्तिकायः, आकाशमाकाशास्तिकायः, कालो अद्धा समयाधात्मकः, पुद्गलजन्तवः इति पुगलास्तिकायो जीवास्तिकायश्च, एतानि द्रव्याणि ज्ञ्येयानीत्य्ध्याहार्ः। अत्र प्रसङ्गालोकखरूपमप्याह-एषोऽनन्तरोक्तद्रव्यसमूहो लोक इति प्रज्ञप्तो जिनैर्वरदर्शिभिः ॥ 7 ॥ धर्मादीन्येव द्रव्याणि भेदत आहमूलम्-धम्मो अहम्मो आगासं, दवं इक्लिकमाहि । अणंताणि अदवाणि, कालो पुग्ग्ल्ज्ण्त्वो॥8॥ ___ व्याख्या-धर्मः अधर्म आकाशं द्रव्यमेकैकमाख्यातं जिनैरिति शेषः, अनन्तानि च पुनर्द्रयाणि कालः पुद्गलजन्तवश्च । कालस्य चानन्त्यमतीतानागतापेक्षयेति ॥ 8 ॥ द्रव्याणां लक्षणान्याहमूलम्-गैलक्खणो उ धम्मो, अहम्मो त्थान्न्ल्क्ख्न्नो। भायणं सवदवाणं, नहं ओगाहलक्खणं ॥ 9 ॥ व्याख्या-गतिर्देशान्तरप्राप्तिः सा लक्षणमस्येति गतिलक्षणः, तुः पुत्तों, धर्मो ध्र्मास्तिकाय्ः। अधर्मोऽधर्मास्ति UTR-3
Page #185
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 183 ॥ अष्टाविंशमध्ययनम्. gA10-11 3 कायः स्थानं स्थितिस्तलक्षणः । अयं भावः-खत एव गमनं प्रति प्रवृत्तानां जीवपुद्गलानां गत्युपष्टम्भकारी धर्मास्तिकायः, स्थितिपरिणतानां तु तेषां स्थितिक्रियोपकारी अधर्मास्तिकाय इति । भाजनमाधारः, सर्वव्याणां नमः आकाशं, अवगाहोऽवकाशस्तलक्षणं । जीवादीनामवगाढं प्रवृत्तानां अवकाशदमाकाशमिति भावः ॥ 9 ॥ मूलम्-वत्तणालक्खणो कालो, जीवो उवओगलक्खणो । नाणेणं दंसणेणं च, सुहेण य दुहेण य ॥ 10 ॥ व्याख्या-वर्त्तन्ते भवन्ति भावास्तेन तेन रूपेण तान्प्रति प्रयोजकत्वं वर्तना, सा लक्षणमस्येति वर्तनालक्षणः कालो द्रुमादिपुष्पोद्भेदादिनयत्यहेतुः । जीवो जन्तुरुपयोगो मतिज्ञानादिलक्षणमस्येत्युपयोगलक्षणः, अत एव ज्ञानेन विशेषग्राहिणा दर्शनेन च सामान्यविषयेण सुखेन दुःखेन च लक्ष्यत इति गम्यते ॥ 10 ॥ अथ शिष्याणां दृढतरसंस्कारार्थमुक्तं लक्षणमनूद्य लक्षणान्तरमाहमूलम्-नाणं च दंसणं चेव, चरित्तं च तवो था। वीरिअं उवओगो a, एअंजीवस्स lkkhnnN॥11॥ __ व्याख्या-वीरिअंति' वीर्य सामर्थ्य, उपयोगो अवहितत्वं, एतत् जीवस्य लक्षणं । अनेन हि जीवोऽनन्यसाधारणतया लक्ष्यते ॥ 11 ॥ अथ पुद्गललक्षणमाह UTR-3
Page #186
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 184 ॥ अष्टाविंश. मध्ययनम्. (28) gA12-13 मूलम्-सैंधयार उज्जोओ, पहा छायाऽऽतवेइ वा। वण्ण-रस-गंध-फासा, पुग्गलाणं तु लक्खणं12 ___ व्याख्या-शब्दो ध्वनिः, अन्धकारो ध्वान्तं, उभयत्र सुपो लुप् । उद्योतो रत्नादिप्रकाशः, प्रभा चन्द्रादिरुचिः, छाया शैत्यगुणा, आतपस्तपनबिम्बजोष्णप्रकाशरूपः, 'इति' शब्द आद्यर्थस्ततश्च सम्बन्धभेदादीनां परिग्रहः, वा समुचये । तथा वर्णः कृष्णादिः, रसस्तिक्तादिः, गन्धः सुरभिप्रभृतिः, स्पर्शः शीतादिरेषां द्वन्द्वः । पुद्गलानां स्कन्धादीनां तु पुनर्लक्षणं, एभिरेव तेषां लक्ष्यत्वादिति ॥ 12 ॥ द्रव्यलक्षणमुक्त्वा पर्यायलक्षणमाहमूलम्-एगत्तं च पुहत्तं च, संखा संठाणमेव य । संजोगा य विभागा य, पजवाणं तु लक्खणं ॥ 13 ॥ व्याख्या-एकत्वं भिन्नेष्वपि परमाण्वादिषु यदेकोयं घटादिरिति प्रतीतिहेतुः, पृथक्त्वं च अयमस्मात्पृथगिति प्रत्ययनिमित्तं, संख्या यत एको द्वौ त्रय इत्यादिका प्रतीतिर्जायते, संस्थानं परिमण्डलोयमित्यादि बुद्धिनिबन्धनं, एवः पूर्ती, चः समुच्चये, संयोगा अयमनुल्योः संयोग इत्यादिव्यपदेशहेतवः, विभागाश्चायमितो विभक्त इतिमतिहेतवः, उभयत्र व्यक्त्यपेक्षया बहुवचनं, उपलक्षणस्वान्नवपुराणत्वादीनि च, पर्यवाणां तुः पूत्तों, लक्षणं । गुणानां तु रूपादीनामतिप्रतीतत्वालक्षणं नोक्तमिति सूत्रनवकार्थः ॥ 13 ॥ इत्थं स्वरूपतो विषयतश्च ज्ञानमभिधाय दर्शनमाह UTR-3
Page #187
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 185 ॥ अष्टाविंशमध्ययनम्, gA14-16 मूलम्-जीवाऽजीवा य बंधो a, पुण्णं पावासवो था|स्ण्व्रो निजरा मोक्खो, संतेए थिआन्व्॥14॥ ___ व्याख्या-जीवाः प्रतीताः, अजीवा धर्मास्तिकायादयः, बन्धश्च जीवकर्मणोः संश्लेषः, पुण्यं शुभप्रकृतिरूपं सातादि, पापमशुभप्रकृतिरूपं मिथ्यात्वादि, आश्रवः कर्मोपादानहेतुहिसादिः, पुण्यादीनां द्वन्दः । तथेति समुच्चये, संवरो महाव्रतादिभिराश्रवनिरोधः, निर्जरा विपाकात्तपसो वा कर्मपरिशाटः, मोक्षः सकलकर्मक्षयलक्षणः, सन्त्येते तथ्या नव भावा इति शेषः ॥ 14 ॥ यद्यमी तथ्यास्ततः किमित्याहमूलम्-तहिआणं तु भावाणं, सब्भावे उवएसणं । भावेण सदहंतस्स, संमत्तं ति विआहिअण्॥15॥ व्याख्या-तथ्यानां तु भावानां जीवादीनां सद्भावे सद्भावविषयमवितथसत्ताभिधायकमित्यर्थः, उपदेशनं गुर्वादीनामुपदेशं भावेनान्तःकरणेन श्रद्दधतस्तथेति प्रतिपद्यमानस्य जन्तोः सम्यक्त्वं सम्यक्त्वमोहनीयक्षयादिसमुत्थात्मपरिणामरूपं तदिति जीवादिभावश्रद्धानं व्याख्यातं विशेषेणाख्यातं, जिनैरिति गम्यत इति सूत्रार्थः ॥ 15 ॥ एवं सम्यक्त्वखरूपमुक्त्वा तद्भेदानाह मूलम्-निस्सग्गुवएसरुई, आणीरुइ सुत्त बीअरुइमेव । अभिगम-वित्थाररुइ, किरिआ-संखेव-धम्मरुई ॥ 16 ॥ UTR-3
Page #188
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 186 ॥ अष्टाविंशमध्ययनम्. (28) गा 17 व्याख्या-निस्सग्गुवएसरुइत्ति' रुचिशब्दः प्रत्येकं योज्यते, ततो निसर्गः खभावस्तेन रुचिस्तत्वाभिलाषोऽस्वेति निसर्गरुचिः 1 / उपदेशो गुर्वादिकथनं तेन रुचिर्यस्वेत्युपदेशरुचिः 2 / आज्ञा सर्वज्ञवचनात्मिका तया रुचिर्यस्य स तथा 3 / 'सुत्तबीअरुइमेवत्ति' इहापि रुचिशब्दस्य प्रत्येकं योगात्सूत्रेणागमन रुचिर्यस्य स सूत्ररुचिः 4 / बीजमिव बीजं यदेकमप्यनेकार्थप्रबोधोत्पादकं वचस्तेन रुचिर्यस्य स बीजरुचिः5 / अनयोः समाहारः, एवेति स्मुच्च्ये। अभिगमो विज्ञानं, विस्तरो व्यासस्ताभ्यां प्रत्येकं रुचिशब्दो योज्यते ततोऽभिगमरुचिर्विस्ताररुचिश्चेति 6-7 तथा क्रिया अनुष्ठानं, संक्षेपः संग्रहो धर्मः श्रुतधर्मादिस्तेषु रुचिर्यस्येति प्रत्येकं रुचिशब्दयोगाक्रियारुचिः संक्षेपरुचिर्धर्मरुचिश्च-8-9-10-विज्ञेय इति शेषः । यच्चेह सम्यक्त्वस्य जीवानन्यत्वेनाभिधानं तद्गुणगुणिनोः कथञ्चिदभेद इति ख्यापनार्थमिति सूत्रसंक्षेपार्थः ॥ 16 ॥ व्यासार्थ तु खत एवाह सूत्रकृत्मूलम्-भूअत्येणाहिगया, जीवाऽजीवाय पुण्ण-पावं c। सहसंमुइआ आसवसंवरे अरोएइ उ निसग्गो व्याख्या-भूअत्थेणत्ति' भावप्रधानत्वान्निर्देशस्य भूतार्थत्वेन सद्भता एते अर्था इत्येवंरूपेण निर्णयेनाधिगताः परिच्छिन्ना येनेति गम्यते, जीवा अजीवाश्च पुण्यपापं च, कथमधिगता इत्याह-'सहसंमुइअत्ति' सोपस्कारत्वात् सूत्रत्वाच सहात्मना या सङ्गता मतिः सा सहसंमतिस्तया, कोर्थः ? परोपदेशनिरपेक्षया जातिस्मरणादिरूपया बुद्ध्या 'आसवसंवरे अत्ति' आश्रवसंवरौ चशब्दोऽनुक्तबन्धादिसमुच्चये, ततो बन्धादयश्च येनाधिगता इतियोगः । UTR-3
Page #189
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 187 ॥ अष्टाविंशमध्ययनम्. गा 18-20 यश्च 'रोएइ उत्ति' रोचते एव श्रद्दधात्येव अन्यस्मादश्रुत्वापि जातिस्मरणादिनाधिगतान् जीवादीनिति गम्यते, 'निसग्गोत्ति' स निसर्गरुचि यः ॥ 17 ॥ अमुमेवार्थ स्पष्टतरमाह मूलम्-जो जिणदिट्टे भावे, चउबिहे सहहै सयमेव । एमेव नन्नहत्ति a, निस्सग्गरुइत्ति नायवो ॥ 18 ॥ व्याख्या-यो जिनदृष्टान् भावान् चतुर्विधान् द्रव्यक्षेत्रकालभावभेदैनामादिभेदैर्वा श्रद्दधाति खयमेव परोपदेशं विना, कथं श्रद्दधातीत्याह-एवमेवैतद्यथा जिनदृष्टं जीवादि नान्यथेति भावः, चः समुच्चये, स निसर्गरुचिरिति ज्ञेयः ॥ 18 ॥ उपदेशरुचिमाहमूलम्-एए चेव उ भावे, उवइटे जो परेण स्द्धी। छउमस्थेण जिणेण व, उवएसरुइत्ति नायवो 19 व्याख्या-एतांश्चैवानन्तरोक्तान् भावान् जीवादीन् तुः पूरणे उपदिष्टान् यः परेणान्येन श्रद्दधाति, कीदृशेन परेणेत्याह-छद्मस्थेनानुत्पन्नकेवलज्ञानेन जिनेन वा सातकेवलेन, स उपदेशरुचिरिति ज्ञातव्यः ॥ 19 ॥ अथ आज्ञारुचिमाहमूलम्-रागो दोसो मोहो, अण्णाणं जस्स अवगयं होइ|आन्नाए रोअंतो, सो खलु ANAI नाम20 UTR-3
Page #190
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 188 ॥ अष्टाविंशमध्ययनम्. (28) gA21-22 व्याख्या-रागो द्वेषो मोहः शेषमोहनीयं अज्ञानं च चस्य गम्यत्वात् यस्थापगतं भवति, सर्वथा चास्य रागद्वेषाद्यपगमासम्भवाद्देशत इति गम्यते, एतदपगमाच्च 'आणाएत्ति' आज्ञयैव आचार्यादिसम्बन्धिन्या रोचमानः क्वापि कुग्रहाभावाजीवादि तथेति प्रतिपद्यमानो माषतुषादिवत् स खलु nishcitmaajnyaarucirnaametybhyupgntvyH||20|| सूत्ररुचिमाहमूलम्-जो सुत्तमहिजंतो, सुएण ओगाहई उ सम्मत्तं । अंगेण बाहिरेण व, सो सुत्तरुइत्ति नायवो 21 __ व्याख्या-यः सूत्रमधीयानः पठन् श्रुतेनाधीयमानेनावगाहते प्राप्नोति तुः पूत्तौं सम्यक्त्वं, अङ्गेनाचारादिना बाह्येन चानङ्गप्रविष्टेनोत्तराध्ययनादिना स गोविन्दवाचकवत् सूत्ररुचिरिति ज्ञातव्यः ॥ 21 ॥ बीजरुचिमाहमूलम्-एगेण अणेगाई, पयाइं जो पसरई उ स्म्म्त्त्ण्। उदए व तिल्लबिंदू,सो बीअरुइत्ति नाय्बो॥22॥ ___ व्याख्या-एकेन प्रक्रमात्पदेन जीवादिना 'अणेगाइं पयाइंति' विभक्तिव्यत्ययादनेकेषु पदेषु अजीवादिषु यः प्रसरति 'सम्मत्तंति' सम्यक्त्ववानात्मा, इह सम्यक्त्वशन्दैन तदभिन्नस्य सम्यक्त्ववतो जीवस्य ग्रहणात् , उदक इव तैलबिन्दुः, यथोदकैकदेशगतोऽपि तैलबिन्दुः समग्रमुदकमाकामति तथैकदेशोत्पन्नरुचिर्यो जीवस्तथाविधक्षयोपशमादशेषतत्वेषु रुचिमान् भवति, स एवंविधो बीजरुचिरिति ज्ञातव्यः ॥ 22 ॥ अभिगमरुचिमाह UTR-3
Page #191
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 189 ॥ अष्टाविंशमध्ययनम्. गा 23-25 मूलम् सो होई अभिगमरुई, सुअनाणं जेण अत्थओ दिदं । एक्कारसांगाई, पइण्णगं दिट्टिवाओ अ ॥ 23 ॥ व्याख्या-स भवत्यभिगमरुचिः श्रुतज्ञानं येनार्थतो दृष्टमुपलब्धं, किं तत् श्रुतज्ञानमित्याह-एकादशाङ्गानि, प्रकीर्णकमिति जातावेकवचनं ततः प्रकीर्णकान्युत्तराध्ययनादीनि, दृष्टिवादो द्वादशमऊं, च-शब्दादुपानानि च उपपातिकादीनि ॥ 23 ॥ विस्ताररुचिमाहमूलम्-दवाणं सवभावा, सबपमाणेहिं जस्स उव्ल्द्धा। सवाहिं नयविहिहि a, वित्थाररुइत्ति नायबो24 व्याख्या-द्रव्याणां धर्मास्तिकायादीनां सर्वभावा एकत्वपृथक्त्वादयोऽशेषपर्यायाः सर्वप्रमाणैः प्रत्यक्षादिभिर्यखोपलब्धाः, प्रत्यक्षादीनां मध्ये यत्र यस्य व्यापारस्तेनैव प्रमाणेन ज्ञाता भवन्ति, 'सबाहिति' सर्वैयविधिभिनेंगमादिनयभेदैः, चः समुचये, स विस्ताररुचितिव्यः ॥ 24 ॥ क्रियारुचिमाह मूलम्-दसणनाणचरित्ते, तवविणए स्च्च्स्मीगुत्तीसु। जो किरिआ-भावरुई, सो खलु किरिआरुई नाम ॥ 25 ॥ न्याख्या-दर्शनज्ञानचरित्रे तपोविनये सत्याश्चैताः समितिगुप्तयश्च सत्यसमितिगुप्तयस्तासु यः क्रियाभाषरुचिः UTR-3
Page #192
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 19 ॥ अष्टाविंशमध्ययनम् (28) gA26-27 अयं भावः-दर्शनाद्याचारानुष्ठाने यस्य भावतो रुचिरस्ति स खलु क्रियारुचिर्नामेत्यभ्युपगन्तव्यः ॥ 25 ॥ संक्षेपरुचिमाह मूलम्-अणभिग्गहिअकुदिट्ठी, संखेवरुइत्ति होइ नाय्वो। ___अविसारओ पवयणे, अणभिग्गहिओ अ सेसेसु ॥ 26 ॥ व्याख्या-अनभिगृहीता अनङ्गीकृता कुदृष्टिः सौगतादिमतरूपा येन स तथा संक्षेपरुचिरिति भवति ज्ञातव्यः, अविशारदोऽकुशलः प्रवचने जिनमते, अनभिगृहीतोऽनभिज्ञः शेषेषु कपिलादिप्रणीतप्रवचनेषु, अयं भावो य उक्तविशेषणविशिष्टः संक्षेपेणैव चिलातिपुत्र इव पदत्रयेण तत्त्वं श्रद्दधाति स संक्षेपरुचिः ॥ 26 ॥ धर्मरुचिमाह मूलम्-जो अत्थिकायधम्म, सुअधम्म खलु चरित्तधम्मं च । सदहै जिणाभिहिअं, सो धम्मरुइत्ति नायवो ॥ 27 ॥ व्याख्या-योऽस्तिकायानां धर्मादीनां धर्मो गत्युपष्टम्भादिरस्तिकायधर्मस्तं, श्रुतधर्ममागमरूपं, चरित्रधर्म च सामायिकादिभेदं श्रद्दधाति जिनाभिहितं । धर्मेषु पर्यायेषु धर्मे वा श्रुतधर्मादौ रुचिरस्येति कृत्वा, स धर्मरुचिरिति ज्ञातव्यः । शिष्यव्युत्पादनार्थ चैवमुपाधिभेदतः सम्यक्त्वभेदाभिधानं, अन्यथा हि निसर्गोपदेशाधिगमादिषु UTR-3
Page #193
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 19 ॥ अष्टाविंशमध्ययनम्. gA28-29 क्वचित्केषाश्चिदन्तर्भावे न खेतावन्तो भेदाः सम्भवन्तीति भावनीयमित्येकादशसूत्रार्थः ॥ 27 ॥ कैः पुनर्लिङ्गैः सम्यक्त्वमस्तीति श्रद्धेयमित्याहमूलम्-परमत्थसंथवो वा, सुदिट्ठपरमत्थसेवणा वावि। वावण्णकुदंसणवजणा य स्म्म्त्त्स्द्ध्न्ना॥28॥ __ व्याख्या-परमास्तात्त्विकास्ते च ते अर्थाश्च जीवादयः परमार्थास्तेषु संस्तवस्तत्वरूपस्य पुनः पुनश्चिन्तनाकृतः परिचयः परमार्थसंस्तवः, 'वा' शब्दः समुच्चये, सुष्टु दृष्टाः उपलब्धाः परमार्था यैस्ते सुदृष्टपरमार्था आचार्यादयस्तत्सेवनं, चकारोऽनुक्तसंग्रहे, ततो यथाशक्ति तद्वैयावृत्त्यादिकरणं च, अपिः समुच्चये, 'वावण्णकुदंसणत्ति' दर्शनशब्दः प्रत्येकं सम्बध्यते, ततो व्यापन्नं विनष्टं दर्शनं येषां ते व्यापन्नदर्शना निहवादयः, तथा कुत्सितं दर्शनं येषां ते कुदर्शनाः शाक्यादयः, तेषां वर्जनं व्यापन्नकुदर्शनवर्जनं । सर्वत्र सूत्रत्वात्स्त्रीत्वं, चः समुच्चये, सम्यक्त्वं श्रद्धीयते' नेनेति सम्यक्त्वश्रद्धानमिदं, एभिर्लिङ्गैः सम्यक्त्वं श्रद्धीयते इति भाव इति सूत्रार्थः ॥ 28 ॥ इत्यं सम्यक्त्वलिङ्गान्यभिधाय तस्यैव महात्म्यमुपदर्शयन्नाहमूलम् नत्थि चरित्तं सम्मत्त-विहूणं दंसणे उ भइअवं । सम्मत्तचरित्ताई, जुगवं पुत्वं व सम्मत्तं ॥ 29 ॥ व्याख्या-नास्ति उपलक्षणत्वान्नासीन भविष्यति च चारित्रं सम्यक्त्वविहीनं, अयं भावो न यावत्सम्यक्त्वप्रा UTR-3
Page #194
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 192 ॥ अष्टाविंशमध्ययनम्. (28) gA30-31 15 तिनं तावद्भावचारित्रमिति, दर्शने तु सम्यक्त्वे पुनः सति भक्तव्यं, भवति वा न वा, प्रक्रमाचारित्रं । किमित्येवमत आह-सम्यक्त्वचरित्रे युगपत्समुत्पद्यते इति शेषः, पूर्व वा चारित्रोत्पत्तेः सम्यक्त्वमुत्पद्यते । ततो यदा युगपदुत्पादस्तदा तयोः सहभावो, यदा तु पूर्व सम्यक्त्वं तदा तत्र चारित्रं भाज्यम् ॥ 29 ॥ अन्यच्च मूलम्-नादंसणिस्स नाणं, नाणेण विणा न होन्ति चरणगुणा । अगुणिस्स नत्थि मोक्खो, नत्थि अमुक्कस्स निवाणं ॥ 30 ॥ व्याख्या-नादर्शनिनः सम्यक्त्वरहितस्य ज्ञानं सम्यग् ज्ञानं, ज्ञानेन विना ज्ञानरहिता न भवन्ति चरणगुणाः, तत्र चरणं व्रतादि, गुणाः पिण्डविशुद्ध्यादयः, अगुणिनोऽनन्तरोक्तगुणरहितस्य नास्ति मोक्षो निखिलकर्मक्षयात्मकः, नास्ति अमुक्तस्य कर्मणेति गम्यते निर्वाणं मुक्तिपदावाप्तिः । तदत्र पूर्वसूत्रेण मुक्त्यनन्तरहेतोरपि चरणस्य सम्यक्त्वभाव एव भवनं तन्महात्म्यमुक्तमनेन तु सूत्रेण सम्यक्त्वाभावे उत्तरोत्तरगुणव्यतिरेकदर्शनेनेति सूत्र्द्यार्थ्ः॥30॥ अस्य चाष्टविधाचारयुक्तस्यैवोत्तरोत्तरगुणावाप्तिहेतुत्वमिति तान् दर्शयितुमाह मूलम्-निस्संकिय निकंखिय, निवितिगिच्छा अमूढदिट्ठी a। उववूह-थिरीकरणे, वच्छल्ल-पभावणे अट्ठ ॥ 31 ॥ UTR-3
Page #195
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 193 ॥ | अष्टाविंशमध्ययनम्. gA32-33 व्याख्या-शकूनं शङ्कितं देशसर्वशङ्कारूपं, तदभावो निःशङ्कितं । तथा कांक्षणं कांक्षितं अन्यान्यदर्शनाभिलाषात्मक. तदभावो निःकांक्षितं । विचिकित्सा फलं प्रति सन्देहः, यद्वा विदो विज्ञास्ते च साधव एव तेषां जुगुप्सा निन्दा. तदभावो 'निर्विचिकित्सं' 'निर्विजुगुप्स' या, आर्षत्वाच सूत्रे एवं पाठः । 'अमूढा' ऋद्धिमत्कुतीर्थिकदर्शनेऽपि निन्द्यमस्मद्दर्शनमिति मोहहीना सा चासौ दृष्टिश्च बुद्धिरूपा अमूढदृष्टिः, सा च । अयं चतुर्विधोऽप्यान्तर आचार उक्तो बाबमाह-उपबृंहा दर्शनादिगुणवतां प्रशंसया तत्तद्गुणपरिवर्द्धनं. स्थिरीकरणं खीकृतधर्मानुष्ठानं प्रति सीदतां स्थैर्यापादनं, तयोर्द्वन्द्वे उपहास्थिरीकरणे । वात्सल्यं धार्मिकजनस्योचितप्रतिपत्तिकरणं, प्रभावना खतीर्थोन्नतिचेष्टासु प्रवर्त्तनं, अनयोर्द्वन्द्वे वात्सल्यप्रभावने । 'अट्ठत्ति' अष्टामी दर्शनाचारा भवन्तीति शेषः इति सूत्रार्थः ॥ 31 ॥ इत्थं ज्ञानदर्शनरूपं मुक्तिमार्गमुक्त्वा चारित्ररूपं तमाह-- मूलम्-सामाइअत्थ पढम, छेओवटावणं भवे बी|प्रिहार्विसुद्धीअण्, सुहुमं तह संपरायं c॥32॥ अकसायमहक्खायं, छउमत्थस्स जिणस्स vaa|eaNcyrittkr, चारित्तं होइ आहिअं ॥ 33 ॥ व्याख्या-समो रागद्वेषरहितः, स चेहप्रक्रमाचित्तपरिणामस्तत्राऽऽयो गमनं समायः, स एव सामायिक, सर्व* सावद्ययोगत्यागः, 'त्थ' पूरणे, प्रथममायं । इदं च द्विधा, 'इत्वरं' 'यावत्कथिक' च । तत्रेत्वरं भरतैरावतयोः प्रथ UTR-3
Page #196
--------------------------------------------------------------------------
________________ उत्तराध्ययन - ॥ 194 ॥ अष्टाविंशमध्ययनम्. | (28) मचरमजिनतीर्थयोरुपस्थापनां यावत् , तत्र हि छेदोपस्थापनीयभावेन तव्यपदेशाभावात् । यावत्कथिकं च तयोरेव क्षेत्रयोर्मध्यमार्हत्तीर्थेषु विदेहेषु च, तत्र खुपस्थापनाया अभावेन सामायिकव्यपदेश एव यावज्जीवं स्यात् । तथा 'छेदः' सातिचारस्य साधोर्निरतिचारस्य वा शिष्यस्य तीर्थान्तरसम्बन्धिनो वा तीर्थान्तरं प्रतिपद्यमानस्य पूर्वपर्यायव्यवच्छेदः, तद्युक्ता उपस्थापना महाव्रतारोपणा यत्र तच्छेदोपस्थापनं भवेत् द्वितीयम् । तथा परिहरणं परिहारो विशिष्टतपोङ्गीकारेण गच्छस्य त्यागस्तेन विशुद्धिरस्मिन्निति परिहारविशुद्धिकं । तत्स्वरूपं चेदं-नव मुनयो गणानिर्गत्य जिनाभ्यर्णे परिहारविशुद्धिकं प्रतिपन्नपूर्वस्य जिनस्य वा पार्श्वे इदं प्रतिपद्यन्ते । तेष्वेको गुरुर्भवति, चत्वारस्तपः कुर्वन्ति, चत्वारस्तु तद्वैयावृत्त्यं । तपश्च तेषां ग्रीष्मकाले जघन्यमध्यमोत्कृष्टं चतुर्थषष्टाष्टमरूपं, शीतकाले तु षष्टाष्टमदशमरूपं, वर्षाकाले चाष्टमदशमद्वादशलक्षणं भवति । ते च पारणकेषु गुरुर्वैयावृत्त्यकराश्च नित्यमाचाम्लं कुर्वन्ति । षण्मासातिकमे तु तपस्करा वैयावृत्त्यं, वैयावृत्त्यकराश्च तपः प्रतिपद्यन्ते । तेषामपि षण्मासात्यये तन्मध्यादेको गुरुत्वं, गुरुस्तपः, अन्ये तु सप्त वैयावृत्त्यं खीकुर्वन्ति । अतीते तु सार्द्धवर्षे ते पुनः तदेव तपो जिनकल्प वा गच्छं वाऽभ्युपगच्छन्ति, तेषां यच्चारित्रं तत्परिहारविशुद्धिकमिति । इदं च भरतैरावतयोरेव प्रथमान्तिमतीर्थकृत्तीर्थे स्थानान्यत्रेति । 'सुहुमं तह संपरायं चत्ति' तथेत्यानन्तर्ये छन्दोमङ्गनिरासार्थ पदमध्येऽपि न्यस्तः, सूक्ष्मः किट्टीकरणात्सम्परायो लोभाख्यः कषायो यस्मिंस्तत् सूक्ष्मसम्परायं, इदं च क्षपक श्रेण्युपशमश्रण्योर्लोभाणुवेदनसमये UTR-3
Page #197
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 195 ॥ अष्टाविंशमध्ययनम्. gA34-35 स्यात् ॥ 32 ॥ अकषायं अनुदितकषायं क्षपितोपशमितकषायावस्थाभावि 'यथाख्यातं' जिनोक्तखरूपमनतिक्रान्तं, छन्नस्थस्योपशान्तक्षीणमोहाख्यगुणस्थानद्वयवर्तिनो, जिनस्य वा केवलिनः सयोग्ययोगिगुणस्थानद्वयस्थायिनो भवतीति शेषः । 'एअंति' एतदनन्तरोक्तं सामायिकादिपञ्चभेदं चयस्य राशेः प्रक्रमाकर्मणां रिक्तं विरेकोऽभाव इत्यर्थः, तत्करोतीति चयरिक्तकरं चारित्रं भवत्याख्यातं जिनादिभिरिति गम्यते इति सूत्रद्वयार्थः ॥ 33 ॥ सम्प्रति तपोरूपं चतुर्थं कारणमाहमूलम्-तवो अदुविहो वुत्तो, बाहिरभितरो था|बाहिरो छबिहो वुत्तो, एवमभितरो त्वो॥34॥ व्याख्या-अस्वाक्षरार्थः स्पष्टो भावार्थस्तु तपोध्ययने वक्ष्यते ॥ 34 ॥ अथैषां मुक्तिमार्गत्वे कस्स कतरो । व्यापार इत्याहमूलम्-नाणेण जाणई भावे, दंसणेण य सैहे । चरित्तेण न गिण्हाइ, तवेण परिसुज्झइ ॥ 35 ॥ व्याख्या-ज्ञानेन श्रुतादिना जानाति भावान् जीवादीन् , दर्शनेन च तानेव श्रद्धत्ते, चारित्रेण आश्रवद्वारनिरोधरूपेण न गृहाति नादत्ते कर्मेति गम्यते, तपसा परिशुध्यति पूर्वोपचितकर्मणः क्षपणात् शुद्धो भवति इति सूत्रार्थः ॥ 35 ॥ अनेन मार्गस्य फलं मोक्ष उक्तः, सम्प्रति मोक्षफलभूतां गतिमाह UTR-3
Page #198
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 196 ॥ 15 मूलम् -- खबित्ता पुढकम्माई, संजमेण तवेण य । सव्वदुक्खप्पहीणठ्ठा, पक्कमंति महेसिणोत्ति बेमि 36 व्याख्या- 'सच्चदुक्खप्पहीणट्टत्ति' सर्वैः दुःखैः प्रहीणः सर्वदुःखप्रहीणो मोक्षस्तमर्थयन्ति ये ते सर्वदुःखप्रहीणार्थाः, यद्वा प्रक्षीणानि सर्वदुःखानि अर्थाश्च कार्याणि येषां ते तथा प्रक्रामन्ति गच्छन्ति मुक्तिमिति शेषः 'महे सिगोत्ति' महर्षय इति सूत्रार्थः ॥ 36 ॥ इति त्रवीमीति प्राग्वत् ॥ 00:00:00:NAN इति श्रीतपागच्छीयमहोपाध्याय श्री विमलहर्ष गणिमहोपाध्याय श्री मुनिविमलगणि शिष्योपाध्यायश्रीभाव विजयगणिसमर्थितायां श्रीउत्तराध्यनसूत्रवृत्तौ अष्टाविंशमध्ययनं सम्पूर्णम् ॥ 28 ॥ उफल फल फल फल र फल फल फल फल अष्टाविंशमध्ययनम्. (28) गा 36 UTR-3
Page #199
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 197 ॥ ॥ अथ एकोनत्रिंशमध्ययनम् ॥ OROM. अर्ह ॥ व्याख्यातमष्टाविंशमध्ययनं, अथ सम्यक्त्वपराक्रमाख्यमेकोनत्रिंशमारभ्यते । अस्य चायं सम्बन्धोऽनन्तराध्ययने मोक्षमार्गगतिरुक्ता सा च वीतरागत्वपूर्विकेति यथा तद्भवति तथाऽनेनाभिधीयते । इति सम्बन्धस्यास्येदमादिसूत्रम् - मूलम् - सुअं मे आउ ! तेणं भगवया एवमक्खायें, इह खलु सम्मत्तपरक्कमे नामज्झयणे समणेणं भगवया महावीरेणं कासवेणं पवेइए । जं सम्मं सद्दहित्ता पत्तिआइत्ता रोअइत्ता फासित्ता पालैत्ता तीरैत्ता किट्टइत्ता सोहइत्ता आराहइत्ता आणाए अणुपालैत्ता बहवे जीवा सिज्झंति बुज्झंति मुच्चंति परिनिवायंति सङ्घदुःक्खाणमंतं करेंति ॥ 1 ॥ व्याख्या - श्रुतं मे मया आयुष्मन्निति शिष्यामंत्रणं, एतच सुधर्मखामी जम्बूखामिनमाह, तेन जगत्रयप्रतीतेन भगवता प्रक्रमात् श्रीमहावीरेण 'एवमिति' वक्ष्यमाणप्रकारेणाख्यातं तमेव प्रकारमाह- इहास्मिन् प्रवचने खलु निश्चितं सम्यक्त्वे सति पराक्रम उत्तरोत्तरगुणप्रतिपत्या कर्मारिजयसामर्थ्य रूपोऽर्थाज्जीवस्य वर्ण्यतेऽस्मिन्निति सम्य एकोनत्रिंशमध्ययनम्. सू 1 UTR-3_
Page #200
--------------------------------------------------------------------------
________________ याह-श्रमणेन । अस्यैव माह विशेषत इट उत्तराध्ययन ॥ 198 ॥ एकोनत्रिंश मध्ययनम्. शब्दार्थो-भयान उत्पाद्य, 'मलनादिनाऽभिराधयित्वा' गुरुमवनेन वा । (29) क्त्वपराक्रम नामाध्ययनमस्तीति शेषः । तच केन प्रणीतमित्याह-श्रमणेन भगवता महावीरेण काश्यपेन श्रीवर्द्धमानखामिनैव प्रवेदितं, खतोविदितमेव भगवता ममेदमाख्यातमिति भाव्ः। अस्यैव माहात्म्यमाह-जंति' यत्प्रस्तुताध्ययनं सम्यक अवैपरीत्येन 'श्रद्धाय' शब्दार्थो-भयरूपं सामान्येन प्रतिपद्य, 'प्रतीत्य' विशेषत इदमित्थमेवेति निश्चित्य, रोचयित्वा' तत्पठनादिविषयमभिलाषमात्मन उत्पाद्य, 'स्पृष्ट्वा' योगत्रिकेण तत्र मनसा सूत्रार्थयोश्चिन्तनेन वचसा वाचनादिना कायेन भङ्गकरचनादिना, 'पालयित्वा' परावर्तनादिनाऽभिरक्ष्य, 'तीरयित्वा' अध्ययनादिना परिसमाप्य, 'कीर्तयित्वा' गुरोविनयपूर्वकमिदमित्थं मयाधीतमिति निवेद्य, 'शोधयित्वा' गुरुवदनुभाषणादिना शुद्धं विधाय, 'आराध्य' उत्सूत्रप्ररूपणा परिहारेण उत्सर्गापवादकुशलतया वा यावजीवं तदर्थासेवनेन वा। न चेदं खबुध्या शुभावहमित्याह-आज्ञया गुरुनियोगरूपयाऽनुपाल्य सततमासेव्य बहवो जीवाः 'सिध्यन्ति' इहैवागमसिद्धत्वादिना 'बुध्यन्ते' घातिकर्मक्षयेण 'मुच्यन्ते' भवोपग्राहिकर्मचतुष्कक्षयेण ततश्च 'परिनिर्वान्ति' सकलकर्मदावानलोपशमेन अत एव सर्वदुःखानां शारीरमानसानां अन्तं पर्यन्तं कुर्वन्ति मुक्तिपदप्राप्त्येति सूत्रार्थः ॥ 1 ॥ अथ शिष्यानुग्रहार्थं सम्बन्धाभिधानपूर्वकं प्रस्तुताध्ययनार्थमाहमूलम्-तस्स णं अयमढे एवमाहिजइ, तंजहा-संवेगे 1, निवेए 2, धम्मसद्धा 3, गुरुसाहम्मि. यसुस्सूसणया 4, आलोअणया 5, निंदणया 6, गरिहणया 7, सामाइए 8, चउवीस UTR-3
Page #201
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 199 ॥ एकोनत्रिंश मध्ययनम्. sU2 स्थए 9, वंदणे 10, पडिक्कमणे 11, काउस्सग्गे 12, पञ्चक्खाणे 13, थयथुइमंगले 14, कालपडिलेहणया 15, पायच्छित्तकरणे 16, खमावणया 17, सज्झाए 18, वायणया 19, पडिपुच्छणया 20, परिअट्टणया 21, अणुप्पेहा 22, धम्मकहा 23, सुअस्स आराहणया 24, एगग्गमणसन्निवेसणया 25, संजमे 26, तवे 25, वोदाणे 28, सुहसाए 29, अप्पडिबद्धया 30, विवित्तसयणासणसेवणया 31, विणिअट्टणया 32, संभोगपञ्चक्खाणे 33, उवहिपच्चक्खाणे 34, आहारपच्चक्खाणे 35, कसायपच्चक्खाणे 36, जोगपच्चक्खाणे 37, सरीरपच्चक्खाणे 38, सहायपच्चक्खाणे 39, भत्तपच्चक्खाणे 40, सब्भावपच्चक्खाणे 41, पडिरूवया 42, वेआवच्चे 43, सत्वगुणसंपन्नया 44, वीअरागया 45, खंती 46, मुत्ती 47, मदवे 48, अजवे 49, भावसच्चे 50, करणसच्चे 51, जोगसच्चे 52, मणगुत्तया 53, वयगुत्तया 54, कायगुत्तया 55, मणसमाधारणया 56, वयसमाधारणया 57, कायसमाधारणया 58, नाणसंपन्नया 59, दंसणसंपन्नया 60, चरित्तसंपन्नया 61, सोइंदिअनि UTR-3
Page #202
--------------------------------------------------------------------------
________________ उत्तराध्ययन एकोनत्रिंश मध्ययनम्. ग्गहे 62, चक्विंदिअनिग्गहे 63, घाणिंदिअनिग्गहे 64, जिभिदिअनिग्गहे 65, फासिंदिअनिग्गहे 66, कोहविजए 67, माणविजए 68, मायाविजए 69, लोभविजए 70, पिज्जदोसमिच्छादंसणविजए 71, सेलेसी 72, अकम्मया 73 ॥ 2 ॥ व्याख्या-तस्य सम्यक्त्वपराक्रमाध्ययनस्य 'णमिति' सर्वत्रवाक्यालङ्कारे अयमित्यनन्तरमेव वक्ष्यमाणोर्थ एवममुना वक्ष्यमाणप्रकारेणाख्यायते कथ्यते श्रीमहावीरेणेति गम्यते, तद्यथेति वक्ष्यमाणतदर्थोपन्यासार्थः । संवेगो 1 निर्वेदो 2 धर्मश्रद्धा 3 गुरुसाधर्मिकशुश्रूषणं, आषत्वादिहोत्तरत्र च सूत्रेष्वन्यथा पाठः 4 आलोचना 5 निन्दा 6 गर्दा 7 सामायिकं 8 चतुर्विंशतिस्तवो 9 वन्दनं 10 प्रतिक्रमणं 11 कायोत्सर्गः 12 प्रत्याख्यानं 13 स्तवस्तुतिमङ्गलं 14 कालप्रत्युपेक्षणा 15 प्रायश्चित्तकरणं 16 क्षामणा 17 स्वाध्यायो 18 वाचना 19 प्रतिप्रच्छना 20 परावर्तना 21 अनुप्रेक्षा 22 धर्मकथा 23 श्रुतस्याराधना 24 एकाग्रमनःसंनिवेशना 25 संयमः 26 तपः 27 | व्यवदानं 28 सुखशायः 29 अप्रतिबद्धता 30 विविक्तशयनासनसेवना 31 विनिवर्त्तना 32 सम्भोगप्रत्याख्यानं 33 उपधिप्रत्याख्यानं 34 आहारप्रत्याख्यानं 35 कषायप्रत्याख्यानं 36 योगप्रत्याख्यानं 37 शरीरप्रत्याख्यानं 38 सहायप्रत्याख्यानं 39 भक्तप्रत्याख्यानं 40 सद्भावप्रत्याख्यानं 41 प्रतिरूपता 42 वैयावृत्त्यं 43 सर्वगुणसम्पन्नता 44 वीतरागता 45 क्षान्तिः 46 मुक्तिः 47 मार्दवं 48 आर्जवं 49 भावसत्यं 50 करणसत्यं 51 योगसत्यं 52 UTR-3
Page #203
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 201 ॥ एकोनविंश मध्ययनम्. मनोगुप्तता 53 वाग्गुप्तता 54 कायगुप्तता 55 मनःसमाधारणा 56 वाक्समाधारणा 57 कायसमाधारणा 58 ज्ञानसम्पन्नता 59 दर्शनसम्पन्नता 60 चारित्रसम्पन्नता 61 श्रोत्रेन्द्रियनिग्रहः 62 चक्षुरिन्द्रियनिग्रहः 63 घाणेन्द्रियनिग्रहः 64 जिह्वेन्द्रियनिग्रहः 65 स्पर्शनेन्द्रियनिग्रहः 66 क्रोधविजयो 67 मानविजयो 68 मायाविजयो 69 लोभविजयः 70 प्रेमद्वेषमिथ्यादर्शनविजयः 71 शैलेशी 72 अकर्मता 73 इत्यक्षरसंस्कारः ॥ 2 ॥ साम्प्रतमिदमेव प्रतिपदं फलोपदर्शनद्वारेण व्याचिख्यासुराह सूत्रकारः संवेगणमित्यादि' त्रिसप्ततिः सूत्राणिमूलम् संवेगेणं भंते ! जीवे किं जणयै ? संवेगेणं अणुत्तरं धम्मसद्धं जणयै, अणुत्तराए धम्म सद्धाए संवेगं हवमागच्छइ, अणंताणुबंधिकोहमाणमायालोहे खवेइ, नवं च कम्मं न बंधै, तप्पच्चइअं च णं मिच्छत्तविसोहिं काऊण दंसणाराहए भवै, दंसणविसोहीएणं विसुद्धाए अत्थेगतिए तेणेव भवग्गहणेणं सिज्झइ, सोहीए अणं विसुद्धाए तचं पुणो भवग्गहणं नाइकमै ॥ 1 ॥ 3 ॥ व्याख्या-संवेगेन मोक्षाभिलाषेण भदन्तेति पूज्यामंत्रणं, जीवः किं जनयति ? कतरं गुणमुत्पादयतीत्यर्थः । | इति शिष्यप्रश्ने प्रज्ञापक उत्तरमाह-संवेगेनानुत्तरां धर्मश्रद्धां जनयति, अनुत्तरधर्मश्रद्धया च संवेगं तमेवार्थाद्विशि UTR-3
Page #204
--------------------------------------------------------------------------
________________ उत्तराध्ययन एकोनविंशमध्ययनम्. ष्टतरं 'हवंति' शीघ्रं आगच्छति, ततोऽनन्तानुबन्धिकोधमानमायालोभान् क्षपयति, तथा च नवं कर्म प्रक्रमादशुभं न बन्नाति, तत्प्रत्ययिकां च कषायक्षयहेतुकां च मिथ्यात्वविशुद्धिं सर्वथा मिथ्यात्वक्षयं कृत्वा दर्शनस्य प्रस्तावात्क्षायिकसम्यक्त्वस्याराधको दर्शनाराधको भवति, दर्शनविशुद्ध्या च विशुद्धया निर्मलया अस्त्येककः कश्चित्तेनैव भवग्रहणेन सिद्ध्यति मरुदेवीवत्, यस्तु तेनैव भवेन न सिध्यति स किमित्याह-'सोहीएत्ति' शुद्धया प्रक्रमाद्दर्शनस्य विशुद्धया सलाह- सात शुद्धधा. प्रक्रमाद्दशनस्य विशुद्धया । तृतीयं पुनर्भवग्रहणं नातिकामति, उत्कृष्टदर्शनाराधनापेक्षमतत् , यदुक्तं-"उक्कोसदसणेणं भंते ! जीवे कैहिं भवग्गहणेहिं सिज्झइ ? गोमा ! उक्कोसेणं तेणेव, तै पुण नाइक्कमैत्ति" इतः परं सर्वसूत्रेषु सुगमानि पदानि न व्याख्यास्यन्ते ॥ 1 ॥ 3 ॥ संवेगादवश्यं निर्वेदः स्यादिति तमाहमूलम्-निवेएणं भंते ! जीवे किं जणयै ? निवेएणं दिवमाणुस्सतेरिच्छिएसु कामभोगेसु निवेअं* हवमागच्छइ, सबविसएसु विरजइ, सविसएसु विरजमाणे आरंभपरिच्चायं करेइ, आरं भपरिच्चायं करेमाणे संसारमग्गं वुच्छिंदई, सिद्धिमग्गपडिवण्णे अ भ्वि॥2॥4॥ व्याख्या-निर्वेदेन सामान्यतः संसारविरागेण कदाऽसौ त्याज्य इति धिया दिव्यमानुषतैरश्चेषु कामभोगेषु 'निर्वेद' यथाऽलमेभिरनर्थहेतुभिरिति भावं 'हवमागच्छति' तूर्णमाप्नोति, तथा च सर्वविषयेषु समस्तसांसारिकव UTR-3
Page #205
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 20 ॥ एकोनविंश मध्ययनम्. pra3 स्तुषु विरज्यते, विरज्यमानश्चारम्भपरित्यागं करोति, विषयार्थत्वात्सर्वारम्भाणां, तत्परित्यागं च कुर्वन् संसारमार्ग मिथ्यात्वाविरत्यादिकं व्यवच्छिनत्ति, तत्त्याग एव तत्त्वत आरम्भपरिहारसम्भवात् , तद्यवछित्तौ च सुप्राप एव मुक्तिमार्गः सम्यग्दर्शनादिरिति सिद्धिमार्गप्रतिपन्नश्च भवति ॥ 2 ॥ 4 ॥ निर्वेदोऽपि धर्मश्रद्धावतामेव स्यादिति तामाहमूलम्-धम्मसद्धाएणं भंते ! जीवे किं जणयै ? धम्मसद्धाएणं सायासोक्खेसु रजमाणे विरजइ, अगारधम्मं च णं चयै, अणगारे णं जीवे सारीरमाणसाणं दुक्खाणं छेयण-भेयण-संजो गाईणं वुच्छेअं करेइ, अवाबाहं च सुहं निवत्तेइ ॥ 3 ॥ 5 ॥ व्याख्या-धर्मश्रद्धया सातं सातवेदनीयं तजनितानि सौख्यानि विषयसुखानीत्यर्थः तेषु रज्यमानः पूर्व रागं कुर्वन् विरज्यते विरागं याति, अगारधर्म च गृहाचारं गार्हस्थ्यमित्यर्थः त्यजति जहाति, ततश्चाऽनगारो यतिः सन् जीवः शारीरमानसानां दुःखानां 'छेअणेत्यादि' 'chedanaM'khaDgAdinA 'भेदनं' कुन्तादिना आदिशब्दस्येहापि सम्बन्धाच्छेदनभेदनादीनां शारीराणां संयोगः प्रस्तावादनिष्टानां आदिशब्दादिष्टवियोगादिग्रहस्ततोऽनिष्टसंयोगादीनां च मानसदुःखानां व्यवच्छेदं करोति, अत एव अव्यावाधं च सुखं निवर्तयति जनयति ॥ 3 ॥ 5 ॥ धर्मश्रद्धावता च गुर्वादेः शुश्रूषाऽवश्यं कार्येति तामाह 12 UTR-3
Page #206
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 204 ॥ एकोनविंश मध्ययनम्. (29) pra4 मूलम्-गुरुसाहम्मियसुस्सूसणयाए णं भंते! जीवे किं जणयै ? गुरुसाहम्मियसुस्सूसणयाए णं विण यपडिवत्तिं जणयै, विणयपडिवण्णे अ णं जीवे अणच्चासायणासीले नेरइअ-तिरिक्खजोणिअ-मणुस्स-देवदुग्गइओ निरंभइ, वण्णसंजलणभत्तिबहुमाणयाए मणुस्सदेवसुग्गईओ निबंधह, सिद्धिसोग्गइं च विसोहेइ, पसत्थाई च णं विणयमूलाई सबकजाई, साहेइ अन्न अ बहवे जीवे विणइत्ता भवै ॥ 4 ॥ 6 ॥ व्याख्या-गुरुसाधर्मिकशुश्रूषणेन तदुपासनरूपेण विनयप्रतिपत्तिमुचितकृत्यकरणाङ्गीकाररूपां जनयति, विणयपडिवण्णे अत्ति' सूत्रत्वात् प्रतिपन्नविनयश्च जीवो अनत्याशातनाशीलः, कोऽर्थः ? गुरुपरिवादादिपरिहारदित्याशातनात्यागी सन् 'नेरइअइत्यादि' नैरयिकाश्च तिर्यञ्चश्च नैरयिकतिर्यञ्चस्तेषां योनी नैरयिकतिर्यग्योनी खाधिके के नैरयिकतिर्यग्योनिके ते च मनुष्यदेवदुर्गती च म्लेच्छकिल्विषत्वादिके निरुणद्धि, तथा वर्णः श्लाघा तेन संज्वलनं गुणोद्भासनं वर्णसंज्वलनं, भक्तिरभ्युत्थानादिका, बहुमान आन्तरा प्रीतिरेषां द्वन्द्वे भावप्रत्यये च वर्णसंज्वलनभक्तिबहुमानता तया प्रक्रमाद्गुरूणां मनुष्यदेवसुगती सुकुलैश्चर्यादियुक्ते निवनाति तत्प्रायोग्यकर्मबन्धनादिति भावः, सिद्धिसुगतिं च विशोधयति तन्मार्गभूतसम्यग्दर्शनादिविशोधनेन प्रशस्तानि प्रशंसास्पदानि विनयमूलानि विनयहेतुकानि ॥ 506 ॥ UTR-3
Page #207
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 205 ॥ एकोनविंश मध्ययनम्. pra5 सर्वकार्याणि इह श्रुताध्ययनादीनि परत्र मोक्षादीनि साधयति, अन्यांश्च बहुन् जीवान् 'विणइत्तत्ति' विनेता विनयं ग्राहयिता भवति, खयं सुस्थितस्योपादेयवचनत्वादिति भावः ॥ 4 ॥ 6 ॥ गुरुशुश्रूषां कुर्वतापि दोषसम्भवे आलोचना कार्येति तामाहमूलम्-आलोयणयाएणं भंते! जीवे किंजणयै ? आलोयणयाएणंमाया-नियाण-मिच्छादंसणसल्लाणं मोक्खमग्गविग्घाणं अणंतसंसारवद्धणाणं उद्धरणं करेइ, उजुभावं च णं जणयै, उजुभावप डिवन्ने अ णं जीवे अमाई इथिवेयं नपुंसगवेयं च न बंधै, पुवबद्धं च णं निजरेइ ॥ 5 ॥ 7 ॥ व्याख्या-आलोचनया खदोषाणां गुरोः पुरः प्रकाशनरूपया मायानिदानमिथ्यादर्शनशल्यानां मोक्षमार्गविनानामनन्तसंसारवर्द्धनानां उद्धरणं अपनयनं करोति, ऋजुभावं च जनयति, ऋजुभावं प्रतिपन्नश्च जीवो अमायी सन् स्त्रीवेदं नपुंसकवेदं च न बनाति, पुंस्त्वहेतुत्वादमायित्वस्य, पूर्वबद्धं च तदेव द्वयं सकलकर्म वा निर्जरयति क्षपयति ॥ 5 ॥ 7 ॥ आलोचना च खदोषनिन्दावत एव सफलेति तामाहमूलम्-निंदणयाए णं भंते ! जीवे किं जणयह? निंदणयाए णं पच्छाणुतावं जणयै पच्छाणुतावेणं UTR-3
Page #208
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 206 ॥ एकोनविंशमध्ययनम्. (29) pra6-7 विरजमाणे करणगुणसेढिं पडिवजइ, करणगुणसेढिं पडिवन्ने अ अणगारे मोहणिज्जं कम्म उग्घाएइ ॥ 6 ॥ 8 ॥ व्याख्या-निन्दनेन खयमेव खदोषचिन्तनेन पश्चादनुतापं हा! दुष्टु मया कृतमेतदित्यादिरूपं जनयति, पश्चादनुतापेन च विरज्यमानो वैराग्यं गच्छन् करणेनाऽपूर्वकरणेन गुणश्रेणिः करणगुणश्रेणिः सा च सर्वोपरितनस्थिते. मोहनीयादिकर्मदलिकान्युपादाय udayasamayAtprabhRtidvitIyAdisamayeSva'saMkhyAtaguNAsaMkhyAtaguNapudgalaprakSeparUpA तां, उपलक्षणत्वात् स्थितिघातरसघातगुणसंक्रमस्थितिबन्धांश्च विशिष्टान् प्रतिपद्यते । अथवा करणगुणेनापूर्वकरणादिमाहात्म्येन श्रेणिः करणगुणश्रेणिः प्रस्तावात्क्षपकश्रेणिरेव तां प्रतिपद्यते, तां प्रतिपन्नश्चानगारो मोहनीयं कर्म उद्घातयति क्षपयति ॥ 6 ॥ 8 ॥ बहुदोषसद्भावे निन्दानन्तरं गोपि कार्येति तामाहमूलम्-गरहणयाए णं भंते!जीवे किं जणयै? गरहणयाएणं अपुरकारं जणयै, अपुरकारगए अ णं जीवे अप्पसत्थेहिंतो जोगेहिंतो नित्तै, पसत्थे अ पवत्तै, पसत्थजोगपडिवपणे अ णं अणगारे अणंतघाई पजवे खवेड ॥ 7 ॥ 9 ॥ व्याख्या-गर्हणेन परसमक्षमात्मनो दोषोद्भावनेन पुरस्कारो गुणवानयमिति प्रसिद्धिस्तदभावं अवज्ञास्पदत्वमित्यर्थः जनयत्यात्मन इति गम्यं, अपुरस्कारगतश्च जीवः कदाचिदशुभाध्यवसायोत्पत्तावपि तद्भीत्यैव अप्रशस्तेभ्यो UTR-3
Page #209
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 207 ॥ एकोनविंश मध्ययनम्. pra8-10 योगेभ्यो निवर्तते, प्रशस्तयोगेषु च प्रवर्तते, प्रशस्तयोगप्रतिपन्नश्च जीवः अनन्तविषयतयाऽनन्ते ज्ञानदर्शने घ्नन्तीत्यनन्तघातिनस्तान् पर्यवान् ज्ञानावरणादिकर्मपरिणतिविशेषान् क्षपयति, उपलक्षणं चैतन्मुक्तिप्राप्तेः तदर्थत्वात्सर्वप्रयासस्य । एवमनुक्तापि सर्वत्र मुक्तिप्राप्सितरेव फलत्वेन द्रष्टव्या ॥ 7 ॥ 9 ॥ आलोचनादिकं च सामायिकवतामेव तत्त्वतः स्यादिति तदाहमूलम् सामाइएणं भंते ! जीवे किं जणयै ? सामाइएणं सबसावजजोगविरैं जणयई ॥ 8 ॥ 10 ॥ व्याख्या-सामायिकेन सर्वसावद्ययोगविरतिं सकलसपापव्यापारोपरमं जनयति ॥ 8 ॥ 10 ॥ सामायिकप्रतिपत्रा च तत्प्रणेतारोऽर्हन्तः स्तुत्या इति तत्स्तवमाहमूलम्-चउवीसत्थएणंभंते! जीवे किंजणयह ? चउवीसत्थएणं दंसणविसोहिंजणयड ॥ 9 ॥ 11 ॥ व्याख्या-स्पष्टम् ॥ 9 ॥ 11 ॥ स्तुत्वापि जिनान् गुरुवन्दनपूर्विकैव सामायिकखीकृतिरिति तदाहमूलम्-वंदणएणं भंते ! जीवे किं जणयै ? वंदणएणं नीआगोअंकम्म खवेइ, उच्चागोअंनिबंधड, सोहग्गं च णं अप्पडिहयं आणाफलं निवत्तेई, दाहिणभावं च णं जणयै ॥ 10 ॥ 12 ॥ व्याख्या-'सोहग्गं चत्ति' सौभाग्यं च सर्वजनस्पृहणीयतारूपं अप्रतिहतमस्खलितमाज्ञाफलं आज्ञासारं निर्वर्त UTR-3
Page #210
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 208 ॥ एकोनविंश मध्ययनम्. (29) pra11-12 यति, दक्षिणभावं चानुकूलभावं जनयति लोकस्येति गम्यते ॥ 10 ॥ 12 ॥ सामायिकादिगुणवता च प्रथमान्तिमाहतोस्तीर्थे सर्वदा, मध्यमार्हतां चापराधसम्भवे प्रतिक्रमणं कार्यमिति तदाहमूलम्-पडिक्कमणेणं भंते ! जीवे किं जणयै ? पडिक्कमणेणं वयछिद्दाई पिहेइ, पिहियवयछिद्दे पुण जीवे निरुद्धासवे असबलचरित्ते अदृसु पवयणमायासु उवउत्ते अपुहत्ते सुप्पणिहए विहरै ॥ 11 ॥ 13 ॥ व्याख्या-प्रतिक्रमणेनाऽपराधेभ्यः प्रतीपनिवर्त्तनेन व्रतछिद्राणि अतिचारान् पिदधाति स्थगयति, पिहितव्रतछिद्रः पुनर्जावो निरुद्धाश्रवोऽत एवाऽशबलं शबलस्थानैरकबुरं चरित्रं यस्य स तथा, 'अपुहत्तेत्ति' न विद्यते पृथक्त्वं प्रस्तावात् संयमयोगवियोगरूपं यस्यासावपृथक्त्वः, 'सुप्रणिहितः' सुष्ठुसंयमप्रणिधिमान् विहरति संयमाध्वनि याति ॥ 11 ॥ 13 ॥ प्रतिक्रमणे चातिचारशुद्धये कायोत्सर्गः कार्य इति तमाह-- मूलम्-काउस्सग्गेणं भंते ! जीवे किं जणयै ? काउस्सग्गेणं तीअपडुपन्नं पायच्छित्तं विसोहेइ, विसुद्ध पायच्छित्ते अजीवे निव्वुयहियए ओहरियभरुव भारवहे पसत्थज्झाणोवगए सुहंसुहेणं विहरै ॥ 1 दोषरहितम् ॥ UTR-3
Page #211
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 209 ॥ एकोनत्रिंश मध्ययनम्, pra13-14 व्याख्या-कायोत्सर्गेणातीतं चेह चिरकालभावि, प्रत्युत्पन्नमिव प्रत्युत्पन्नं चासनकालभावि, अतीतप्रत्युत्पन्नं प्रायश्चित्तं प्रायश्चित्ताहमपराधं विशोधयति, विशुद्धप्रायश्चित्तश्च जीवो निवृत्तं खस्थीभूतं हृदयमस्येति निवृत्तहृदयः, क इव ? अपहृतभरोऽपसारितभारो भारवह इव, यथा ह्यपहृतभारो भारवहो निर्वृतहृदयः स्यात् तथाऽयमपि विशोधितातिचार इति भावः । स च प्रशस्तध्यानोपगतः सुखंसुखेन सुखपरम्परावाप्त्या विहरति ॥ 12 ॥ 14 ॥ कायोत्सर्गेणाप्यशुद्धः प्रत्याख्यानं कुर्यादिति तदाह-- मूलम्-पच्चक्खाणेणं भंते ! जीवे किंजणयै ? पच्चक्खाणेणं आसवदाराई निरंभइ ॥ 13 ॥ 15 ॥ ___ व्याख्या-प्रत्याख्यानेन मूलगुणोत्तरगुणप्रत्याख्यानरूपेण आश्रवद्वाराणि निरुणद्धि, उपलक्षणत्वाच पूर्वोपचितं कर्म क्षपयति । नमस्कारसहितादिकं प्रत्याख्यानं चेहोत्तरगुणप्रत्याख्यानेऽन्तर्भवति इति ॥ 13 ॥ 15 ॥ प्रत्याख्यानं च कृत्वा चैत्यसद्भावे तद्वन्दनं कार्य, तच्च स्तुतिस्तवमङ्गलं विना नेति तदाहमूलम्-थयथुइमंगलेणंभंते ! जीवे किं जणयै ? थयथुइमंगलेणं नाणदंसणचरित्तबोहिलाभंजण यै, नाणदंसणचरित्तबोहिलाभसंपण्णे अणं जीवे अंतकिरिअं कप्पविमाणोववत्तिअं आराहणं आराहेइ ॥ 14 ॥ 16 ॥ UTR-3
Page #212
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 21 ॥ एकोनत्रिंश मध्ययनम्. (29) pra15 व्याख्या-स्तवा देवेन्द्रस्तवाद्याः, स्तुतय एकादिसप्तश्लोकान्ताः, ततश्च स्तुतयश्च स्तवाश्च स्तुतिस्तवाः, स्तुति॥ शब्दस्य इदन्तत्वात्पूर्वनिपातः, सूत्रे तु व्यत्ययः प्राकृतत्वात् , ते एव मङ्गलं स्तुतिस्तवमङ्गलं तेन ज्ञानदर्शनचारित्ररूपो यो बोधिः स ज्ञानदर्शनचारित्रबोधिस्तल्लाभं जनयति, ज्ञानदर्शनचारित्रबोधिलाभसम्पन्नश्च जीवोऽन्तो भवस्य कर्मणां वा पर्यन्तस्तस्य क्रिया निर्वर्तनमन्तक्रिया मुक्तिः ततश्चान्तक्रियाहेतुत्वादन्तक्रिया तां आराधनामितियोगः, तथा कल्पा देवलोका विमानानि प्रैवेयकानुत्तरविमानरूपाणि तेषूपपत्तिरुत्पादो यस्याः सा तथा तां, अयं भावोऽनन्तरजन्मनि विशिष्टदेवत्वफलां परम्परया तु मुक्तिप्रापिकामाराधनां ज्ञानाचाराधनारूपामाराधयति साधयति ॥ ॥ 14 ॥ 16 // अर्हन्नमनादनु खाध्यायः कार्यः, स च काले एव, तज्ज्ञानं च कालप्रत्युपेक्षणया स्वादिति तामाहमूलम्-कालपडिलेहणयाएणं भंते ! जीवे किं जणयै ? कालपडिलेहणयाएणं नाणावरणि कम्म खवेइ ॥ 15 ॥ 17 ॥ व्याख्या-कालः प्रादोपिकादिस्तस्य प्रत्युपेक्षणा ग्रहणप्रतिजागरणरूपा कालप्रत्युपेक्षणा तया ॥ 15 ॥ 17 ॥ कदाचिदकालपाठे प्रायश्चित्तं कार्यमिति तदाह 1 ज्ञानदर्शनचारित्ररूपामाराधयति साधयतीति "घ" पुस्तकपाठः ॥ UTR-3
Page #213
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 211 ॥ एकोनत्रिंश मध्ययनम्. pra16-17 मूलम्-पायच्छित्तकरणेणं भंते ! जीवे किं जणयै ? पायच्छित्तकरणेणं पावकम्मविसोहिं जणयै, निर इआरे आविभवै, सम्मंचणं पायच्छित्तं पडिवजमाणे मग्गं च मग्गफलं च विसोहेइ, आयारं आयारफलं च आराहेइ ॥ 16 ॥ 18 ॥ व्याख्या-प्रायश्चित्तकरणेनालोचनादिविधानरूपेण पापकर्मविशुद्धिं निष्पापतां जनयति, निरतिचारश्चापि भवति, तेनैव ज्ञानाचाराद्यतीचारविशोधनात्, मार्ग इह ज्ञानावाप्तिहेतुः सम्यक्त्वं तं च तत्फलं च ज्ञानं विशोधयति, अनयोर्हि युगपदुत्पत्तावपि सम्यक्त्वस्य ज्ञान प्रति हेतुत्वं प्रदीपस्यैव प्रकाशं प्रति विद्यत एव्। तथा आचर्यते सेव्यते इत्याचारश्चारित्रं तत्फलं च मुक्तिरूपमाराधयति ॥ 16 ॥ 18 ॥ प्रायश्चित्तकरणं च क्षमणातः स्यादिति तामाहमूलम्-खमावणयाएणं भंते ! जीवे किं जणयै ? खमावणयाएणं पल्हायणभावं जणयै, पल्हा यणभावमुवगए अ जीवे सबपाण-भूअ-जीव-सत्तेस मित्तीभावं उप्पाएड, मित्तीभावमु वगए आवि जीवे भावविसोहि काऊण निठभए भवह ॥ 17 ॥ 19 ॥ व्याख्या-क्षमणया दुष्कृतानन्तरं क्षमितव्यमिदं ममेत्यादिरूपया प्रहादनभावं चित्तप्रसादं जनयति, प्रह्लादनभावमुपगतश्च जीवः सर्वे प्राणा द्वित्रिचतुरिन्द्रिया भूताश्च तरवो जीवाश्च पञ्चेन्द्रियाः सत्त्वाश्च शेषजीवास्तेषु मैत्री UTR-3
Page #214
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 212 ॥ 15 18 21 24 भावं परहित चिन्तारूपमुत्पादयति, तं चोपगतो जीवो भावविशुद्धिं रागद्वेषापगमरूपां कृत्वा निर्भयो भवत्यशेषभयहेत्वभावात् ॥ 17 ॥ 18 ॥ एवंविधगुणवता च स्वाध्यायः कार्य इति तमाह मूलम् -- सज्झाएणं भंते! जीवे किं जणयै ? सज्झाएणं नाणावरणिजं कम्मं खवेइ ॥ 18 ॥ 20 ॥ व्याख्या - स्वाध्यायेन ज्ञानावरणीयमुपलक्षणत्वात् शेषकर्म च क्षपयति । उक्तं च- " कम्ममसंखिज्जभवं, खवेइ अणुसमयमेव उवउत्तो ॥ अण्णयरम्मिवि जोए, सज्झायम्मि विसेसेणं" ॥ 18 ॥ 20 ॥ तत्रादौ वाचना कार्येति तामाह मूलम् - वायणाएणं भंते ! जीवे किं जणयै ? वायणाएणं निजरं जणयै, सुअस्स अणासायणाए वट्टति, सुअस्स अणासायणाए वट्टमाणे तित्थधम्मं अवलंबइ, तित्थधम्मं अवलंबणे महानिज्जरे महापज्जव साणे भवै ॥ 19 ॥ 21 ॥ व्याख्या - वाचनया पाठनेन निर्जरां कर्मपरिशाटं जनयति, तथा श्रुतस्यानाशातनायां च वर्त्तते, तदकरणे हि अवज्ञातः श्रुतमाशातितं भवेत् । पाठान्तरे [ "सुअस्स अणुसज्जणाए वहति" तत्र श्रुतस्यानुषाने अनुवर्त्तने वर्त्तते, कोऽर्थः 1 श्रुतस्याव्यवच्छेदं करोति ] ततः श्रुतस्यानाशा तनायामनुषाने वा वर्त्तमानः तीर्थमिह गणधरस्तस्य धर्मः एकोनत्रिंशमध्ययनम्. (29) प्र 18-19 ॥ 510 ॥ UTR-3
Page #215
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 213 ॥ एकोनत्रिंश मध्ययनम्. pra20-21 आचारः श्रुतप्रदानरूपस्तीर्थधर्मस्तमवलम्बते, तं चावलम्बमान आश्रयन् महानिर्जरस्तथा महत्प्रशस्वं पर्यवसानं अन्तः प्रक्रमात्कर्मणां यस्य स महापर्यवसानश्च मोक्स्सावाप्त्र्भ्व्ति.॥ 19 ॥ 21 ॥ कृतवाचनः संशये पुनः पृच्छतीति प्रच्छनामाहमूलम्-पडिपुच्छणयाएणं भंते ! जीवे किं जणयै ? पडिपुच्छणयाएणं सुत्तत्थतदुभयाइं विसो हेइ, कंखामोहणिजं कम्मं वोच्छिन्दै ॥ 20 ॥ 22 ॥ ___ व्याख्या-पूर्वकथितसूत्रादेः पुनः प्रच्छनं प्रतिप्रच्छनं तेनै सूत्रार्थतदुभयानि विशोधयति, 'कांक्षा' इदमित्थमित्थं वा ममाध्येतुमुचितमित्यादिका वाञ्छा सैव मोहनीयं कर्माऽनाभिग्रहिकमिध्यात्वरूपं व्युच्छिनत्ति ॥ 20 ॥ 22 ॥ इत्थं स्थिरीकृतस्य श्रुतस्य विस्मृतिर्माभूत् इति परावर्त्तना कार्येति तामाह मूलम्-परिअट्टणयाएणं भंते ! जीवे किं जणयै ? परिअट्टणयाएणं वंजणाई जणयै, वंजणलद्धिं च उपाएइ ॥ 21 ॥ 23 ॥ व्याख्या-परावर्तनया गुणनेन व्यानान्यक्षराणि जनयति, तानि हि विस्मृतान्यपि गुणयतो झगित्युत्पद्यन्त इति उत्पादितान्युच्यन्ते, तथा तथाविधक्षयोपशमवशाव्यञ्जनलब्धिं च-शब्दात् पदलब्धिं च पदानुसारितारूपामुत्पादयति ॥ 21 ॥ 23 ॥ सूत्रवदर्थस्याप्यविस्मरणाद्यर्थमनुप्रेक्षा कार्येति तामाह-- UTR-3
Page #216
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 214 ॥ एकोनत्रिंशमध्ययनम्. (29) प्र 22 मूलम्-अणुप्पेहाएणं भंते ! जीवे किं जणयै ? अणुप्पेहाएणं आउअवजाओ सत्त कम्मप्पगडिओ ध णिअबंधणबद्धाओ सिढिलबंधणबद्धाओ पकरेइ, दीहकालट्ठीआओ हस्सकालट्ठीआओ पकरेइ, तिवाणुभावाओ मंदाणुभावाओ पकरेइ, बहुप्पएसग्गाओ अप्पपएसग्गाओ पकरेइ, आउअंचणं कम्मं सिअबंधै सिअनो बंधै, असायावेअणिजं चणं कम्मं नो भुजो भुजो उव चिणाइ, अणाइअं च णं अणवदग्गं दीहमद्धं चाउरंतसंसारकंतारं खिप्पामेव वीईवयै ॥ व्याख्या-अनुप्रेक्षयाऽर्थचिन्तनिकया आयुर्वर्जाः सप्त कर्मप्रकृतयः 'धणिअबंधणबद्धाओत्ति' गाढवन्धनबद्धा निकाचिता इत्यर्थः शिथिलबन्धनबद्धाः कोऽर्थोऽपवर्तनादिकरणयोग्याः प्रकरोति, तपोभेदत्वादस्यास्तपसश्च निकाचितकर्मक्षपणेऽपि क्षमत्वात् , उक्तं च-"तवसा उ निकाइयाणं च्त्ति"| दीर्घकालस्थितिकाश्च ता ह्रखकालस्थितिकाः प्रकरोति, शुभाशयवशात् स्थितिकण्डकापहारेणेति भावः । इह नरतिर्यग्देवायुर्वर्जाणां सर्वकर्मणां स्थितयो ग्राह्यास्तासामेव दीर्घत्वस्याशुभत्वात् । उक्तं च-"सबाणवि जिट्टिई, असुहा जं साइकिलेसेण ॥ इअरावि सोहिओ पुण, मुत्तुं नरामरतिरिआउं ॥ 1 ॥ " तीव्रानुभावाश्चतुःस्थानिकादिरसा मन्दानुभावाः त्रिस्थानिकत्वादिभावम्प्राप्ताः प्रकरोति, इह चाऽशुभप्रकृतय एव गृह्यन्ते, शुभभावस्य शुभासु तीव्रानुभावहेतुत्वात् । बहुप्रदेशाग्रा बहु UTR-3
Page #217
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 215 ॥ m m 12 कर्मदलिका अल्पप्रदेशाग्राः प्रकरोति । आयुः कर्म च स्यात् कदाचिद्वभाति स्यान्न बनाति, तस्य त्रिभागादिशेषायुष्कतायामेव बन्धसम्भवात्, यदि बनाति तदा सुरायुरेव मुनेस्तद्वन्धस्यैव सम्भवात् । असातावेदनीयं च कर्म चशब्दादन्याश्चाशुभप्रकृतीर्नो भूयो भूय उपचिनोति, भूयो भूयो ग्रहणं तु केनापि प्रमादेन प्रमत्तमुनेस्तद्वन्धस्यापि सम्भवात् । अनादिकं आदिरहितं, अनवदग्रं अनन्तं, 'दीहमर्द्धति मकारोऽलाक्षणिकस्ततो दीर्घाद्वं दीर्घकालं, चत्वारश्चतुर्गतिलक्षणा अन्ता अवयवा यस्मिंस्तच्चतुरन्तं संसारकान्तारं क्षिप्रमेव व्यतित्रजति विशेषेणातिक्रामति ॥ 22 ॥ 24 ॥ अभ्यस्तश्रुतेन धर्मकथापि कार्येर्ति तामाह मूलम् - धम्मकहाएणं भंते ! जीवे किं जणयै ? धम्मकहाएणं पवयणं पभावेइ, पवयणपभावए णं जीवे आगमे सस्सभद्दत्ताए कम्मं निबंधै ॥ 23 ॥ 25 ॥ व्याख्या - धर्मकथया व्याख्यानरूपया प्रवचनं शासनं प्रभावयति, उक्तं हि - " पावयणी 1 धम्मकही 2 बाइ 3 नेमित्तिओ 4 तस्सी 5 अ । विज्जा 6 सिद्धो अ 7 कई 8 अट्ठेव पहावगा भणिआ" पाठान्तरे निर्जरां जनयति, 'आगमे सस्समद्दत्ताएत्ति' आगमिष्यतीति आगम आगामी कालस्तस्मिन् शश्वद्भद्रतया निरन्तर कल्याण तयोपलक्षितं कर्म निबभाति, शुभानुबन्धि शुभमुपार्जयति इति भावः ॥ 23 ॥ 25 ॥ एवं पञ्चविधखाध्यायतेः श्रुताराधना स्यादिति तामाह एकोनत्रिंशमध्ययनम्. प्र 23 UTR-3
Page #218
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 216 ॥ एकोनत्रिंश मध्ययनम्. (29) pra24-26 मूलम्-सुअस्स आराहणयाए णं भंते ! जीवे किं जणयड ? सुअस्स आराहणयाएणं अण्णाणं खवेइ न य संकिलिस्सइ ॥ 24 ॥ 26 ॥ व्याख्या-श्रुतस्याराधनया सम्यगासेवनया अज्ञानं क्षपयति, विशिष्टज्ञानावाप्तेः । न च संक्लिश्यते, नैव रागादिजनितसंक्लेशभाग् भवति, तद्वशतो नवनवसंवेगावाप्तः ॥ 24 ॥ 26 ॥ श्रुताराधना चैकाग्रमनःसंनिवेशनादेव स्यादिति तामाह मूलम्-एगग्गमनसंनिवेसणयाए णं भंते ! जीवे किं जणयै ? एगग्गमणसंनिवेसणयाए णं चित्तनिरोधं करेइ ॥ 25 ॥ 27 ॥ व्याख्या-एकं च तदनं च प्रस्तावाच्छुभमालम्बनं एकाग्रं तस्मिन्मनसः संनिवेशना स्थापना एकाग्रमनःसंनिवेशना तया चित्तस्य कथञ्चिदुन्मार्गप्रस्थितस्य निरोधं नियंत्रणं चित्तनिरोधं करोति ॥ 25 ॥ 27 ॥ इदं सर्व संयमवतः सफलमिति तमाहमूलम्-संजमेणं भंते ! जीवे किं जणयै ? संजमेणं अणण्हयत्तं जणयै ॥ 26 ॥ 28 ॥ ___ व्याख्या-संयमेनाश्रवविरमणादिना 'अणण्हयत्तंति' अनंहस्कत्वं अविद्यमानपापकर्मत्वम् ॥ 26 ॥ 28 ॥ सत्यपि संयमे तपो विना न कर्मक्षपणेति तदाह UTR-3
Page #219
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 217 ॥ .m ओ 12 मूलम् - तवेणं भंते किं जणयै ? तवेणं वोदाणं जणयै ॥ 27 ॥ 29 ॥ व्याख्या - 'वोदाणंति' व्यवदानं पूर्वबद्धकर्ममलापगमाद्विशिष्टां शुद्धिं जनयति ॥ 27 ॥ 29 ॥ व्यवदानस्यैव फलमाह मूलम् -- वोदाणेणं भंते ! जीवे किं जणयै ? वोदाणेणं अकिरिअं जणयै, अकिरिआए भवित्ता तओ पच्छा सिज्झइ, बुज्झइ, मुच्चै, परिनिव्वाइ, सवदुक्खाणमंतं करेइ ॥ 28 ॥ 30 ॥ व्याख्या--व्यवदानेन अक्रियं व्युपरतक्रियाख्यं शुक्लध्यानचतुर्थभेदं जनयति, ततश्च अक्रियाको व्युपरतक्रियाख्यशुक्लध्यानवर्त्ती भूत्वा सिध्यति निष्ठितार्थो भवति, बुध्यते ज्ञानदर्शनोपयोगाभ्यां वस्तुतत्त्वमवगच्छति, मुच्यते संसारात एव परिनिर्वातीत्यादि प्राग्वत् ॥ 28 ॥ 30 ॥ व्यवदानं च सुखशातेनैव स्यादिति तमाहमूलम् - सुहसाएणं भंते ! जीवे किं जणयै ? सुहसाएणं अणुस्सुअत्तं जणयै, अणुस्सुए अ णं जीवे अणुकंप अणुब्भडे विगयसोए चरित्तमोहणिज्जं कम्मं खवेइ ॥ 29 ॥ 31 ॥ व्याख्या - सुखस्य वैषयिकरूपस्य शातस्तद्गतस्पृहापोहेनापनयनं सुखशातस्तेन अनुत्सुकत्वं विषयसुखं प्रति निःस्पृहत्वं जनयति, अनुत्सुकश्च जीवोऽनुकम्पको दुःखितानुकम्पी, सुखोत्सुको हि म्रियमाणमपि प्राणिनं पश्यन् एकोनत्रिंश मध्ययनम्. प्र 27-29 UTR-3
Page #220
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 218 ॥ एकोनत्रिंशमध्ययनम्. pra30-31 खसुखरसिक एव स्यात् न त्वनुकम्पते, तथाऽनुद्भटोऽनुल्वणः, विगतशोको नैहिकार्थभ्रंशेपि शोचति मुक्तिपदबद्ध। स्पृहत्वात् , एवंविधश्च प्रकृष्टशुभभाववशाचारित्रमोहनीयं कर्म क्षपयति ॥ 29 ॥ 31 ॥ सुखशातश्चाप्रतिबद्धतया स्यादिति तामाहमूलम्-अप्पडिबद्धयाए णं भंते ! जीवे किं जणयै ? अप्पडिबद्धयाए णं निस्संगत्तं जणयै, निस्संगत्तगए अणं जीवे एगे एगग्गचित्ते दिआ य राओ अ असज्जमाणे अप्पडिबद्धे आवि विहरै ॥ 30 ॥ 32 ॥ व्याख्या--अप्रतिबद्धतया मनसो निरभिष्वङ्गतया निःसङ्गत्वं बहिः सङ्गाभावं जनयति, निस्सङ्गत्वगतश्च जीव एको रागादिविकलः, एकाग्रचित्तो धर्मेकतानचेतास्ततश्च दिवा च रात्रौ चाऽसजन् , कोऽर्थः ? सदा बहिःसङ्गं त्यजन् अप्रतिबद्धश्चापि विहरति, मासकल्पादिना उद्यतविहारेण पर्यटति ॥ 30 ॥ 32 ॥ अप्रतिबद्धतायाश्च विविक्तशयनासनताहेतुरिति तामाहमूलम्-विवित्तसयणासणयाए णं भंते ! जीवे किं जणयै ? विवित्तसयणासणयाए णं चरित्तगुत्तिं जणयै, चरित्तगुत्ते अणं जीवे विवित्ताहारे दढचरित्ते एगंतरए मोक्खभावपडिवण्णे अट्ठविहं कम्मगंठिं निजरेइ ॥ 31 ॥ 33 ॥ UTR-3
Page #221
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 219 ॥ एकोनत्रिंश मध्ययनम्. pra32 व्याख्या-विविक्तानि ख्यादिरहितानि शयनासनानि उपलक्षणत्वादुपाश्रयश्च यस्यासौ विविक्तशयनासनः तद्भावस्तत्ता तया चरित्रगुप्तिं चरणरक्षां जनयति, 'चरित्तगुत्ते अत्ति' गुप्तचरित्रश्च जीवो विकृत्यादिबृहकवस्तुरहित आहारों यस्य स तथा दृढचरित्रः, एकान्तेन निश्चयेन रत एकान्तरतः संयम इति गम्यते, मोक्षभावप्रतिपन्नो मोक्ष एव मया साधनीय इत्यभिप्रायवान्, अष्टविधकर्मग्रन्धि निर्जरयति, क्षपकश्रेणिप्रतिपत्या क्षपयति ॥ 31 ॥ 33 ॥ विविक्तशयनासनतायां सत्यां विनिवर्त्तना स्यादिति तामाह। मूलम्-विणिवट्टणयाए णं भंते ! जीवे किं जणयई ? विणिवट्टणयाए णं पावकम्माणं अकरणयाए अब्भुट्टेइ, पूवबद्धाण य निज्जरणयाए तं निअत्तेइ, तओ पच्छा चाउरंतसंसारकंतारं विईवयै ॥ 32 ॥ 34 ॥ व्याख्या-विनिवर्तनया विषयेभ्य आत्मनः पराङ्मुखीकरणरूपया पापकर्मणां ज्ञानावरणादीनां 'अकरणयाएत्ति' आर्षत्वादकरणेन अपूर्वानुपार्जनेनाऽभ्युत्तिष्ठते मोक्षायेति शेषः, पूर्वबद्धानां निर्जरणया तदिति पापकर्म निवर्तयति विनाशयति ॥ 32 ॥ 34 ॥ विषयनिवृत्तश्च कश्चित् सम्भोगप्रत्याख्यानवानपि स्यादिति तदाहमूलम्-संभोगपच्चक्खाणेणं भंते ! जीवे किंजणयै ? संभोगपच्चक्खाणेणं आलंबणाई खवेइ, निरा UTR-3
Page #222
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 22 ॥ एकोनत्रिंश मध्ययनम्. (29) pra33 लंबणस्स य आययट्टिआ जोगा भवंति, सएणं लाभेणं तुस्सइ, परस्स लाभं नो आसाएइ, नो तक्केइ, नो पीहेई, नो पत्थेइ, नो अभिल्सि|प्र्स्स् लाभं अणासाएमाणे अतक्के माणे अपीहेमाणे अपत्थेमाणे अणभिलसेमाणे दोच्चं सुहसिजं उपसंपजित्ताणं विहरै ॥ व्याख्या-सम्भोग एकमण्डलीभोक्तृत्वं, अन्यमुनिदत्ताहारादिग्रहणमित्यर्थः, तस्य प्रत्याख्यानं गीतार्थत्वे जिनकल्पाद्यभ्युद्यतविहारप्रतिपत्या परिहारः सम्भोगप्रत्याख्यानं तेन आलम्बनानि ग्लानत्वादीनि क्षपयति तिरस्कुरुते, अन्यो हि मान्द्यादिकारणेष्वन्यदत्तमाहारादिकं गृह्णाति असौ तु कारणेऽपि न तथेत्येवमुच्यते, सदोद्यतत्वेन वीर्याचारं चावलम्बते । निरालम्बनस्य चाऽऽयतो मोक्षः स एवार्थः प्रयोजनं विद्यते येषामित्यायतार्थिका योगा व्यापारा भवन्ति, सालम्बनस्य हि योगाः केचन तादृशा न भवन्त्यपीति । तथा खकेन खकीयेन लाभेन सन्तुप्यति, परस्य लाभं नो आखादयति न भुंक्ते, नो तर्कयति, नो स्पृहयति, नो प्रार्थयते, नो अभिलपति । तत्र तर्कणं यदीदं मह्यमसौ ददाति तदा शुभमिति विकल्पनं, स्पृहणं तत्श्रद्धालुतयाऽऽत्मन आविष्करणं, प्रार्थनं वाचा मह्यमिदं देहीति याचनं, अभिलषणं तल्लालसतया वाञ्छनं । एकार्थिकानि वा एतानि नानादेशोत्पन्नविनेयानुग्रहाय गृहीतानि । परस्य lAbhamanAkhAdayanna'bhujAno'tarkayanna'spRhayannaprArthayamAno'nabhilaSan 'दोचंति' द्वितीयां सुख UTR-3
Page #223
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 221 ॥ पालको स्थानावर जावन जोवा स्वा से न । एकोनत्रिंश मध्ययनम्, प्र 34-35 3 तुर् शय्यामुपसम्पद्य विहरति, एवंविधरूपत्वात् तस्याः । यदुक्तं स्थानाङ्गे-"अहावरा दोचा सुहसेजा, से णं मुंडेभवित्ता अगाराओ अणगारियं पञ्चइए समाणे सएणं लाभेणं संतुस्सइ, परस्स लाभं न आसाएइ" इत्यादि ॥ 33 ॥ ॥ 35 // प्रत्याख्यातसम्भोगस्योपधिप्रत्याख्यानमपि स्यादिति तदाहमूलम् - उवहिपञ्चक्खाणेणं भंते ! जीवे किं जणयै ? उवहिपञ्चक्खाणेणं अपलिमंथं जणयै, निरुवहिए णं जीवे निकंखे उवहिमंतरेण यं न संकिलिस्सइ ॥ 34 ॥ 36 ॥ व्याख्या-उपधेरुपकरणस्य रजोहरणमुखवस्त्रिकाव्यतिरिक्तस्य प्रत्याख्यानमुपधिप्रत्याख्यानं तेन परिमन्थः स्वाध्यायादिक्षतिस्तदभावोऽपरिमन्धस्तं जनयति, तथा निरुपधिको निष्कांक्षो वस्त्राद्यभिलाषरहित उपधिमन्तरेण च न संक्लिश्यते, शारीरं मानसं वा संक्लेशं नानुभवति । उक्तं हि-"तस्स णं भिक्खुस्स णो एवं भवै, परिजुण्णे मे वत्थे सूई जाइस्सामि, संधिस्सामि" इत्यादि ॥ 34 ॥ 36 ॥ उपधिप्रत्याख्यातुर्जिनकल्पिकार्योग्याहाराद्यलाभे उपवासा अपि स्युस्ते चाहारप्रत्याख्यानरूपा इति तदाहमूलम्-आहारपच्चक्खाणेणं भंते ! जीवे किं जणयै ? आहारपच्चक्खाणेणं जीविआसंसप्पओगं वोच्छिदै, जीविआसंसप्पओगं वोच्छिदित्ता जीवे आहारमंतरेण न संकिलिस्सइ 35 ॥ 37 12 UTR-3
Page #224
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 222 ॥ 15 18 21 24 व्याख्या--आहारप्रत्याख्यानेन जीविते आशंसा अभिलाषो जीविताशंसा तस्याः प्रयोगः करणं जीविताशंसाप्रयोगस्तं व्यवच्छिनत्ति, आहाराधीनत्वाज्जीवितस्याहारप्रत्याख्याने तदाशंसाव्यवच्छेदो भवत्येवेति । तं च व्यवच्छिद्य जीव आहारमन्तरेण न संक्लिश्यते, कोऽर्थः ? विकृष्टतपोनुष्ठानेऽपि न बाधामनुभवति ॥ 35 ॥ 37 ॥ एतत्प्रत्याख्यानत्रयं कषायाभाव एव सफलमिति तत्प्रत्याख्यानमाह मूलम् -- कसाय पञ्चक्खाणेणं भंते ! जीवे किं जणयै ? कसायपच्चक्खाणेणं वीयरागभावं जणयै, वीरागभावं पडवणे अ णं जीवे समसुहदुक्खे भवै ॥ 36 ॥ 38 ॥ व्याख्या - कषायप्रत्याख्यानेन क्रोधादिनिवारणेन वीतरागभावमुपलक्षणत्वाद्वीतद्वेषभावं च जनयति तं च प्रतिपन्नो जीवः समे रागद्वेषाभावात्तुल्ये सुखदुःखे यस्य स समसुखदुःखो भवति ॥ 36 ॥ 38 ॥ निष्कषायोऽपि योगप्रत्याख्यानादेव मुक्तः स्यादिति तदाह मूलम् -- जोगपच्चक्खाणेणं भंते ! जीवे किं जणयै ? जोगपच्चक्खाणेणं अजोगित्तं जणयै, अजोगी णं जीवे नवं कम्मं न बंधै, पुवबद्धं च निज्जरेइ ॥ 37 ॥ 39 ॥ व्याख्या - योगा मनोवाक्कायव्यापारास्तत्प्रत्याख्यानेन तन्निरोधेन अयोगित्वं जनयति, अयोगी च नवं कर्म्म न एकोनत्रिंशमध्ययनम्. (29) प्र 36-37 UTR-3
Page #225
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 223 ॥ एकोनत्रिंश मध्ययनम्. pra38-39 3 बनाति, सकलबन्धहेतूनामुच्छेदात् । पूर्वबद्धं च भवोपग्राहिकर्मचतुष्कमन्यस्य तदाऽसम्भवात् ॥ 37 ॥ 39 ॥ योगप्रत्याख्यातुः शरीरप्रत्याख्यानमपि स्यादिति तदाहमूलम्-सरीरपञ्चक्खाणेणं भंते ! जीवे किं जणयै ? सरीरपञ्चक्खाणेणं सिद्धाइसयगुणत्तं निवत्तेइ, सिद्धाइसयगुणसंपन्ने अ णं जीवे लोगग्गमुवगए परमसुही भवै ॥ 38 ॥ 40 ॥ ___ व्याख्या-शरीरमौदारिकादि तत्प्रत्याख्यानेन सिद्धानामतिशयगुणाः "न कृष्णो न नीलः" इत्यादयो यस्य स सिद्धातिशयगुणस्तद्भावस्तत्त्वं जनयति, सिद्धातिशयगुणसम्पन्नश्च जीवो लोकाग्रभवत्वाल्लोकाग्रं मुक्तिपदमुपगतः परमसुखी भवति ॥ 38 ॥ 40 ॥ सम्भोगादिप्रत्याख्यानानि प्रायः सहायप्रत्याख्याने सुकराणीति तदाहमूलम् सहायपच्चक्खाणेणं भंते ! जीवे किं जणयै ? सहायपच्चक्खाणेणं एगीभावं जणयै. एगी. भावभूए अ जीवे एगग्गं भावेमाणे अप्पझंझे अप्पकसाए अप्पकलहे अप्पतुमंतुमे संजमब रबहले समाहिए आवि भवै ॥ 39 ॥ 41 ॥ व्याख्या-सहायाः साहाय्यकारिणो यतयस्तत्प्रत्याख्यानेन तथाविधयोग्यताभाविनाऽभिग्रहविशेषेण एकीभावमेकत्वं जनयति, एकीभावं एकत्वं भूतः प्राप्तश्च जीव ऐकायं एकालम्बनत्वं भावयन्नभ्यस्यन् अल्पझंझोऽवाकलहः, UTR-3
Page #226
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 224 ॥ 15 18 24 अल्पकषायोऽकवायः, 'अप्पतुमतुमेति' अल्मविद्यमानं त्वं त्वमिति - खल्पापराधवत्यपि त्वमेवेदं कृतवान् त्वमेवेदं करोषीत्यादि पुनः पुनः अलपनं यस्य सोऽल्पत्वत्वः, संयमबहुलः संवरबहुलः प्राग्वत् । अत एव समाहितो jJAnAfreefanicApi भवति ॥ 39 ॥ 41 ॥ ईदृशश्वान्ते भक्तं प्रत्याख्यातीति तत्प्रत्याख्यानमाह - मूलम् - भत्तपञ्चक्खाणेणं भंते ! जीवे किं जणयै भत्तपच्चक्खाणेणं अणेगाई भवसयाइं निरंभइ 40 व्याख्या - भक्तप्रत्याख्यानेन भक्तपरिज्ञादिना अनेकानि भवशतानि निरुणद्धि, दृढशुभाध्यवसायेन संसारात्पत्वापादनात् ॥ 40 ॥ 42 ॥ साम्प्रतं सर्वप्रत्याख्यानोत्तमं सद्भावप्रत्याख्यानमाहमूलम् -- सम्भावपच्चक्खाणेणं भंते! जीवे किं जणयै ? सम्भावपच्चक्खाणेणं अनिअहिं जणयै, अनिअट्टिं पडिवन्ने अ अणगारे चत्तारि केवलिकम्मंसे खवेइ । तंजहा - वेअणिजं, आउअं, नामं, गोत्तं । तओ पच्छा सिज्झइ, बुज्झइ, मुच्चै, परिनिव्वाइ, सबदुःकखाणमंतं करेइ ॥ 41 ॥ 43 ॥ व्याख्या - सद्भावेन सर्वथा पुनःकरणासम्भवात् परमार्थेन प्रत्याख्यानं सद्भावप्रत्याख्यानं सर्वसंवररूपं शैलेशीत्यर्थः तेन - न विद्यते निवृत्तिर्निर्वृत्तिमप्राप्य निवर्त्तनं यस्य सोऽनिवृत्तिः शुक्लध्यानतुर्यभेदस्तं जनयति तं प्रतिपन्नश्चानगारश्चत्वारि केवलिनः 'कम्मंसेत्ति' सत्कर्माणि केवलिसत्कर्माणि भवोपग्राहीणीत्यर्थः क्षपयति ॥ 41 ॥ ॥ 43 // सद्भावप्रत्याख्यानं च प्रायः प्रतिरूपतायां स्यादिति तामाह एकोनत्रिंशमध्ययनम्. (29) प्र 40-41 UTR-3
Page #227
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 225 ॥ मूलम्-पडिरूवयाए णं भंते ! जीवे किं जणयै ? पडिरूवयाए णं लाघविअं जणयै, लहुन्भुए अंणं जीवे अप्पमत्ते पागडलिंगे पसत्थलिंगे विसुद्धसम्मत्ते सत्तसमीसम्मत्ते सबपाणभूअजीवसत्तेसु वीससणिजरूवे अप्पडिलेहे जींदिए विउलतवसमीसमन्नागए आवि भवै ॥ 42 ॥ 44 ॥ एकोनत्रिंश मध्ययनम्. pra42 AAR व्याख्या-प्रतिः सादृश्य, ततः प्रतीति-स्थविरकल्पिकादिसदृशं रूपं वेषो यस स प्रतिरूपस्तस्य भावः प्रतिरूपता तयाऽधिकोपकरणत्यागरूपया लाघवमस्यास्तीति लापविकस्तद्भावो लापविकता तां, द्रव्यतः खल्पोपकरणत्वेन भावतस्त्वप्रतिबद्धतया जनयति । लघुभूतश्च जीवोऽप्रमत्तस्तथा प्रकटलिङ्गः स्थविरकल्पिकादिरूपेण विज्ञायमानत्वात् , प्रशस्तलिङ्गो जीवरक्षाहेतुरजोहरणादिधारकत्वात् , विशुद्धसम्यक्त्वः क्रियया सम्यक्त्वविशोधनात् , 'सत्तसमीसम्मत्तेत्ति' सत्यं च समितयश्च समाप्ताः परिपूर्णा यस्य स समाप्तसत्यसमितिः, सूत्रे क्तान्तस्यान्ते निपातः प्राकृतत्वात् । अत एव सर्वप्राण-भूत-जीव-सत्त्वेषु विश्वसनीयरूपस्तत्पीडापरिहारित्वात् , अल्पप्रत्युपेक्षोऽल्पोपधित्वात् , जितेन्द्रियो विपुलेनानेकभेदतया विस्तीर्णेन तपसा समितिभिश्च सर्व विषयव्यापितया विपुलाभिरेव सम UTR-3
Page #228
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 226 ॥ एकोनत्रिंशमध्ययनम्. (29) pra43-45 न्वागतो युक्तो विपुलतपसमितिसमन्वागतश्चापि भवति । पूर्वत्र समितीनां पूर्णत्वामिधानेन सामस्त्यमुक्तमिह तु सर्वविषयव्यापित्वमिति न पौनरुक्त्यम् ॥ 42 ॥ 44 ॥ प्रतिरूपतायां वैयावृत्त्यादेवेष्टसिद्धिरिति तदाहमुलम्-वेआवच्चेणं भंते ! जीवे किंजणयै? वेयावच्चेणं तित्थयरनामगोअंकम्मं nibNdhh॥43॥45|| व्याख्या-स्पष्टम् ॥ 43 ॥ 45 ॥ वैयावृत्त्येनार्हन्त्यप्राप्तिरुक्ता अहंश्च सर्वगुणसम्पन्नः स्यादिति तत्तामाहमूलम्-सत्वगुणसंपन्नयाए णं भंते ! जीवे किं जणयै ? सत्वगुणसंपन्नयाए णं अपुणरावत्तिं जण यै, अपुणरावत्तिपत्तए अ णं जीवे सारीरमाणसाणं दुक्खाणं नो भागी भवै ॥ 44 ॥ 46 ॥ ___ व्याख्या-सर्वे गुणा ज्ञानादयस्तैः सम्पन्नः सर्वगुणसम्पन्नस्तद्भावः सर्वगुणसम्पन्नता तया अपुनरावृत्तिं मुक्तिं जनयति, तां च प्राप्त एव प्राप्तको जीवः शारीरमानसानां दुःखानां नो भागी भवति, तत्कारणवपुर्मनसोरभावात् ॥ 44 ॥ 46 ॥ सर्वगुणवत्ता च वीतरागतायां स्यादिति तामाह-- मूलम्-वीअरागयाए णं भंते ! जीवे किं जणयई ? वीअरागयाए णं णेहाणुबंधणाणि तण्हाणु बंधणाणि अ वोच्छिदै मणुण्णामणुण्णेसु सइ-फरिस-रूव-रस-गंधेसु विरजइ ॥ 45 ॥ 47 ॥ व्याख्या--वीतरागतया रागद्वेषापगमरूपतया स्नेहः पुत्रादिविषयस्तद्रूपाण्यनुबन्धनानि अनुकूलबन्धनानि स्नेहा UTR-3
Page #229
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 227 ॥ एकोनत्रिंश मध्ययनम्. pra46-47 नुबन्धनानि, तृष्णालोभस्तद्रूपाण्यनुबन्धनानि तृष्णानुबन्धनानि च व्यवच्छिनत्ति । ततश्च मनोज्ञामनोज्ञेषु शब्दा। दिषु विरज्यते, कषायप्रत्याख्यानेनैव गतत्वेऽपि वीतरागतायाः पृथगुपादानं रागस्यैव सकलानर्थमूलत्वख्यापनार्थम् । ॥ 45 ॥ 47 ॥ वीतरागत्वस्य च क्षान्तिर्मूलमिति तामाह मूलम्-खंतीए णं भंते ! जीवे किं जणयै ? खंतीए णं परीसहे जिणइ ॥ 6 ॥ 48 ॥ व्याख्या-क्षान्तिः क्रोधजयस्तया परीषहानर्थाद्वधादीन् ज्य्ति॥46॥48॥kssaantishc मुक्त्या दृढा स्यादिति तामाह। मूलम्-मुत्तीए णं भंते ! जीवे किं जणयै ? मुत्तीए णं अकिंचणं जणयै, अकिंचणे अ जीवे अत्थलोलाणं पुरिसाणं अपत्थणिज्जे हवै ॥ 47 ॥ 49 ॥ व्याख्या-मुक्त्या निर्लोभतया 'अकिंचणंति' आकिञ्चन्यं निःपरिग्रहत्वं जनयति, अकिञ्चनश्च जीवोऽर्थलोलानां पुरुषाणां चौरादीनामप्रार्थनीयः पीडयितुमनभिलषणीयो भवति ॥ 47 ॥ 49 ॥ लोभाभावे च मायाकरणकारणाभावात्तदभावोऽपि स्यादित्यार्जवमाहमूलम्-अजवयाए णं भंते ! जीवे किं जणयै ? अजवयाए णं काउज्जुअयं भावुज्जुअयं भासु UTR-3
Page #230
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 228 ॥ एकोनत्रिंशमध्ययनम्. pra48-49 ज्जुअयं अविसंवायणं जणयै, अविसंवायणसंपन्नयाए अ णं जीवे धम्मस्स आराहए भवै ॥ 48 ॥ 50 ॥ व्याख्या-'अजवयाएत्ति आर्जवेन मायाभावेन कायर्जुकतां कुब्जादिवेषभूविकाराद्यकरणाद्वपुःप्राजलतां, भाषर्जुकतां यदन्यद्विचिन्तयन् लोकभक्त्यादिनिमित्तमन्यद्भाषते करोति वा तत्परिहाररूपां, भाषर्जुकतां यदुपहासा। दिहतोरन्यदेशभाषया भाषणं तत्परित्यागात्मिका, तथा अविसंवादनं पराविप्रतारणं जनयति । अविसंवादनसम्पन्नतया उपलक्षणत्वात्कायर्जुकतादिसम्पन्नतया च जीवो धर्मस्याराधको भवति, भवान्तरेऽपि तदवासः ॥ 49 ॥ | ॥ 50 // ईदृशगुणस्यापि विनयादेवेष्टसिद्धिः, स च मार्दवादेवेति तदाह मूलम्-मद्दवयाए णंभंते! जीवे किंजणयह?महवयाए णं मिउमदवसंपन्ने अट्ठमयट्ठाणाई निट्ठवेइ ॥ 49 ॥ 51 ॥ व्याख्या-माईवेन गम्यमानत्वादभ्यस्यमानेन मृदुव्यतो भावतश्चावनमनशीलस्तस्य यन्माईवं सदा सौकुमार्य |तेन सम्पन्नो मृदुमाईवसम्पन्नोऽष्टमदस्थानानि क्षपयति ॥ 49 ॥ 51 ॥ माईवं च तत्त्वतः सत्यस्थितस्यैव स्यात् तत्रापि भावसत्यं प्रधानमिति तदाह UTR-3
Page #231
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 229 ॥ एकोनत्रिंश मध्ययनम. pra50-51 | मूलम्-भावसच्चेणं भंते ! जीवे किं जणयै ? भावसच्चेणं भावविसोहिं जणयै, भावविसोहिए अ वट्टमाणे जीवे अरहंतपण्णत्तस्स धम्मस्स आराहणयाए अब्भुट्टेइ, अरहंतपण्णत्तस्स धम्मस्स आराहणयाए अब्भुहित्ता परलोअधम्मस्स आराहए भव ॥ 50 ॥ 52 ॥ व्याख्या-भावसत्येन शुद्धान्तरात्मतारूपेण पारमार्थिकावितथत्वेनेत्यर्थः, भावविशुद्धिं . अध्यवसायविशुद्धतां जनयति । भावविशुद्धौ च वर्तमानोऽर्हत्प्रज्ञप्तस्य धर्मस्याराधनाये आवर्जनाय अभ्युत्तिष्ठते उत्सहते, तस्यै चाभ्युत्थाय परलोके भवान्तरे धर्मः परलोकधर्मस्तस्याराधको भवति, प्रेत्य जिनधर्मावाप्त्या विशिष्टभवान्तरप्राप्त्या वेति भावः ॥ 50 ॥ 52 ॥ भावसत्ये च सति करणसत्यं स्यादिति तदाहमूलम्-करणसच्चेणं भंते ! जीवे किं जणयै ? करणसच्चेणं करणसत्तिं जणयै, करणसच्चे अ वट्ट माणे जीवे जहावाई तहाकारी आवि भवै ॥ 51 ॥ 53 ॥ व्याख्या-करणे सत्यं करणसत्यं यत्प्रतिलेखनादिक्रियामुपयुक्तः कुरुते तेन करणशक्तिं अपूर्वापूर्वशुभक्रियां करणसामर्थ्यरूपां जनयति, करणसत्ये च वर्तमानो यथावादी तथाकारी चापि भवति, स हि सूत्रं पठन् यथा क्रियाकलापवदनशीलः स्यात्तथैव करणशीलोपीति ॥ 51 ॥ 53 ॥ तस्य च मुनेर्योगसत्यमपि स्यादिति तदाह UTR-3
Page #232
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 230 ॥ एकोनत्रिंशमध्ययनम्. (29) pra52-54 मूलम्-जोगसच्चेणं भंते ! जीवे किं जणयै ? जोगसच्चेणं जोगे विसोहेइ ॥ 52 ॥ 54 ॥ व्याख्या--योगसत्येन मनोवाकायसत्येन योगान् विशोधयति, क्लिष्टकर्मबन्धाभावान्निर्दोषान् करोति ॥ 52 ॥ ॥ 54 // योगसत्यं च गुप्तिमतः स्यादिति ता आहमूलम्-मणगुत्तयाए णं भंते ! जीवे किं जणयै ? मणगुत्तयाए णं जीवे एगग्गं जणयै, एगग्ग चित्ते णं जीवे मणगुत्ते संजमाराहए भ्वि॥ 53 ॥ 55 ॥ __ व्याख्या-मनोगुप्ततया मनोगुप्तिरूपया ऐकायं प्रस्तावाद्धमैकतानचित्तत्वं जनयति, तथा चैकाग्रचित्तो जीवो मनो गुप्तमशुभाध्यवसायेषु गच्छद्रक्षितं येनासौ मनोगुप्तः, तान्तस्य परनिपातः सूत्रत्वात् , संयमाराधको भवति ॥ 53 ॥ 55 ॥ मूलम्-वैगुत्तयाए णं भंते ! जीवे किं जणयै ? वैगुत्तयाए णं निविआरत्तं जणयै, निविकारे __णं जीवे वैगुत्ते अज्झप्पजोगसाहणजुत्ते आवि भवै ॥ 54 ॥ 56 ॥ व्याख्या-वाग्गुप्ततया कुशलवागुदीरणरूपया निर्विकारत्वं विकथाद्यात्मकवाग्विकाराभावं जनयति, ततश्च निर्विकारो जीवो वाग्गुप्तः सर्वथा वाग्निरोधलक्षणवाग्गुप्तिमान् अध्यात्म मनस्तस्य योगा व्यापारा धर्मध्यानाद UTR-3
Page #233
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 231 ॥ 3 6 यस्तेषां साधनानि एकाग्रतादीनि तैर्युक्तोऽध्यात्मयोगसाधनयुक्तश्चापि भवति, विशिष्टवाग्गुप्तिरहितो हि न चित्तैकाप्रादिभाग् भवति ॥ 54 ॥ 56 ॥ संवरेणं काय व्याख्या-- कायगुप्ततया शुभयोगप्रवृत्त्यात्मककायगुप्तिरूपया संवरमशुभयोगनिरोधरूपं जनयति, संवरेण गम्यत्वादभ्यस्यमानेन कायगुप्तः पुनः सर्वथा निरुद्धकायिकव्यापारः पापाश्रवः पापकर्मोपादानं तन्निरोधं करोति ॥ 55 ॥ ॥ 57 // गुप्तिभिश्च यथाक्रमं मनः समाधारणादिसम्भव इति ता आह मूलम् -- कायगुत्तयाए णं भंते ! जीवे किं जणयै ? कायगुत्तयाए णं संवरं जणयै, गुत्ते पुणो पावासवनिरोहं करेइ ॥ 55 ॥ 57 ॥ मूलम् -- मणसमाहारणयाए णं भंते! जीवे किं जणयै ? मणसमाहारणयाए णं एगग्गं जणयै, एगग्गं जणइत्ता नाणपज्जवे जणयै, नाणपज्जवे जणइत्ता सम्मत्तं विसोहेइ, मिच्छत्तं विनिरे ॥ 56 ॥ 58 ॥ व्याख्या -- मनसः समिति सम्यक् आङिति आगमोक्तभावाभिव्याप्त्या या धारणा व्यवस्थापना सा मनःसमा एकोनत्रिंश मध्ययनम्. pra55-56 UTR-3
Page #234
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 232 ॥ एकोनत्रिंशमध्ययनम्. pra57 धारणा तया ऐकायं जनयति, ऐकाय्यं जनयित्वा ज्ञानपर्यवान् विशिष्टविशिष्टतरश्रुततत्त्वावबोधरूपान् जनयति, तांश्च जनयित्वा सम्यक्त्वं विशोधयति, तत्त्वज्ञानस्य शुद्धत्वे तत्त्वविषयश्रद्धाया अपि शुद्धत्वभवनात्, अत एव मिथ्यात्वं निर्जरयति ॥ 56 ॥ 58 ॥ मूलम्व इसमाहारणयाए णं भंते ! जीवे किं जणयै ? वैसमाहारणयाए णं वैसाहारणदंसण पजवे विसोहेइ, वैसाहारणदंसणपज्जवे विसोहित्ता सुलहबोहितं निवत्तेइ, दुल्लहबोहित्तं निजरेइ ॥ 57 ॥ 59 ॥ व्याख्या-वाक्समाधारणया खाध्याय एव वागविनिवेशात्मिकया वाचां साधारणा वाक्साधारणा वाग्विषयाः प्रज्ञापनीया इत्यर्थः, ते चेह पदार्था एव, तद्विषयाश्च दर्शनपर्यवा अप्युपचारात्तथोक्ताः, ततश्च वाक्साधारणाश्च ते दर्शनपर्यवाश्च वाक्साधारणदर्शनपर्यवाः, प्रज्ञापनीयपदार्थविषयसम्यक्त्वविशेषा इत्यर्थः, तान् विशोधयति । द्रव्यानुयोगाभ्यासात्तद्विषयशङ्कादिमालिन्यापनयनेन विशुद्धान् करोति, शेषं स्पष्टम् ॥ 57 ॥ 59 ॥ मूलम्-कायसमाहारणयाए णं भंते ! जीवे किं जणयै ? कायसमाधारणयाए णं चरित्तपज्जवे वि सोहेइ, चरित्तपज्जवे विसोहित्ता अहक्खायचरित्तं विसोहेइ, अहक्खायचरितं विसोहित्ता ॥ 520 ॥ UTR-3
Page #235
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 233 ॥ एकोनत्रिंश मध्ययनम्. pra58-59 चत्तारिकेवलीकम्मंसे खवेइ, तओ पच्छा सिज्झइ बुज्झइ मुच्चै परिनिवाइ सवदुक्खाणमंतं करेइ ॥ 58 ॥ 6 ॥ व्याख्या-कायसमाधारणया संयमयोगेषु शरीरस्य सम्यग्व्यापारणरूपया चरित्रपर्यवान् चरित्रभेदान् क्षायोपशमिकानिति गम्यते विशोधयति, तांश्च विशोध्य यथाख्यातचारित्रं विशोधयति, सर्वथा बसत उत्पत्त्यसम्भव इति पूर्वमपि कथञ्चित्सदेव तच्चारित्रमोहोदयमलिनं तन्निर्जरणेन निर्मलीकुरुते, शेषं प्राग्वत् ॥ 58 ॥ 60 ॥ इत्थं समाधारणात्रयात् ज्ञानादित्रयस्य विशुद्धिरुक्ता, अथ तस्यैव फलमाहमूलम्-नाणसंपन्नयाए णं भंते ! जीवे किं जणयै ? नाणसंपन्नयाए णं सबभावाहिगमं जणयै, नाणसंपन्ने अ णं जीवे चाउरते संसारकंतारे न विणस्सइ, जहा सूई ससुत्ता पडिआवि न विणस्सइ तहा जीवे ससुत्ते संसारे न विणस्सइ, नाणविणयतवचरित्तजोगे संपाउणै, ससमयपरसमयसंघायणिजे भवै ॥ 59 ॥ 61 ॥ व्याख्या-ज्ञानमिह श्रुतज्ञानं तत्सम्पन्नतया सर्वभावाभिगमं सर्वपदार्थावबोधं जनयति, ज्ञानसम्पन्नश्च जीवश्चतु UTR-3
Page #236
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 234 ॥ एकोनत्रिंशमध्ययनम्. (29) | pra60 रन्ते संसारकान्तारे न विनश्यति न मुक्तिमार्गाद्विशेषेण दूरीभवति, अमुमेवा) दृष्टान्तद्वारा स्पष्टतरमाह-यथा सूची ससूत्रा दवरकयुक्ता पतितापि कचवरादौ न विनश्यति न दूरीभवति, तथा जीवः सह सूत्रेण श्रुतेन वर्त्तते यः स ससूत्रः संसारे न विनश्यति । अत एव ज्ञानं चावध्यादि विनयश्च तपश्च चारित्रयोगाश्च चारित्रव्यापाराः ज्ञानविनयतपश्चारित्रयोगास्तान् सम्प्राप्नोति, तथा खसमयपरसमययोः सङ्घातनीयः प्रधानपुरुषतया मीलनीयः खसमयपरसमयसलातनीयो भवति, खसमयपरसमयशब्दाभ्यां चेह तद्वेदिनो ग्राह्यास्तेष्वेव मीलनसम्भवात् ॥ 59 ॥ 6 ॥ मूलम्-दसणसंपन्नयाए णं भंते! जीवे किं जणयै ? सणसंपन्नयाए णं भवमिच्छत्तच्छेअणं करेइ, परं न विजाइ, अणुत्तरेणं णाणणं दंसणणं अप्पाणं संजोएमाणे सम्म भावेमाणे विह्रि॥60॥ 62 ॥ व्याख्या-दर्शनसम्पन्नतया क्षायोपशमिकसम्यक्त्वयुक्ततया भवहेतुभूतं मिथ्यात्वं भवमिथ्यात्वं तस्य च्छेदनं क्षपणं भवमिथ्यात्वच्छेदनं करोति, कोऽर्थः ? क्षायिकसम्यक्त्वमवाप्नोति । ततश्च परमित्युत्तरकालं उत्कृष्टतस्तस्मिन्नेव भवे मध्यमजघन्यापेक्षया तु तृतीये तुर्ये वा जन्मनि केवलज्ञानावाप्तौ न विध्यायति ज्ञानदर्शनप्रकाशाभावरूपं विध्यानं न प्राप्नोति, किन्त्वनुत्तरेण क्षायिकत्वात्सर्वोत्तमेन ज्ञानदर्शनेन प्रतिसमयमपरापरोपयोगरूपतयोत्पद्यमानेन UTR-3
Page #237
--------------------------------------------------------------------------
________________ इत्तराध्ययन ॥ 235 ॥ एकोनत्रिंशमध्ययनम्. pra61-62 आत्मानं संयोजयन् संघट्टयन् , संयोजनं च भेदेपि स्यादित्याह-सम्यग्भावयंस्तेनात्मानं तन्मयतां नयन् विहरति भवस्थकेवलितया ॥ 60 ॥ 62 ॥ मूलम्-चरित्तसंपन्नयाए णं भंते! जीवे किं जणयै? चरित्तसंपन्नयाए णं सेलेसीभावं जणयै, सेलेसीपडिवन्ने अ अणगारे चत्तारि केवलिकम्मंसे खवेइ, तओ पच्छा सिज्झइ बुज्झइ मुच्चै परिनिवाइ सबदुक्खाणमंतं करेइ ॥ 1 ॥ 63 ॥ व्याख्या-चरित्रसम्पन्नतया शैलानामीशः शैलेशो मेरुः, स इव निरुद्धयोगत्वादत्यन्तस्थैर्येण मुनिरपि शैलेशः, तस्येयमवस्था शैलेशी, तस्या भवनं शैलेशीभावस्तं वक्ष्यमाणखरूपं जनयति, शेषं स्पष्टम् ॥ 61 ॥ 63 ॥ चारित्रं चेन्द्रियनिग्रहादेव स्यादिति प्रत्येकं तमाहमूलम्-सोइंदिय-निग्गहेणं भंते ! जीवे किं जणयै ? सोइंदिअनिग्गहेणं मणुण्णामणुण्णेसु सद्देसु रागद्दोसनिग्गहं जणयै, तप्पच्चइअंच नवं कम्मं न बंधै, पुवबद्धं च निज्रेइ॥62॥64॥ व्याख्या-श्रोत्रेन्द्रियस्य निग्रहो विषयाभिमुखमनुधावतो नियमनं श्रोत्रेन्द्रियनिग्रहस्तेन मनोज्ञामनोज्ञेषु शब्देषु यथाक्रमं रागद्वेषनिग्रहं जनयति, तथा च तत्प्रत्ययिकमित्यादिकं व्यक्तम् ॥ 62 ॥ 64 ॥ UTR-3
Page #238
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 236 ॥ 15 18 21 मूलम् -- चक्खिदिअनिग्गहेणं भंते ! जीवे किं जणयै ? चक्खिदियनिग्गहेणं मणाम रूवेसु रागद्दोसनिग्गहं जणयै, तप्पच्चइअं नवं कम्मं न बंधै, पुवबद्धं च निजरेइ ॥ 63 ॥ ॥ 65 // घाणिदिएणं एवं चैव ॥ 64 ॥ 66 ॥ जिब्भिदिए वि ॥ 65 ॥ 67 ॥ फार्सिदिए वि ॥ 66 ॥ 68 ॥ नवरं गंधेसु रसेसु फासेसु वत्तत्वं ॥ व्याख्या - [ सूत्रचतुष्टयं प्राग्वत् व्याख्येयम् ] ॥ 63 ॥ 65 ॥ 64 // 66 // 65 // 67 // 66 // 68 // एतन्निग्रहोपि कषायविजयेनेति तमाह- मूलम् -- कोहविजएणं भंते! जीवे किं जणयै ? कोहविजएणं खंति जणयै, कोहवेअणिजं कम्मं न बंधै, पुवबद्धं च निज्जरेइ ॥ 67 ॥ 69 ॥ व्याख्या - क्रोधस्य विजयो दुरन्तत्वादिचिन्तनेन उदयनिरोधस्तेन 'कोहवेअणिज्वंति' क्रोधेन क्रोधाध्यवसायेन वेद्यते इति क्रोधवेदनीयं क्रोधहेतुभूतपुद्गलरूपं कर्म न बध्नाति "जं वेअइ तं बंधै" इति वचनात् । पूर्वबद्धं च तदेव निर्जरयति ॥ 67 ॥ 69 ॥ एकोनत्रिंश मध्ययनम्. (29) प्र 63-67 UTR-3
Page #239
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 237 ॥ 12 मूलम् -- एवं माणेणं 68 ॥ 70 ॥ मायाए 69 ॥ 71 ॥ लोहेणं 70 ॥ 72 ॥ नवरं मद्दवं उज्जुभावं संतोसं च जणयैत्ति वत्तवं ॥ व्याख्या - [ सूत्रत्रयं प्राग्वत् ] 68 ॥ 70 ॥ 69 // 71 // 70 // 72 // एतज्जयश्च न प्रेमद्वेषमिध्यादर्शनविजयं विनेति तमाह - मूलम् -- पेजदोसमिच्छादंसणविजएणं भंते! जीवे किं जणयै ? पेज्जदोसमिच्छादंसणविजएण नाणदंसणचरित्ताराहणयाए अब्भुट्ठेइ, अडविहस्स कम्मगंठिविमोअणयाए, तप्पढमयाए जहाणुयते अट्ठावीस विहं मोहणिज्जं कम्मं उग्घाएइ, पंचविहं नाणावरणिज्जं नवविहं दंसणावरणिज्जं पंचविहं अंतराइअं एए तिण्णिवि कम्मंसे जुगवं खवेइ, तओ पच्छा अणुत्तरं अनंतं कसिणं पडिपुण्णं निरावरणं वितिमिरं विसुद्धं लोगालोगप्पभावगं केवलवरनाणदंसणं समुप्पाडे, जाव सजोगी भवै ताव य इरिआवहिअं कम्मं बंधै, सुहफरिसं दुसमयति, तं पढसम्बद्धं बीअसमए वेइअं तइअसमए निजिण्णं तं बद्धं पुढं उईरिअं वेइअं निज्जिण्णं सेअकाले अकम्मं चावि भवै ॥ 71 ॥ 73 ॥ एकोनत्रिंश मध्ययनम्. प्र 68-71 UTR-3
Page #240
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 238 ॥ एकोनत्रिंश मध्ययनम्. (29) व्याख्या-प्रेम च रागरूपं द्वेषश्चाप्रीतिरूपो मिथ्यादर्शनं च मिथ्यात्वं प्रेमद्वेषमिध्यादर्शनानि, तद्विजयेन ज्ञानदर्शनचारित्राराधनायामभ्युत्तिष्ठते उद्यच्छते, प्रेमादिनिमित्तत्वात्तद्विराधनायास्ततश्चाष्टविधस्य कर्मणो मध्ये इति शेषः यः कर्मग्रन्थिरतिदुर्भेदत्वात् घातिकर्मरूपस्तस्य विमोचना क्षपणा कर्मग्रन्थिविमोचना तस्यै, चस्य गम्यत्वात्तदर्थ चाभ्युत्तिष्ठते । अभ्युत्थाय च किं करोतीत्याह-तत्प्रथमतया तत्पूर्वतया न हि पुरा तत्क्षपितमासीदिति, यथानुपूर्वि आनुपूर्त्या अनतिक्रमेण अष्टाविंशतिविधं मोहनीयं कर्म उद्घातयति क्षपयति, तत्क्षपणाक्रमश्चायम्-पूर्वमनन्तानुबन्धिनः क्रोधादीन् युगपत् क्षपयति, तदनु क्रमान्मिध्यात्वं मिश्रं सम्यक्त्वदलिकं च, तदनु प्रत्याख्यानाप्रत्याख्यानकषायाष्टकं क्षपयितुमारभते, तस्मिंश्चार्द्धक्षपिते नरकगत्यानुपूर्वी 2 तिर्यग्गत्यानुपूर्वी 4 एकेन्द्रियादिजातिनामचतुष्का 8 'ऽतपो 9 द्योत 10 स्थावर 11 सूक्ष्म 12 साधारण 13 निद्रानिद्रा 14 प्रचलाप्रचला 15 | स्त्यानर्द्धि 16 लक्षणाः षोडश प्रकृतीः क्षपयति, ततः कषायाष्टकावशिष्टं क्षपयित्वा क्रमात् नपुंसकवेदं स्त्रीवेदं हास्यादिषट्वं पुरुषवेदं च क्षपयति, यदि पुरुषः प्रतिपत्ता, अथ स्त्री षण्ढो वा तदा खस्खवेदं प्रान्ते क्षपयति । तदनु क्रमात् संज्वलनक्रोधमानमायालोभान् , क्षपणाकालश्च प्रत्येकं सर्वेषां वा अन्तर्मुहूर्तमेव । इत्थं चैतदन्तर्मुहूर्तस्यासंख्यभेदत्वात् । इत्थं मोहनीयं क्षपयित्वान्तर्मुहूर्त्त यथाख्यातचारित्रं प्राप्तः क्षीणमोहद्विचरमसमययोः प्रथमसमये निद्राप्रचले क्षपयित्वा चरमसमये यत्क्षपयति तत्सूत्रकृदेवाह-पंचेत्यादि-पञ्चविधं ज्ञानावरणीयं, नवविधं दर्शना UTR-3
Page #241
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 239 ॥ एकोनत्रिंश मध्ययनम्. वरणीयं, पञ्चविधमन्तरायं 'एएत्ति' एतानि त्रीण्यपि 'कम्मंसेत्ति' सत्कर्माणि युगपत्क्षपयति, तत इति क्षपणातः पश्चात् न विद्यते उत्तरं प्रधानं ज्ञानमस्मादित्यनुत्तरं, अनन्तं अविनाशित्वात् , कृत्स्नं कृत्स्नार्थग्राहकत्वात् , प्रतिपूर्ण सकलखपरपर्यायप्रतिपूर्ण वस्तु प्रकाशकत्वात् , निरावरणमशेषावरणविगमात्, वितिमिरं तस्मिन् सति क्वचिदप्यज्ञानतिमिराभावात् , विशुद्धं सर्वदोषाभावात् , लोकालोकप्रभावकं तत्स्वरूपप्रकाशकत्वात् , केवलवरज्ञानदर्शनं समुत्पादयति । स च यावत्सयोगी मनोवाकायव्यापारवान् भवति तावत् 'इरिआवहिअंति' ईर्या गतिस्तस्याः पन्थाः ईर्यापथस्तस्मिन् भवमैर्यापथिकं, उपलक्षणं च पथिग्रहणं, तिष्ठतोऽपि सयोगस्थासम्भवात् , कर्म ब्धाति। तत्कीदशमित्याह-सुखयतीति सुखः स्पर्श आत्मप्रदेशैः सह संश्लेषो यस्य तत् सुखस्पर्श, द्विसमयस्थितिक, तदधिकस्थितेः कषायप्रत्ययत्वात् । यदुक्तं-"जोगा पयडिपएसं, ठी अणुभागं कसायओ कुणैत्ति" / तत्प्रथमसमये बद्धं द्वितीयसमये वेदितं तृतीयसमये निर्जीर्ण परिशटितं ततश्च तद्वद्धं जीवप्रदेशैः श्लिष्टमाकाशेन घटवत् , तथा स्पृष्टं मसूणमणिकुड्यापतितशुष्कस्थूलचूर्णवत् । अनेन विशेषणद्वयन तस्य निधत्तनिकाचितावस्थयोरभावमाह । उदीरितमुदयप्राप्तं उदीरणायास्तत्रासम्भवात् , वेदितं तत्फलसुखानुभवनेन निर्जीण क्षयमुपगतं, 'सेअकालेत्ति' सूत्रत्वादेष्यत्काले चतुर्थसमयादावकर्म चापि भवति, तज्जीवापेक्षया पुनस्तस्य तथाविधपरिणामासम्भवात्, एतच एवंविधविशेषणा UTR-3
Page #242
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 240 ॥ 15 18 21 24 न्वितं सतकर्मासौ नाति, तस्य तदन्यबन्धासम्भवात् 71 ॥ 73 ॥ स चायुषः प्रान्ते शैलेशीं गत्वाऽकर्म्मा स्यादिति शैलेश्य कर्मताद्वारे अर्थतो व्याख्यातुमाह मूलम् -- अहाउअं पालैत्ता अंतोमुहत्तावसेसाउए जोगनिरोहं करेमाणे सुहुमकिरिअं अप्पडिवाइ सुक्कज्झाणं ज्झिआयमाणे तप्पढमयाए मणजोगं निरंभइ निरंभइत्ता वैजोगं निरंभइ निरंभत्ता आणापाणनिरोहं करेइ करिता ईसिं पंचहस्सक्खरुच्चारद्धाए अणं अणगारे समुच्छिन्नकिरिअं अनि अट्टि सुक्कज्झाणं ज्झियायमाणे वेअणिजं आऊअं नामं गोत्तं च एए चत्तारिवि कम्मं से जुगवं खवेइ ॥ 72 ॥ 74 ॥ तओ ओरालिअकम्माई च सङ्घाहिं विप्पजहणाहिं विप्पजहित्ता उज्जुसेढिपत्ते अफुसमाणगई उड्डुं एगसमएणं अविग्गहेणं तत्थ गंता सागारोवउत्ते सिज्झइ जाव अंतं करेइ ॥ 73 ॥ 75 ॥ व्याख्या - अथेति केवलित्वानन्तरं आयुष्कं जीवितमन्तर्मुहूर्त्तादिकं देशोनपूर्व कोटीपर्यन्तं पालयित्वा अन्तर्मुहूर्त्तावशेषायुष्को योगनिरोधं 'करेमाणेत्ति' करिष्यमाणः सूक्ष्मा क्रिया यत्र तत्सूक्ष्मक्रियं अप्रतिपाति शुक्लध्यानतृतीयभेदं ध्यायंस्तत्प्रथमतया मनोयोगं मनोद्रव्यसाचिव्यजनितं जीवव्यापारं निरुणद्धि, तं निरुध्य वाग्योगं भाषा एकोनत्रिंश मध्ययनम्. (29) प्र 72-73 IITR.3
Page #243
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 24 ॥ एकोनत्रिंश मध्ययनम्. द्रव्यसानिध्यनिर्मितं जीवव्यापारं निरुणद्धि, तं च निरुध्य 'आणापाणनिरोहंति' आनापानौ उच्छासनिःश्वासौ तन्निरोधं करोति, सकलकाययोगनिरोधोपलक्षणं चैतत् , योगत्रयनिरोधं चैवं प्रत्येकमसंख्येयसमयैः कृत्वा ईषदिति खल्पप्रयत्नेन पञ्चानां हखाक्षराणां a-i-u-R-ल-इत्येवंरूपाणां उच्चारो भणनं तस्याद्धा कालो यावता ते उच्चायन्ते सा ईषत्पञ्चहखाक्षरोचारणाद्धा तस्यां च णं प्राग्वत् । अनगारः समुच्छिन्नक्रियं अनिवृत्ति शुक्लध्यानतुर्यभेदं ध्यायन् शैलेश्यवस्थामनुभवन्निति भाव्ः|ह्खाक्स्स्रोचार्न्न्ण् च न विलम्बितं द्रुतं वा किन्तु मध्यमप्रतिपत्त्यैवात्र गृह्यते । तादृशश्च सन् किं करोतीत्याह-वेदनीयमायुर्नाम गोत्रं चैतानि चत्वार्यपि 'कम्मंसेत्ति' सत्कर्माणि युगपत्क्षपयति ॥ ततो वेदनीयादिक्षपणानन्तरं 'ओरालिअकम्माई चत्ति' औदारिककार्मणे शरीरे चशब्दात्तैजसं च सर्वाभिः 'विप्पजहणाहिति' विशेषेण प्रकर्षतो हानयस्त्यजनानि विप्रहाणयस्ताभिः सर्वथा शाटेनेति भावः, बहुवचनं चात्र व्यक्त्यपेक्षं, विप्रहाय परिशाट्य ऋजुरवका श्रेणिराकाशप्रदेशपतिस्तां प्राप्तः ऋजुश्रेणिप्राप्तः, अस्पृशद्गतिरिति कोऽर्थः ? खावगाहातिरिक्तनभःप्रदेशानस्पृशन् यावत्सु तेषु जीवोऽवगाढस्तावत एव समश्रेण्या स्पृशन्नित्यर्थः, ऊर्द्धमुपरि एकसमयेन द्वितीयादिसमयास्पर्शेन अविग्रहेण वक्रगतिलक्षणविग्रहाभावेन, अन्वयव्यतिरेकाभ्यामुक्तोर्थः स्पष्टतरो भवतीति ऋजुश्रेणिप्राप्त इत्यनेन गतार्थत्वेऽपि पुनरस्याभिधानं, तत्रेति विवक्षिते मुक्तिपदे गत्वा साकारोपयुक्तो ज्ञानोपयोगवान् सिध्यतीत्यादि प्राग्वत् इति त्रिसप्ततिसूत्रार्थः ॥ 72 ॥ 74 ॥ 73 // 75 // उपसंहर्तुमाह 6 UTR-3
Page #244
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 242 ॥ एकोनत्रिंश मध्ययनम्. (29) मूलम् एस खलु सम्मत्तपरक्कमस्स अज्झयणस्स अहे समजेणं भगवया महावीरेणं आघविए पण्णविए परूविए निदंसिए उवदंसिएत्ति बेमि ॥ 76 ॥ ___ व्याख्या-एषोऽनन्तरोक्तः खलु निश्चये सम्यक्त्वपराक्रमस्याध्ययनस्यार्थः श्रमणेन भगवता महावीरेण 'आपविएत्ति' आपत्वादाख्यातः सामान्यविशेषैः पर्यायाभिव्याप्त्या कथनेन, प्रज्ञापितो हेतुफलादिप्रज्ञापनेन, प्ररूपितः खरूपनिरूपणेन, निदर्शितो दृष्टान्तोपदर्शनेन, उपदर्शित उपसंहारद्वारेणेति ब्रवीमि इति प्राग्वत् ॥ 76 ॥ मुल्या ... इनिय् M इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय24 श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ एकोनत्रिंशमध्ययनं सम्पूर्णम् ॥ 29 ॥ उन्मजन्माउन्लान्कमटलय UTR-3
Page #245
--------------------------------------------------------------------------
________________ // अथ त्रिंशत्तममध्ययनम् ॥ उत्तराध्ययन ॥ 243 ॥ त्रिंशत्तममध्ययनम्. गा 1-3 ॥AUM॥ उक्तमेकोनत्रिंशमथ त्रिंशत्तमं तपोमार्गगतिनामाध्ययनमारभ्यते, तत्र तप एव मार्गो भावमार्गस्तत्फलभूता च गतिः सिद्धिगतिरूपा वाच्याऽस्मिन्निति तपोमार्गगतिः इत्यस्य नामार्थः । सम्बन्धश्चायमनन्तराध्ययने अकर्मता प्रोक्ता सा च तपसः साध्येति तत्खरूपमत्रोच्यते, इतिसम्बन्धस्यास्येदमादिसूत्रम्मूलम्-जहा उ पावगं कम्म, रागद्दोससमज्जियं । खवेइ तवसा भिक्खू, तमेगग्गमणो सुण ॥ 1 ॥ व्याख्या-यथा येन प्रकारेण तुः पूतौ पापकं कर्म ज्ञानावरणादि रागद्वेषसमर्जितं क्षपयति तपसा भिक्षुस्तत्तपः एकाग्रमनाः शृणु शिष्येति सूत्रार्थः ॥ 1 ॥ इह चानाश्रवेणैव जीवेन कर्म क्षप्यते ततो यथायमनाश्रवः स्यात्तथाहमूलम्-पाणिवहमुसावाए, अदत्तमहणपरिग्गहा विरओ । राईभोअणविरओ, जीवो होइ अणा सवो ॥ 2 ॥ पंचसमिओ तिगुत्तो, अकसाओ जीण्दिओ। अगारवो अ निस्सल्लो, जीवो होइ अणासवो ॥ 3 ॥ व्याख्या-स्पष्टे ॥ 2 ॥ 3 ॥ ईशश्च सन् यादृशं कर्म यथा क्षपयति तथा दृष्टान्तद्वारेणादराधानाय पुनः शिष्याभिमुखीकरणपूर्वकमाह UTR-3
Page #246
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 244 ॥ त्रिंशत्तममध्ययनम्. gA4-7 मूलम्-एएसिं तु विवच्चासे, रागद्दोससमजिअं |ख्वेइ उ जहा भिक्खू , तं मे एगमणो सुण ॥ 4 ॥ व्याख्या-एतेषां प्राणिवधविरत्यादीनां समित्यादीनां चानाश्रवहेतूनां विपर्यासे सति यद्रागद्वेषाभ्यां समर्जितं कर्मेति शेषः, क्षपयति तु यथा भिक्षुस्तन्मे कथयत इति शेषः, एकमनाः शृणु ॥ 4 ॥ मूलम्-जहा महातलागस्स, सन्निरुद्धे ज्लाग्मे। उस्सिचणाए तवणाए, कमेणं सोसणा भवे ॥ 5 ॥ व्याख्या-यथा महातटाकस्य सन्निरुद्धे पाल्यादिना निरुद्धे जलागमे 'उस्सिंचणाएत्ति' उत्सिञ्चनेनारघट्टपट्यादिभिरुदञ्चनेन तपनेनार्ककरतापेन क्रमेण शोषणा जलाभावरूपा भवेत् ॥ 5 ॥ मूलम्-एवं तु संजयस्सावि, paavkmmniraas|bhvkoddisNciaN kamma, तवसा निजरिजइ ॥ 6 ॥ व्याख्या एवं तुत्ति' एवमेव संयतस्यापि पापकर्मणां निराश्रवे आश्रवाभावे पापकर्मनिराश्रये सति भवकोटिसञ्चितं कर्म, अतिबहुत्वोपलक्षणमेतत् , तपसा निर्जीयते इति सूत्रत्रयार्थः ॥ 6 ॥ तपसा कर्म निर्जीयते इत्युक्तमतस्तद्भेदानाहमूलम् -सो तवो दुविहो वुत्तो, बाहिरभितरो था। बाहिरो छविहो वुत्तो, एवमभितरो तवो ॥ 7 ॥ व्याख्या-'सो तवोत्ति' तत्तपो द्विविधं प्रोक्तं, लिङ्गव्यत्ययः सर्वत्र सूत्रत्वात् , बाह्यमाभ्यन्तरं तथा । तत्र बाचं UTR-3
Page #247
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 245 ॥ 3 12 बाह्यद्रव्यापेक्षत्वालोकप्रतीतत्वात्कुतीर्थिकैरपि स्वाभिप्रायेण सेव्यमानत्वात् बहिः शरीरस्य वा तापकारित्वात्, मुक्तिप्राप्तौ प्रायो बाबाङ्गत्वाद्वा । तद्विपरीतं त्वाभ्यन्तरमिति सूत्रार्थः ॥ 7 ॥ तत्र यथा बाह्यं षड्विधं तथाहमूलम् - अणसणमूणोअरिआ, भिक्खायरिया य रसपरिच्चाओ । कायकिलेसो संलीणया य बज्झो तवो होइ ॥ 8 ॥ व्याख्या - अक्षरार्थः स्पष्टो भावार्थं तु सूत्रकृदेव वक्ष्यति ॥ 8 ॥ तत्रानशनस्खरूपं तावदाहमूलम् -- इत्तरिअ मरणकाला य, दुविहा अणसणा भवे । इत्तरिआ सावकंखा, निरव कंखा उ बीजिआ 9 व्याख्या- इत्वरमेव इत्वरकं खल्पकालावधीत्यर्थः, मरणपर्यन्तः कालो यस्य तन्मरणकालं यावज्जीवमित्यर्थः, चः समुच्चये, इत्येवमनशनं द्विविधं भवेत् । तत्र इत्वरं सहावकांक्षया घटिकाद्वयाद्युत्तरकालं भोजनाभिलाषरूपया वर्त्तते इति सावकांक्षं, निरवकांक्षं तत्र भवे भोजनाशंसाभावेन, तुः पुनरर्थो भिन्नक्रमश्च ततो द्वितीयं पुनर्मरणकालाख्यम् ॥ 9 ॥ तत्रेत्वरानशनभेदानाह मूलम् -- जो सो इत्तरिअतवो, सो समासेण छबिहो । सेढितवो 1 पयरतवो 2, घणो अ 3 तह होइ वग्गो अ 4 ॥ व्याख्या - यत्तदित्वरकतप इत्वरानशनरूपं तत्समासेन षद्विधं 10 ॥ षद्विघत्वमेवाह - 'सेढितवो' इत्यादि - श्रेणिः त्रिंशत्तममध्ययनम्. gA8-10 UTR-3
Page #248
--------------------------------------------------------------------------
________________ उत्तराध्ययन त्रिंशत्तममध्ययनम्. ॥ 246 ॥ पनिस्तदपलक्षितं तपः श्रेणितपः, तच चतुर्थादिक्रमेण क्रियमाणं षण्मासान्तं गृह्यते । तथा श्रेणिरेव श्रेण्या गणिता प्रतर उच्यते, तदुपलक्षितं तपः प्रतरतपः, / इह च अव्यामोहाथै चतुर्थषष्ठाष्टमदशमाख्यपदचतुष्कात्मिका श्रेणिर्विवक्ष्यते, सा चतुर्मिगुणिता षोडशपदात्मकः प्रतरो भवति । अयं चायामतो विस्तरतश्च तुल्य इत्यस्य स्थापनोपाय उच्यते । एकाद्याद्या व्यवस्थाप्याः, पक्तयो हि यथाक्रमम् । द्वितीयाद्याः क्रमाचैताः, पूरयेदेककादिभिः ॥ 1 ॥ " एकाद्याद्येति प्रथमा एकाद्या, द्वितीया द्विकाद्या, तृतीया त्रिकाद्या, चतुर्थी चतुष्काद्या, एवं सर्वत्रापि श्रेणयो व्यवस्थाप्याः, ततश्च द्वितीयाद्याः श्रेणयः क्रमादेककद्विकादिभिः पूरयेत् । स्थापना चेयम् 2 3 4 इयद्भिरेवंविधैस्तपःपदैरुपलक्षितं तपः प्रतरतपः स्यात् । घन इति घनतपः, चः पूरणे, तथेति HRA समुच्चये, भवतीति क्रिया प्रतिपदं योज्या। अत्र षोडशपदात्मकः प्रतरः पदचतुष्कात्मिकया श्रेण्या गुणितो घनो भवति, आगतं चतुःषष्टिः [64 ] स्थापना पूर्वोक्तैव, नवरं बाहल्यतोऽपि पदचतुष्कात्मकत्वं विशेषः, एतदुपलक्षितं तपो घनतपः उच्यते । चः समुच्चये, तथा भवति वर्गश्चेतीहापि प्रक्रमाद्वर्गतपस्तत्र च घन एव घनेन गुणितो वर्गो भवति, ततश्चतुःषष्टेश्चतुःषष्टयैव गुणिता जातानि षण्णवत्यधिकानि चत्वारि सहस्राणि [4096] एतावद्भिश्चतुर्थादिदशमान्ततपःपदैरुपलक्षितं वर्गतपो भवति ॥ 10 ॥ 1 इयद्भिरित्यतः स्वादितिपर्यन्तं नास्ति "dha" pustake ॥ UTR-3
Page #249
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 247 ॥ 12 मूलम् -- तत्तो अवग्गवग्गो u, पंचमओ छट्टओ पइण्णतवो । मणइच्छिअचित्तत्थो, नायवो होइ इत्तरिओ ॥ 11 ॥ व्याख्या - ततश्च वर्गतपसोऽनन्तरं वर्गवर्ग इति वर्गवर्गतपः पञ्चमस्तत्र वर्ग एव यदा वर्गेण गुण्यते तदा वर्गवर्गों भवति, यथा चत्वारि सहस्राणि षण्णवत्यधिकानि तावतैव गुणितानि जाता एका कोटिः सप्तषष्टिर्लक्षाः सप्तसप्ततिः सहस्राणि द्वे शते षोडशाधिके [ 16777216] एतावद्भिस्तपः पदैरुपलक्षितं तपो वर्गवर्गतप इत्युच्यते । एवं चतुर्थादीनि चत्वारि पदान्याश्रित्य श्रेण्यादितपो दर्शितं एतदनुसारेण पञ्चादिपदेष्वपि एतद्भावना कार्या । षष्ठकं प्रकीर्णतपो यत् श्रेण्यादिनियतरचनाविरहितं स्वशक्त्या यथाकथञ्चिद्विधीयते तच्च नमस्कारसहितादि पूर्वपुरुषाचरितं यवमध्यवजमध्यचन्द्रप्रतिमादि च । इत्थं भेदानुक्त्वा उपसंहारमाह-मणेत्यादि -मनसः सचित्रनेकप्रकारोऽर्थः स्वर्गापवर्गादिस्तेजोलेश्यादिर्वा यस्मात्तन्मनईप्सितचित्रार्थ ज्ञातव्यं भवति 'इत्व - रकं' प्रक्रमादनशनाख्यं तपः ॥ 11 ॥ सम्प्रति मरणकालमनशनमाह - मूलम् -- जा सा अणसणा मरणे, दुविहा सा विआहिया । सवियारमविया, कायचिद्वं पई भवे ॥ 12 ॥ त्रिंशत्तममध्ययनम्. गा 11-12 UTR-3
Page #250
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 248 ॥ त्रिंशत्तममध्ययनम्. गा 13 / सलेखनां विधाय त्रिवानमिङ्गिनीमरणं च, चार, कायचेष्टामुदतना व्याख्या-जा सा अणसणत्ति' यत्तदनशनं मरणे मरणावसरे द्विविधं तद्याख्यातं कथितं, तद्वैविध्यमेवाह-सह विचारेण चेष्टालक्षणेन वर्त्तते यत्तत्सविचार, तद्विपरीतं त्वविचारं, कायचेष्टामुद्वर्त्तनादिकां प्रतीति प्रतीत्याश्रित्य । भवेत् । तत्र सविचारं भक्तप्रत्याख्यानमिङ्गिनीमरणं च, तत्र भक्तप्रत्याख्याने गच्छमध्यवर्ती गुरुदत्तालोचनो विधिना संलेखनां विधाय त्रिविधं चतुर्विधं वाऽऽहारं प्रत्याचष्टे, स च समास्तृतमृदुसंस्तारकस्त्यक्तभक्तकरणोपकरणादिममत्वः खयमुचरितनमस्कारः पार्श्ववर्तिमुनिदत्तनमस्कारो वा सत्यां शक्ती स्वयमुद्वर्तनादि कुरुते, शक्तरभावेऽपरैरपि किञ्चित्कारयतीति ॥ 1 ॥ इङ्गिनीमरणे त्वालोचनासंलेखनादिपूर्व शुद्धस्थण्डिलस्थित एकाक्येव कृतचतुर्विधाहारप्रत्याख्यानो नियमितस्थण्डिलस्यैवान्तश्छायात उष्णमुष्णाच च्छायां स्वयमेव संक्रामति न त्वन्येन किञ्चित्कारयतीति ॥ 2 ॥ अविचारं तु पादपोपगमनं, तत्र हि देवगुरुवन्दनादिविधिना चतुर्विधाहारप्रत्याख्यानं कृत्वा गिरिकन्दरादौ गत्वा पादप इव यावजीवं निश्चेष्ट एवावतिष्ठते ॥ 3 ॥ 12 ॥ पुनद्वैविध्यमेव प्रकारान्तरेणाहमूलम्-अहवा सपरिक्कम्मा, अपरिक्कम्मा य आहिआ। नीहारिमनीहारि, आहारच्छेओ दोसुवि 13 ___ व्याख्या-अथवेति प्रकारान्तरसूचने, सपरिकर्म स्थानोपवेशनत्वग्वर्तनोद्वर्तनादिलक्षणपरिकर्मयुक्तं, अपरिकर्म च तद्विपरीतमाख्यातं, तत्र सपरिकर्म भक्तप्रत्याख्यानमिङ्गिनीमरणं च, आद्ये खपरकृतस्य द्वितीये तु खयंकृतस्यो UTR-3
Page #251
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 249 ॥ त्रिंशत्तममध्ययनम् गा 14 द्वर्तनादिपरिकर्मणः सद्भावात् , अपरिकर्म तु पादपोपगमनं, तत्र सर्वथा परिकर्माभावात् । उक्तञ्च-"समविसमंमि य पडिओ, अच्छइ सो पायवोच निकंपो ॥ चलणं परप्पओगा, नवरि दुम्मस्सेव तस्स भवे ॥ 1 ॥ " यद्वा परिकर्म संलेखना सा यत्रास्ति तत्सपरिकर्म, तद्विपरीतं त्वपरिकर्म, तत्र च व्याघाताभावे भक्तपरिज्ञादित्रयमप्येतत्सूत्रार्थोभयनिष्ठो निष्पादितशिष्यः संलेखनापूर्वकमेव करोति, अन्यथाऽऽर्तध्यानसम्भवात् , यदुक्तं-"देहम्मि असंलिहिए, सहसा धाऊहिं खिज्जमाणेहिं । जायै अट्टज्झाणं, सरीरिणो चरिमकालम्मि ॥ 1 ॥ " इति सपरिकर्मोच्यते । यत्पुनर्व्याघाते विद्युद्गिरिभित्तिपतनाद्यभिघातरूपे सद्योघातिरोगादिरूपे वा संलेखनामकृत्वैव भक्तपरिज्ञादि क्रियते तदपरिकर्मेति । तथा निर्हरणं निहारो गिरिकन्दरादौ गमनेन प्रामादेर्बहिर्गमनं तद्विद्यते यत्र तन्निर्हारि, यत् पुनरुत्थातुकामे ब्रजिकादौ क्रियते तदनिर्वारि, तत्र क्वापि गमनाभावात् । एतच भेदद्वयमपि पादपोपगमनविषयं तत्प्रस्ताव एवागमेऽस्याभिधानात् । यदुक्तं-"पाओवगमणं दुविहं, नीहारिं चेव तह अनीहारिं । बहिआ गामाईणं, गिरिकंदरमाइ नीहारिं ॥ 1 ॥ वैआसु जं अंतो, उट्ठाउमणाण ठाइ अणिहारिं । तम्हा पाओवगमणं, जं उवमा पायवेणेत्थ ॥ 2 ॥ " आहारच्छेदोऽशनादित्यागो द्वयोरपि सविचाराविचारयोः सपरिकर्मापरिकर्मणोर्निर्हार्यनिर्दीरिणोश्च सम इति शेष इति सूत्रपञ्चकार्थः ॥ 13 ॥ उक्तमनशनं ऊनोदरतामाहमूलम्-ओमोअरणं पंचहा, समासेण विआहिअण्। दवओ खित्तकालेणं, भावेणं पजवेहि अ ॥ 14 ॥ UTR-3
Page #252
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 25 ॥ त्रिंशत्तममध्ययनम्. (30) गा 15 व्याख्या-अवमं न्यूनमुदरं यस्यासाववमोदरस्तस्य भावोऽवमौदर्य न्यूनोदरता पञ्चधा समासेन व्याख्यातं, द्रव्यतो द्रव्याद्धेतौ पञ्चमी, क्षेत्रं च कालश्च क्षेत्रकालं तेन, भावेन पर्यायैश्चोपाधिभूतैः ॥ 14 ॥ तत्र द्रव्यत आह मूलम्-जो जस्स उ आहारो, तत्तो ओमं तु जो क्रे। जहणणेणेगसित्थाइ, एवं दवेण ऊ भवे ॥ 15 ॥ व्याख्या-यो यस्य तुः पृत्तो आहारो द्वात्रिंशत्कवलादिमानः, ततः खाहारादवमानं तुः पृत्तौ यः कुर्यात् भुजानः इति शेषः, अयं भावः-पुरुषस्य हि द्वात्रिंशत्कवलमान आहारः, स्त्रियाश्चाष्टाविंशतिकवलमानः । कवलश्चेह यस्मिन् क्षिप्ते मुखस्य नातिविकृतत्वं स्यात्तावन्मानो ज्ञेयः । ततश्चैतन्मानादूनं यो भुङ्क्ते यत्तदोर्नित्याभिसम्बन्धात् तस्य एवममुना प्रकारेण द्रव्येणोपाधिभूतेन भवेदिति सण्टङ्कः, अवमौदर्यमिति प्रक्रमः, एतच्च जघन्येनैकसिक्थं यत्रैकमेव सिक्थं भुज्यते तदादि, आदिशब्दासिक्थद्वयादारभ्य यावदेककवलभोजनम् । इत्थं चाल्पाहाराहमवमौदर्यमाश्रित्योच्यते, यत उपार्दादिषु तद्भेदेषु कवलनवकादिमानमेव जघन्यं स्यात्तथा च सम्प्रदायः-"अप्पाहारोमोअरिआ जहण्णेणेगकवला, उक्कोसेणं अट्ठ कवला, सेसा अझ्न्न्म्न्नुकोसा। उवहाहारोमोअरिआ जहन्नेणं नव कवला, उक्कोसेणं वारस कवला, सेसा अजहन्नमणुक्कोसा" इत्यादि-एतद्भेदाश्चामी "अप्पाहार 1 उवड्डा 2, दुभाग UTR-3
Page #253
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 251 ॥ त्रिंशत्तममध्ययनम्. गा 16-17 3 पत्ता 4 तहेव किंचूणा 5 ॥ अट्ठ 1 दुवालस 2 सोलस 3, चउवीस 4 तहेक्कतीसा 5 य ॥ 1 ॥ " अत्राष्टादिभिः संख्याशब्दैरल्पाहारादीनामूनोदरताभेदानां उत्कर्षतः कवलमानमुक्तम् ॥ 15 ॥ क्षेत्रावमौदर्यमाह मूलम्-गामे नगरे तह रायहाणि निगमे अ आगरे पल्ली । खेडे कब्बड-दोणमुह-पट्टण-मडंब-संबाहे ॥ 16 ॥ व्याख्या-ग्रामे नगरे च प्रतीते, राजधानी चराजावस्थावस्थानं निगमश्च प्रभूततरवणिजां निवासोऽनयोः समाहारः राजधानीनिगमं तस्मिन् , आकरे खांद्युत्पत्तिस्थाने, पल्यां वृक्षगहनाद्याश्रितप्रान्तजननिवासरूपायां, खेटे पांशुवप्रपरिक्षिते, कर्बट कुनगरं, द्रोणमुखं जलस्थलपथनिर्गमप्रवेशं यथा भृगुकच्छं, पत्तनं द्विधा जलपत्तनं स्थलपत्तनं च, तत्राद्यं जलमध्यवर्ति इतरनिर्जलभूभागभावि, मडम्बं सर्वदिक्षु अर्द्धतृतीययोजनान्तर्घामान्तररहितं, सम्बाधः प्रभूतचातुर्वण्यनिवासः, कर्बटादीनां समाहारद्वन्द्वस्तस्मिन् ॥ 16 ॥ मूलम्-आसमपए विहारे, सन्निवेसे समाय-घोसे a। थलि-सेणा-खंधारे, सत्थे संवट्ट-कोट्टे अ व्याख्या-आश्रमपदे तापसावसथोपलक्षितस्थाने, विहारो देवगृहं भिक्षुनिवासो वा तत्प्रधानो ग्रामादिरपि विहारस्तस्मिन् , संनिवेशे यात्रादिसमायातजनावासे, समाजः पथिकसमूहो घोषो गोकुलमनयोः समाहारस्तस्मिन् , UTR-3
Page #254
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 252 ॥ त्रिंशत्तममध्ययनम्. गा 18-19 *चः समुच्चये स्थली प्रोचभूभागः सेना चतुरङ्गबलसमूहः स्कन्धावारः स एव वणिजादिसर्वजनयुक्तः एषां समाहार स्तस्मिन, सार्थे गणिमधरिमादिभृतशकटादिसवाते, संवर्ती भयत्रस्तजनस्थानं कोट्टः प्राकारोऽनयोः समाहारस्तस्मिन् , चः समुच्चये ॥ 17 ॥ मूलम्-वाडेसु वा रत्थासु व, घरेसु वा एवमेत्तिअं खेत्तं । कप्पइ उ एवमाई, एवं खेत्तेण ऊ भवे ॥ 18 ॥ व्याख्या-वाटेषु पाटेषु वा वृत्तिवरण्डकादिवेष्टितगृहसमूहात्मकेषु, रथ्यासु सेरिकासु, गृहेषु, वा सर्वत्र विकल्पार्थः, एवमनेन प्रकारेण 'एत्तिअंति' एतावद्विवक्षातो नियतपरिमाणं क्षेत्रं कल्पते मम भिक्षायै पर्यदितुमिति शेषः, तुः पृत्तौं, एवमादि आदिशब्दाद्गृहशालादिपरिग्रहः, एवममुना प्रकारेण क्षेत्रेणेति क्षेत्रहतुकं तुः पृत्तौं भवेदवमौदर्यमिति प्रक्रमः ॥ 18 ॥ पुनरन्यथा क्षेत्रावमौदर्यमाहमूलम्-पेडा य अद्धपेडा, गोमुत्ति पयंगवीहिआ चेव । संबुक्कावट्टायय-गंतुंपञ्चागया छट्ठा ॥ 19 ॥ व्याख्या-तत्र पेटा मञ्जूषा तद्वत्संलग्रसर्वदिकस्थगृहाटने पेटा ॥ 1 ॥ अर्द्धपेटा तदर्द्धभ्रमणे ॥2॥गोमूत्रिका तदाकारेण वामदक्षिणतो भ्रमणे ॥ 3 ॥ पतङ्गवीथिका तिवदन्तरा बहुगृहाणि मुक्त्वा मुक्त्वा भ्रमणे ॥ 4 ॥ UTR-3
Page #255
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 253 ॥ त्रिंशत्तममध्ययनम्. गा 20 शम्बूकः शङ्खस्तद्वदावर्तो यस्यां सा शम्बूकाव , सा द्विविधा, अभ्यन्तरशम्बूकावत बहिश्शम्बूकावर्त्ता च, तत्राद्या शङ्खनाभिसदृशाकारे क्षेत्रे मध्यादारभ्य बाह्यगृहं यावदटने, अन्या तु तद्विपर्यये ॥ 5 ॥ आययगंतुंपचागयत्ति' आयतं दीर्घ प्राञ्जलमित्यर्थः, गत्वा प्रत्यागता पष्ठी, इयं ऋजुतयाऽग्रतो गत्वा वलमानस्याटने ॥ 6 ॥ नन्वत्र गोचररूपत्वात् भिक्षाचर्यात्वमेवासा तत्कथमिह क्षेत्रावमौदर्यरूपत्वमुच्यते ? उच्यते-अवमौदर्य ममास्त्वित्याशयेन क्रियमाणत्वादवमौदर्यव्यपदेशोऽप्यत्रादुष्ट एव, दृश्यन्ते हि निमित्तभेदादेकत्रापि देवदत्तादौ पितृपुत्रादयोऽनेके vypdeshaaH। एवं पूर्वत्र ग्रामादिविषयस्योत्तरत्र कालादिविषयस्य च नैयत्यस्याभिग्रहत्वेन भिक्षाचर्यात्वप्रसङ्गे इदमेवोत्तरं पाच्यम् ॥ 19 ॥ कालावमौदर्यमाह मूलम्-दिवसस्स पोरिसीणं, चउण्हंपि उ जत्तिओ भवे कालो। एवं चरमाणो खल, कालोमाणं मुणेअवं ॥ 20 ॥ व्याख्या-दिवसस्य पौरुषीणां चतसृणामपि तुः पूत्तौ यावान् भवेत्कालोऽभिग्रहविषय इति शेषः, एवमिति एवंप्रकारेण प्रक्रमात्कालेन 'चरमाणोत्ति' सुब्व्यत्ययाचरतो भिक्षार्थ भ्रमतः चतसृणां पौरुषीणां मध्येऽमुकस्मिन् काले भिक्षाचर्या करिष्यामीत्येवमभिगृह्य पर्यटतः खलु निश्चितं 'कालोमाणंति' कालेन हेतुनाऽवमत्वं प्रस्तावादरस्य कालावमत्वं, कोऽर्थः ? कालावमौदर्य मुणितव्यं ज्ञातव्यम् ॥ 20 ॥ एतदेव प्रकारान्तरेणाह- . P. UTR-3
Page #256
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 254 ॥ त्रिंशत्तममध्ययनम्. (30) गा 21-23 मूलम्-अहवा तइआए पोरिसीए ऊणाए घास्मेस्ण्तो। चउभागूणाए वा, एवं कालेण ऊ भवे ॥ 21 ॥ व्याख्या-अथवा तृतीयपौरुष्यामूनायां ग्रासमाहारं 'एसन्तोत्ति' एषयतः, कियता भागेन न्यूनायामित्याह-चतुर्भागोनायां, 'वा' शब्दात् पञ्चादिभागोनायां वा, एवममुना कालविषयाभिग्रहलक्षणेन प्रकारेण चरत इत्यनुवर्तते, कालेन तु भवेदवमौदर्यम् । औत्सर्गिकविधिविषयं चैतत् , उत्सर्गतो हि तृतीयपौरुष्यामेव भिक्षाटनमुक्तम् ॥ 21 ॥ भावावमौदर्यमाह मूलम्-इत्थी वा पुरिसो वा, अलंकिओ वाणलंकिओ वावि । अन्नयरवयत्थो वा, अन्नयरेणं वा वत्थेणं ॥ 22 ॥ मूलम्-अन्नेण विसेसेणं, वण्णेणं भावमणुमुअंते उ । एवं चरमाणो खल्लु, भावोमाणं मुणेअवं 23 ॥ | __ व्याख्या-स्त्री वा पुरुषो वा, अलङ्कृतो वा अनलकृतो वा, अपिः पृत्तौं, अन्यतरस्मिन् वयसि तारुण्यादौ तिष्ठतीत्यन्यतरवयःस्थो वा, अन्यतरेण पट्टसूत्रमयादिना वस्त्रेणोपलक्षितः ॥ 22 ॥ "अन्नेणेत्यादि'-अन्येन विशेषेण कुपितहसितादिनाऽवस्थाभेदेन, वर्णेन कृष्णादिनोपलक्षितो भावमुक्तरूपमेवालङ्कतत्वादिकं 'अणुमुअंते उत्ति' अमुञ्चन्नेव यदि दाता दास्यति तदाहं ग्रहीष्ये नान्यथेत्युपस्कारः एवं 'चरमाणोत्ति' चरतः खलु 'भावोमाणंति' भावावमौदर्य मुणितव्यम् ॥ 23 ॥ पर्यवावमौदर्यमाह UTR-3
Page #257
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 255 ॥ त्रिंशत्तममध्ययनम्. gA24-25 मूलम्-दवे खित्ते काले, भावमि अ आहिआ उ जे भावा। एएहिं ओमचरओ, पज्जवचरओ भवे भिक्ख ॥ 24 ॥ व्याख्या-द्रव्येऽशनादौ, क्षेत्रे प्रामादौ, काले पौरुष्यादौ, भावे च स्त्रीत्वादी आख्याताः कथिताः तुः पृत्ती ये भावाः पर्याया एकसिक्थोनत्वादयः एतैः सर्वैरपि अवममुपलक्षणत्वादवमौदर्य चरतीत्यवमचरकः पर्यवचरको भवेद्भिक्षुः । इह पर्यवग्रहणेन पर्यवप्राधान्यविवक्षया पर्यवावमौदर्यमुक्तं, एवं क्षेत्रावमौदर्यादीन्यपि क्षेत्रादिप्राधान्यविवक्षया ज्ञेयानि, तत्त्वतो हि तेष्वपि द्रव्यावमौदर्यस्य सम्भवात् । यत्रापि च द्रव्यतो न्यूनत्वमुदरस्य नास्ति तत्रापि क्षेत्रादिन्यूनतामपेक्ष्यावमौदर्याणि भण्यन्त इति सूत्रैकादशकार्थः ॥ 24 ॥ भिक्षाचर्यामाहमूलम्-अट्ठविहगोअरग्गं तु, तहा सत्तेव एस्न्ना। अभिग्गहा य जे अन्ने, भिक्खाय्रिअमाहिआ॥25॥ __व्याख्या-'अट्टविहगोअरग्गंति' प्राकृतत्वादष्टविधः अग्रः प्रधानोऽकल्पपरिहारेण स चासौ गोचरश्च उचावचकुलेष्वविशेषेण भ्रमणमष्टविधाअगोचरः, तुः पृत्तौ । तथा सप्तैव एषणा अभिग्रहाश्च येऽन्ये तदतिरिक्तास्ते किमित्याह-'भिक्खायरिअमाहिअत्ति' भिक्षाचर्या वृत्तिसंक्षेपापरनामिका आख्याता कथिता । अत्राष्टौ अग्रगोचरभेदाः पेटादय एव, तेषु शम्बूकाव या द्वैविध्यस्य पार्थक्याश्रयणात् , आयतायाश्च गमनेऽपि वलमानत्वे इव पृथग्ग्रहणात् तेषामष्टविधत्वं ज्ञेयं । सप्तैषणाश्चेमाः-"संसट्ठमसंसट्टा 2, उद्धड 3 तह अप्पलेविआ चेव 4 / उग्गहिआ 5 pagga UTR-3
Page #258
--------------------------------------------------------------------------
________________ त्रिंशत्तम उत्तराध्ययन ॥ 256 ॥ मध्ययनम्. (30) गा 26 हिआ 6, उज्झिअधम्मा य 7 सत्तमिआ ॥ 1 ॥ " संसृष्टाभ्यां हस्तपात्राभ्यां भिक्षां गृह्णतः प्रथमा ॥1॥अस्ण्सृस्स्त्ताभ्यां तु ताभ्यां गृह्यतो द्वितीया ॥ 2 ॥ पाकस्थानात् यत् स्थाल्यादौ स्वार्थ भोजनायोद्धृतं ततो गृह्णतः उद्ताख्या तृतीया ॥ 3 ॥ निलेपं पृथुकादिगृहुतोऽल्पलेपा चतुर्थी 4 / उद्गृहीता नाम भोजनकाले भोक्तुकामस्य परिवेषयितुं दर्वीशरावादिना यदुपहृतं भोजनजातं तत एवाददानस्य पञ्चमी ॥ 5 ॥ प्रगृहीता नाम भोजनकाले भोक्तुकामाय दातुमुद्यतेन भोक्रा वा यत्करादिना गृहीतं तत एव गृह्णतः षष्ठी ॥ 6 ॥ उज्झितधर्मा तु यत्परिहाराह भोजनजातं यदन्ये द्विपदादयो नावकांक्षन्ति तद त्यक्तं वा गृहतः सप्तमी ॥ 7 ॥ अभिग्रहाश्च द्रव्य 1 क्षेत्र 2 काल 3 भाव 4 विस्स्याः। तत्र द्रव्याभिग्रहाः कुन्ताग्रादिसंस्थितं मण्डकादि ग्रहीष्यामीत्यादयः ॥ 1 ॥ क्षेत्राभिग्रहा देहलीं जक्योर्मध्ये कृत्वा यदि दास्यति तदा ग्राह्यमित्याद्याः ॥ 2 ॥ कालाभिग्रहाः सकलभिक्षुकोपरमकाले मया भ्रमितव्यमितिमुख्याः ॥ 3 ॥ भावाभिग्रहास्तु हसन्नाक्रन्दन् बद्धो वा यदि दाता दास्यति ततोऽहमादास्ये न त्वन्यथेत्येवमादयः ॥ 4 ॥ इति सूत्रार्थः ॥ 25 ॥ रसत्यागमाहमूलम्-खीरदहिसप्पिमाई, पणीअं पाणभोअणं परिवजणं रसाणं तु, भणि रसविवजणं ॥ 26 ॥ 1 संसृष्टाभ्यां तत्खरण्टिताभ्यां हस्तपात्राभ्यामिति "dha" pustake । UTR-3
Page #259
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 257 ॥ त्रिंशत्तममध्ययनम्, गा 27-28 व्याख्या-क्षीरदधिसर्पिरादि, आदिशब्दागुडपक्वान्नादिग्रहणं, प्रणीतमतिबंहकं पानं च खर्जुररसादि भोजनं च गलस्नेहबिन्दुकमोदनादि पानभोजनं, सूत्रस्य सोपस्कारत्वादेषां परिवर्जनं रसानां तुः पृत्तौ भणितं रसविवर्जनमिति सूत्रार्थः ॥ 26 ॥ कायक्लेशमाहमूलम्-ठाणा वीरासणाईआ, जीवस्स उ सुहाव्हा। उग्गा जहा धरिजंति, कायकिलेसं तमाहिअं27 ___ व्याख्या-स्थानानि देहावस्थानभेदाः, वीरासनं यत्र वामोऽनिर्दक्षिणोरू दक्षिणश्च वामोरूद्ध क्रियते तदादीनि, आदिशब्दाद्गोदोहिकादिग्रहणं, लोचायुपलक्षणं चैतत् , जीवस्य तुरवधारणे भिन्नक्रमश्च ततः सुखावहान्येव मुक्तिहेतुत्वात् शुभावहान्येव उग्राणि दुष्करतयोत्कटानि यथा येन प्रकारेण धार्यन्ते सेव्यन्ते कायक्लेशः स आख्यातः कथितस्तथैवेति शेष इति सूत्रार्थः ॥ 27 ॥ संलीनतामाहमूलम्-एगंतमणावाए, इत्थीपसुविवजिए । सयणासणसेवणया, विवित्तसयणासणं ॥ 28 ॥ ___ व्याख्या-'एगंतत्ति' सुब्व्यत्ययादेकान्ते जनानाकुले, अनापाते ख्याद्यापातरहिते, स्त्रीपशुविवर्जिते तत्रैवावस्थितस्यादिवियुक्त शून्यागारादावित्यर्थः, 'सयणासणसेवणयत्ति' शयनासनसेवनं विविक्तशयनासनं नाम बाह्य तप उच्यते, उपलक्षणं चैतदेषणीयफलकादिग्रहणस्य, अनेन च विविक्तचर्याख्या संलीनतोक्ता, शेषसंलीनतोपलक्षणमेषा, यतश्चतुर्विधेयमुक्ता, तथा हि-"इंदिअ 1 कसाय 2 जोगे 3, पडुच्च संलीणया मुअवा । तह जा UTR-3
Page #260
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 258 ॥ त्रिंशत्तममध्ययनम्. गा 29-31 विवित्तचरिआ 4, पणत्ता वीअरागेहिं ॥ 1 ॥ " तत्रेन्द्रियसंलीनता मनोज्ञामनोज्ञेषु शब्दादिषु रागद्वेषाकरणात् ॥ 1 ॥ कवायसंलीनता तदुदयनिरोधादेः ॥ 2 ॥ योगसंलीनता मनोवाक्कायानां शुभेषु प्रवृत्तेरशुभान्निवृत्तेश्च । 3 / इति सूत्रार्थः ॥ 28 ॥ उक्तमेवार्थमुपसंहरन्नुत्तरग्रन्थसम्बन्धमाहमूलम्-एसो बाहिरगतवो, समासेण विआहिओ। अभिंतरं तवं एत्तो, वोच्छामि अणुपुत्वसो ॥ 29 ॥ व्याख्या-स्पष्टम् ॥ 29 ॥ प्रतिज्ञातमेवाहमूलम्-पायछित्तं विणओ, वेआवच्चं तहेव स्ज्झाओ|झान्न्ण् च विउस्सग्गो, एसो अभितरो तवो 30 व्याख्या-अक्षरार्थः सुगमो भावार्थ तु सूत्रकृदेवाहमूलम्-आलोअणारिहाईअं, पायच्छित्तं तु दसविहं । जे भिक्खू वहई सम्मं, पायछित्तं तमाहिअं ॥ 31 ॥ ___ व्याख्या-आलोचनाहं यत्पापमालोचनात एव शुध्यति तदादिकं, आदिशब्दात् प्रतिक्रमणार्हादिग्रहणं, इह *च विषयविषयिणोरभेदोपचारादेषंविधपापविशुद्धधुपायभूतानि आलोचनादीन्येव आलोचनार्दादिशब्दैरुक्तानि । प्राय|श्चित्तं तुरेवकारार्थो भिन्नक्रमश्च, ततो दशविधमेव । दशविधत्वं चैवं-"आलोअण 1 पडिक्कमणे 2, मीस 3 विवेगे 4 तहा विउसग्गे 5 / तव 6 छेअ 7 मूल 8 अणवठ्ठयाय 9 पारंचिए 10 चेव ॥ 1 ॥ " तत्र आलोचना UTR-3
Page #261
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 259 ॥ त्रिंशत्तममध्ययनम्. गा 32 गुरोः पुरो वचसा प्रकाशनं, तन्मात्रेणैव यत्पातकं शुध्यति तदालोचनाहम् ॥ 1 ॥ प्रायश्चित्तं त्विहालोचनैव, एवमग्रेपि । प्रतिक्रमणं दोषानिवृत्तिर्मिथ्यादुष्कृतदानमित्यर्थः, तन्मात्रेणैव यत्सहसात्कारजातं सावधवचनादिपापं शुध्यति न तु गुरुसमक्षमालोच्यते तत्प्रतिक्रमणाहम् ॥ 2 ॥ तथा यत्र गुरुसमक्षमालोच्य तदाज्ञया मिथ्यादुष्कृतं दत्ते तदालोचनाप्रतिक्रमणाईत्वान्मिश्रम् ॥ 3 ॥ तथा विवेकः पृथक्करणं, तन्मात्रेणैव यस्य शुद्धिस्तद्विवेकाहम् । जायते हि कथञ्चिदशुद्धाहारादिग्रहणे तत्त्यागमात्रेणैव शुद्धिरिति ॥ 4 ॥ व्युत्सर्गः कायोत्सर्गस्तेनैव यस्य शुद्धिस्तत्तदर्हम् । 5 / तथा यत्र प्रतिसेविते निर्विकृतिकादि षण्मासान्तं तपो दीयते तत्तपोर्हम् ॥ 6 ॥ यत्र चासेविते पर्यायच्छेदः क्रियते तच्छेदाईम् ॥ 7 ॥ यत्र चापतिते सर्व पर्यायमुच्छेध मूलतो व्रतारोपः स्यात्तन्मूलाहम् ॥ 8 ॥ येन पुनः सेवितेन उपस्थापनाया अप्ययोग्यः सन् यावद्गुरूक्तं तपो न कुर्यात्तावद् व्रतेषु न स्थाप्यते, आचीर्ण- | तपास्तु दोषोपरतो व्रतेषु स्थाप्यते तदनवस्थाप्यम् ॥ 9 ॥ यस्मिन् सेविते लिङ्ग-क्षेत्र-काल-तपसा पारमञ्चति । तत्पाराञ्चितं, यद्वा पारमन्तं प्रायश्चित्तानां तत उत्कृष्टप्रायश्चित्ताभावात् , अपराधानां वा पारमञ्चतीति पाराञ्चितम् ॥ 10 ॥ इत्येतद्दशविधं यो भिक्षुर्वहत्यासेवते सम्यगवैपरीत्येन प्रायश्चित्तं तदाख्यातम् ॥ 31 ॥ विनयमाहमूलम्-अब्भुटाणं अंजलिकरणं तहेवासणदायणं । गुरुभत्तिभावसुस्सूसा विणओ एस विआहिओ 32 व्याख्या-अभ्युत्थानमजलिकरणं तथेति समुच्चये, एवः पूर्ती, 'आसणदायणंति' आसनदानं, गुरुभक्तिः, भावः UTR-3
Page #262
--------------------------------------------------------------------------
________________ त्रिंशत्तम उत्तराध्ययन ॥ 26 ॥ मध्ययनम्. गा 33-35 अन्तःकरणं तेन शुश्रूषा तदादेशम्प्रति श्रोतुमिच्छा, पर्युपासना वा, भावशुश्रूषा । विनय एष व्याख्यातः ॥ 32 ॥ वैयावृत्त्यमाहमूलम्-आयरिअमाइअंमि, वेआवञ्चमि दसविहे । आसेवणं जहाथाम, वेआवच्चं तमाहिअं ॥ 33 ॥ __ व्याख्या-'आयरिअमाइअंमित्ति' मकारोऽलाक्षणिकस्तत आचार्यादिके आचार्यादिविषये व्यावृत्तभावो वैयावृत्त्यमुचितविधिना आहारादिसम्पादनं, उक्तं च-"वेआवचं वावडमावो तह धम्मसाहणनिमित्तं । अन्नाइआण विहिणा, संपाडणमेस भावत्थो ॥ 1 ॥ " तस्मिन् , दशविधे विषयविभागाद्दशप्रकारे, यदुक्तं-"आयरिअ 1 उवज्झाए 2, थेर 3 तवस्सी 4 गिलाण 5 सेहाणं 6 / साहम्मिआ 7 कुल 8 गण 9 संघ 10 संगयं तमिह कायचं ॥ 1 ॥ " आसेवनमेतद्विषयमनुष्ठानं यथास्थाम यथाशक्ति वैयावृत्त्यं तदाख्यातम् ॥ 33 ॥ स्वाध्यायमाहमूलम्-वायणा 1 पुच्छणा 2चेव, तहेव प्रिअत्त्त्त्न्ना3|अन्नुप्पेहा 4 धम्मकहा 5,सज्झाओ पंचहा भ्वे॥ व्याख्या-वाचनादिभेदाः प्राग्व्याख्याताः ॥ 34 ॥ ध्यानमाहमूलम्-अट्टरुदाणि वज्जित्ता, झाएजा सुस्माहिओ|ध्म्म्सुकाई झाणाई, झाणं तं तु बुहा वए ॥ 35 ॥ व्याख्या-ऋतं दुःखं तत्र भवमात, रुद्रस्य प्राणिवधादिपरिणतस्येदं कर्म रौद्रं आतं च रौद्रं च आर्तरौद्रे वर्ज UTR-3
Page #263
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 261 ॥ त्रिंशत्तममध्ययनम्. gA36-37 यित्वा ध्यायेत्सुस्माहित्ः। किमित्याह-धर्मात क्षमादिदशभेदादनपेतं धर्म्य, शुचं शोकं लमयति निरस्यतीति शुक्लं, अनयोद्वेन्द्वस्ततो धयेशुक्ले ध्याने स्थिराध्यवसायरूपे, ध्यानं ध्यानाख्यं तपः तत्तु तदेव बुधा वदन्ति ॥ 35 ॥ व्युत्सगेमाहमूलम्-सयणासण ठाणे वा, जे उ भिक्खन वाव्रे। कायस्स विउस्सग्गो, छटोसो परिकित्तिओ ॥ 36 ॥ ___ व्याख्या-शयने त्वग्वर्त्तने, आसने उपवेशने, स्थाने वीरासनादौ, वा विकल्पे, प्रत्येकं योज्यः, खसामापेक्षया स्थित इति गम्यते, यस्तु भिक्षुन 'वावरेत्ति' व्याप्रीयते न चलनादिक्रियां विधत्ते यत्तदोर्नित्याभिसम्बन्धात् तस्य भिक्षोः कायस्य देहस्य व्युत्सर्गश्चेष्टां प्रति त्यागरूपो यः षष्ठं तत्प्रक्रमादभ्यन्तरतपः परिकीर्तितं । शेषव्युत्सगोपलक्षणं चेतदनेकविधत्वात्तस्य । यदुक्तं-"दवे भावे अ तहा दुविहुस्सग्गो चउबिहो दवे । गणदेहोवहिभत्ते, भावे कोहाइचाओत्ति ॥ " इति सूत्रषट्कार्थः ॥ 36 ॥ अथाध्ययनार्थमुपसंहरंस्तपस एव फलमाहमूलम्-एअंतवं तु दुविहं, जे सम्मं आयरे मुन्नी|से खिप्पं सवसंसारा, विप्पमुच्चै पंडिएत्ति बेमि 37 व्याख्या-स्पष्टम् ॥ 37 ॥ SAROK KI HIRKETIKAONIJKap म्र्.AIMERIMEXISXAK KHADE K AHIK KARNATAKAMOKACHARMA / इति श्रीतपागच्छीयमहोपाध्यायश्रीविमरहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ त्रिंशत्तममध्ययनं सम्पूर्णम् ॥ 30 ॥ tokakKKAKKAR XXXXXX X XXX Kommxxx TEXT-LREAKEDKA 8 UTR-3
Page #264
--------------------------------------------------------------------------
________________ उत्तराध्ययन EAGENGRAGRAMRAGIBAGMEAGRAMRAGYEARBAGPAGRAGHAGRAGRAT // 262 // "सूरिं श्रीविजयानन्द, विजयानन्दकारकम् । "आत्माराम" इति ख्यातं, वन्दे सद्गुणलब्धये ॥ 1 ॥ " त्रिंशत्तममध्ययनं स्म्प्र्न्न्म्॥30॥ " वल्लभविजयस्त्वेष, शिष्यशिष्यस्य शिष्यकः । नित्यं स्मरति यं भक्त्या, स ददातु सदा सुखम् ॥ 1 ॥ " TOTRATORE ValovabvdovlovelVadavNEValevabvaalavalocavalivodes UTR-3
Page #265
--------------------------------------------------------------------------
________________ // अथैकत्रिंशमध्ययनम् ॥ उत्तराध्ययन ॥ 263 ॥ एकत्रिंशमध्ययनम्. गा 1.3 ॥ अहम् ॥ उक्तं त्रिंशत्तममध्ययनं अथैकत्रिंशं चरणविधिसंज्ञं व्याख्यायते, अस्य चायं सम्बन्धोऽनन्तराध्ययने तप उक्तं तच्चरणवत एव सफलमिति चरणमिहोच्यते, इतिसम्बन्धस्यास्येदमादिसूत्रम्। मूलम्-चरणविहिं पवक्खामि, जीवस्स उ सुहावहं । जं चरित्ता बहू जीवा, तिण्णा संसारसागरं ॥ 1 ॥ ___ व्याख्या-चरणस्य विधिरागमोक्तन्यायश्चरणविधिस्तं प्रवक्ष्यामि जीवस्य तुरवधारणे भिन्नक्रमस्ततः सुखावहं तु । सुखावहमेव, कथमित्याह-जमित्यादि स्पष्टमिति सूत्रार्थः ॥ 1 ॥ प्रतिज्ञातमाह एकोनविंशत्या सूत्रः - मूलम्-एगओ विरई कुज्जा, एगओ अ पवत्तणं । असंजमे निअत्तिं च, संजमे अ पवत्तणं ॥ 2 ॥ व्याख्या-एकत एकस्माद्विरतिं कुर्यात् , एकतश्च एकस्मिन् प्रवर्तनं कुर्यादिति योगः । एतदेवाह-असंयमात् Re। हिंसादिरूपात् , पञ्चम्यर्थे सूत्रे सप्तमी, निवृत्तिं च, संयमे च प्रवर्त्तनं कुर्यादित्यनुवर्तते, चकारी समुच्चये ॥ 2 ॥ मूलम्-रागद्दोसे अ दो पावे, पावकम्मपवत्तणे । जे भिक्खू रुंभई निचं, से न अच्छइ मंडले ॥ 3 ॥ UTR-3
Page #266
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 264 ॥ 15 18 21 24 व्याख्या - रागद्वेषौ च द्वौ पापी पापप्रकृतिरूपत्वात्पापकर्मणां ज्ञानावरणादीनां प्रवर्त्तकौ यो भिक्षुः रुणद्धि तिरस्कुरुते नित्यं स नास्ते न तिष्ठति मण्डले संसारे । एवमुत्तरसूत्रेष्वपि नित्यमित्यादि व्याख्येयम् ॥ 3 ॥ मूलम् - दंडाणं गारवाणं च, सल्लाणं च तियं तियं । जे भिक्खू जयई निश्चं, से न अच्छइ मंडले ॥ 4 ॥ व्याख्या - दण्डानां चारित्रसर्वखापहारिणां त्रिकं मनोवाक्कायदण्डरूपं, गौरवाणां च त्रिकं ऋद्धिरससातगौरवरूपं, शल्यानां त्रिकं मायानिदानमिध्यात्वशल्यलक्षणं, यो भिक्षुस्त्यजति ॥ 4 ॥ मूलम् - दिवे अ जे उवसग्गे, तहा तेरिच्छमाणु से । जे भिक्खू सहई निच्चं, से न अच्छइ मंडले ॥ 5 ॥ व्याख्या- दिव्यांश्च हास्य 1 प्रद्वेष 2 परीक्षा 3 पृथग्विमात्राभि 4 देवैः कृतानुपसर्गाननुकूल प्रतिकूलक्षोभहेतून्, अत्र पृथग्विमात्राशब्देन हास्यादीनां द्विकसंयोगादय उच्यन्ते, ततो यदि कोपि हास्यद्वेषाभ्यां समुदिताभ्यां, हास्यपरीक्षाभ्यां वा, द्वेषपरीक्षाभ्यां वा, हास्यद्वेषपरीक्षाभिर्वा समुदिताभिरुपसर्गान् करोति तदा पृथग्विमात्रयेत्युच्यते । तथा तेरिच्छत्ति' तिरश्चामेते भय 1 प्रद्वेषा 2 'ऽहारहेत्व 3 पयलयनरक्षा 4 हेतोस्तैः क्रियमाणत्वात्तैरश्वाः, तथा 'माणुसेत्ति' मानुषाणामेते हास 1 प्रद्वेष 2 परीक्षा 3 कुशीलप्रतिसेवनाहेतो 4 स्तैर्विधीयमानत्वान्मानुषकाः, द्वन्द्वे तैरश्चमानुषकास्तानुपलक्षणत्वात् आत्मसंवेदनीयांश्च घट्टन 1 प्रपतन 2 स्तम्भन 3 संश्लेषणो 4 द्भवान्, वात 1 पित्त 2 श्लेष्म 3 सन्निपातो 4 द्भवान् वा यो भिक्षुः सहते सम्यगध्यास्ते ॥ 5 ॥ एकत्रिंशमध्ययनम्. (31) गा 4-5 UTR-3
Page #267
--------------------------------------------------------------------------
________________ एकत्रिंश मध्ययनम्. गा 6-9 उत्तराध्ययन * मूलम्-विगहाकसायसण्णाणं, झाणाणं च दुअंतहा । जे भिक्खू वजई निच्चं, से न अच्छइ मंडले 6, ॥ 265 ॥ __ व्याख्या-विकथाकषायसंज्ञानां प्रतीतानां प्रत्येक चतुष्कं, 'झाणाणं चत्ति' ध्यानयोश्च द्विकं आतरौद्ररूपं तथा यो भिक्षर्वर्जयति । ध्यानस्य चेह प्रस्तावेऽभिधानं चतुर्विधत्वात् ॥ 6 ॥ मूलम्-वएसु इंदियत्थेसु, समिईसु किरियासु आजे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥ 7 ॥ व्याख्या-व्रतेषु प्राणातिपातविरमणादिषु, इंद्रियार्थेषु शब्दादिविषयेषु, समितिषु ईर्यादिषु, क्रियासु च कायिक्याधिकरणिकी-प्राद्वेषिकी-पारितापनिकी-प्राणातिपातिकीरूपासु यो भिक्षुर्यतते । व्रतसमितिषु सम्यक्पालनेन, माध्यस्थ्यविधानेन चेन्द्रियार्थेषु, परिहाराच क्रियासु यत्नं कुरुते ॥ 7 ॥ मूलम्-लेसासु छसु काएसु, छक्के आहारकारणे । जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥ 8 ॥ * व्याख्या-लेश्यासु कृष्णादिषु षट्सु, षदसु कायेषु पृथिव्यादिषु, षट्के षट्परिमाणे आहारकारणे पूर्वोक्ते यो भिक्षुर्यतते, यथायोगं निरोधोत्पादनरक्षानुरोधविधानेन यत्नं कुरुते ॥ 8 ॥ 12, मूलम्-पिंडुग्गहपडिमासु, भयठाणेसु सत्तसु । जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥ 9 ॥ UTR-3
Page #268
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 266 ॥ 15 18 21 24 व्याख्या - पिण्डावग्रहप्रतिमासु आहारग्रहणविषयाभिग्रहरूपासु संसृष्टाद्यासु पूर्वोक्तासु सप्तस्खिति योगः, तथा भयस्थानेषु इहलोकादिषु सप्तसु, उक्तं च- " इह 1 परलोआ 2 दाण 3 मकम्हा 4 'ऽजीय 5 मरण 6 मसिलोए 7त्ति" यो भिक्षुर्यतते पालनाऽकरणाभ्याम् ॥ 9 ॥ मूलम् - मसु बंभगुत्तीसु, भिक्खुधम्मंमिं - दसविहे । जे भिक्खू जयई निच्चं, से न अच्छइ मंडले 10 व्याख्या-- मदेषु जातिमदादिषु अष्टसु " जाई 1 कुल 2 बल 3 रूवे 4 तब 5 इस्सरिए 6 सुए 7 लाभे 8 इत्येवंरूपेषु, प्रतीतत्वाच्चेहान्यत्र च सूत्रे संख्यानभिधानम् । ब्रह्म ब्रह्मचर्य तस्य गुप्तिषु नवसु वसत्यादिषु यदाहुः - "वसहि 1 कह 2 निसिद्धिं 3 दिअ 4 kur3अंतर 5 पुचकीलिय 6 पणीए 7 / ऐमायाहार 8 विभूसणा य 9 नव बंभचेरगुसीओ ॥ 1 ॥ " भिक्षुधर्मे दशविधे क्षान्त्यादिके, उक्तं च- " खंती 1 मद्दव 2 अज्जव 3 मुत्ती 4 तव 5 संजमे 6 अ बोधच्वे । सच्चं 7 सोअं 8 अकिंचणं 9 च बंभं 10 च जैधम्मो ॥ 1 ॥ त्ति" यो भिक्षुर्यतते परिहारादिना ॥ 10 ॥ मूलम् -- उवासगाणं पडिमासु, भिक्खूणं पडिमासु अ । जे भिक्खू जयई निश्चं, से न अच्छइ मंडले 11 ॥ व्याख्या--उपासकानां श्रावकाणां प्रतिमास्वभिग्रहविशेषरूपासु दर्शनादिषु एकादशसु, यदुक्तं - "दंसण 1 वय 2 सामाइय 3 पोसह 4 पडिमा 5 अबंभ 6 सच्चित्ते 7 / आरंभ 8 पेस 9 उद्दिट्ठ 10 वज्जए समणुभूए 11 य ॥ 1 ॥ " एकत्रिंशमध्ययनम्. (31) गा 10-11 UTR-3
Page #269
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 267 ॥ एकत्रिंशमध्ययनम्. इह या प्रतिमा यावत्संख्या स्यात्मा उत्तपतलापमासमाना यावदेकादशी एकादशमा मप्रमाणा, जघन्यतस्तु सर्वा अप्येकाहादिमानाः स्युस्ततप्रतिपनेरनन्तरमेकादिभिर्दिनैः संयमप्रतिपत्त्या जीवितक्षमादा । प्रथमोक चानुष्ठानमग्रेतनायां सर्व कार्य यावदेकादश्यां पूर्वप्रतिमादशकोक्तमपि । नत्राद्यायां निषि प्रणमादिगुणाल कुनहाग्रहविनाकृतं सम्यक्त्वं धर्तव्यम् ॥ 1 ॥ द्वितीयायां निरतिचाराणि अणुव्रतादीनि सर्वत्रतानि पाटनीयानि ॥ 2 ॥ तृतीयायामवश्यमुभयसन्ध्यं मामायिक कार्यम् ॥ 3 ॥ चतुया चतुर्दश्यष्टम्यादिपर्वमु प्रतिपूर्णः पौषधो नितिचारः कार्य्ः॥4॥ पञ्चम्यामराम्यादितिधिषु पौषधमध्ये रात्री कायोत्सर्गः कार्यः, शेषदिनेषु च दिन एव भोक्तव्यं न रात्रौ, दिवापि प्रकाशे एव भोकन्यं, अबद्धकन्छत्वं, दिवा ब्रह्मचर्य च धार्य, रात्री प्राणां तदोगानां च प्रमाणं कार्य, कायोत्सर्गे न जिनगुणाः कामादिदोषपरिहारोपायाश्च ध्येयाः ॥ 5 ॥ षष्ठयागवानयारकामकथादि च सर्वथा त्याज्यम् ॥ 6 ॥ सप्तम्यां सचित्ताहारस्त्याज्यः ॥ 7 ॥ अष्टम्यां स्वयमारम्भोऽपिन कार्यः ॥ 8 ॥ नवम्यामन्येनाप्यारम्भो न कारणीयः ॥ 9 ॥ दशम्यां स्वार्थमुद्दिश्य कृतं भक्तादि त्याज्यं, तदान शुरमुण्डेन शिखाधारिणा वा भाव्यम् ॥ 10 ॥ एकादश्यां प्रतिग्रहादिसाधूपकरणं धृता लोचं सुरमुण्डं वा कारयित्वा श्रमणवत्सर्वमनुष्ठानं कुर्वता 'प्रतिमाप्रतिपन्नाय श्रमणोपामकाय भिक्षा दन' इतिभागमाणेन ग्राभादिषु मासकल्यादिविधिना विहर्त्तव्यम् ॥ 11 ॥ तथा भिक्षुणां प्रतिमासु मासिक्यादिषु द्वादशसु आह च-"मामाई सत्ता 7 पढमा 8 UTR-3
Page #270
--------------------------------------------------------------------------
________________ uttarAdhyayana // 268 // ekatriMzamadhyayanam. * bia 9 taia 10 sattarAidiNA / अहराइ 11 एगराई 12 भिक्खुपडिमाण बारसगं" अत्र प्रथमा एकमासिकी यावत्सप्तमी सप्तमासिकी, तदनु तिस्रः सप्तरात्रिक्यः 10, अहोरात्रिकी 11, एकरात्रिकी 12, च ॥ 1 ॥ "पडिवजइ एआओ, संघयणी धीजुओ महासत्तो । पडिमाओ भाविअप्पा, सम्मं गुरुणा अन्नुन्न्न्नाओ॥" संहननं वज्रऋषभनाराचादेरन्यतरत् , धृतिर्मनःस्वास्थ्यं तद्युक्तः, महासत्त्व उपसर्गादौ, भावितात्मा, प्रतिमायोग्यानुष्ठानेन गुरु। णाऽनुज्ञातः, अथ चेद्गुरुरेव प्रतिपत्ता तदा स्थानाचार्येण गच्छेन वाऽनुज्ञायते ॥ 2 ॥ "गच्छेच्चिआ निम्माओ, जा पुवा दस भव असंपुण्णा । नवमस्स तइअवत्थु, होइ जहन्नो सुआभिगमो" प्रतिपत्ता गच्छे एव तिष्ठन् निर्मातः आहारादिविषये प्रतिमायोग्यपरिकर्मणि निष्ठितः, सप्तसु यावत्परिमाणा तस्यास्तत्परिमाणमेव परिकर्म । तथा न वर्षाखेताः प्रतिपद्यते, न च परिकर्म करोति । आसु चादिमं द्वयं एकत्रैव वर्षे, द्वितीयमेकैकवर्षे, अन्यास्तिस्रः अन्यान्यवर्षे, अन्यत्र वर्षे परिकर्मान्यत्र च प्रतिपत्तिः, तदेवं नवभिर्वराद्याः सप्त समाप्यन्ते । अस्य च श्रुतं जघन्यतो नवमपूर्वतृतीयवस्तुयावत् , उत्कर्षतस्तु किञ्चिदूनानि दश पूर्वाणि । सम्पूर्णदशपूर्वधरो हि अमोघवचनत्वात् धर्मोपदेशेन भव्योपकारित्वेन तीर्थवृद्धिकारित्वात् प्रतिमा न प्रतिपद्यते । न च पूर्वगतश्रुतं विना एताः प्रतिपद्यते, निरतिशयित्वात्कालादि न जानातीति ॥ 3 ॥ "वोस? चत्तदेहो, उवसग्गसहो जहव जिणकप्पी । एसणाभिग्गहीआ, भत्तं च अलेवडं तस्स" व्युत्सृष्टः परिकाभावेन त्यक्तश्च ममत्वाभाव देहो येन स तथा, यथैव जिनकल्पी UTR-3
Page #271
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 269 ॥ एकत्रिंशमध्ययनम्. तथैवोपसर्गसहः स्यात् , एषणा पिण्डग्रहणप्रकारः संसृष्टादिः सप्तधा सा अभिगृहीता अभिग्रहवती स्यात् , तद्यथासप्तसु भक्तपानपणासु अन्त्याश्चतस्र एव ग्राह्याः, तत्रापि आद्ययोरग्रहणं । पुनरपि विवक्षितदिवसेऽन्त्यानां पश्चानां मध्ये द्वयोरभिग्रहः । एका भक्ते एका च पानके इति । भक्तं पुनरलेपकृत्तस्य इत्यादि परिकर्म कृत्वा ॥ 4 ॥ "गच्छावि णिक्खमित्ता, पडिवजे मासिकं महापडिमं । दत्तेगभोअणस्सा, पाणस्सवि एग जा मासं' यद्याचार्यः प्रतिपत्ता तदा खल्पकालं साध्वन्तरे खपदं न्यस्य शरत्काले खगणं क्षमयति, प्रतिमाप्रतिपन्नश्चैवं प्रवर्तते ॥ 5 ॥ "जत्थत्थमेइ सूरो, न तओ ठाणा payaM'pi संचलै । नाएगराइवासी, एग व दुगं व अन्न्न्नाए|" ज्ञाते उपलक्षिते एकरात्रं वसति, एकं वा द्वे वा दिने अज्ञाते ॥6॥"दुत्त्त्तान्न् हत्थिमाईण, नो भएणं पयंपि ओसरई । एमाइ नियमसेवी, विहरै जाऽखंडिओ मासो ॥ 7 ॥ पच्छा गच्छमुवेई, एवं दुमासी तिमासि जा सत्त । नवरं दत्ती वै, जा सत्त उ सत्तमासीए ॥ 8 ॥ तत्तो अ अट्रमीआ. हवैह पडिमा उ सत्तराइदिणा । तीइ cautthacautthe Na, पाणएणं इह विसेसो" / अष्टम्यामयं विशेषो यच्चतुर्विधाहारांश्चतुर्थान् करोति, इहापि च पारणकवाचाम्लं कार्य, दत्तिनियमस्तु नास्ति ॥ 9 ॥ तथा "उत्ताणग-पासल्ली, नेसज्जी आवि ठाण ठाइत्ता । सहै उवसग्गे घोरे, दिवाई तत्थ अविक्ण्पो"| उत्तानक ऊर्ध्वमुखशयितः, पासल्ली पार्श्वमुखशयितः, निवद्यावान् समपुततयोपविष्टः, स्थानमुक्तरूपं स्थित्वा प्रामादिभ्यो बहिरिति शेषः ॥ 10 ॥ "दुचावि एरिसचिअ, बहिआ गामाइआण UTR-3
Page #272
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 27 ॥ एकत्रिंश मध्ययनम्. नवरं तु। उक्कडु लगंडसाई, दंडाययओ व ठाए जा"| उत्कटुको भृमावन्यस्तपुततयोपविष्टः, 'लगंडं दुःस्थितं काष्ठं तब्दच्छेते यः स लगण्डशायी शीर्षपाणिभिरेव स्पृष्टभूभागो न पृष्ठेन, दण्डवदायतो दीर्घा दण्डायतः, वा विकल्पार्थः, स्थित्वा दिव्याधुपसर्गान् सहते इति शेषः ॥ 11 ॥ "तचावि एरिसच्चिअ, नवरं ठाणं तु तस्स गोदोही । वीरासणमहवावी, ठाइजा अंबखुजो वा" / तिष्ठेदाम्रकुजो वा आम्रफलवद्वकाकारणावस्थित इत्यर्थः ॥ 12 ॥ एमेव अहोराई, मुटुंभत्तं अपाणगं नवरं । गामनगराण बहिआ, वग्धारिअपाणिए ठाणं । " एवं पूर्वोक्तनीत्या 'वैग्धारिअपाणिएत्ति' प्रलम्बितभुजस्य स्थानं भवति, अहोरात्रिकी प्रतिमा दिनत्रयेण याति, अहोरात्रान्ते षष्ठभक्तकरणात् ॥ 13 ॥ "एमेव एगराई, अट्टमभत्तेण ठाण बाहिरो। ईसिंपन्भारगए, अणिमिसनयणेगदिट्टीए" / अहोरात्रिकीवदेकरात्रिकी अपानाष्टमभक्तेन यत्स्थानं कायोत्सर्गस्तत्का बहिष्ठाद्रामादेस्तिष्ठतीति योगः, ईषत्प्राग्भारगत ईषदवनतो नद्यादिदुस्तटीस्थितो वाऽसौ स्यात्, अनिमीषनेत्र एकपुद्गलन्यस्तदृष्टिः ॥ 14 ॥ "साहट्ट दोवि पाए, वग्धारियपाणि ठायए ठाणं । वग्घारियलंबिभुओ, सेस-दसासु जहा भणिअं" / संहृत्य चतुरङ्गुलान्तरं कृत्वेत्यर्थः वाघारितपाणिः प्रलम्बितभुजस्तिष्ठति स्थानं कायावस्थानविशेषं, इयं प्रतिमाऽहोरात्रानन्तरमष्टमकरणाचतूरात्रिंदिवमाना स्यात् , अस्याश्च सम्यक् पारङ्गतोऽवधिमनःपर्यायकेवलज्ञानानामन्यतमां लब्धि प्राप्नोति इति, शेषं दशाश्रुतस्कन्धानुसारेण ज्ञेयं । यो भिक्षुर्यतते यथावत्परिज्ञानोपदेशादिभिः ॥ 11 ॥ UTR-3
Page #273
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 27 ॥ एकत्रिंशमध्ययनम्, गा 12 मूलम्-किरिआसु भूअग्गामेसु, परमाहम्मिएसु य । जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥ 12 ॥ व्याख्या-क्रियासु कर्मबन्धनिबन्धनभूतचेष्टासु अर्थानादिभेदैस्त्रयोदशसु, यदुक्तं-"अट्ठा 1 'णट्ठा 2 हिंसा 3 / कम्हा 4 दिट्ठीय 5 मोस 6 अदिण्णे 7 / अज्झत्थ 8माण 9 मित्ते 10 माया 11 लोभे 12 रियाव हिया॥13॥ तत्र अर्थेन खपरप्रयोजनेन क्रिया पृथिव्यादिप्राणिवधोऽर्थक्रिया ॥ 1 ॥ तद्विपरीता विनापि प्रयोजनं या प्रयुज्यते |* सा अनर्थक्रिया ॥ 2 ॥ असौ मां हतवान् हन्ति हनिष्यति वा तदेनं हन्मीति यद्दण्डारम्भणं सा हिंसाक्रिया ॥ 3 ॥ यत्रान्याथै बाणादि मुञ्चन्नन्यं हिनस्ति सा अकस्मात् क्रिया ॥ 4 ॥ यत्राऽशत्रुमपि शत्रुरसौ ममेति बुद्ध्या हिनस्ति सा 'दिट्ठीत्ति' दृष्टिविपर्यासक्रिया ॥ 5 ॥ 'मोसत्ति' खस्य खजनानां वा हेतोयन्मृषा वक्ति सा मृषाभाषा क्रिया ॥ 6 ॥ 'अदिण्णेत्ति' खपरादिकृते यददत्तस्य ग्रहणं साऽदत्तग्रहणक्रिया ॥ 7 ॥ यत्र बाह्यहेतुं विनापि दोमनस्यं साऽध्यात्मक्रिया ॥ 8 ॥ यत्तु जातिमदादिना मत्तः परं हीलयति सा मानक्रिया ॥ 9 ॥ 'मित्तत्ति' मित्राणामुपलक्षणत्वान्मातापित्रादिस्वजनानां खलपेप्यपराधे यद्धबन्धादितीव्रदण्डकरणं सा मित्र द्वेषवृत्तिक्रिया ॥ 10 ॥ मायया दम्भेन यदन्येषां वधादिकरणं सा मायाक्रिया ॥ 11 ॥ लोभेन तु तत्करणं लोभक्रिया ॥ 12 ॥ या पुनः UTR-3
Page #274
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 272 ॥ 15 18 21 24 सततमप्रमत्तस्य भगवतो योगीन्द्रस्य योगाद्भवति सा ऐर्यापथिकी क्रिया ॥ 13 ॥ तथा भूतग्रामा जीवसङ्घाताचतुर्द्दश ते चामी - "एगिंदिय सुहुमि 1 यरा 2, सन्नि 3 अर-पणिदि 4 य सवि-ति चऊ 7 / अपज्जत्ता पज्जत्ता, भेएणं चौदस 14 ग्गामा ॥ 1 ॥ " तेषु । तथा परमाश्च ते अधार्मिकाश्च परमाधार्मिकास्तेषु पञ्चदशसु असुर विशेषेषु, यदुक्तं - " अंबे 1 अंबरिसी 2 चेव, सामे 3 सबले 4 त्ति आवरे । रुद्दो 5 वरुद्द 6 काले अ 7, महाकालेत्ति 8 आवरे ॥ 1 ॥ असिपत्ते 9 धणू 10 कुंभे 11, वालू 12 वेअरणी 13 इय । खरस्सरे 14 महाघोसे 15, एए पण्णरसाहिया ॥ 2 ॥ " तेषु यो भिक्षुर्यतते, यथायोगपरिहाररक्षणज्ञानैः ॥ 12 ॥ मूलम् -- गाहासोलसएहिं, तहा अस्संजमम्मि य । जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥ 13 ॥ व्याख्या - गाथा गाथाभिधानमध्ययनं षोडशं येषां तानि गाथाषोडशकानि सूत्रकृताङ्गप्रथमश्रुतस्कन्धाध्ययनानि तेषु, "समओ 1 वेआलिअं 2, उवसग्गपरिण्ण 3 थीपरिण्णा य 4 / निरयविभत्ती 5 वीरत्थओ 6 य कुसीलाण परिभासा 7 ॥ 1 ॥ वीरिय 8 धम्म 9 समाही 10, मग्ग 11 समोसरण 12 अह तहं 13 गंथो 14 | जमतीतं 15 तह गाथा 16, सोलसमं होइ अज्झयणं ॥ 2 ॥ " तथा असंयमे च सप्तदशभेदे पृथिव्या एकत्रिंशमध्ययनम. (31) गा 13 UTR-3
Page #275
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 273 ॥ 3 दिविषये, सप्तदश संख्यात्वं चास्य तद्विपक्षस्य संयमस्य सप्तदशभेदत्वात्, यदाहुः - " पुढवि 1 दग 2 अगणि 3 मारुय 4, वणस्सइ 5 बि 6 ति 7 चौ 8 पर्णिदि 9 अज्जीवे 10 / पेहु 11 प्पेह 12 पमज्जण 13, परिद्ववण 14 मणो 15 I 16 का 17 ॥ 1 ॥ " पृथिव्यादीनां संघट्टादिपरिहारेण नवधा संयमः 9, अजीवसंयमस्तु अजीवानां सत्त्वोप मर्दहेतूनां पुस्तकपञ्चक-तृणपञ्चकादीनामुत्सर्गेणाऽग्रहणरूपः, अपवादतस्तु ग्रहणेप्येषां यतनया व्यापारणरूपः ॥ ॥ 10 ॥ प्रेक्षासंयमश्चक्षुषा वीक्ष्य यत्कार्यकरणं ॥ 11 ॥ उपेक्षासंयमो द्विधा साधुग्रहिविषये नोदनाऽनोदनात्मकः ॥ 12 ॥ प्रमार्जनासंयमः सागारिकसमक्षं पादौ न प्रमार्ष्टि, तदभावे तु प्रमार्जयतीत्यादिकः ॥ 13 ॥ परिष्ठापनासंयम विधिना दोषदुष्टाहारविण्मूत्रादिपरिष्ठापनं कुर्वतः ॥ 14 ॥ मनः संयमोऽकुशलस्य मनसो निरोधः कुशलस्य तस्योदीरणम् ॥ 15 ॥ एवं वाक्संयमोऽपि ॥ 16 ॥ कायसंयमः सति कार्ये उपयोगवता गमनागमनादिकार्य, तदभावे संलीनकरचरणेन भाव्यम् ॥ 17 ॥ यो भिक्षुर्यतते एकत्र तदुक्तानुष्ठानादन्यत्र तु परित्यागात् ॥ 13 ॥ मूलम् वंभंमि नायज्झयणेसु, ठाणेसु असमाहिए । जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥ 14 ॥ व्याख्या - ब्रह्मणि ब्रह्मचर्येऽष्टादशप्रकारे, उक्तञ्च - "दिव्यौदारिक कामानां कृतानुमतिकारितैः । मनोवाक्कायत एकत्रिंशमध्ययनम्. गा 14 UTR-3
Page #276
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 274 ॥ एकत्रिंशमध्ययनम्. स्त्यागो, ब्रह्माष्टादशधा मतम् ॥ 1 ॥ " तथा ज्ञाताध्ययनेषु उत्क्षिप्तज्ञातादिष्वेकोनविंशतो, यदाहुः-"उक्खित्त। णाए 1 संघाडे 2, अंडे 3 कुम्मे अ 13 सेलए 5 / तुंबे 6 अ रोहिणी 7 मल्ली 8, मायंदी 9 चंदिमा 10 i. ॥ 1 ॥ दावहये 11 उदगनाए 12, मंदुके 13 तेअली 14 इय । नंदिफले 15 अवरकंका 16, आइण्णे 17 मुंसु 18 पुंडरीए 19 ॥2॥त्ति" तथा स्थानेषु आश्रयेषु कारणेष्वित्यर्थः, कस्येत्याह-असमाधेः । तत्र समाधिझनादिपु चित्तकात्र्यं, न समाधिरसमाधिस्तस्य, तानि च विंशतिस्तथा हि-द्रुतद्रुतचारित्वं, द्रुतचारित्वे हि पतनादिना आत्मानमसमाधौ योजयेत् , जीववधे सत्यन्यानपि, परलोके चात्मनः सत्त्ववधनिर्मितकर्मणा असमाधिः स्यात् । एवमन्येष्वप्यसमाधिस्थानत्वं भावनीयम ॥ 1 ॥ अप्रमार्जितेऽवस्थानादि ॥ 2 ॥ दुष्प्रमार्जितेऽवस्थानादि, अनयोः सादिनाऽऽत्मनोऽसमाधिः ॥ 3 ॥ अतिरिक्तशय्यासनत्वं अतिविस्तीर्णशालादौ अन्यैरधिकरणादिना आत्मपरासमाधिः, एकाधिकपीठाद्यासेवनेऽपि तथैव ॥ 4 ॥ रत्नाधिकपराभवनम् ॥ 5 ॥ स्थविरपरिभवनम् ॥ 6 ॥ भूतोपघातः प्रमादादेकेन्द्रियादिहननम् ॥ 7 ॥ संज्वलनं क्षणे 2 रोषः ॥ 8 ॥ क्रोधनं दीर्घकोपकरणम् ॥ 9 ॥ पृष्ठमांसिकं परोक्षे परापवादः ॥ 10 ॥ अभीक्ष्णं अवधारिणीभाषाया भाषणम् ॥ 11 ॥ नवाधिकरणकरणं, अन्यान्यकलहसन्तानयोजनम् ॥ 12 ॥ उदीरणमुपशान्तकलहानामुदीरणम् ॥ 13 ॥ अकाले खाध्यायकरणं, अनेन हि प्रान्तदेवता असमाधौ योजयति ॥ 14 ॥ सचित्तपृथ्वीरजःस्पृष्टपाणिना भिक्षाग्रहणं, एवं सरजःपादेनास्थण्डिलगमने UTR-3
Page #277
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 275 ॥ 3 12 पादाप्रमार्जनम् ॥ 15 ॥ विकालेपि महच्छब्दकरणम् ॥ 16 ॥ कलहकरणम् ॥ 17 ॥ झंझा गणभेदस्तत्करणम् ॥ 18 ॥ सूर्योदयादारभ्यास्तं यावद्भोजनम् ॥ 19 ॥ एषणासमितेरपालनम् ॥ 20 ॥ पु यो भर्य पालनज्ञानत्यागैः ॥ 14 ॥ मूलम् - इक्कीसाए सबलेसु, बावीसाए परीसहे । जे भिक्खू जयई निच्चं, से न अच्छइ मंडले 15 व्याख्या - एकविंशतौ शबलयन्ति कर्बुरीकुर्वन्ति चारित्रमिति शबलाः क्रियाविशेषास्तेषु ते चामी - हस्तकर्म कुर्वन् शबलः, अत्र क्रियाक्रियावतोः कथञ्चिदभेदाभ्युपगमादेवमुच्यते, एवं सर्वत्र ॥ 1 ॥ अतिक्रमव्यतिक्रमातिचारैमैथुनं सेवमानः ॥ 2 ॥ रात्रौ भुञ्जनः ॥ 3 ॥ आधाकर्म 4 राजपिण्ड 5 क्रीत 6 प्रामित्या 7 भ्याहता 8 च्छेद्यानि 9 भुञ्जानः, तत्र प्रामित्यमुद्धारकगृहीतं, अभ्याहतं स्वपरग्रामादेरानीतं, आच्छेद्यमुद्दाल्य गृहीतम् । प्रत्याख्यातभिक्षां भुञ्जनः ॥ 10 ॥ षण्मासान्तर्गणागणं संक्रामन् ॥ 11 ॥ मासान्तस्त्रीन् दकलेपान् कुर्वाणः, तत्रार्द्धजङ्घादघ्ने payasya'vagAdyamAne संघट्टः, नाभिद्वयसे पयसि तु लेपः, नाभेरुपरि तु जले प्राप्ते लेपोपरि कथ्यते । तथा मासान्तस्त्रीण्यपराधप्रच्छादनरूपाणि मायास्थानानि कुर्वन् ॥ 12 ॥ उपेत्य प्राणातिपातं कुर्वन् ॥ 13 ॥ उपेत्य मृषा वदन् ॥ 14 ॥ उपेत्यादत्तमाददानः ॥ 15 ॥ अव्यवधानायां सचित्तपृथ्यां ऊर्द्धावस्थानशयनोपवेशनानि कुर्वन् ॥ 16 ॥ एवं - संस्निग्धायां सचित्तरजोव्याप्तायां च भुवि सचित्तशिलादौ घुणादिजीवावासे काष्ठादौ एकत्रिंशमध्ययनम्. गा 15 UTR-3
Page #278
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 276 ॥ एकत्रिंशमध्ययनम्. (31) gA16-17 वा स्थानादि कुर्वन् ॥ 17 ॥ साण्डे त्रसजीवान्विते बीजहरितावश्यायोत्तिङ्गपनकाम्बुमत्तिकामर्कटसन्तानसहिते विष्टरादौ स्थानादि कुर्वाणः ॥ 18 ॥ उपेत्य कन्दमूलपुष्पफलबीजहरितानि भुआनः ॥ 19 ॥ वर्षमध्ये दश दकलेपान मातस्थानानि च कुर्वन् ॥ 20 ॥ उपत्य सेचित्तजलानेहस्तदबीभाजनादिनाशनादि गृहीत्वा भुआनः ॥ 21 ॥ द्वाविंशतौ परीषहेषु पूर्वोक्तेषु यो भिक्षुर्यतते परिहारसहनादिभिः ॥ 15 ॥ मूलम् तेवीसइ सूअगडे, रूवाहिएसु सुरेसु य । जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥ 16 ॥ व्याख्या--त्रयोविंशत्यध्ययनयोगात् त्रयोविंशति तच तत्सूत्रकृतं च त्रयोविंशतिसूत्रकृतं, त्रयोविंशतिः सूत्रकृताध्ययनानि चामूनि-"पुंडरीय 1 किरिअठाणं 2, आहारपरिण 3 अपञ्चक्खाण किरिआ4 य । अणगार 5 अद्द 6 नालंद 7, सोलसाई च तेवीसं ॥ 1 ॥ " अत्र 'सोलसाइंति' षोडश च समयादीनि पूर्वोक्तानीति tryoviNshtiH। तथा रूपमेकस्तदधिकेषु प्रक्रमात् सूत्रकृताध्ययनेभ्यः सुरेषु च भवनपतिव्यन्तरज्योतिष्कवैमानिकरूपेषु यथाक्रम दशाष्टपञ्चैकविधेषु यो भिक्षुर्यतते यथावत्प्ररूपणादिना । 16 ॥ मूलम्-पणवीसभावणाहिं, उद्देसेसु दसाइणं । जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥ 17 ॥ व्याख्या-पंचविंशती 'भावणाहिति' भावनासु महाव्रतविषयासु, उक्तं हि-"पणवीसं भावणाओ पण्णत्ताओ UTR-3
Page #279
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 277 ॥ एकत्रिंश। मध्ययनम्, गा 18 तंजहा-पढमच्चए, इरिआसमिई 1 मणगुत्ती 2 वयगुत्ती 3 आलोइऊण पाणभोअणं 4 आयाणभंडमत्तनिक्खेवणासमिई ॥ 5 ॥ बीअवए, अणुवीअभासणया 1 कोहविवेगे 2 लोहविवेगे 3 भयविवेगे 4 हासविवेगे ॥ 5 ॥ तइअबए, उग्गहाणुण्णवणया 1 उग्गहसीमजणणया 2 सयमेव उग्गहाणुगिण्हणया 3 sAhammiauggahaM aNuNNavia भुंजणया 4 साहारणभत्तपाणं अणुण्णविध परिभुंजणया ॥ 5 ॥ चउत्थवए, इत्थिपसुपंडगसंसत्तसयणासणवजणया1 इत्थीकहविवजणया 2 इत्थीइंदिआण आलोयणवजणया 3 पुवरयपुषकीलिआणं विसयाणं असरणया 4 पणीयाहारविवजणया ॥ 5 ॥ पंचमबए, सोइंदियरागोवरमे 1 एवं पंचवि इण्दिआ॥5॥ एवं ॥ 25 ॥ 'उद्देसेसुत्ति' उद्देशेषु उद्देशनकालेषु दशादीनां दशाकल्पव्यवहाराणां षडविंशतौ इति शेषः, उक्तं हि-"दस उद्देसणकाला, दसाण कप्पस्स होंति छचेव । दस चेव य ववहारस्स, होति सवेवि छवीसं ॥ 1 ॥ यो भिक्षुर्यतते परिभावनाप्ररूपणादिभिः ॥ 17 ॥ मूलम्-अणगारगुणेहिं च, पकप्पमि तहेव y|जो भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥ 18 ॥ व्याख्या-अनगारगुणा बतादयः सप्तविंशतिः, "वयछक 6 मिंदिआणं च निग्गहो 11 भाव 12 करणसचं च 13 / खमया 14 विरागया 15 विय, मणमाईणं निरोहो अ 18 ॥ 1 ॥ कायाण छक्क 24 जोगंमि जुत्तया UTR-3
Page #280
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 278 ॥ एकत्रिंशमध्ययनम्. (31) गा 19 25 वेयणाहिआसणया 26 / तह मारणंतिअहिआसणा य 27 एएऽणगारगुणा ॥ 2 ॥ " प्रकृष्टः कल्पो यतिव्यवहारो यत्र स प्रकल्पः, स चेहाचाराङ्गमेव शस्त्रपरिज्ञाद्यष्टाविंशत्यध्ययनात्मकं तस्मिन् , उक्तं च-"सत्थपरिण्णा 1 लोगविजओ 2 सीओसणिज्ज 3 सम्मत्तं 4 / आवंति 5 धुव 6 विमोहो 7 उवहाणसुअं 8 महपरिणा 9 ॥ 1 ॥ पिंडेसण 10 सेजि 11 रिआ 12, भासा 13 वत्थेसणा य 14 पाएसा 15 / उग्गहपडिमा 16 सत्तिकसत्तया 23 भावण 24 विमुत्ती 25 ॥ 2 ॥ उग्घाय 26 मणुग्घायं 27, आरोवण 28 तिविहमो णिसीहं तु। इस अट्ठावीसविहो, आयारपकप्पनामो उ ॥ 3 तथैव तेनैव यथावदासेवनादिप्रकारेण तुः पूत्तौ यो भिक्स्सुर्य्त्ते॥18॥ मूलम्-पावसुयपसंगेसु, मोहट्टाणेसु चेव य । जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥ 19 ॥ व्याख्या-पापश्रुतेषु प्रसङ्गास्तथाविधासक्तिरूपाः पापश्रुतप्रसङ्गाः तेषु एकोनत्रिंशद्भेदेषु, उक्तं च-"अटुंगनिमित्ताई, दिबु 1 प्पायं 2 तलिक्स 3 भोमं च 4 / अंग 5 स्सर 6 लक्षण 7 वंजणं च 8 तिविहं पुणेकोकं ॥ 1 ॥ त्रैविध्यमेवाह-सुत्तं 1 वित्ती 2 तह वत्ति 3 च 24 पावसुअमौणतीसविहं । गंधव 25 नट्ट 26 वत्थु 27 आउं 28 धणुवेअसंजुत्तं 29 ॥ 2 ॥ तत्र दिव्यं व्यन्तराट्टहासादि ॥ 1 ॥ उत्पातं सहजरुधिरवृष्ट्यादि ॥ 2 ॥ आन्तरिक्षं । ग्रहभेदादि ॥ 3 ॥ भौम भूकम्पादि ॥ 4 ॥ आङ्गमङ्गस्फुरणादि ॥ 5 ॥ खरं षड्डादिकं ॥ 6 ॥ लक्षणं पुरुषा UTR-3
Page #281
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 279 ॥ 12 दीनां ॥ 7 ॥ व्यञ्जनं मषादि ॥ 8 ॥ 'वत्थुति' वास्तुविद्या 'आउंति' वैद्यकं । 'मोहट्ठाणेसुत्ति' मोहो मोहनीयं तस्य स्थानेषु त्रिंशत्संख्येषु, तथा हि-नद्यादिजलमध्ये प्रविश्य रौद्राध्यवसायेन त्रसप्राणिहननम् ॥ 1 ॥ हस्तेन मुखादीनि पिधाय हृदये सदुःखनादं रटतश्छागादिजन्तोर्मारणम् ॥ 2 ॥ शीर्षावेष्टेनार्द्रचर्मादिना शिरोवेष्टयित्वा जन्तोईननम् ॥ 3 ॥ मुद्गरादिना शीर्षे आहत्य दुःखमारेण प्राणिघातः ॥ 4 ॥ बहुजनस्य नेता त्राता यो भवति तयापादनम् ॥ 5 ॥ सर्वसाधारणस्यापि ग्लानादेः सत्यपि सामर्थ्य कृत्याकरणम् ॥ 6 ॥ निर्द्धर्मतया भिक्षाद्यर्थमुपस्थितस्य मुनेर्घातः ॥ 7 ॥ मुक्तिसाधकमार्गात्स्वस्यान्यस्य वा कुयुक्तिभिर्व्यामोहापादनेन परिभ्रंशः ॥ 8 ॥ जिनानामवर्णवादः ॥ 9 ॥ आचार्यादीनां जात्यादिना निन्दनम् ॥ 10 ॥ तेषामेव वैयावृत्त्याद्यकरणम् ॥ 11 ॥ पुनः पुनरधिकरणमुत्पाद्य तीर्थभेदः ॥ 12 ॥ जानतोऽपि तद्दोषं वशीकरणादीनां प्रयोगः ॥ 13 ॥ वान्तकामस्याप्यैहिकामुष्मिकविषयाणां प्रार्थनम् ॥ 14 ॥ अबहुश्रुतस्यापि स्वस्य बहुश्रुतोऽहमिति भाषणम् ॥ 15 ॥ तथा अतपखिनोऽपि तपखी अहमिति भाषणम् ॥ 16 ॥ गृहादिमध्ये लोकं क्षिप्त्वा सधूमाग्निप्रदीपनम् ॥ 17 ॥ स्वयमकार्य कृत्वाऽन्येन कृतमिति कथनम् ॥ 18 ॥ अशुभमनोयोगयुक्तत्वेन प्रचुरमायाप्रयोगात्सकललोकवञ्चनम् ॥ 19 ॥ सत्यं वदन्तमन्यं मृषा वक्षीति कथनम् ॥ 20 ॥ अक्षीणकलहत्वम् ॥ 21 ॥ मार्गे लोकान्प्रवेश्य तद्वित्तहरणम् ॥ 22 ॥ विश्वास्य जनं तत्कलत्राणामुपभोगः ॥ 23 ॥ अकुमारस्यापि कुमारोऽहमिति भाषणम् ॥ 24 ॥ एवमत्रह्मचारिणोऽपि ब्रह्मचार्यह एकत्रिंशमध्ययनम्. UTR-3
Page #282
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 28 ॥ एकत्रिंशमध्ययनम् गा 20 मिति भणनम् ॥ 25 ॥ येनैवैश्वर्य नीतस्तस्यैव वित्तहरणम् ॥ 26 ॥ यत्प्रभावादभ्युदितस्तस्यैव भागाद्यन्तरायकरणम् ॥ 27 ॥ सेनापतिपाठकनृपश्रेष्ठिव्यापादनम् ॥ 28 ॥ अपश्यतोऽपि पश्यामि देवानिति कथनम् ॥ 29 ॥के कामगईभैर्देवैरित्यादिको देवानामवर्णवादः ॥ 30 ॥ इति रूपेषु यो भिक्षुर्यतते त्यागादिना ॥ 19 ॥ मूलम्-सिद्धाइगुणजोएसु, तित्तीसासायणासु य । जे भिक्खू जयई निच्चं, से न अच्छइ मंडले 20 ___व्याख्या-सिद्धानामतिशायिनो गुणाः सिद्धातिगुणा एकत्रिंशत् , ते च संस्थान 5 वर्ण 5 गन्ध 2 रस 5 स्पर्श 8 वेदाभावा 28 कायत्वा 29 'सङ्गत्वा 30 'जन्मत्व 31 रूपाः, नवविधदर्शनावरणचतुर्विधायुष्कपञ्चविधज्ञानावरणपञ्चविधान्तरायद्विद्विभेदवेदनीयगोत्रमोहनामकर्मणामभावरूपा वा । 'जोगेसुत्ति' सूचकत्वात् सूत्रस्य योगसंग्रहा यैर्योगाः शुभमनोवाक्कायव्यापाराः संगृह्यन्ते, ते च द्वात्रिंशदमी-शिष्येण प्रशस्तयोगसंग्रहाय आचार्यायालोचना श्रावणीया ॥ 1 ॥ आचार्येणापि प्रशस्तयोगसंग्रहायैव दत्तायामालोचनायां निरपलापेनैव भाव्यं नान्यस्मै वाच्यम् ॥ 2 ॥ सर्वसाधुभिरापत्सु दृढधर्मता कार्या ॥ 3 ॥ ऐहिकामुभिकफलानपेक्षं तपः कार्यम् ॥ 4 ॥ ग्रहणासेवने शिक्षे आसेवितव्ये ॥ 5 ॥ निष्प्रतिकर्मशरीरत्वं कार्यम् ॥ 6 ॥ यथा नान्यो वेत्ति तथा तपः कार्यम् ॥ 4 ॥ अलोभता ॥ 8 ॥ prisshaadijyH||9|| Arjavam ||10||sNymvissye zucitvam // 11 // सम्यक्त्वशुद्धिः ॥ 12 ॥ चित्तसमाधिः ॥ 13 ॥ आचारपरिपालने मायाया अकरणम् ॥ 14 ॥ विनयोपगत्वेन मानाकरणम् ॥ 15 ॥ धृतिप्रधाना मतिधृ UTR-3
Page #283
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 28 ॥ एकत्रिंशमध्ययनम्. तिमतिर्धार्या ॥ 16 ॥ संवेगपरता ॥ 17 ॥ स्वदोषप्रच्छादनार्थ या माया सा प्रणिधिरुच्यते सा त्याज्या ॥ 18 ॥ सुविधिकारिता ॥ 19 ॥ संवरः ॥ 20 ॥ आत्मदोषोपसंहारः ॥ 21 ॥ सर्वकामविरक्तत्वभावना ॥ 22 ॥ मूलगुणप्रत्याख्यानम् ॥ 23 ॥ उत्तरगुणप्रत्याख्यानं ॥ 24 ॥ द्रव्यभावविषयो व्युत्सर्गः ॥ 25 ॥ अप्रमत्तता ॥ 26 ॥ क्षणे 2 सामाचार्यनुष्ठानम् ॥ 27 ॥ ध्यानसम्भृतता ॥ 28 ॥ मारणान्तिकवेदनोदयेप्यक्षोभता ॥ 29 ॥ सङ्गानां प्रत्याख्यानम् ॥ 30 ॥ प्रायश्चित्तकारिता ॥ 31 ॥ मरणान्ताराधना ॥ 32 ॥ ततो द्वन्द्वे सिद्धातिगुणयोगास्तेषु । त्रयस्त्रिंशदाशातनासु च अहंदादिविषयासु प्रतिक्रमणसूत्रोक्तासु, पुरतः शिष्यगमनादिषु वा समवायाङ्गोक्तासु ताश्चेमाः शिष्यो राजन्यस्याचार्यादेः पुरतः 1 पार्श्वतो वा 2 पृष्टतो 3 वा अत्यासन्नं गच्छति ॥ 3 ॥ एवं तिष्ठति ॥ 6 ॥ एवमेव च निषीदति ॥ 9 ॥ बहिभूमौ गतो गुरोः पूर्वमुभयसाधारणाम्भसा शौचं करोति ॥ 10 ॥ गुरोः पूर्व गमनागमनमालोचयति ॥ 11 ॥ रात्रौ शब्दं कुर्वतो गुरोर्जाग्रदपि प्रतिशब्दं न दत्ते ॥ 12 ॥ श्रावकादिकमालापनीयं गुरोः पूर्वमालापयति ॥ 13 ॥ अशनाद्यानीय पूर्वमन्येषामालोच्य पश्चाद्गुरोरालोचयति ॥ 14 ॥ एवमन्येषां तत्पूर्वमुपदर्शयति ॥ 15 ॥ एवं गुरोः प्रागशनादिनाऽपरान्निमत्रयति ॥ 16 ॥ गुरूननापृच्छय यो यदिच्छति तत्तस्मै प्रचुर 2 दत्ते ॥ 17 ॥ मनोज्ञं मनोज्ञं स्वयं भुते ॥ 18 ॥ दिनेऽपि गुरोः शब्दयतो न प्रतिवचो दत्ते ॥ 19 ॥ गुरुं प्रति निष्ठुरं मुहुर्वक्ति ॥ 20 ॥ गुरुणा शब्दितो यत्र स्थितो गुरुवचः शृणोति तत्र स्थितः UTR-3
Page #284
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 282 ॥ एकत्रिंशमध्ययनम्. गा 21 एव प्रतिवचो दत्ते ॥ 21 ॥ किं भणसीति गुरुं वक्ति ॥ 22 ॥ त्वमिति वक्ति ॥ 23 ॥ यादृशं गुरुर्वक्ति तादृशमेव प्रतिवक्ति, यथार्य ! किं ग्लानादेवैयावृत्त्यादि न करोषीत्यादि गुरुणोक्तस्त्वमेव किं न करोषीत्यादि प्रतिवक्ति ॥ 24 ॥ गुरौ कथां कथयति नो सुमनाः स्यात् ॥ 25 ॥ त्वमेतमर्थ न स्मरसीति वक्ति ॥ 26 ॥ गुरौ कथां कथयति स्वयं कथां वक्तुमारभते ॥ 27 ॥ भिक्षाकालो जात इत्यादिवाक्येनाकालेऽपि पर्षदं भिनत्ति ॥ 28 ॥ अनुत्थितायामेव पर्षदि गुरूक्तमेवार्थ खकौशलज्ञापनार्थ सविशेष वक्ति ॥ 29 ॥ गुरोः संस्तारकं पद्भयां घट्टयति ॥ 30 ॥ गुरोः संस्तारके निषीदति शेते वा ॥ 31 ॥ उच्चासने निषीदति ॥ 32 ॥ समासने वा ॥ 33 ॥ यो भिक्षुर्यतते श्रद्धानसेवनवर्जनादिना स न तिष्ठति मण्डले संसारे । इत्येकोनविंशतिसूत्रार्थः ॥ 20 ॥ अध्ययनार्थ निगमयितुमाहमूलम्-ई एएसु ठाणेसु, जो भिक्खू जयई सयासे खिप्पं सवसंसारा, विप्पमुच्चै पंडिएत्ति बेमि ॥ व्याख्या-इत्यनेन प्रकारेण एतेष्वनन्तरोक्तेषु स्थानेषु शेषं स्पष्टमिति सूत्रार्थः ॥ 21 ॥ इति ब्रवीमीति प्राग्वत् ॥ इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय-12 श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ एकत्रिंशमध्ययनं सम्पूर्णम् ॥ 31 ॥ SECDanDanha ळहळ्यालयाला UTR-3
Page #285
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 283 ॥ ॥ अथ द्वात्रिंशमध्ययनम् ॥ द्वात्रिंशमध्ययनम्, ॥AUM॥uktmektriNshmdhyynN अथ प्रमादस्थानाख्यं द्वात्रिंशमारभ्यते, अस्य चायं सम्बन्धोऽनन्तराध्ययने चरणमुक्तं, तच्च प्रमादस्थानत्यागादेवासेव्यते, तत्त्यागश्च तत्परिज्ञानपूर्वक इति तदर्थमिदमारभ्यते, इतिसम्बन्धस्यास्येदमादिसूत्रम् । मूलम्-अच्चंतकालस्स समूलयस्स, सबस्स दुक्खस्स उ जो पमोक्खो । तं भासओ मे पडिपुण्णचित्ता, सुणेह एगंतहियं हियत्थं ॥ 1 ॥ व्याख्या-अन्तमतिक्रान्तोऽत्यन्तो वस्तुनश्च द्वावन्तौ प्रारम्भक्षणो निष्टाक्षणश्च, तत्रेहारम्भक्षणलक्षणोऽन्तः परिगृह्यते, तथा चात्यन्तोऽनादिः कालो यस्य सोऽत्यन्तकालस्तस्य, सह मूलेन कषायाविरतिरूपेण वर्त्तते इति समूलकस्तस्य, सर्वस्य दुःखयतीति दुःखः संसारस्तस्य, तुः पूत्तौं, यः प्रकर्षण मोक्षोऽपगमः प्रमोक्षः तं भाषमाणस्य मे, प्रतिपूर्ण प्रस्तुतार्थश्रवणव्यतिरिक्तविषयान्तरागमनेनाखण्डितं चित्तं येषां ते प्रतिपूर्णचित्ताः सन्तो यूयं शृणुत, एकान्तेन निश्चयेन हितं एकान्तहितं, हितस्तत्त्वतो मोक्ष एव तदर्थमिति सूत्रार्थः ॥ 1 ॥ प्रतिज्ञातमाह UTR-3
Page #286
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 284 ॥ 12 15 18 21 मूलम् - नाणस्स सङ्घस्स पगासणाए, अण्णाणमोहस्स विवजणाए । रागस्स दोसस्स य संखएणं, एगंतसोक्खं समुवेइ मोक्खं ॥ 2 ॥ व्याख्या - ज्ञानस्य मतिज्ञानादेः सर्वस्य पाठान्तरे 'सच्चस्स' सत्यस्य वा प्रकाशनया निर्मलीकरणेन, अनेन ज्ञानात्मको मोक्षहेतुरुक्तः । तथा अज्ञानं मत्यज्ञानादि, मोहो दर्शनमोहनीयं, अनयोः समाहारस्तस्य विवर्जना मिध्याश्रुतश्रवणकुदृष्टिसङ्गत्यागादिना परिहाणिस्तया, अनेन सम्यग्दर्शनरूपो मोक्षहेतुरेवोक्तः । रागस्य द्वेषस्य च संक्षयेण विनाशेन, अनेन चारित्रात्मकः स एवोक्तः, रागद्वेषयोरेव तदुपघातकत्वात् । ततश्चायमर्थः - सम्यग्ज्ञानदर्शनचारित्रैरेकान्तसौख्यं समुपैति मोक्षम् अयं च दुःखप्रमोक्षं विना न स्यादित्यनेन स एवोपलक्षित इति सूत्रार्थः ॥ 2 ॥ नन्वस्तु ज्ञानादिभ्यो दुःखप्रमोक्षो ज्ञानादीनां तु कः प्राप्तिहेतुरुच्यते ? मूलम् -- तस्सेस मग्गो गुरुविद्धसेवा, विवज्जणा बालजणस्स दूरा । सज्झाय एगंत निसेवणा य, सुत्तत्थसंचिंतणया धिई य ॥ 3 ॥ व्याख्या-- तस्येत्यनन्तरोक्तस्य ज्ञानादेर्मोक्षोपायस्य एष मार्गः पन्था उपाय इत्यर्थः, क इत्याह-गुरवो यथास्थितशास्त्राभिधायकाः, वृद्धाश्च श्रुतपर्यायादिना स्थविरास्तेषां सेवा गुरुवृद्धसेवा । विवर्जना बालजनस्य पार्श्वस्थादेर्दूरात् द्वात्रिंशमध्ययनम्. (32) गा 2-3 UTR-3
Page #287
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 285 ॥ द्वात्रिंशमध्ययनम्. गा 4-5 दूरण, खल्पस्यापि तत्सङ्गस्य महादोषत्वात् । स्वाध्यायस्य एकान्तेन व्यासङ्गत्यागेन निषेवणा अनुष्ठानं एकान्तनिषेवणा । चः समुच्चये, सूत्रार्थसञ्चिन्तना, धृतिश्च मनःखास्थ्यं, न हि धृतिं विना ज्ञानादिलाभ इति सूत्रार्थः ॥ 3 ॥ यद्येवंविधो ज्ञानादेरुपायस्तर्हि तानि वाञ्छता प्राकिं कर्त्तव्यमित्याह मूलम्-आहारमिच्छे मिअमेसणिजं, सहायमिच्छे निउणबुद्धिं । निकेअमिच्छेज विवेगजोगं, समाहिकामे समणे तवस्सी ॥ 4 ॥ व्याख्या-आहारमिछेन्मितमेषणीयं, न तु तदन्यं । सहायमिच्छेत् निपुणा अर्थेषु जीवादिषु बुद्धिर्यस्य स तथा तं । निकेतमाश्रयमिच्छेद्विवेकः स्याद्यसंसर्गस्तद्योग्यं तदुचितं । समाधिकामः श्रमणः तपखीति सूत्रार्थ्ः॥4॥taahshshaayaalaabhe यत्कार्य तदाह मूलम्-ण वा लभिज्जा निउणं सहायं, गुणाहि वा गुणओ समं वा। एकोऽवि पावाई विवजयंतो, विहरिज कामेसु असजमाणो ॥ 5 ॥ व्याख्या-न निषेधे, वा शब्दश्चेदर्थे, ततश्च न चेलभेत निपुणं सहायं गुणैर्ज्ञानादिभिरधिकं गुणाधिकं गुणतो गुणानाश्रित्य समं वा, उभयत्राप्यात्मन इति गम्यते, तदा एकोऽपि पापानि पापहेतुभूतानुष्ठानानि विवर्जयन् विहरेत् UTR-3
Page #288
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 286 ॥ द्वात्रिंशमध्ययनम्. (32) गा कामेषु असजन् प्रतिबन्धमकुर्वन् । तथाविधगीतार्थविषयं चैतदन्यथा एकाकिविहारस्यागमे निषिद्धत्वात् । एतदुक्तौ च मध्यग्रहणे आद्यन्तग्रहणमिति न्यायादाहारवसत्योरप्यपवादोऽवादीति मन्तव्यमिति सूत्रार्थ्ः॥5॥ इत्थं सप्रसङ्गं ज्ञानादीनां दुःखप्रमोक्षोपायत्वमुक्तं, इदानीं तु ज्ञानादिप्रतिबन्धकानां दुःखहेतूनां च मोहादीनां यथोत्पादो यथा दुःखहेतुत्वं यथा च क्षयस्तत्क्षये च यथा दुःखक्षयस्तथाभिधातुमाह मूलम्-जहा य अंडप्पभवा बलागा, अंडं बलागप्पभवं जहा य । एमेव मोहाययणं खु तण्हा, मोहं च तण्हाययणं वयंति ॥ 6 ॥ व्याख्या-यथा च येनैव प्रकारेण अण्डप्रभवा बलाका, अण्डं बलाकाप्रभवं च यथा । एवमेवानेनैव प्रकारेण मोहोऽज्ञानं मिथ्यादर्शनं च स आयतनमुत्पत्तिस्थानं यस्याः सा मोहायतना तां खुरवधारणे 'तण्हत्ति' तृष्णां वदन्तीति सम्बन्धः, यथोक्तमोहाभावे ह्यवश्यं तृष्णाक्षयः स्यादिति । मोहं च तृष्णायतनं वदन्ति, तृष्णा नाम सत्यसति वा वस्तुनि मूर्छा, सा च रागप्रधाना ततस्तया राग उपलक्ष्यते, सति च तत्र द्वेषोऽपि सम्भवतीति सोप्यनेनैवाक्षिप्यते, ततस्तृष्णाग्रहणेन रागद्वेषावुक्तौ, तदुत्कटत्वे चोपशान्तमोहस्यापि मिथ्यात्वगमनसम्भवात्सिद्ध एवाऽज्ञानादिरूपो मोहः, तृष्णातः । अनेन चान्योन्यं हेतुहेतुमद्भावाभिधानेन यथा मोहादीनामुत्पादस्तथोक्तम् ॥ 6 ॥ अथ यथैषां दुःखहेतुत्वं तथा वक्तुमाह UTR-3
Page #289
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 287 ॥ द्वात्रिंशमध्ययनम्. गा 7-8 मूलम्-रागो य दोसोवि य कम्मबीयं, कम्मं च मोहप्पभवं वयंति । __कम्मं च जाईमरणस्स मूलं, दुक्खं च जाईमरणं वयंति ॥ 7 ॥ व्याख्या-रागश्च द्वेषोपि च कर्मणो ज्ञानावरणादेबीजं कारणं, अत एव कर्म च मोहप्रभवं मोहोपादानकारणं वदन्ति । कर्म च जातिमरणस्य मूलं कारणं, दुःखं च दुःखहेतुः पुनर्जातिमरणं वदन्ति ॥ 7 ॥ यतश्चैवमतः किं स्थितमित्याह मूलम्-दुक्खं हयं जस्स न होइ मोहो, मोहो हओ जस्स न होइ त्न्न्हा। तण्हा हया जस्स न होइ लोहो, लोहो हओ जस्स न किंचणाई ॥ 8 ॥ व्याख्या-दुःखमुक्तरूपं हतमिव हतं, केनेत्याह-यस्य न भवति मोहो मोहस्यैव तन्मूलहेतुत्वात् । मोहो हतो यस्य न भवति तृष्णा, मोहायतनत्वात् तस्याः । तृष्णा हता यस्य न भवति लोभः, तृष्णाशब्देनोक्तनीत्या रागद्वेष। योरुक्तत्वात् , तयोश्च लोभक्षये सर्वथैवाभावात् , अत एव प्राधान्यात् रागान्तर्गतत्वेपि लोभस्य पृथग्ग्रहणं । लोभी हतो यस्य न किञ्चनानि द्रव्याणि सन्तीति शेषः, सत्सु हि तेषु प्रायः स्यादेवाभिकांक्षेति सूत्रत्रयार्थः ॥ 8 ॥ ननु सन्तु दुःखस्य मोहाद्या हेतवो हननोपायस्तषां पूर्वोक्त एव उतान्यपि सन्तीत्याशक्य सविस्तरं तदुन्मूलनोपायान् विवक्षुः प्रस्तावनामाह UTR-3
Page #290
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 288 ॥ द्वात्रिंशमध्ययनम्. (32) gA9-10 मूलम्-रागं च दोसं च तहेव मोहं, उद्धत्तुकामेण smuuljaalN। je je उवाया पडिवजियवा, ते कित्तैस्सामि अहाणुपुत्विं ॥ 9 ॥ . व्याख्या-रागं च द्वेषं च तथैव मोहं उद्धर्तुकामेन उन्मूलयितुमिच्छता सह मूलानां तीव्रकषायादीनां विषयादीनां च जालेन वर्तते योऽसौ समूलजालस्तं, ये ये उपायाः प्रतिपत्तव्याः स्वीकार्यास्तान् कीर्तयिष्यामि यथानुपूवीति सूत्रार्थः ॥ प्रतिज्ञातमाह मूलम्-रसा पगामं न निसेविअव्बा, पायं रसा दित्तिकरा नराणं । दित्तं च कामा समभिदवंति, दुमं जहा सादुफलं व पक्खी ॥ 10 ॥ व्याख्या-रसाः क्षीरादिविकृतयः प्रकामं बाढं न निषेवितव्या न भोक्तव्याः, प्रकामग्रहणं तु वातादिक्षोभनिवारणाय रसा अपि जातु ग्राह्या इति सूचनार्थम् । कुत एवमुच्यत इत्याह-प्रायो बाहुल्येन रसा दृप्तिकरा धातूद्रेककारिणो नराणामुपलक्षणत्वात् ज्यादीनां च भवन्ति, दृसंच नरं बहुवचनप्रक्रमप्येकवचनं जातित्वात् कामा विषयाः ॥ 548 ॥ 1 नोपभोक्तव्याः-iti "gha" pustake / UTR-3
Page #291
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 289 ॥ 3 ओ 12 समभिद्रवन्ति । कमिव के इव ? इत्याह- द्रुमं यथा खादुफलं, वेति भिन्नक्रम उपमार्थश्च ततः पक्षिण इव । इह द्रुमोपमः पुमान्, खादुफलकल्पं हसत्वं, पक्षितुल्याः कामाः ॥ 10 ॥ किञ्च - मूलम् - जहा दवग्गी पौरिंधणे वणे, समारुओ नोवसमं उवेइ । एविंदिअग्गीवि पगामभोइणो, न वंभयारिस्स हिआय कस्सइ ॥ 11 ॥ व्याख्या- यथा दवाग्निः प्रचुरेन्धने वने समारुतः सवायुर्नोपशमं उपैति एवं दवानिवत् 'इंदियग्गिति' इहेन्द्रियशब्देन इन्द्रियजनितो राग एव गृह्यते स एव धर्मद्रुमदाहकत्वादग्निरिन्द्रियाभिः सोऽपि प्रकामभोजिनोऽतिमात्राहारस्य न ब्रह्मचारिणो हिताय कस्यचित्सुस्थितस्यापि स्यात् ॥ 11 ॥ अन्यच मूलम् -- त्रिवित्तसे जासणजंतिआणं, ओमासणाणं दमींदिआणं । नरागसत्तू धरिसेइ चित्तं पराइओ वाहिरिवोसहेहिं ॥ 12 ॥ व्याख्या - विविक्ता ख्यादिवियुक्ता शय्या वसतिस्तस्यामासनमवस्थानं तेन यंत्रिता नियंत्रिता विविक्तशय्यासनयंत्रितास्तेषां अवमाशनानां न्यूनभोजनानां दमितेन्द्रियाणां न रागशत्रुर्द्धर्षयति पराभवति चित्तं, क इव ? पराजितः पराभूतो व्याधिः कुष्ठादिरिवौषधैर्गदुच्यादिभिर्देहमिति गम्यते ॥ 12 ॥ विविक्तवसत्यभावे दोषमाह - द्वात्रिंश मध्ययनम्. gA11-12 UTR-3
Page #292
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 29 ॥ द्वात्रिंशमध्ययनम्. gA13-14 मलम-जहा बिरालावसहस्स मूले, न मूसगाणं वसही पसस्था । एमेव इत्थीनिलयस्स मज्झे, न बंभयारिस्स खमो निवासो ॥ 13 ॥ व्याख्या-यथा बिडालावसथस्य मार्जारगृहस्य मूले समीपे न मूपकानां वसतिः स्थितिः प्रशस्ता, अवश्यं तत्र तदपायसम्भवात् , एवमेव स्त्रीणामुपलक्षणात्पण्डकादीनां च निलयो निवासः स्त्रीनिलयः तस्य मध्ये न ब्रह्मचारिणः क्षमो युक्तो निवासः, तत्र ब्रह्मचर्यबाधासम्भवादिति भावः ॥ 13 ॥ विविक्तवसतावपि कदाचित्स्त्रीसम्पाते यत्कतैव्यं तदाह मूलम्-न रूवलावण्णविलासहासं, न जंपिअं इंगिअ पेहि वा। इत्थीण चित्तंसि निवेसइत्ता, दटुं ववस्से समणे तवस्सी ॥ 14 ॥ व्याख्या-न नैव रूपं सुसंस्थानत्वं, लावण्यं नयनमनसामाह्लादको गुणः, विलासा विशिष्टनेपथ्यरचनादयः, हासःप्रतीतः, एषां समाहारः, न जल्पितमुलपितं, 'इंगित्ति' इङ्गितं अङ्गभङ्गादि प्रेक्षितं कटाक्षवीक्षितादि, वा समुच्चये स्त्रीणां सम्बन्धि चित्ते निवेश्य, अहो! सुन्दरमिदमिति विकल्पतो मनसि स्थापयित्वा द्रष्टुं इन्द्रियविषयतां नेतुं व्यवस्वेदध्यवस्येत् श्रमणः तपखी ॥ 14 ॥ कुत एवमुपदिश्यते ? इत्याह UTR-3
Page #293
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 29 ॥ द्वात्रिंशमध्ययनम्. gA15-16 6 मूलम्-अदंसणं चेव अपत्थणं च, अचिंतणं चेव अकित्तणं च । __ इत्थीजणस्सारियझाणजुग्गं, हिअं सया बंभचेरे रयाणं ॥ 15 ॥ व्याख्या-अदर्शनं च, एवोऽवधारणे, ततः अदर्शनमेव, अप्रार्थनं चाऽनभिलषणं, अचिन्तनं चैव रूपाद्यपरिभावनं, अकीर्तनं च नामतो गुणतो वा स्त्रीजनस्य, आर्यध्यानं धर्मादि तद्योग्यं तद्धेतुत्वेनोचितं आर्यध्यानयोग्यं, हितं पथ्यं, सदा ब्रह्मचर्ये रतानां । ततो न स्त्रीणां रूपादि सरागं द्रष्टुं व्यवस्वेदिति स्थितम् ॥ 15 ॥ ननु विकारहेतौ सति ये निर्विकाराः स्युस्त एव धीरास्त इविविक्तशयनासनत्वमिष्यते ? इत्याशंक्याह मूलम्-कामं तु देवीहिं विभूसिआहिं, न चाइआ खोभइउं तिगुत्ता। तहावि एगंतहिअंति नच्चा, विवित्तभावो मुणिणं पसत्थो ॥ 16 ॥ __ व्याख्या-'कामं तुत्ति' अनुमतमेवैतत् यद्देवीभिरपि आस्तां मानुषीभिभूषिताभिरलङ्कृताभिः न नैव 'चाइअत्ति' शकिताः क्षोभयितुं चलयितुं त्रिगुप्ताः मुनयः, तथापि एकान्तं हितमिति ज्ञात्वा विविक्तभावो मुनीनां प्रशस्तोऽन्तर्भावितणिगर्थतया प्रशंसितो जिनाद्यैः । अयं भावः-ख्यादिसङ्गे प्रायो योगिनोऽपि क्षुभ्यन्ति येपि न धुभ्यन्ति तेऽप्यवर्णादिदोषभाजो भवन्तीति विविक्तत्वमेव श्रेयः ॥ 16 ॥ इदमेव समर्थयितुं स्त्रीणां दुरतिक्रमत्वमाह UTR-3
Page #294
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 292 ॥ द्वात्रिंशमध्ययनम्. (32) gA17-19 मूलम्-मोक्खाभिकंखिस्सवि माणवस्स, संसारभीरुस्स ठियस्स धम्मे । नेयारिसं दुत्तरमत्थि लोए, जहित्थिओ बालमणोहराओ ॥ 17 ॥ व्याख्या-मोक्षाभिकांक्षिणोऽपि मानवस्य संसारभीरोरपि स्थितस्यापि धर्मे श्रुतधर्मे अपिशब्दश्चैकोऽपि सर्वत्र सम्बध्यते, न नैव एतादृशं दुस्तरं दुरतिक्रममस्ति लोके यथा स्त्रियो बालानां निर्विवेकानां मनोहरा बालमनोहरा दुस्तराः ॥ 17 ॥ स्त्रीसङ्गातिक्रमे गुणमाह मूलम्-एए अ संगे समैक्वमित्ता, सुहुत्तरा चेव हवंति सेसा। जहा महासागरमुत्तरित्ता, नई भवे अवि गंगासमाणा ॥ 18 ॥ व्याख्या-एतांश्च स्त्रीविषयान् सङ्गान् सम्बन्धान् समतिक्रम्य सुखोत्तराश्चैव भवन्ति शेषा द्रव्यादिसङ्गाः, सर्वसङ्गानां रागरूपत्वे तुल्येऽपि स्त्रीसङ्गानामेवैतेषु प्राधान्यात् । दृष्टान्तमाह-यथा महासागरं खयम्भूरमणमुत्तीर्य नदी भवेत्सुखोत्तरैव 'अवि गंगासमाणत्ति' गङ्गासमानापि आस्तां क्षुद्रनदीत्यपिशब्दार्थः ॥ 18 ॥ किञ्च मूलम्-कामाणुगिद्धिप्पभवं खु दुक्खं, सबस्स लोगस्स सदेवगस्स । जं काइ माणसिअंच किंचि, तस्संतगं गच्छड वीअरागो ॥ 19 ॥ UTR-3
Page #295
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 293 ॥ द्वात्रिंशमध्ययनम्. gA20-21 व्याख्या-कामेषु अनुरद्धिः सतताभिकांक्षा कामानुगृद्धिस्तत्प्रभवमेव, खुशब्दस्यावधारणार्थत्वात् , दुःखं सर्वस्य लोकस्य सदेवकस्य, यत्कायिकं मानसिकं च किञ्चिदल्पमपि, तस्यान्तमेवान्तकं गच्छति वीतरागो विगतकामानु. गृद्धिः ॥ 19 ॥ ननु कामाः सुखरूपास्तत्कथं तत्प्रभवमेव दुःखमुच्यते ? उच्यते मूलम्-जहा य किंपागफला मणोरमा, रसेण वपणेण य भुज्मान्ना। ते खुदए जीविअ पच्चमाणा, एओवमा कामगुणा विवागे ॥ 20 ॥ व्याख्या-यथा च यथैव किम्पाकफलानि 'मणोरमत्ति' अपेर्गम्यत्वान्मनोरमाण्यपि रसेन वर्णेन च-शब्दाद्गन्धादिना च भुज्यमानानि, तानि लोकप्रतीतानि 'खुद्दएत्ति' आषत्वात्क्षोदयन्ति विनाशयन्ति जीवितं पच्यमानानि विपाकावस्थाप्राप्तानि, एतदुपमाः कामगुणा विपाके, विपाकदारुणतासाम्येन तत्तुल्या इति भावः ॥ 20 ॥ एवं केवलस्य रागस्योद्धरणोपायमभिधाय तस्यैव द्वेषान्वितस्य तमाह मूलम्-जे इंदिआणं विसया मणुण्णा, न तेसु भावं निसिरे कयाई । न यामणुण्णेसु maNaM'pi कुजा, समाहिकामे समणे तवस्सी ॥ 21 ॥ व्याख्या-ये इन्द्रियाणां विषया मनोज्ञाः न तेषु भावं अभिप्रायं अपेर्गम्यत्वात् भावमपि प्रक्रमादिन्द्रियाणि UTR-3
Page #296
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 294 ॥ द्वात्रिंशमध्ययनम्. गा 22 प्रवर्तयितुं, किं पुनस्तत्प्रवर्त्तनमित्यपिशब्दार्थः, निसृजेत्कुर्यात्कदाचित् । न च नैवामनोज्ञेषु मनोऽपि कुर्यादिन्द्रियाणि प्रवर्त्तयितुमितीहापि गम्यं, अपेरर्थः प्राग्वत् , समाधिरिह रागद्वेषाभावरूपस्तं कामयते इति समाधिकामः श्रमणः तपस्वीति सूत्रद्वादशकार्थः ॥ 21 ॥ इत्थं रागद्वेषोद्धरणैषिणो विषयेभ्य इन्द्रियाणां निवर्त्तनमुपदिष्टं, अथ विषयेषु तत्प्रवर्त्तने रागद्वेषानुद्धरणे च यो दोषस्तं प्रत्येकमिन्द्रियाणि मनश्चाश्रित्य दर्शयितुमष्टसप्ततिं सूत्राण्याह । तत्रापि चक्षुराश्रित्य प्रयोदशसूत्राणि मूलम्-चक्खुस्स रूवं गहणं वयंति, तं रागहेडं तु मणुण्णमाहु । तं दोसहेडं अमणुण्णमाहु, समो उ जो तेसु स वीअरागो ॥ 22 ॥ व्याख्या-चक्षुपो रूपं गृह्यतेऽनेनेति ग्रहणमाक्षेपकं वदन्ति, ततः किमित्याह-तद्रूपं रागहेतुं तुः पूतौ मनोज्ञमाहुः, तथा तद्रूपमेव द्वेषहेतुममनोज्ञमाहुः, ततस्तयोश्चक्षुः प्रवर्त्तने रागद्वेषसम्भवात्तदुद्धरणाशक्तिलक्षणो दोषः स्यादिति भावः । आहवं न कोऽपि सति रूपे वीतरागः स्यादत आह-समस्त्वरक्तद्विष्टतया तुल्यः पुनर्यस्तयोर्मनोज्ञेतररूपयोः स वीतराग इव वीतरागः, उपलक्षणत्वाद्वीतद्वेषश्च । अयं भावः-न तावत्तयोश्चक्षुः प्रवर्त्तयेत् , कथञ्चित्प्रवृत्तौ तु समतामेवावलम्बेतेति ॥ 22 ॥ ननु यद्येवं तर्हि रूपमेव रागद्वेषजनकं, न तु चक्षुस्तत्किं चक्षुर्निग्रहेणेति शङ्कापोहायाह UTR-3
Page #297
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 295 ॥ द्वात्रिंशमध्ययनम्गा23-24 3 मूलम्-रूवस्स चक्खं गहणं वयंति, वक्खुस्स रूवं गहणं vyNti। रागस्स हेउं समणुण्णमाहु, दोसस्स हेउं अमणुण्णमाहु ॥ 23 ॥ व्याख्या-रूपस्य चक्षुर्गलातीति ग्रहणं ग्राहकमित्यर्थः वदन्ति, तथा चक्षुषो रूपं गृह्यते इति ग्रहणं ग्राह्यं वदन्ति अनेन रूपचक्षुषोरन्योन्यं ग्राह्यग्राहकभावलक्षणः सम्बन्धो दर्शितस्ततो यथा रूपं रागद्वेषकारणं तथा चक्षुरपीत्युक्तं भवति अत एवाह-रागस्सेत्यादि-रागस्य हेतुं प्रक्रमाचक्षुः सह मनोजेन ग्राह्येण रूपेण वर्त्तते इति समनोज्ञमाहुः, द्वेषस्य हेतुं अमनोजं मनोज्ञरूपरहितमाहुस्ततो युक्त एव चक्षुपो निग्रह इति भावः ॥ 23 ॥ इत्थं रागद्वेषोद्धरणोपायमुक्त्वा तदनुद्धरणे दोषमाह मूलम्-रूवेसु जो गिद्धिमुवेइ तिवं, अकालिअं पावै से विणासं । रागाउरे से जह वा पयंगे, आलोअलोले समुवेइ मधु ॥ 24 ॥ व्याख्या-रूपेषु यो गृद्धिं रागमुपैति तीव्रां अकाले भवमाकालिकं प्राप्नोति स विनाशं, रागातुरः सन् स इति लोकप्रतीतः, यथा वेति वाशब्दस्यैवकारार्थत्वात् यथैव पतङ्गः आलोकलोलोऽतिस्निग्धदीपशिखादर्शनलम्पटः समुपैति मृत्युम् ॥ 24 ॥ UTR-3
Page #298
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 296 ॥ द्वात्रिंशमध्ययनम्. (32) gA25-26 मूलम्-जे यावि दोसं समुवेइ तिवं, तंसि क्खणे से उ उवेइ दुक्खं । दुदंतदोसेण सएण जंतू, न किंचि रूवं अवरज्झई से ॥ 25 ॥ व्याख्या-यश्च यस्तु अपिभिन्नक्रमोऽन्यत्र योक्ष्यते, द्वेषं समुपैति तीव्र रूपेष्विति प्रक्रमः, स kimityAha'taMsitti' प्राच्यस्यापिशब्दस्येह योगात्तस्मिन्नपि क्षणे स तुः पूतौ उपैति दुःखं मनःसन्तापादिकं, यद्येवं तर्हि रूपस्यैव दुःखहेतुत्वं, तत एव द्वेषसम्भवादित्याशंक्याह-दुष्टं दान्तं दमनं दुर्दान्तं दुईमत्वमित्यर्थः, तच्च प्रक्रमाच्चक्षुषस्तदेव दोषो दुर्दान्तदोषस्तेन खकेनात्मीयेन जन्तुर्देही, न किञ्चिदल्पमपि रूपमपराध्यति तस्य जन्तोः । यदि हि रूपमेव दुःखहेतुः स्यात्तदा वीतरागद्वेषस्यापि दुष्टरूपनिरूपणे दुःखं स्यानचैतदस्ति, ततः खस्यैव दोषेण । दुःखमाप्नोति प्राणीति भावः ॥ 25 ॥ इत्थं रागद्वेषयोरनर्थहेतुत्वमुक्तं, इदानीं तु द्वेषस्यापि रागहेतुकत्वात् स एव महानर्थमूलमिति दर्शयन् तस्य विशेषात्परित्याज्यतां ख्यापयितुमाह मूलम्-एगंतरत्तो रुइरंसि रूवे, अतालिसे से कुणई पओसं । दुक्खस्स संपीलमुवेइ चाले, न लिप्पइ तेण मुणी विरागो ॥ 26 ॥ व्याख्या--एकान्तरक्तो रुचिरे मनोरमे रूपे यः स्यादिति शेषः, अतादृशेऽनीशे प्रक्रमापे स करोति प्रद्वेषं, ॥ 552 ॥ UTR-3
Page #299
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 297 ॥ द्वात्रिंशमध्ययनम्. गा 27-28 तथा च दुःखस्य सम्पीडं संघातं उपैति बालो मूढः, न लिप्यते तेन द्वेषकृतदुःखेन मुनिर्विरागो रागरहितः ॥ 26 ॥ अथ रागस्यैव हिंसाद्याश्रवहेतुत्वमिहेव तद्द्वारा दुःखजनकत्वं च सूत्रषट्केनाह मूलम्-रूवाणुगासाणुगए अ जीवे, चराचरे हिंसइ गरूवे । चित्तेहिं ते परितावेइ बाले, पीलेइ अत्तगुरू किलिडे ॥ 27 ॥ व्याख्या-रूपं प्रस्तावान्मनोज्ञमनुगच्छतीति रूपानुगा सा.चासौ आशाच रूपानुगाशा रूपविषयोऽभिलाषस्तदनुगतश्च, पाठान्तरे [रूवाणुवायाणुगएत्ति] रूपाणां प्रशस्तानां उपायैरुपार्जनहेतुभिरनुगतः उपायानुगतश्च प्राणी जीवेत्ति' जीवांचराचरान् त्रसस्थावरान् हिनस्ति अनेकरूपान् जात्यादिभेदादनेकविधान् कांश्चित् चित्रैर्नानाविधैरुपायैरिति गम्यते, तान् चराचरजीवान् परितापयति दुःखयति वालोऽपरांश्च पीडयत्येकदेशदुःखोत्पादनेन, आत्मार्थगुरुः खप्रयोजननिष्ठः क्लिष्टो रागवाधितः ॥ 27 ॥ तथा मूलम्-रूवाणुवाए ण परिग्गहेण, उप्पायणे र्क्ख्न्न्स्न्नियोगे। ____ वए विओगे अ कहिं सुहं से, संभोगकाले अ अतित्तिलाभे ॥ 28 ॥ व्याख्या-रूपे अनुपातोऽनुगमनं अनुराग इत्यर्थः रूपानुपातस्तस्मिन् सति, णः पृत्तौं, परिग्रहेण मूर्छात्मकेन UTR-3
Page #300
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 298 ॥ द्वात्रिंशमध्ययनम्. (32) गा 29 हेतुभूतेन उत्पादने उपार्जने रक्षणं च अपायेभ्यः सन्नियोगश्च स्वपरप्रयोजनेषु सम्यग्व्यापारणं रक्षणसन्नियोगं तस्मिन् 'वएत्ति' व्यये विनाशे वियोगे विरहे सर्वत्र सुरूपवस्तुन इति गम्यते, क सुखं ? न कापीति भावः, से तस्य रूपानुरागिणः । अयं भावः-सुरूपकलत्र-करि-तुरग-वस्त्रादीनामुत्पादनाद्यर्थ तेषु तेषु क्लेशहेतुषूपायेषु प्रवर्त्तमानो दुःखमेवानुभवति रूपानुरागी। पाठान्तरे वा ["रूवाणुरागेण" इति रश्यते, तत्र रूपानुरागण हेतुना यः परिग्रहस्तेन शेष प्राग्वत् ] ननु रूपवतामुत्पादनादिषु सुखं मा भूत् , सम्भोगकाले तु भावीत्याशंक्याह-सम्भोगकाले चोपभोगप्रस्तावेऽपि अतृप्तिलामे तृप्तिप्राप्त्यभावे व सुखमिति सम्बन्धः । बहुविधरूपदर्शनेऽपि नहि रागिणां तृप्तिरस्ति । yaduktaM"na जातु कामः कामाना-मुपभोगेन शाम्यति । हविषा कृष्णवर्मेव, भूय एवाभिवर्द्धते ॥ 1 ॥ ". ततोऽधिकाधिकेच्छया खिद्यत एव रागी, न तु सुखी स्यादिति भावः ॥ 27 ॥ ततस्तस्यापरापरदोषपरम्परावाप्तिमाह मूलम्-हवे अतित्ते अपरिग्गहे a, सत्तोवसत्तो न उवेइ तुहि। अतुट्टिदोसेण दुही परस्स, लोभाविले आययई अदत्तं ॥ 29 ॥ व्याख्या-रूपे अतृप्तः चस्य भिन्नक्रमत्वात् परिग्रहे च विषयमूर्छालक्षणे सक्तः सामान्येनैवासक्तिमान् , उपसक्तश्च गाढमासक्तः, ततः सक्तश्च पूर्वमुपसक्तश्च पश्चात् सक्तोपसक्तो नोपैति तुष्टिं, तथा च अतुष्टिरेव दोषोऽतुष्टिदोषः UTR-3
Page #301
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 299 ॥ 12 तेन दुःखी यदि ममेदमिदं च रूपवद्वस्तु स्यात्तदा वरमित्याकांक्षातोऽतीव दुःखवान् सन् परस्य सम्बन्धि रूपवद्वस्त्विति गम्यते, लोभाविलो लोभकलुष आदत्ते अदत्तं ॥ 29 ॥ ततश्च - मूलम् - तहाभिभूअस्स अदत्तहारिणो, रूवे अतित्तस्स परिग्गहे अ । मायामु वडै लोभदोसा, तत्थावि दुक्खा न विमुच्चई से ॥ 30 ॥ व्याख्या - तृष्णाभिभूतस्य लोभपराजितस्य तत एवादत्तारिणो रूपे रूपविषये यः परिग्रहो मूर्च्छारूपस्तस्मि न्निति योगः, चस्य भिन्नक्रमत्वादतृप्तस्य च, मायाप्रधानं 'मोसंति' मृषाऽलीकभाषणं मायामृषा वर्द्धते, कुतः ? इत्याह- लोभदोषात्, लुब्धो हि परखमादत्ते, आदाय च तद्गोपनाय मायया मृषां वदति । तदनेन लोभ एव सर्वाश्रवाणामपि मूलहेतुरिति सूचितम् । रागप्रक्रमेपि च यदिह लोभाभिधानं तद्रागेपि लोभांशस्यैवातिदुष्टताख्यापनार्थम् । तत्रापि को दोषः 1 इत्याह-तत्रापि मृषाभाषणेपि दुःखान्न विमुच्यते सः, किन्तु दुःखभाजनमेव स्यादिति भावः ॥ 30 ॥ दुःखाविमोक्षमेव भावयति मूलम् - मोसस्स पच्छाय पुरत्थओ a, पओगकाले अ दुही दुरंते । एवं अदत्ताणि समाययंतो, रूवे अतित्तो दुहिओ अणिस्सो ॥ 31 ॥ द्वात्रिंश मध्ययनम्. गा 30-31 UTR-3
Page #302
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 30 ॥ द्वात्रिंशमध्ययनम्. (32) गा 32 / व्याख्या-'मोसस्सत्ति' मृषाभाषणस्य पश्चाच पुरस्ताच प्रयोगकाले च दुःखी सन् , तत्र पश्चान्नहीदं मया सुसंस्थापितमुक्तमिति पश्चात्तापात् , पुरस्ताच्च कथमयं सुरूपख्यादिवस्तुखामी मया वञ्चनीय इति चिन्तया, प्रयोगकाले च किमसौ ममालीकभाषितां लक्षयिष्यति न वेति क्षोभतः । तथा 'दुरंतेत्ति' दुष्टोऽन्तः पर्यन्तः इह जन्मन्यनेकविडम्बनातोऽन्यभवे च नरकादिप्राप्त्या यस्य स दुरन्तो भवति जन्तुरिति शेषः । अथवा 'मोसस्सत्ति' मोषस्य स्तेयस्य इति व्याख्येयम् । एवममुना प्रकारेणादत्तानि समाददानो रूपेऽतृप्तः सन् दुःखितः स्यादितिशेषः । कीरशः सन् ? इत्याह-अनिश्रो दोषवत्तया कस्याप्यवष्टम्भेन रहितः, मैथुनावोपलक्षणं चैतत् ॥ 31 ॥ उक्तमेवार्थ निगमयितुमाह मूलम्-रूवाणुरत्तस्स नरस्स एवं, कत्तो सुहं होज कयाइ किंचि । तत्थोवभोगेवि किलेसदुक्खं, निवत्तई जस्स कए ण दुक्खं ॥ 32 ॥ व्याख्या-रूपानुरक्तस्य नरस्य एवमनन्तरोक्तनीत्या कुतः सुखं भवेत् ? कदाचित्किञ्चिदल्पमपि, कुतः ? इत्याहयतस्तत्र रूपानुरागे उपभोगेपि क्लेशदुःखं अतृप्सिलामलक्षणबाधाजनितमसातं भवति । उपभोगमेव विशिनष्टि, निवेत्तयति उत्पादयति यस्योपभोगस्य कृते, 'ण' वाक्यालवारे, दुःखं कृछमात्मन इति गम्यते । उपभोगाथे हि UTR-3
Page #303
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 301 ॥ द्वात्रिंशमध्ययनम्. gA33-34 जन्तुः क्लिश्यते तदा सुखं स्यादिति, यदि च तदापि दुःखमेव तदा कुतोऽन्यदा सुखं स्यादिति भावः ॥ 32 ॥ एवं रागस्यानर्थहेतुतामुक्त्वा द्वेषस्यापि तामतिदेष्टुमाह मूलम्-एमेव रूवम्मि गओ पओसं, उवेइ दुक्खोह्प्र्ण्प्राओ। पदुदृचित्तो अ चिणाइ कम्म, जं से पुणो होइ दुहं विवागे ॥ 33 ॥ व्याख्या-एवमेव यथानुरक्तस्तथैव रूपे प्रक्रमाहुष्टे गतः प्रद्वेष उपैति दुःखौघपरम्परा उत्त्रोत्त्र्दुःख्स्मूह्रूपाः। तथा प्रविष्टचित्तः चस्य भिन्नक्रमत्वात् चिनोति च कर्म, यत् 'से' तस्य पुनर्मवेत् दुःखं दुःखहेतुर्विपाकेऽनुभवकाले अत्रामुत्र चेति भावः । पुनर्दुःखग्रहणमैहिकदुःखापेक्षमशुभकर्मोपचयश्च हिंसाद्याश्रवान् विना न स्यादित्यनेन द्वेषस्याप्याश्रयहेतुत्वमामिप्यते ॥ 33 ॥ एवं रागद्वेषानुद्धरणे दोषमुक्त्वा तदुद्धरणे गुणमाह मूलम्-रूवे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण । न लिप्पई भवमज्झेवि संतो, जलेण वा पुक्खरिणीपलासं ॥ 34 ॥ 1 ॥ व्याख्या-रूपे विरक्त उपलक्षणत्वादद्विष्टश्च मनुजो विशोकः शोकमुक्तस्तनिबन्धनयो रागद्वेषयोरभावादेतेनानन्तरोक्तेन 'दुक्खोहपरंपरेणत्ति' दुःखानामोघाः सङ्घातास्तेषां परम्परा तया न लिप्यते न स्पृश्यते भवमध्येपि संस्ति UTR-3
Page #304
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 302 ॥ 15 18 21 24 ष्ठन् । दृष्टान्तमाह- 'जलेण वत्ति' जलेनेव वाशब्दस्येवार्थत्वात् पुष्करिणीपलासं पद्मिनीपत्रं, जलमध्येपि सदिति शेषः ॥ 34 ॥ इत्थं चक्षुराश्रित्य त्रयोदश सूत्राणि व्याख्यातानि एतदनुसारेणैव शेषेन्द्रियाणां मनसश्च त्रयोदश सूत्राणि खखविषयाख्यानपूर्व व्याख्येयानि, विशेषस्तु वक्ष्यते-- मूलम् - सोअस्स सद्दं गहणं वयंति, तं रागहेउं तु मणुण्णमाडु । तं दोसौं अमणुण्णमाहु, समो अ जो तेसु स वीअरागो ॥ 35 ॥ व्याख्या- 'सोअस्सत्ति' श्रोत्रेन्द्रियस्य ॥ 35 ॥ मूलम् --सदस्स सोअं गहणं वयंति, सोअस्स स गहणं वयंति । रागस्स हेउं समणुण्णमाहु, "दोसस्स हेउं अमणुण्णमाहु ॥ 36 ॥ मूलम् - ससु जो गिद्धिमुवेइ तिबं, अकालिअं पावै से विणासं । रागाउरे हरिणमिव मुद्धे, सद्दे अतित्ते समुवेइ मनुं ॥ 37 ॥ व्याख्या- 'हरिणमिएव मुद्धेत्ति' मृगशब्देन सर्वोपि पशुरुच्यते ततो हरिणशब्देन विशेष्यते, हरिणश्वासौ मृगश्च हरिणमृगो हरिणपशुरित्यर्थः । मुग्धो हिताहितानभिज्ञः शब्दे लुब्धकगीताद्यात्मके तदाकृष्टचित्ततया अतृप्तः सन् 37 द्वात्रिंश मध्ययनम्. (32) gA35-37 UTR-3
Page #305
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 30 ॥ द्वात्रिंशमध्ययनम्. gA38-43 sorrowoke विदेओ मूलम्-जे आवि दोसं समुवेइ तिवं, तंसि क्खणे से उ उवेइ दुक्खं । दुइंतदोसेण सएण जंतू, न किंचि सई अवरज्झई से ॥ 38 ॥ एगंतरत्तो रुइरंसि सदे, अतालिसे से कुणई posN। dukkhassa संपीलमुवेइ बाले, न लिप्पई तेण मुणी विरागो ॥ 39 ॥ सदाणुगासाणुगए अजीवे, चराचरे hiNsi'nnegruuve| चित्तेहिं ते परितावेइ वाले, पीलेइ अत्तट्टगुरू किलित्ते॥40॥ व्याख्या-अत्र 'चराचरे हिंसइत्ति' वाद्योपयोगिनायुचर्माद्यर्थ चरान् , वंशमृदङ्गकाष्ठाधर्थमचरांश्च हिन्स्ति॥40॥ मूलम-सदाणुवाए ण परिग्गहेण, उप्पायणे रक्खणसन्निओगे । वए विओगे अ कहिं सुहं से, संभोगकाले अ अतित्तिलाभे ॥ 41 ॥ सद्दे अतित्ते अपरिग्गहे a, सत्तोवसत्तो न उवेइ तुहि~ / अतुहिदोसेण दुही परस्स, लोभाविले आययई अदत्तं ॥ 42 ॥ व्याख्या-'अदत्तं' गीतगायकदास्यादि वीणावंशादिकं वा शोभनशब्दोत्पादकं वस्तु आदत्ते ॥ 42 ॥ मूलम्-तण्हाभिभूअस्स अदत्तहारिणो, सद्दे अतित्तस्स परिग्गहे अ । मायामुसं वहै लोभदोसा, तत्थावि दुक्खा न विमुच्चई से ॥ 43 ॥ मोसस्स पच्छा य पुरत्थओ a, पओगकाले अ UTR-3
Page #306
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 304 ॥ द्वात्रिंशमध्ययनम्. (32) gA44-50 दुही दुरंते । एवं अदत्ताणि समाययंतो, सद्दे अतित्तो दुहिओ अणिस्सो ॥ 44 ॥ सदाणुरत्तस्स नरस्स एवं, कत्तो सुहं होज कयाइ किंचि । तत्थोवभोगेवि किलेसदुक्खं, निवत्तई जस्स कए ण दुक्खं ॥ 45 ॥ एमेव सदंमि गओ पओसं, उवेइ दुक्खोह्प्र्ण्प्राओ। पदुट्ठचित्तो अ चिणाइ कम्मं, जं से पुणो होइ दुहं विवागे ॥ 46 ॥ सद्दे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण । न लिप्पई भवमज्झेवि संतो, जलेण वा पुक्खरिणीपलासं ॥ 47 ॥ 2 ॥ घाणस्स गंधं गहणं वयंति, तं रागहेउं तु मणुण्णमाहु । तं दोसहेडं अमणुण्णमाहु, समोअजो तेसु सवीअरागो ॥ 48 ॥ गंधस्स घाणं गहणं वयंति, घाणस्स गंधं गहणं वयंति । तं रागहेउं तु मणुण्णमाहु, दोसस्स हेडं अमणुण्णमाहु ॥ 49 ॥ गंधेसु जो गिद्धिमुवेइ तिवं, अकालिअं पावै से विणासं । रागाउरे ओसहिगंधगिद्धे, सप्पे बिलाओ विव निक्खमंते ॥ 50 ॥ UTR-3
Page #307
--------------------------------------------------------------------------
________________ | उत्तराध्ययन ॥ 305 ॥ द्वात्रिंशमध्ययनम्. gA51-55 व्याख्या-'ओसहि' इत्यादि-औषधयो नागदमन्याद्याखासां गन्धे गृद्धः औषधिगन्धराद्धः सन् 'सप्पे बिलामो विवत्ति' इहेवशब्दस्य भिन्नक्रमत्वात् सर्प इव बिलान्निष्क्रामन् , स अत्यन्तप्रियं तद्न्धमुपेक्षितुमशक्तो बिलान्निष्कामति, ततो गारुडिकादिपरवशो दुःखमनुभवतीति ॥ 50 ॥ मूलम्-जे आवि दोसं समुवेइ तिवं, तंसि क्खणे से उ उवेइ दुक्खं । दुइंतदोसेण सएणजंतू, न किंचि गंधं अवरज्झई से ॥ 51 ॥ एगंतरत्तो. रुइरंसि गंधे, अतालिसे से कुणई posN। dukkhassa संपीलमुवेइ बाले, न लिप्पई तेणं मुणी विरागो ॥ 52 ॥ गंधाणुगासाणुगए अ जीवे, चराचरे हिंसइऽणेगरूवे । चित्तेहिं ते परितावेइ बाले, पीलेइ अत्तहगुरू किलिहे।53॥ व्याख्या-अत्र मूषकमुष्कमृगनाभिप्रभृतिहेतवे पुष्पादिहेतवे च चराचरान् हिनस्तीति ॥ 53 ॥ मूलम्-गंधाणुवाए ण परिग्गहेण, उप्पायणे रक्खणसन्निओगे । वए विओगे अ कहिं सुहं से, संभोगकाले अ अतित्तिलाभे ॥ 54 ॥ गंधे अतित्तो अ परिग्गहे a, सत्तोवसत्तो न उवेइ तुर्हि । अतुहिदोसेण दुही परस्त, लोभाविले आययई अदत्तं ॥ 55 ॥ व्याख्या-इहादत्तं सुगन्धितैल-कस्तूरिका-कुसुमादि ॥ 55 ॥ UTR-3
Page #308
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 306 ॥ द्वात्रिंशमध्ययनम्. (32) गा 56.61 मूलम्-तण्हाभिभूअस्स अदत्तहारिणो, गंधे अतित्तस्स परिग्गहे अ । मायामुसं वडै लोभदोसा, तत्थावि दुक्खा न विमुच्चई से ॥ 56 ॥ मोसस्स पच्छा य पुरत्थओ a, पओगकाले अ दुही दुरंते । एवं अदत्ताणि समाययंतो, गंधे अतित्तो दुहिओ अणिस्सो ॥ 57 ॥ गंधाणुरत्तस्स नरस्स एवं, कत्तो सुहं होज कयाइ किंचि । तत्थोवभोगेवि किलेसदुक्खं, निव्वत्तई जस्स कए ण दुक्खं ॥ 58 ॥ एमेव गंधम्मि गओ पओसं, उवेइ दुक्खोह्प्र्ण्प्राओ। पदुद्दचित्तो अ चिणाइ कम्म, जं से पुणो होइ दुहं विवागे ॥ 59 ॥ गंधे विरत्तो मणुओ* विसोगो, एएण दुक्खोहपरंपरेण । न लिप्पई भवमज्झेवि संतो, जलेण वा पुक्खरिणी पलासं ॥ 60 ॥ 3 ॥ मूलम्-जीहाए रसं गहणं वयंति, तं रागहेउं तु मणुण्णमाहु । तं दोसहेउं अमणुण्णमाहु, समो अजो तेसु स वीअरागो ॥ 61 ॥ रसस्स जिभं गहणं वयंति, जिब्भाए रसं गहणं vyNti। UTR-3
Page #309
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 307 ॥ द्वात्रिंशमध्ययनम्. gA62-67 3 रागस्स हेउं समणुण्णमाहु, दोसस्स हेडं अमणुण्णमाहु ॥62॥र्सेसु जो गिद्धिमुवेइ तिवं, अकालिअंपावै से विन्नास्ण्। रागाउरे बडिसविभिन्नकाए, मच्छे जहा आमिसभोगगिद्धे ॥ 33 ॥ व्याख्या-'बडिसविभिन्नकाएत्ति' बडिशं प्रान्तन्यस्तामिषो लोहकीलकस्तेन विभिन्नो विदारितः कायो यस्य स बडिशविभिन्नकायः मत्स्यो यथा आमिषस्य मांसस्य भोगे खादने गृद्ध आमिषभोगगृद्धः ॥ 63 ॥ मूलम्-जे आवि दोसं समुवेइ तिवं, तंसिक्खणे से उ उवेइ दुक्खं । दुदंतदोसेण सएण जंतू, न किंचि रस्सं अवरज्झई से ॥ 64 ॥ एगंतरचो रुइरे रसंमि, अतालिसे से कुणई पओसं । दुक्खस्स संपीलमुवेइ बाले, न लिप्पई तेण मुणी विरागो ॥ 65 ॥ रसाणुगासाणुगए अजीवे, चराचरे hiNsi'nnegruuve| चित्तेहिं ते परितावेइ बाले, पीलेइ अत्तगुरू किलि4॥66॥ व्याख्या-मत्र चराचरान् भक्षणोपयोगिनो मृगपशुमीनपक्षिप्रभृतीन् कन्दमूलफलादींश्च हिनस्ति ॥ 66 ॥ मूलम्-रसाणुवाए ण परिग्गहेण, उप्पायणे रक्खणसन्निओगे । वए विओगे अकहिं सुहं से, संभोग UTR-3
Page #310
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 308 ॥ द्वात्रिंशमध्ययनम्. (32) gA68-73 काले अ अतित्तिलाभे ॥ 67 ॥ रसे अतित्ते अ परिग्गहे a, सत्तोवसत्तो न उवेइ तुहि~ / अतुट्ठिदोसेण दुही परस्स, लोभाविले आययई अदत्तं ॥ 68 ॥ व्याख्या-इहादत्तं खण्डखाधफलादिकं रसवद्वस्तु ॥ 68 ॥ मूलम्-तण्हाभिभूअस्स अदत्तहारिणो, रसे अतित्तस्स परिग्गहे a। मायामुसं वै लोभदोसा, तत्थावि दुक्खा न विमुच्चई से ॥ 69 ॥ मोसस्स पच्छा य पुरत्यओ a, पओगकाले अ दुही दुरंते । एवं अदत्ताणि समाययंतो, रसे अतित्तो दुहिओ अणिस्सो ॥ 70 ॥ रसाणुरत्तस्स नरस्स एवं, कत्तो सुहं होज कयाइ किंचि । तत्थोवभोगेवि किलेसदुक्खं, निव्वत्तई जस्स कए ण दुक्खं ॥ 71 ॥ एमेव रस्संमि गओ पओसं, उवेइ दुक्खोह्प्र्ण्प्राओ। पदुद्दचित्तो अ चिणाइ कम्मं, जं से पुणो होइ दुहं विवागे ॥ 72 ॥ रसे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण । न लिप्पई भवमझेवि संतो, जलेण वा पुक्खरिणीपलासं ॥ 73 ॥ 4 ॥ UTR-3
Page #311
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 309 ॥ द्वात्रिंशमध्ययनम्. gA74-79 3 मूलम्-कायस्स फासं गहणं वयंति, तं रागहेडं तु मणुण्णमाहु । तं दोसहेडं अमणुण्णमाहु, समो अ जो तेसु जो वीअरागो ॥ 74 ॥ फासस्स कायं गहणं वयंति, कायस्स फासं गहणं वयंति । रागस्स हेउं समणुण्णमाहु, दोसस्स हेउं अमणुण्णमाहु ॥ 75 ॥ फासस्स जो गिद्धिमुवेइ तिवं, अकालिअं पावै से विणासं । रागाउरे सीअजलावसन्ने, गाहग्गहीए महिसे व रणे ॥ 76 ॥ व्याख्या-'सीअजलावसन्नेत्ति' शीतजलेऽवसन्नो निममः शीतजलावसन्नो ग्राहैर्जलचरविशेषैहीतो महिप इवारण्ये, वसती हि कदाचित्केनचिन्मोच्येतापीत्यरण्यग्रहणम् ॥ 76 ॥ मूलम्-जे आवि दोसं समुवेइ तिवं, तंसि क्खणे से उ उवेइ दुक्खं । दुइंतदोसेण सएण जंतू, न किंचि फासं अवरज्झई से ॥ 77 ॥ एगंतरत्तो रुइरंसि फासे, अतालिसे से कुणई पओसं । दुक्खस्स संपीलमुवेइ बाले, न लिप्पई तेण मुणी विरागो ॥ 78 ॥ फासाणुगासाणुगए अ जीवे, चराचरे हिंसइऽणेगरूवे । चित्तेहिं ते परितापूइ बाले, पीलेइ अत्तट्रगुरू किलित्ते॥79॥ UTR-3
Page #312
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 310 ॥ द्वात्रिंशमध्ययनम्. (32) gA80-85 व्याख्या-अत्र शुभस्पर्शाणां मृगादिचर्मपुष्पवस्त्रादीनां संग्रहे स्त्रीसेवादौ च प्रवर्त्तमानश्चराचरान् हन्ति ॥ 79 ॥ मूलम्-फासाणुवाए ण परिग्गहेण, उप्पायणे रक्खणसन्निओगे । वए विओगे अ कहं सुहं से, संभोगकाले अ अतित्तिलाभे ॥ 80 ॥ फासे अतित्ते अ परिग्गहे a, सत्तोवसत्तो न उवेइ तुढेइ । अतुट्टिदोसेण दुही परस्स, लोभाविले आययई अदत्तं ॥ 81 ॥ व्याख्या-इहादत्तं शुभस्पर्श वस्त्रतूलिकादि ॥ 81 ॥ मूलम्-तण्हाभिभूअस्स अदत्तहारिणो, फासे अतित्तस्स परिग्गहे अ । मायामुसं वडै लोभदोसा, तत्थावि दुक्खा न विमुच्चई से ॥ 82 ॥ मोसस्स पच्छा य पुरत्थओ a, पओगकाले अदुही दुरंते । एवं अदत्ताणि समाययंतो, फासे अतित्तो दुहिओ अणिस्सो ॥ 83 ॥ फासाणुरत्तस्स नरस्स एवं, कत्तो सुहं होज कयाइ किंचि । तत्थोवभोगे वि किलेसदुक्खं, निबत्तए जस्स कए ण दुक्खं ॥ 8 ॥ एमेव फासंमि गओ पओसं, उवेइ दुक्खोह्प्र्ण्प्राओ। पदुद्दचित्तो अ चिणाइ कम्मं, जं से पुणो होइ दुहं विवागे ॥ 85 ॥ फासे विरत्तो मणुओ UTR-3
Page #313
--------------------------------------------------------------------------
________________ उत्तराध्ययन द्वात्रिंशमध्ययनम्. gA86-88 विसोगो, एएण दुक्खोहपरंपरेण । न लिप्पई भवमज्झे वि संतो, जलेण वा पुक्खरिणीपलासं ॥ 86 ॥ 5 ॥ मणस्स भावं गहणं वयंति, तं रागहेउं तु मणुण्णमाहु । तं दोस हेउं अमणुण्णमाहु, समो अ जो तेसु स वीअरागो॥ 87 ॥ व्याख्या-मनसश्चेतसो भावोऽभिप्रायः स्मरणादिगोचरस्तं ग्रहणं ग्राह्यं वदन्ति, चक्षुरादीन्द्रियाविषयत्वात्तस्य, तं भावं मनोशं मनोज्ञरूपादिविषयं रागहेतुमाहुः, तं अमनोज्ञं अमनोज्ञरूपादिविषयं द्वेषहेतुमाहुः, समश्च यस्तयोर्मनोज्ञामनोज्ञरूपादिविषयाभिप्राययोः स वीतरागः । एवमुत्तरग्रन्थोपि भावविषयरूपाद्यपेक्षया व्याख्ययः । यद्वा खप्नकामदशादिषु भावोपनीतो रूपादिविषयोपि भाव उक्तः स मनसो ग्राह्यः, खनकामदशादिषु हि मनसः एव केवलस्य व्यापार इति । यदि वाऽभीष्टानामारोग्यधनखजनपरिजननन्दनराज्यादीनामनिष्टानां च रोगरिपुतस्करदारिद्रयादीनां संयोगवियोगोपायचिन्तनरूपो भाव इह ग्राह्यः, स चाभीष्टवस्तुविषयो मनोजस्तदितरगोचरः पुनरमनोज्ञ इति ॥ 87 ॥ मूलम्-भावस्स मणं गहणं वयंति, मणस्स भावं गहणं वयंतिआरागस्स हेडं समणुण्णमाहु, दोसस्स UTR-3
Page #314
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 312 ॥ द्वात्रिंशमध्ययनम्. (32) gA89-91 हेउं अमणुण्णमाहु ॥ 88 ॥ भावेसु जो गिद्धिमुवेइ तिवं, अकालिअं पावै से विन्नास्ण्। रागाउरे कामगुणेसु गिद्धे, करेणुमग्गावहिएव नागे ॥ 89 ॥ व्याख्या-'करेणु' इत्यादि-करेण्या करिण्या मार्गेण निजपथेनापहृत आकृष्टः करेणुमार्गापहृतो नाग इव हस्तीव, स हि मदोन्मत्तोपि सन्निकृष्टां करिणीं दृष्ट्वा तत्सङ्गमोत्सुकस्तन्मार्गानुगामितया nRpA_यते, ततो युद्धादौ विनाशमाप्नोतीति । ननु चक्षुरादीन्द्रियवशादेव गजस्य प्रवृत्तिरिति कथमस्येह दृष्टान्तत्वं ? उच्यते-सत्यमेतत् परं मनःप्राधान्यविवक्षया त्वेतदपि ज्ञेयम् । यदिवा तथाविधकामदशायां चक्षुरादीन्द्रियव्यापाराभावेपि मनसः प्रवृ. त्तिरिति न दोषः ॥ 89 ॥ मूलम्-जे आवि दोसं समुवेइ तिवं, तंसि क्खणे से उ उवेइ दुक्खं । दुइंतदोसेण सपण जंतू, न किंचि भावं अवरज्झई से ॥ 90 ॥ एगंतरत्तो रुइरंसि भावे, अतालिसे से कुणई पओसं । दुक्खस्स संपीलमुवेइ बाले, न लिप्पई तेण मुणी विरागो ॥ 91 ॥ व्याख्या-'अतालिसेत्ति' अताशेऽनीशे भावे भावविषये वस्तुनि स करोति प्रद्वेष, क्कायं ममाधुना स्तुतिपथमागत इत्यादिकम् ॥ 91 ॥ UTR-3
Page #315
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 313 ॥ द्वात्रिंशमध्ययनम्. gA92-95 मूलम्-भावाणुगासाणुगए अजीवे, चराचरे हिंसैणेगरूवे । चित्तेहिं ते परितावेइ बाले, पीलेइ अत्तगुरू किलिट्टे ॥ 92 ॥ व्याख्या-भावानुगाशानुगतो रूपादिगोचराभिप्रायानुकूलाभिकांक्षाविवशोऽभीष्टानिष्टार्जनविध्वंसविषयभावानुकूलेच्छापरवशो वा, यद्वा ममोद्वेगादिर्भाव उपशाम्यतु प्रमोदादिश्वोत्पद्यतामिति भावानुगाशानुगतो होमादिकं कुर्वन् जीवांश्चराचरान् हिनस्ति अनेकरूपान् । दृश्यन्ते हि खाभिप्रायसिद्धये चराचरहिंसायां प्रवर्तमाना अनेके जीवाः ॥ 92 ॥ मूलम्-भावाणुवाए ण परिग्गहेण, उप्पायणे रक्खणसन्निओगे । वए विओगे अ कहं सुहं से, संभोगकाले अ अतित्तिलाभे ॥ 93 ॥ भावे अतित्ते अ परिग्गहे a, सत्तोवसत्तो न उवेइ तुढेइ । अतुट्ठिदोसेण दुही परस्स, लोभाविले आययई अदत्तं ॥ 94 ॥ व्याख्या-अदत्तमपि प्रायः खाभिप्रायसिद्धये गृहातीत्येवमुक्तम् ॥ 94 ॥ मूलम्-तण्हाभिभूअस्स अदत्तहारिणो, भावे अतित्तस्स परिग्गहे अ । मायामुसं वहै लोभदोसा, तत्थावि दुक्खा न विमुच्चई से ॥ 95 ॥ मोसस्स पच्छा य पुरत्थओ a, पओगकाले अ UTR-3
Page #316
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 314 ॥ द्वात्रिंशमध्ययनम्. (32) गा 96 दुही दुरंते । एवं अदत्ताणि समाययंतो, भावे अतित्तो दुहिओ आणिस्सो ॥ 96 ॥ भावाणुरत्तस्स नरस्स एवं, कत्तो सुहं होज कयाइ किंचि । तत्थोवभोगेवि किलेसदुक्खं, निवसए जस्स कए ण दुक्खं ॥ 97 ॥ एमेव भावंमि गओ पओसं, उवेइ दुक्खोह्प्र्ण्प्राओ। पदचित्तो अ चिणाइ कम्म, जं से पुणो होड दहं विवागे॥9॥ व्याख्या-भावेऽनभीष्टस्मरणाद्यात्मकेऽनिष्टवस्तुगोचरे वा गतः प्रद्वेष, विस्मरतु ममास्य नामापीत्यादिकम् ॥ 19 ॥ मूलम्-भावे विरत्तो मणुओ विसोगी, एएण दुक्खोहपरंपरेण । न लिप्पई भवमज्झेवि संतो, जलेण वा पुक्खरिणीपलासं ॥ 99 ॥ 6 ॥ व्याख्या-भावे इष्टानिष्टस्मरणात्मके रम्यारम्यवस्तुगोचरे वा अरक्तोऽद्विष्टश्चेति अष्टससति सूत्रावयवार्थः ॥ 99 ॥ उक्तमेवार्थ संक्षेपेणाह मूलम्-एविंदियत्था य मणस्स अत्था, दुक्खस्स हेऊ मणास्स रागिन्नो। ते चेव थोपि कयाइ दुक्खं, न वीअरागस्स करिति किंचि ॥ 10 ॥ व्याख्या-एवमुक्तप्रकारेण इन्द्रियार्था रूपादयः, चस्य भिन्नक्रमत्वात् मनसोऽर्थाश्च स्मरणादयः, उपलक्षणत्वात् UTR-3
Page #317
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 315 ॥ द्वात्रिंशमध्ययनम्. गा 101 AM इन्द्रियमनांसि च दुःखस्य हेतवो भवन्तीति गम्यते, मनुजस्य रागिणः उपलक्षणत्वात् द्वेषिणश्च । ते चैवेन्द्रियमनोर्थाः स्तोकमपि कदाचित् दुःखं न वीतरागस्य वीतरागद्वेषस्य कुर्वन्ति किञ्चिन्मानसं शारीरं वेति सूत्रार्थः ॥ 10 ॥ ननु न कश्चित् कामभोगेषु सत्सु वीतरागः सम्भवति तत्कथमस्य दुःखाभावः 1 उच्यते मूलम्-न कामभोगा समयं उविंति, न यावि भोगा विगई उविति । जे तप्पओसी अ परिग्गही अं, सो तेसु मोहा विगई उवेइ ॥ 101 ॥ व्याख्या-न कामभोगाः समतां रागद्वेषाभावरूपां प्रति हेतुत्वमिति शेषः उपयान्ति गच्छन्ति, तेषां समताहेतुत्वे हि न कोपि रागद्वेषवान् स्यात् । न चापि भोगाः कामभोगा विकृति क्रोधादिरूपां प्रति हेतुत्वमुपयान्ति, तेषामेव हि केवलानां विकृतिहेतुत्वे न कोपि रागद्वेषहीनः स्यात् । कोऽनयोस्तर्हि हेतुरित्याह-यस्तत्प्रद्वेषी च तेषु विषयेषु प्रद्वेषवान् परिग्रही च परिग्रहबुद्धिमांस्तेष्वेव रागीत्यर्थः, स तेषु मोहाद्रागद्वेषरूपमोहनीयाद्विकृतिमुपैति । रागद्वेषरहितस्तु समतामिति भावः ॥ 101 ॥ किं रूपां विकृतिमुपैतीत्याह* मूलम्-कोहं च माणं च तहेव मायं, लोभं दुगुंछं अरैं रैं च । हासं भयं सोग पुमित्थिवेअं UTR-3
Page #318
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 316 ॥ द्वात्रिंशमध्ययनम्. गा 103104 नपुंसवेअं विविहे अ भावे ॥ 102 ॥ आवजई एवमणेगरूवे, एवंविहे कामगुणेसु stto। anne a eappabhave visese, kAruNNadINe hirime vaisse // 103 // व्याख्या-क्रोधं च मानं च तथैव मायां लोभं जुगुप्सां अरतिं अस्वास्थ्यं रतिं विषयासक्तिं हासं भयं शोकं पुंस्त्रीवेदमिति समाहारनिर्देशः तत्र पुंवेदं स्त्रीवाञ्छारूपं स्त्रीवेदं पुरुषाभिलाषलक्षणं नपुंसकवेदमुभयेच्छात्मकं विविधांश्च भावान् हर्षविषादादीन् । 'आवजई' इत्यादि-आपद्यते प्राप्नोति एवममुना रागद्वेषवत्तारूपेण प्रकारेण अनेकरूपान् बहुभेदान् अनन्तानुबन्ध्यादिभेदेन तारतम्यभेदेन च एवंविधानुक्तरूपान् विकारानिति शेषः, कामगुणेषु शब्दादिषु सक्तो रक्तः उपलक्षणत्वात् द्विष्टश्च । अन्यांश्च एतत्प्रभवान् क्रोधादिजनितान् विशेषान् परितापदुर्गतिपातादीन् आपद्यते इति योगः । कीदृशः सन्नित्याह-'कारुण्णदीणेत्ति' कारुण्यास्पदीभूतो दीनः कारुण्यदीनः अत्यन्तदीन इत्यर्थः, ह्रीमान् लजावान् कोपाद्यापन्नो हि प्रीतिविनाशादिकं दोषमिहैवानुभवन् परत्र च तद्विपाकमतिकटुकं चिन्तयन् प्रयाति दैन्यं लजां च भजते । तथा 'वैस्सेत्ति' द्वेष्यस्तत्तद्दोषदुष्टत्वात् सर्वस्याप्यप्रीतिभाजनमिति ॥ 102 ॥ 103 ॥ भूयोपि रागस्य प्रकारान्तरेणोद्धरणोपायं तद्विपर्यये दोषं चाह मूलम्-कप्पं न इच्छेज सहायलिच्छ, पच्छाणुतावेण तवप्पभावं । एवं विआरे अमिअप्पयारे, आवजई इंदियचोरवस्से ॥ 104 ॥ UTR-3
Page #319
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 317 ॥ द्वात्रिंशमध्ययनम्. गा 105 व्याख्या-कल्पते वैयावृत्त्यादिकार्याय समर्थो भवतीति कल्पो योग्यस्तमपेर्गम्यत्वात् कल्पमपि किं पुनरकल्पं शिष्यादिकं नेच्छेत्सहायलिप्सुममायं विश्रामणादिसाहाय्यं करिष्यतीत्यभिलाषुकः सन् , तथा पचादिति बताङ्गीकारादुत्तरकालं अनुतापः किमेतावत्कष्टं मयाङ्गीकृतमिति चिन्तारूपः पश्चादनुतापस्तेन हेतुना उपलक्षणत्वात् अन्यथा वा । तपः प्रभावमिहैवामोषध्यादिलब्धिप्रार्थनेन परत्र भोगादि निदानविधा नेच्छेदिति प्रक्रमः । किमेवं निवार्यते ? इत्याह-एवममुना प्रकारेण विकारान् दोषानमितप्रकारान् आपद्यते, इन्द्रियाणि चौरा इव धर्मघनापहरणादिन्द्रियचौरास्तद्वश्यः । उक्तविशेषणविशिष्टस्य हि कल्पतपःप्रभाववाघ्छादिनावश्यमिन्द्रियवशता स्यादिति, एवं च ब्रुवतोऽयमाशयः-तदनुग्रहबुद्ध्या शिष्यं संघादिकार्याय तपःप्रभावं च वाञ्छतो पि न दोषः । एतेन च रागस्य हेतुद्वयत्यागरूप उद्धरणोपाय उक्तः, एवमन्येपि रागहेतयो हेयाः । ततः सिद्धं रागस्योद्धरणोपायानां तद्विपर्यये च दोषाणां कथनमिति ॥ 104 ॥ उक्तमेवार्थ समर्थयितुं विकारेभ्यो दोषान्तरोत्पत्तिमाह मूलम्-तओ से जायंति पओअणाइं, निम्मजिउं मोहमहण्णवंमि । सुहेसिणो दुक्खविणोअणट्टा, तप्पच्चयं उज्जमए अ रागी ॥ 105 ॥ व्याख्या-ततो विकारापत्तेः पश्चात् 'से' तस्य जायन्ते प्रयोजनानि विषयसेवाहिंसादीनि निम्मजिउंति' निम UTR-3
Page #320
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 318 ॥ द्वात्रिंशमध्ययनम्. gA106 जयितुं प्रक्रमात् तमेव जन्तुं मोहमहार्णवे, यैः प्रयोजनोहाब्धौ निमग्न इव जन्तुः क्रियते तादृशानीत्यर्थः, स झुत्पन्नविकारतया मूढ एव स्यात् , विषयसेवाद्यैश्च प्रयोजनैरत्यर्थ मुह्यतीति भावः । कीदृशस्य सतोऽस्य किमर्थ तानि प्रयोजनानि स्युरित्याह-सुखैषिणः शर्माभिलाषिणो दुःखविनोदनार्थ सुखैषी सन् दुःखक्षयार्थमेव हि विषयसेवादी प्रवर्त्तते इत्येवमुक्तं । कदाचित् कार्योत्पत्तावपि तत्रायमुदासीनोपि स्यादित्याह-तत्प्रत्ययमुक्तप्रयोजननिमित्तं उद्यच्छत्येव, कोऽर्थः ? तत्प्रवृत्तादुत्सहते एव रागी उपलक्षणत्वात् द्वेषी च सन् , रागद्वेषयोरेव सकलानर्थहेतुत्वात् ॥ 105 ॥ कुतो रागद्वेषयोरेवानर्थहेतुत्वमित्याह मलम्-विरजमाणस्स य इंदिअत्था, सहाइया ताव्द्दप्प्यारा। न तस्स सब्वेवि मणुण्णयं वा, निवत्तयंती अमणुण्णयं वा ॥ 106 ॥ व्याख्या-विरज्यमानस्य उपलक्षणत्वात् अद्विषतश्च चः पुनरर्थे ततो विरज्यमानस्याद्विषतश्च पुनरिन्द्रियाः , तावन्त इति यावन्तो लोके प्रतीतास्तावन्तः प्रकाराः खरमधुराद्या भेदा येषां ते तावत्प्रकारा बहुभेदा इत्यर्थः, न तस्य मर्त्यस्य सर्वेपि मनोज्ञतां वा निर्वतयन्ति जनयन्ति अमनोज्ञतां वा किन्तु रागद्वेषवत एव, सरूपेण हि रूपादयो नात्मनो मनोज्ञताममनोज्ञतां वा कर्तुं क्षमाः किन्तु रक्तरप्रतिपत्तणामाशयवशादेव । पदुक्तमन्यैरपि-"परि UTR-3
Page #321
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 319 ॥ 12 ब्राट्कामुकशुना-मेकस्यां प्रमदातनौ । कुणपं कामिनी भक्ष्य - मिति तिस्रो विकल्पनाः ॥ 1 ॥ " ततो वीतरागद्वेषस्य नैवामी मनोज्ञताममनोज्ञतां वा कुर्युरिति, तदभावे च विषयसेवाक्रोशदानादिप्रयोजनानुत्पत्तेर्नैवानर्थोत्पत्तिः स्यादिति सूत्रषट्कार्थः ॥ 106 ॥ तदेवं रागद्वेषयोस्तदुपादानहेतोर्मोहस्य चोद्धरणोपायानुक्त्वोपसंहारमाह मूलम् -- एवं ससंकष्पविकप्पणासु, संजायए समयमुवट्ठिअस्स । अत्थे अ संकप्पओ तओ से, पहीअए कामगुणेसु तन्हा ॥ 107 ॥ व्याख्या - एक्मुक्तनीत्या खस्यात्मनः सङ्कल्पा रागद्वेषमोहरूपा मध्यवसायास्तेषां विकल्पनाः सकलदोषमूलत्वादिपरिभावनाः स्वसङ्कल्पविकल्पनास्तासु उपस्थितस्योद्यतस्य सञ्जयते समता माध्यस्थ्यमितियोगः । अर्थाश्चेन्द्रियार्थान् रूपादीन् सङ्कल्पयतश्चिन्तयतो यथा नैते कर्मबन्धहेतवः किन्तु रागादय एवेति । यद्वा अर्थान् जीवादीन् चस्य भिन्नक्रमत्वात् सङ्कल्पयतश्च शुभध्यानविषयतयाध्यवस्यतः, ततः इति समतायाः 'से' तस्य साधोः प्रहीयते कामगुणेषु तृष्णाभिलाषः ॥ 107 ॥ ततः स किं करोतीत्याह मूलम् - स वीरागो कयसवकिच्चो, खवेइ नाणावरणं खणेणं । तहेव जं दंसणमावरेइ, जं चंतरायं पकरेइ कम्मं ॥ 108 ॥ द्वात्रिंशमध्ययनम्. गा 108 UTR-3
Page #322
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 32 ॥ द्वात्रिंशमध्ययनम्. गा 109110 व्याख्या-स प्रहीणतृष्णो वीतरागो भवति, तृष्णा हि लोभस्तत्क्षये च क्षीणमोहत्वावाप्तिरिति, तथा कृतसर्वकृत्य इव कृतसर्वकृत्यः प्राप्तप्रायत्वादनेन मुक्तेः क्षपयति ज्ञानावरणं क्षणेन, तथैव यत् दर्शनमावृणोति तत् दर्शनावरणमित्यर्थः, यचान्तरायं दानादिविषयं विघ्नं प्रकरोति कर्मान्तरायाख्यमित्यर्थः ॥ 108 ॥ यत्क्षया-च के गुणमवाप्नोतीत्याह मूलम्-सवं तओ जाणइ पासई a, अमोहणे होइ निरंतराए । अणासवे झाणसमाहिजुत्ते, आउक्खए मोक्खमुवेइ सुद्धे ॥ 109 ॥ व्याख्या-सर्व ततो ज्ञानावरणीयादिक्षयाज्जानाति विशेषरूपत्वेनावगच्छति, पश्यति च सामान्यरूपतया, तथाऽमोहनो मोहरहितो भवति, तथा निरन्तरायः, अनाश्रवः कर्मबन्धहेतुरहितः, ध्यानं शुक्लध्यानं तेन समाधिः परमखास्थ्यं ध्यानसमाधिस्तेन युक्तो ध्यानसमाधियुक्तः, आयुषः उपलक्षणत्वात् नामगोत्रवेद्यानां च क्षयः भायुः क्षयस्तस्मिन् सति मोक्षमुपैति शुद्धो विगतकर्ममल इति सूत्रत्रयार्थः ॥ 109 ॥ मोक्षगतश्च यादृशः स्यात्तदाह मूलम्-सो तस्स सबस्स दुहस्स मुक्को, जं बाहई सययं jNtumeaN। दीहामयविप्पमुक्को पसत्थो, तो होइ अचंतसुही कयत्थी ॥ 110 ॥ UTR-3
Page #323
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 321 ॥ York द्वात्रिंश मध्ययनम्. गा 111 व्याख्या-स मोक्षं प्राप्तः तस्माजातिजरामरणादिरूपत्वेन प्रोक्तात् सर्वस्मात् दुःखात्-सर्वत्र सुव्यत्ययेन षष्ठी, मुक्तः पृथग्भूतो यत्कीरशमित्याह-यहुःखं बाधते सततं जन्तुमेनं प्रत्यक्षं, दीर्घाणि स्थितितः प्रक्रमात् कर्माणि तान्यामया इव विविधवाधाविधायितया दीर्घामयास्तेभ्यो विप्रमुक्तो दीर्घामयविप्रमुक्तः, अत एव प्रशस्तः प्रशंसाहे: 'तो' इति-ततो दीर्घामयविप्रमोक्षात् भवत्सत्यन्तसुखी तत एव च कृतार्थ इति सूत्रार्थः ॥ 11 ॥ अध्ययनार्थीपसंहारमाह मूलम्-अणाइकालप्पभवस्स एसो, संवस्स dukkhassa pmokkhmggo| विआहिओ जं समुवेच्च सत्ता, कमेण अञ्चंतसुही हवंतित्ति बेमि ॥ 111 ॥ | व्याख्या-अनादिकालप्रभवस्य एषोऽनन्तरोक्तः सर्वस्य दुःखस्य प्रमोक्षमार्गः प्रमोक्षोपायो व्याख्यातोऽयं समुपेत्य सम्यकप्रतिपद्य सत्त्वाःक्रमेणोत्तरोत्तरगुणावाप्तिरूपेण अत्यन्तसुखिनो भवन्तीति सूत्रार्थ्ः॥111॥ इति ब्रवीमीति प्राग्वत् । इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ द्वात्रिंशत्तममध्ययनं सम्पूर्णम् ॥ 32 ॥ d UTR-3
Page #324
--------------------------------------------------------------------------
________________ उत्तराध्ययन SAGITRAGRAGIRAGIRASSAGRAGIRASTRAGRANAGARASSAGARAGRAT CONDOORDADONGGUDIOMOST ) "सूरिं श्रीविजयानन्द, विजयानन्दकारकम् । "आत्माराम" इति ख्यातं, वन्दे सद्गुणलब्धये ॥ 1 ॥ " SACRASTRORISASTRAGRASS द्वात्रिंशत्तममध्ययनं स्म्पूर्न्न्म्॥32॥ "वल्लभविजयस्त्वेष, शिष्यशिष्यस्य शिष्यकः । नित्यं स्मरति यं भक्त्या, स ददातु सदा सुखम् ॥ 1 ॥ " UTR-3
Page #325
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 323 ॥ ॥ अथ त्रयस्त्रिंशमध्ययनम् ॥ त्रयाविंशमध्ययनम्. gA1-2 ॥AUM॥ उक्तं द्वात्रिंशमध्ययनं, अथ कर्मप्रकृतिसंज्ञं त्रयस्त्रिंशमारभ्यते । अस्य चायमभिसम्बन्धोऽनन्तराध्ययने प्रमादस्थानान्युक्तानि, तैश्च कर्म बध्यते इति सम्बन्धस्यास्वेदमादिसूत्रम्मूलम्-अट्ठ कम्माई वोच्छामि, आणुपुत्विं जहक्कम जेहिं बद्धो अयं जीवो, संसारे परिअत्तै ॥ 1 ॥ व्याख्या-अष्ट क्रियन्ते मिथ्यात्वाविरत्यादिहेतुमिर्जीवेनेति कर्माणि वक्ष्यामि, आनुपूर्व्या परिपाट्या । इयं च पश्चानुपूआदिरपि स्यादित्याह-यथाक्रम क्रमानतिक्रमण । यैर्वद्धः श्लिष्टोऽयं प्रतिप्राणिखसंवेदनप्रत्यक्षो जीवः संसारे परिवर्त्तते, अपरापरपर्यायाननुभवन् भ्राम्यतीति सूत्रार्थः ॥ 1 ॥ प्रतिज्ञातमाहमूलम्-नाणस्सावरणिजं, दसणावरणं था। वेअणिजं तहा मोहं, आउकम्मं तहेव य ॥ 2 ॥ ___ व्याख्या-ज्ञानस्य विशेषावबोधरूप आब्रियते सदप्याच्छाद्यतेऽनेन घनेनार्क इवेत्यावरणीयम् । दर्शनं सामान्यावबोधस्तदाब्रियतेऽनेन प्रतीहारेण नृपदर्शनमिवेति दर्शनावरणम् । तथा वेद्यते सुखदुःखतयाऽनुभूयते लिखमानमधुलिप्सासिधारावदिति वेदनीयम् । तथा मोहयति जानानमपि मद्यवद्विचित्तताजननेनेति मोहस्तम् । आयाति UTR-3
Page #326
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 324 ॥ त्रयात्रिंशमध्ययनम्. (33) गा 3-6 दुर्गतेर्निष्क्रमितुकामस्यापि जन्तोर्निगडवत् प्रतिवन्धकतामित्यायुस्तदेव कर्म आयुष्कर्म तथैव च ॥ 2 ॥ मूलम्-नामकम्मं च गोत्तं च, अंतरायं तहेव य । एवमेआई कम्माइं, अहेव उ समासओ ॥ 3 ॥ व्याख्या-नमयति गत्यादिविविधभावानुभवं प्रति जीवं प्रवणयति चित्रकर इव गजाश्चादिभावं प्रति रेखाकारमिति नामकर्म । गीयते शब्द्यते उच्चावचैः शब्दैः कुलालात् मृद्रव्यमिव जीवो यस्मादिति गोत्रम् । अन्तरा दातृग्राहकयोमध्ये भाण्डारिकवद्विघ्नहेतुत्वेनायते गच्छतीत्यन्तरायम् । कर्मेति सर्वत्र सम्बध्यते, एवममुना प्रकारेण एतानि कर्माण्यष्टैव, तुः पूर्ती, समासतः संक्षेपतो विस्तरतस्तु यावन्तो जीवास्तान्यपि तावन्तीत्यनन्तान्येवेति भावः ॥ 3 ॥ एवं कर्मणो मूलप्रकृतीः प्रोच्योत्तरप्रकृतीराहमलम-नाणावरणं पंचविहं, सुअं आभिन्निवोहिअण्। ओहिनाणं तैयं, मणनाणं च केवलं ॥ 4 ॥ __ व्याख्या-ज्ञानावरणं पञ्चविधं, तच कथं पञ्चविधमित्याशङ्कायामावार्यभेदादेवात्र आवरणस्य भेद इत्याशयेनावार्यस्य ज्ञानस्यैव भेदानाह-'सुअं' इत्यादि-॥4॥ मूलम्-निदा तहेव पयला, निहानिदा य पयलपयला य । तत्तो अ थीणगिद्धी u, पंचमा होइ नायबा ॥ 5 ॥ चक्खुमचक्खुओहिस्त, दंसणे केवले अ आवरणे । एवं तु नवविगप्पं नायव्वं दसणावरणं ॥ 6 ॥ UTR-3
Page #327
--------------------------------------------------------------------------
________________ उत्तराध्ययन व्याख्या - निद्रादीनां स्वरूपं त्वेवम् - "सुहपडिबोहा निद्दा 1 निहानिहा य दुक्खपडिबोहा 2 / पयला त्थिओ॥ 325 ॥ वविट्ठस्स 3 पयलपयला उ चंकमओ 4 ॥ 1 ॥ दिणचिंतिअत्थकरणी, थीणद्धी अद्धचक्कि अद्धबलत्ति 5 ॥ " इदं निद्रापञ्चकम् ॥ 5 ॥ 'चक्खुमचक्खुओहिस्सत्ति' मकारोऽलाक्षणिकः, चक्षुश्चाचक्षुश्वावधिश्च चक्षुरचक्षुरवधीति समाहारस्तस्य, दर्शने इति दर्शनशब्दः प्रत्येकं योज्यः, ततश्चक्षुर्दर्शने चक्षुषा रूपसामान्यग्रहणे । अचक्षूंषीति नञः पर्युदासत्वाच्चक्षुः सदृशानि शेषेन्द्रियमनांसि तद्दर्शने तेषां स्वस्वविषयसामान्यावबोधे । अवधिदर्शने अवधिना रूपद्रव्याणां सामान्यग्रहणे । 'केवले अत्ति' केवलदर्शने च सर्वद्रव्य पर्यायाणां सामान्यज्ञाने आवरणं । एतच्च चक्षुर्दर्शनादिविषयत्वाच्चतुर्विधमत एवाह - एवमित्यनेन निद्रापञ्चविधत्वचक्षुर्दर्शनावरणादिचतुर्विधत्वलक्षणेन प्रकारेण तुः पूर्त्ती नवविकल्पं नवभेदं ज्ञातव्यं दर्शनावरणम् ॥ 6 ॥ m ओ 12 मूलम् - वेअणिअं पिअ दुविहं, सायमसायं च आहिअं । सायस्स उ बहू भेआ, एमेवासाय्स्स्वि॥7॥ व्याख्या- वेदनीयमपि द्विविधं, सातं सुखं शारीरं मानसं च, इहोपचारात्तन्निमित्तं कर्माप्येवमुक्तं, असातं च तद्विपरीतं । 'सायस्स उत्ति' सातस्यापि बहवो भेदाः, न केवलं ज्ञानदर्शनावरणयोरित्यपिशब्दार्थः, बहुभेदत्वं चास्य तद्धेतूनामनुकम्पादीनां बहुत्वात् । एवमेवेति - बहव एव भेदा असातस्यापि दुःखशोकादीनां तद्धेतूनामपि बहुत्वादेवेति भावः ॥ 7 ॥ त्रयस्त्रिंशमध्ययनम्. गा 7 UTR-3
Page #328
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 326 ॥ त्रयास्त्रिंशमध्ययनम्. gA8-10 मूलम्-मोहणिजंपि दुविहं, दसणे चरणे तहा । दसणे तिविहं वुत्तं, चरणे दुविहं भवे ॥ 8 ॥ व्याख्या-मोहनीयमपि द्विविधं वेदनीयवत्, द्वैविध्यमेवाह-दर्शने तत्त्वरुचिरूपे, चरणे चारित्रे, ततो दर्शनमोहनीयं चारित्रमोहनीयं चेत्यर्थः । तत्र दर्शने दर्शनविषयं मोहनीयं त्रिविधं उक्तं, चरणे चरणविषयं द्विविधं bhavet ॥8॥drshnmohniiytraividhymaahmuulm-smmttN ceva मिच्छत्तं, सम्मामिच्छत्तमेव य । एआओ तिण्णि पयडीओ, मोहणिजस्स देसणे __ व्याख्या-सम्यक्त्वं शुद्धदलिकरूपं यदुदयेपि तत्त्वरुचिः स्यात् 1 / 'चेव' पूर्ती, मिथ्याभावो मिथ्यात्वमशुद्धदलिकरूपं यतोऽतत्त्वेषु तत्त्वबुद्धिर्जायते 2 / सम्यग्मिथ्यात्वं शुद्धाशुद्धदलिकरूपं यतो जन्तोरुभयखभावत्वं स्यात् 3 / इह सम्यक्त्वाद्या जीवधर्मास्तद्धेतुत्वाच दलिकानामपि तद्यपदेशः । एतास्तिस्रः प्रकृतयो मोहनीयस्य दर्शने दर्शनविषयस्य ॥ 9 ॥ * मूलम्-चरित्तमोहणं कम्मं, दुविहं तु विआहिअं। कसायवेअणिजं तु, नोकसायं तहेव य ॥ 10 ॥ व्याख्या-चरित्रे मुह्यत्यनेनेति चरित्रमोहनं कर्म, येन जानन्नपि चारित्रफलादि न तत् प्रतिपद्यते, तत्तु द्विविधं । व्याख्यातं । द्वैविध्यमेवाह-कषायाः क्रोधाद्यास्तद्रूपेण वेद्यतेऽनुभूयते यत्तत्कषायवेदनीयं, चः समुच्चये, नोकषाय UTR-3
Page #329
--------------------------------------------------------------------------
________________ मैलराध्ययन त्रयात्रिंशमध्ययनम्. गा 11-13 मिति प्रक्रमानोकषायवेदनीयं । तत्र नोकषायाः कषायसहचारिणो हास्यादयस्तद्रूपेण यद्वद्यते । तथैव चेति समुचये ॥ 10 ॥ अनयोर्भेदानाहमूलम्-सोलसविह भेएणं, कम्मं तु कसायजं । सत्तविह नवविहं वा, कम्मं नोकसायजं ॥ 11 ॥ व्याख्या-सोलसविहत्ति' षोडशविघं भेदेन कर्म तु पुनः कषायजं "ज वेअइ तं बंधैति" वचनात् कषायवेदनीयमित्यर्थः, षोडशभेदत्वं चास्य क्रोधादीनां चतुर्णामपि प्रत्येकमनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यान [प्रत्याख्यानावरण ] संज्वलनभेदाचतुर्विधत्वात् । 'सत्तविहत्ति' सप्तविधं नवविधं वा कर्म नोकषायजं नोकषायवेदनीयमित्यर्थः, तत्र सप्तविघं हास्यादिषट्कं हास्यरत्यरतिभयशोकजुगुप्सारूपं वेदश्च सामान्यविवक्षया एक एवेति । नवविधं तु तदेव षट्कं वेदत्रयसहितमिति ॥ 11 ॥ मूलम्-नेरइयतिरिक्खाउं, मणुस्साउं तहेव य । देवाउअं चउत्थं तु, आउकम्मं चउविहं ॥ 12 ॥ व्याख्या-'नेरइअतिरिक्खाउंति' आयुःशब्दस्य प्रत्येकं योगान्नैरयिकायुस्तिर्यगायुः, शेषं व्यक्तम् ॥ 12 ॥ मूलम् नामकम्मं तु दुविहं, सुहं असुहं च आहिर्ण्। सुहस्स य बहू भेया, एमेव असुहस्सवि ॥ 13 ॥ व्याख्या-नामकर्म द्विविधं, कथमित्याह-शुभमशुभं च आख्यातं, शुभस्य बहवो मेदा एवमेवाशुभस्यापि । UTR-3
Page #330
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 328 ॥ त्रयात्रिंशमध्ययनम्. गतिः 25 त्रस 25 व गा 14 37 चेति । एताच जातिचतुष्कं 6 प्रथमवजा तत्रोत्तरभेदैः शुभनाम्नोऽनन्तभेदत्वेपि मध्यमविवक्षया सप्तत्रिंशद्भेदा यथा-नर 1 देवगती 2 पञ्चेन्द्रियजातिः 3 शरीरपञ्चकं 8 आद्यशरीरत्रयस्याङ्गोपाङ्गत्रयं 11 प्रशस्तं वर्णादिचतुष्कं 15 प्रथमं संस्थानं 16 संहननं च 17 मनुष्य 18 देवानुपूयौ 19 अगुरुलघु 20 पराघातं 21 उच्छासं 22 आतपो 23 द्योती 24 प्रशस्तविहायोगतिः 25 त्रस 26 बादर 27 पर्याप्त 28 प्रत्येक 29 स्थिर 30 शुभ 31 सुभग 32 सुखरा 33 देय 34 यशांसि 35 निर्माणं 36 तीर्थकरनाम 37 चेति । एताश्च शुभानुभावत्वाच्छुभाः । तथा अशुभनाम्नोपि मध्यमविवक्षया चतुस्त्रिंशद्भेदास्तथाहि-नरक 1 तिर्यग्गती 2 एकेन्द्रियादिजातिचतुष्कं 6 प्रथमवर्जानि संहनानि पञ्च 11 संस्थानान्यपि प्रथमवर्जानि पञ्चैव 16 अप्रशस्तं वर्णादिचतुष्कं 20 नरक 21 तिर्यगानुपूयौ~ 22 उपघातः 23 अप्रशस्तविहायोगतिः 24 त्रसदशकविपर्यस्तं स्थावरदशकं 34 / एतानि चाशुभानां नारकत्वादीनां हेतुत्वादशुभानि । | अत्र बन्धनसंघातनानि शरीरेभ्यो वर्णाद्यवान्तरभेदाश्च वर्णादिभ्यः पृथग् न विवक्ष्यन्ते इति नोक्त्स्ण्ख्याविरोध्ः॥ मूलम्-गोअकम्मं दुविहं, उच्चं नीअं च आहिअण्। उच्चं अट्ठविहं होइ, एवं नीपि आहिअण्॥ 14 ॥ ___ व्याख्या-गोत्रकर्म द्विविधं, उच्चमिक्ष्वाकुवंशादिव्यपदेशहेतु, नीचं तद्विपरीतमाख्यातं । तत्रोचमुच्चैर्गोत्रमष्टविधं भवति, एवमष्टविधं नीचमप्याख्यातं । अष्टविधत्वं चानयोर्बन्धहेतूनामष्टविधत्वात् । अष्टौ हि जातिमदाभावादय उच्चैर्गोत्रस्य बन्धहेतवः, तावन्त एव च जातिमदादयो नीचैर्गोत्रस्येति ॥ 14 ॥ मानुपूच्यौहनानि पभावक्षया UTR-3
Page #331
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 329 ॥ त्रयस्त्रिंशमध्ययनम्, gA15-16 10 D । मूलम्-दाणे लाभे अ भोगे a, उवभोगे वीरिए था। पंचविहमंतरायं, समासेण विआहि ॥ 15 ॥ व्याख्या-दाने देयवस्तुवितरणरूपे, लाभे च प्रार्थितवस्तुप्राप्तिरूपे, भोगे च सकृदुपभोग्यपुष्पादिविषये, उपभोगे पुनः पुनरुपभोग्यगृहस्यादिविषये, वीर्ये पराक्रमे तथा । अन्तरायमिति प्रक्रमः, ततश्च विषयभेदात् । पञ्चविधमन्तरायं समासेन व्याख्यातं । तत्र दानान्तरायं समासेन येन सति पात्रे देये च वस्तुनि जानन्तोपि दानफलं तन्त्र प्रवृत्तिन स्यात् 1 / लाभान्तरायं तु येन भव्येपि दातरि याबादक्षेपि याचके लाभो न स्यात् 2 / भोगान्तरायं तु येन सम्पद्यमानेप्याहारमाल्यादौ भोक्तुं न शक्नोति 3 / उपभोगान्तरायं तु येन सदपि वस्त्राङ्गनादि नोपभोक्तुं प्रभवति 4 / वीर्यान्तरायं तु यतो नीरोगो वयःस्थोपि तृणकुनीकरणेपि न क्षमते 5 / इति सूत्रचतुर्दश कार्थः ॥ 15 ॥ एवं प्रकृतयोऽभिहिताः, सम्प्रत्येतन्निगमनायोत्तरग्रन्थसम्बन्धाय चाहऋ मूलम्-एआओ मूलप्पयडीओ, उत्तराओ अ आहिआ। पएसग्गं खेत्तकाले a, भावं चादुत्तरं सुण16 __ व्याख्या-एता मूलप्रकृतय उत्तराश्चेति उत्तरप्रकृतयश्च आख्याताः । प्रदेशाः परमाणवस्तेषामग्रं परिमाणं प्रदेशाग्रं, 'खेत्तकाले अत्ति क्षेत्रकालौ च, भावं चानुभागलक्षणं कर्मणः पर्यायं चतुःस्थानिकादिरसमित्यर्थः, अत उत्तरमिति अतः प्रकृत्यभिधानादूर्द्ध शृणु कथयतो ममेति शेषः ॥ 16 ॥ तत्रादौ प्रदेशाग्रमाह प्रभवति 4 / वीणयाहारमाल्यादो भान भव्येपि दातरि या प्रति पात्रे देये चकमा ततश्च विषयभाये, UTR-3
Page #332
--------------------------------------------------------------------------
________________ उत्तराध्ययन त्रयस्त्रिंशमध्ययनम्, गा 17-18 * मूलम्-सवेसिं चेव कम्माणं, पएसग्गमणंतगं । गंठिअसत्ताईअं, अंतो सिद्धाण आहिअण्॥17॥ ___ व्याख्या-सर्वेषां चः पृत्तौ एवोऽपिशब्दार्थः, ततः सर्वेषामपि कर्मणां प्रदेशाग्रं परमाणुपरिमाणं अनन्तमेवानन्तकं । तच्चानन्तकं प्रन्थिकसत्त्वा ये ग्रन्थिदेशं गत्वापि तं भित्त्वा न कदाचिदुपरि गन्तारस्ते चाभव्या एवात्र गृखन्ते, तानतीतं तेभ्योऽनन्तगुणत्वेनातिकान्तं ग्रन्थिकसत्त्वातीतं । तथा अन्तर्मध्ये सिद्धानामाख्यातं, सिद्धेभ्यो हि कर्मपरमाणवोऽनन्तभागे एव स्युः । एकस्य जीवस्य एकसमयग्राह्यकर्मपरमाण्वपेक्षं चैतत् , अन्यथा हि सर्वजीवेभ्योप्यनन्तानन्तगुणत्वात्सर्वकर्मपरमाणूनां कथमिदमुपपद्यतेति ॥ 17 ॥ क्षेत्रमाह। मूलम्-सवजीवाण कम्मं तु, संगहे छदिसागयं । सत्वेसुवि पएसेसु, सवं सवेण बज्झगं ॥ 18 ॥ व्याख्या-सर्वजीवानां कर्म ज्ञानावरणादि, तुः पूत्तौ, संग्रहे संग्रहक्रियायां योग्यं स्यादिति शेषः, यद्वा सर्वजीवाः 'ण' इति वाक्यालङ्कारे, कर्म 'संगहेत्ति' संगृहन्ति । कीदृशं सदित्याह-'छहिसागयंति' षण्णां दिशां समाहारः षदिशं तत्र गतं स्थितं षड्दिशगतं, एतच्च द्वीन्द्रियादीनाश्रित्य नियमेन व्याख्येयं, एकेन्द्रियाणामन्यथापि सम्भवात् । यदागमः-"एगेंदिए णं भंते ! तेआकम्मपोग्गलाणं गहणं करेमाणे किं तिदिसिं जाव छहिसिं करेइ ? गोयमा ! सिअ तिदिसिं सिअ चउदिसिं सिअ पंचदिसि सि छहिसिं करेइ । बेइंदिअ-तेइंदिअ-cauridia UTR-3
Page #333
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 331 ॥ त्रयस्त्रिंशमध्ययनम्, gA19-21 पंचिंदिआ निअमा छद्दिसिंति । " तच संगृहीतं सत् केन सह कियत् कथं वा बद्धं स्यादित्याह-सवेसुवि पएसेसुत्ति' सर्वैरपि प्रदेशैरात्मसम्बन्धिभिः सर्व ज्ञानावरणादि, नत्वन्यतरदेकमेव, सर्वेणेति गम्यत्वात् प्रकृतिस्थित्यादिना प्रकारेण । बद्धं क्षीरेणोदकवदात्मप्रदेशैः श्लिष्टं तदेव बद्धकम् ॥ 18 ॥ कालमाहमूलम्-उदहिसरिसनामाणं, तीसई कोद्दिकोद्दिओ। उक्कोसिआ ठिई होई, अंतोमुहत्तं जहण्णिआ19 __आवरणिजाण दुण्हंपि, वेअणिजे तहेव य । अंतराए अ कम्मंमि, ठिई एसा विआहिआ 20 व्याख्या-उदधिना सदृशं नाम येषां तानि उदधिसदृशनामानि सागरोपमाणीत्यर्थः, तेषां त्रिंशत्कोटाकोव्यः 'उकोसिअत्ति' उत्कृष्टा भवति स्थितिः, अन्तर्मुहूर्त्त जघन्यैव जघन्यका ॥ 19 ॥ केषामित्याह-'आवरणिजाणत्ति' आवरणयोनिदर्शनविषययोर्द्वयोरपि, वेदनीये तथैव च, अन्तराये च कर्मणि स्थितिरेषा व्याख्याता । किञ्चेह वेदनीयस्यापि जघन्या स्थितिरन्तर्मुहूर्त्तमानैवोक्ताऽन्यत्र तु द्वादशमुहूर्तमाना सा सकषायस्योच्यते । यदुक्तं-"मोत्तुं अकसायठिई, बारमुहुत्ता जहन्न वेअणिएत्ति" / अकषायस्य तु समयद्वयरूपा सातवेद्यस्य स्थितिरिहैवोक्ता, तदत्र तत्त्वं तत्त्वविदो विदन्तीति ॥ 20 ॥ मलम-उदाहिसरिसनामाणं, sattari koddikoddio|mohnnijss उक्कोसा. अंत आमाहाणज्जस्स उक्कोसा, अंतोमहत्तं जहाण्णआ 21 UTR-3
Page #334
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 332 ॥ त्रयस्त्रिंश मध्ययनमू. (33) gA22-25 तेत्तीससागरोवम, उक्कोसेण विआहिआ। ठिई उ आउकम्मस्स, अंतोमुहुत्तं जहण्णिआ 22 उदहिसरिसनामाणं, वीसई कोद्दिकोद्दिओ। नामगोत्ताण उक्कोसा, अहमुहुत्ता जहण्णिआ 23 व्याख्या स्पष्टानि ॥ 21 ॥ 22 ॥ 23 // अथ भावमाहमूलम्-siddhANa'NaMtabhAgo a, अणुभागा भवंति u। सवेसुवि पएसग्गं, सबजीवेसाइच्छिअं ॥ 24 ॥ ___ व्याख्या-सिद्धानामनन्तभागेऽनुभागा रसविशेषा भवन्ति, तुः पूर्तो, अयञ्चानन्तभागोऽनन्तसंख्य एवेति । तथा सर्वेष्वपि प्रक्रमादनुभागेषु प्रदिश्यन्त इति प्रदेशा बुद्ध्या विभज्यमानास्तदविभागैकदेशास्तेषामग्रं परिमाणं प्रदेशाग्रं 'सबजीवेसइच्छिति' सर्वजीवेभ्योऽतिक्रान्तं, ततोपि तेषामनन्तगुणत्वादिति सूत्रनवकार्थः ॥ 24 ॥ अध्ययनार्थोपसंहारपूर्वमुपदेशमाह मूलम्-तम्हा एएसि कम्माणं, अणुभागे विआणिआ । एएसिं संवरे चेव, खवणे अ जए बुहेत्ति बेमि ॥ 25 ॥ व्याख्या-यस्मादेवंविधाः प्रकृतिबन्धादयस्तस्मादेतेषां कर्मणामनुभागानुपलक्षणत्वात् प्रकृतिबन्धादींश्च विज्ञाय UTR-3
Page #335
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 333 ॥ त्रयस्त्रिंशमध्ययनम्. विशेषेण कटुविपाकत्वलक्षणेन भवहेतुत्वलक्षणेन च ज्ञात्वा एतेषां कर्मणामनुपात्तानां संवरे निरोधे, चः समु चये एवोऽवधारणे भिन्नक्रमः सोऽग्रतो योक्ष्यते, क्षपणे च पूर्वोपात्तानां निर्जरणे 'जएत्ति' यततैव यत्नं kuryAPI देव बुधो धीमानिति सूत्रार्थः ॥ 25 ॥ इति ब्रवीमीति प्राग्वत् ॥ 33 ॥ य्याय् इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय-12 श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ त्रयस्त्रिंशमध्ययनं सम्पूर्णम् ॥ 33 ॥ हन्छन्डामहन्मान्महन्महान् UTR-3
Page #336
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 334 ॥ COXOXO ONOOMOONOA "सूरिं श्रीविजयानन्दं, विजयानन्दकारकम् । "आत्माराम " इति ख्यातं वन्दे सद्गुणलब्धये ॥ 1 ॥ KKKKKN त्रयस्त्रिंशमध्ययनं सम्पूर्णम् ॥ 33 ॥ " वल्लभ विजयस्त्वेष, शिष्य शिष्यस्य शिष्यकः । निर्त्य, स्मरति यं भक्त्या, स ददातु सदा सुखम् ॥ 1 ॥ " UTR-3
Page #337
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 335 ॥ ॥ अथ चतुस्त्रिंशमध्ययनम् ॥ चतुचिंशमध्ययनम्, गा 1-2 ॥AUM॥ उक्तं त्रयस्त्रिंशमध्ययनमथ चतुर्विंशं लेश्याध्ययनमारभ्यते, अस्य चायं सम्बन्धोऽनन्तराध्ययने कर्मप्रकृतय उक्तास्तत्स्थितिश्च लेश्यावशात् स्यादितीह ता उच्यन्ते, इति सम्बन्धस्यास्येदमादिसूत्रम्मूलम्-लेसज्झयणं पवक्खामि, आणुपुवि जहक्कम । छण्हपि कम्मळेसाणं, अणुभावे सुणेह मे ॥ 1 ॥ ____ व्याख्या-लेश्यावाचकमध्ययनं लेश्याध्ययनं प्रवक्ष्यामि, आनुपूर्वेत्यादि प्राग्वत् । तत्र षण्णामपि कर्मलेश्यानां कर्मस्थितिविधातृतत्तद्विशिष्टपुद्गलरूपाणामनुभावान् रसविशेषान् शृणुत मे कथयत इति शेषः ॥ 1 ॥ एतदनुभावाश्च नामादिप्ररूपणे कथिता एव भवन्तीति तत्प्ररूपणाय द्वारसूत्रमाहमूलम्-णामाइंवण्णरसगंधफासपरिणामलक्खणं त्थान्न्ण्। ठींगइंच आउं, लेसाणंतु सुणेह मे ॥ 2 ॥ व्याख्या-नामानि वर्ण-रस-गन्ध-स्पर्श-परिणाम-लक्षणमिति पण्णां समाहारः, परिणामश्चात्र जघन्यादिः, लक्षणं पञ्चाश्रवसेवादि, स्थानमुत्कर्षापकर्षरूपं, स्थितिमवस्थानकालं, गतिं च नरकादिकां यतो याऽवाप्यते, आयु र्जीवितं यावति तत्रावशिष्यमाणे आगामिभवलेश्यापरिणामस्तदिह गृह्यते, लेश्यानां तु शृणुत मे वदत इति सूत्रार्थः ॥ 2 ॥ यथोद्देशं निर्देश इत्यादौ नामान्याह UTR-3
Page #338
--------------------------------------------------------------------------
________________ उत्तराध्ययन मध्ययनम्, गा 3-6 मूलम्-किण्हा 1 नीला 2 य काऊ 3 य, तेऊ 4 पम्हा 5 तहेव य । सुक्कलेसा य 6 छटा u, नामाई तु जहक्कम ॥ 3 ॥ ब्याख्या-स्पष्टा ॥ 3 ॥ वर्णानाहमूलम्-जीमूतनिद्धसंकासा, ग्व्ल्रिदृग्स्न्निभा। खंजंजणनयणनिभा, किण्हलेसा उ व्न्न्न्नो॥4॥ व्याख्या-'जीमूतनिद्धसंकासत्ति' प्राकृतत्वात् खिग्धजीमूतसंकाशा, गवलं महिपशृङ्ग-रिष्टकः काकः-फलविशेषो वा तत्सन्निभा, 'खंजत्ति' खञ्जनं स्नेहाभ्यक्तशकटाक्षघर्षणोद्भवं-अञ्जनं कज्जलं-नयनमित्युपचारान्नयनमध्यवर्तिनी कृष्णतारा-तन्निभा, कृष्णलेश्या तु वर्णतो वर्णमाश्रित्य परमकृष्णेत्यर्थः ॥ 4 ॥ मूलम्-नीलासोगसंकासा, चास्पिच्छ्स्म्प्प्भा। वेरुलियनिद्धसंकासा, नीललेसा उ व्न्न्न्नो॥5॥ व्याख्या-नीलाशोकसंकाशा रक्ताशोकापोहार्थमिह नीलग्रहणं, 'वेरुलियनिद्धसंकासत्ति' स्निग्धवैदयसङ्काशा अतिनीलेत्यर्थः ॥ 5 ॥ मूलम्-अयसीपुप्फसंकासा, कोइलच्छदसन्निभा । पारेवयगीवनिभा, काउलेसा उ वण्णओ ॥ 6 ॥ व्याख्या-अतसी धान्यविशेषस्तत्पुष्पसङ्काशा, कोकिलच्छदस्तैलकण्टकस्तत्सन्निभा, पाठान्तरे कोकिलछविसनिभा, पारापतग्रीवानिमा, कापोतलेश्या तु वर्णतः, किञ्चित्कृष्णा किश्चिद्रक्तेति भावः ॥ 6 ॥ UTR-3
Page #339
--------------------------------------------------------------------------
________________ मध्ययनम्, गा 710 उत्तराध्ययन * मूलम्-हिंगुलधाउसंकासा, त्रुन्नाइच्च्स्न्निभा। सुअतुंडपईवनिभा, तेउलेसा उ वण्णओ ॥ 7 ॥ ॥ 337 // व्याख्या-इह धातुगैरिकादिः, 'सुअतुंड' इत्यादि-शुकस्य तुण्डं मुखं तच प्रदीपश्च तन्निभा रक्तेत्यर्थः ॥ 7 ॥ मूलम्-हरियालभेयसंकासा, ह्लिदाभेय्स्न्निभा। सणासणकुसुमनिभा, पम्हलेसा उ व्न्न्न्नो॥8॥ व्याख्या-हरितालस्य यो भेदो द्विधाभावस्तत्सङ्काशा, भिन्नस्य हि तस्य वर्णः प्रकृष्टः स्यादिति भेदग्रहणम् , हरिद्राभेदसन्निभा, सणो धान्यविशेषः-असनो बीयकस्तयोः कुसुमं तन्निभा पीतेत्यर्थः ॥ 8 ॥ मूलम्-संखंककुंदसंकासा, खीरधारासमप्पभा । रययहारसंकासा, सुक्कलेसा उ वण्णओ ॥ 9 ॥ ___ व्याख्या-शङ्खः प्रतीतः, अङ्को मणिविशेषः, कुन्दं कुन्दपुष्पं, तत्सङ्काशा, क्षीरधारासमप्रभा, पात्रस्थस्य हि तस्य तद्वशादन्यथात्वमपि स्यादितीह धाराग्रहणम् । शेष व्यक्तमिति सूत्रषट्कार्थः ॥ 9 ॥ रसानाह मूलम्-जह कडुअतुंबगरसो, निंबरसो कडुअरोहिणिरसो वा। एत्तोवि अणंतगुणो, रसो उ किण्हाइ नायवो ॥ 10 ॥ व्याख्या-यथा कटुकतुम्बकरसो निम्बरसः कटुकरोहिणी त्वविशेषः तद्रसो वा यथेति सर्वत्र योज्यम् । इतो. प्यनन्तगुणोऽनन्तसंख्येन राशिना गुणितो रसस्तु कृष्णाया ज्ञातव्यः ॥ 10 ॥ UTR-3
Page #340
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 338 ॥ चतुर्विंशमध्ययनम्. (34) gA11-14 मूलम्-जह तिकडुअस्स य रसो, तिक्खो जह हत्थिपिप्पलीए वा । ___एत्तोवि अणंतगुणो, रसो उ नीलाइ नायवो ॥ 11 ॥ व्याख्या-त्रिकटुकस्य शुण्ठीपिप्पलीमरिचरूपस्य, हस्तिपिप्पल्या गजपिप्पल्याः ॥ 11 ॥ मूलम्-जह तरुणांबगरसो, तुबरकविट्रस्स वावि जारिसो। ___एत्तोवि अणंतगुणो, रसो उ काऊइ नायवो ॥ 12 ॥ व्याख्या-तरुणमपक्कं आम्रकमाम्रफलं तद्रसः, तुबरं सकषायं यत् कपित्थं कपित्थफलं तस्य वापि याशको रस इति प्र्क्र्म्ः॥ 12 ॥ मूलम्-जह परिणयंबगरसो, पक्ककविटुस्स वावि जारिसो। एत्तोवि अणंतगुणो, रसो उ तेऊइ नायवो व्याख्या-यथा परिणताम्रकरसः किञ्चिदम्लो मधुरश्चेति भावः ॥ 13 ॥ मलम-वरवारुणीड व रसो, विविहाण व आसवाण जारिसो। रगस्स व रसो, एत्तो पम्हाए परएणं ॥ 14 ॥ व्याख्या-वरवारुणी प्रधानमदिरा तस्या वा यादृशक इति सम्बन्धः, विविधानां वा आसवानां पुष्पोत्पन्नम UTR-3
Page #341
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 339 ॥ चतुस्त्रिंशमध्ययनम्. गा 15-17 3 द्यानां यादृशको रस इति योगः, मधु मद्यविशेषो मैरेयं सरकस्तयोः समाहारे मधुमैरेयं तस्य वा रसो यादृशकः, अतो वरवारुण्यादिरसात् पद्माया रसः परकेण, अनन्तगुणत्वात्तदतिक्रमण वर्त्तते इति शेषः, अयं च किञ्चिदम्लः कषायो मधुरश्चेति भावनीयम् ॥ 14 ॥ मूलम्-खजूरमुद्दियरसो,खीररसो खंडसक्कररसो वा। एनोवि अणंतगुणो, रसो उसुक्काइ नायवो ॥ 15 ॥ व्याख्या-अत्र मृवीका द्राक्षा, शेषं व्यक्तमिति सूत्रषट्कार्थः ॥ 15 ॥ गन्धमाह मूलम्-जह गोमडस्स गंधो, सुणगमडस्स व जहा अहिमडस्स । एत्तो वि अणंतगुणो, लेसाणं अप्पसत्थाणं ॥ 16 ॥ व्याख्या-'अप्पसत्थाणंति' अप्रशस्तानां कृष्ण-नील-कापोतानाम् ॥ 16 ॥ मूलम्-जह सुरहिकुसुमगंधो, गंधवासाण पिस्स्मान्नान्न्ण्। एत्तो वि अणंतगुणो, पसत्थलेसाण तिण्हंपि व्याख्या-'गंधवासाणंति' गन्धाश्च कोष्टपुटपाकनिष्पन्ना वासाश्चेतरे गन्धवासाः, इह च गन्धवासाङ्गान्येवोपचारादेवमुक्तानि, तेषां पिष्यमाणानां चूर्ण्यमानानां यथा गन्ध इति प्रक्रमः । 'पसत्थलेसाणंति' प्रशस्तलेश्यानां तेजः-पम-शुक्लानाम् । इह चानुक्तोपि गन्धविशेषो लेश्यानां तारतम्येनावसेय इति सूत्रद्वयार्थः ॥ 17 ॥ स्पर्शमाह UTR-3
Page #342
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 34 ॥ चतुस्त्रिंशमध्ययनम्. (34) गा 18-20 मूलम्-जह करगयस्स फासो, गोजिब्भाए व सागपत्ताणं । एत्तोवि अणंतगुणो, लेसाणं अप्पसत्थाणं ॥ 18 ॥ व्याख्या-यथा 'करगयस्सत्ति' क्रकचस्य स्पर्शो गोजिह्वायाः शाको वृक्षविशेषस्तत्पत्राणां च स्पर्श इति प्र्क्र्म्ः। इतोप्यनन्तगुणः कर्कशः लेश्यानां अप्रशस्तानां य्था-क्र्म्मित्य्र्थ्ः॥ 18 ॥ मलम्-जह बरस्स व फासो, नवणीअस्स व सिरीसकसमाणं । __एत्तोवि अणंतगुणो, पसत्थलेसाण तिण्डंपि ॥ 19 ॥ __ व्याख्या-यथा बूरस्य वनस्पतिविशेषस्य स्पर्शो नवनीतस्य वा शिरीषकुसुमानां एतस्मादप्यनन्तगुणः सुकुमारो यथाक्रमं प्रशस्तलेश्यानां तिसृणामपीति सूत्रद्वयार्थः ॥ 19 ॥ परिणामद्वारमाह मूलम्-तिविहो व नवविहो वा, सत्तावीसैविहिक्कसीओ वा। - दुसओ तेआलो वा, लेसाणं होइ परिणामो ॥ 20 ॥ व्याख्या-त्रिविधो वा नवविधो वा सप्तविंशतिविध एकाशीतिविधो वा 'दुसओ तेआलो वत्ति' त्रिचत्वारिंशदधिकद्विशतविधो वा लेश्यानां भवति परिणामस्तत्तद्रूपगमनात्मकः । तत्र त्रिविधो जघन्यमध्यमोत्कृष्टभेदेन, नव UTR-3
Page #343
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 341 ॥ चतुस्विंशमध्ययनम्. gA21-22 विधो यदा एषामपि स्वस्थानतारतम्यचिन्तायां प्रत्येकं जघन्यादित्रयेण गुन्न्ना। एवं पुनः पुनस्त्रिभिर्गुणने सप्तविंशतिविधत्वादिभावनीयम् । उपलक्षणं चैतत् , एवं तारतम्यचिन्तायां हि संख्यानियमस्याभावात् । तथा च prajJApanA"kaNhalesANaM भंते ! कैविहं परिणामं परिणमै ? गोयमा ! तिविहं वा नवविहं वा सत्तावीसैविहं वा एक्कासीइविहं वा तेआलादुसयविहं वा बहुं वा बहुविहं वा परिणाम परिणमै । एवं जाव सुक्कलेसा" इति सूत्रार्थः ॥ 20 ॥ लक्षणद्वारमाहमूलम्-पंचासवप्पवत्तो, तीहिं अगुत्तो छसु अविरओ अ । तिवारंभपरिणओ, खुदो साहस्सिओ नरो ॥ 21 ॥ निद्धंधसपरिणामो, निस्संसो अजीण्दिओ। एअजोगसमाउत्तो, कण्हलेसं तु परिणमे ॥ 22 ॥ व्याख्या-पञ्चाश्रवप्रवृत्तः, त्रिभिः प्रक्रमान्मनोवाक्कायैरगुप्तः, षट्सु जीवनिकायेषु अविरतस्तदुपमईकत्वादिनेति शेषः, तीब्राः उत्कटाः स्वरूपतोऽध्यवसायतो वा आरम्भाः सावधच्यापारास्तत्परिणतस्तदासक्तः, क्षुद्रः सर्वस्याप्यहितैषी, सहसाऽनालोच्य प्रवर्त्तते इति साहसिकश्चौर्यादिदुष्कर्मकारीत्यर्थः, नरः उपलक्षणत्वात् स्यादिर्वा ॥ 21 ॥ 'निद्धंधसत्ति' ऐहिकामुष्मिकापायशङ्काविकलः परिणामो यस्य स तथा, 'निस्संसोत्ति' निस्त्रिंशो जीवान् निघ्नन् UTR-3
Page #344
--------------------------------------------------------------------------
________________ चतुस्त्रिंशमध्ययनम्. (34) gA23-24 उत्तराध्ययन मनागपि न शङ्कते, अजितेन्द्रियः, एतेऽनन्तरोक्तास्ते च ते योगाश्च व्यापारा एतद्योगास्तैः समायुक्तोऽन्वित एत्॥342॥ द्योगसमायुक्तः कृष्णलेश्यां तुरेवकारार्थस्ततः कृष्णलेश्यामेव परिणमेत् । तद्व्यसाचिव्येन तथाविधद्रव्यसम्पर्कात् स्फटिकमिव तद्पतां भजेत् । उक्तं हि-"कृष्णादिद्रव्यसाचिव्यात् , परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ॥ 1 ॥ " इति ॥ 22 ॥ तथामूलम्-इस्सा-अमरिस-अतवो, अविज माया अहीरिया। गेही पओसे य सढे, पमत्ते र्स्लोलुए॥23॥ मूलम्-सायगवेसए अ आरंभाविरओ खुद्दो साहस्सिओ न्रो। ___ एअजोगसमाउत्तो, नीललेसं तु परिणमे ॥ 24 ॥ व्याख्या-ईर्षा च परगुणासहनं, अमर्षश्च रोषात्यन्ताभिनिवेशः, अतपश्च तपो विपर्ययोऽमीषां समाहारः । अविद्या कुशास्त्ररूपा, माया प्रतीता, अहीकता असदाचारगोचरो लज्जाभावः, गृद्धिर्विषयलाम्पट्यं, प्रदोषश्च प्रद्वेषः, | अभेदोपचाराचेह सर्वत्र तद्वान् जन्तुरेवमुच्यते । शठो धृष्टः, प्रमत्तः प्रकर्षेण जातिमदाद्यासेवनेन मत्तः प्रमत्तो रसेषु लोलुपः लम्पटो रसलोलुपः ॥ 23 ॥ सातं सुखं तद्वेशकश्च कथं मे सुखं स्यादिति बुद्धिमान् , आरम्भात् प्राण्युप24 * मर्दादविरतः, शेषं प्राग्वत् ॥ 24 ॥ UTR-3
Page #345
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 343 ॥ चतुर्विंशमध्ययनम्. gA25-28 - मूलम्-वंके वंकसमायारे, निअडिल्ले अन्नुजुए। पलिउंचग ओवहिए, मिच्छदिट्ठी अणारिए ॥ 25 ॥ उप्फालगदुटुवाई a, तेणे आवि अ म्च्छ्री। एयजोगसमाउत्ते, काऊलेसं तु परिणमे ॥ 26 ॥ व्याख्या-वको वचसा, वक्रसमाचारः क्रियया, निकृतिमान् मनसा, अनृजुकः कथमपि ऋजूक मशक्यः, परिकुञ्चकः खदोपप्रच्छादकः, उपधिश्छद्म तेन चरत्यौपधिकः सर्वत्र व्याजतः प्रवृत्तिः, एकार्थिकानि वैतानि, मिथ्यादृष्टिरनार्यश्च ॥ 25 ॥ 'उप्फालगत्ति' येन पर उत्प्रास्यते तदुत्प्रासकं, दुष्टं च रागादिदोषवद्यथा भवत्येवं वदनशील उत्प्रासकदुष्टवादी, चः समुच्चये । स्तेनश्चौरः चापि समुच्चये । मत्सरी परसम्पदोऽसासहिः शेष प्राग्वत् ॥ 26 ॥ मूलम्-नीआवित्ती अचवले, अमाई अकुतूहले । विणीयविणए दंते, जोगवं उवहाणवं ॥ 27 ॥ पियधम्मे दढधम्मे, वजभीरू हिएसए । एयजोगसमाउत्ते, तेउलेसं तु परिणमे ॥ 28 ॥ व्याख्या-नीचैर्वृत्तिर्मनोवाकायैरनुत्सित्तोऽचपलः, अमायी, अकुतूहलः, विनीतविनयः स्वभ्यस्तगुर्वाधुचितप्रवृत्तिः, अत एव दान्तः, योगः खाध्यायादिव्यापारस्तद्वान्, उपधानवान् विहितशास्त्रोपचारः ॥ 27 ॥ 'पिय' इत्यादि-तत्र 'वजभीरूत्ति' अवद्यभीरर्हितैषको मुक्तिगवेषकः, शेषं प्राग्वत् ॥ 28 ॥ UTR-3
Page #346
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 344 ॥ चतुर्विंशमध्ययनम्. gA29-33 मूलम् -पयणुकोहमाणे a, मायालोभे अ पयणुए । पसंतचित्ते दंतप्पा, जोगवं उवहाणवं ॥ 29 ॥ तहा पयणुवाई य, उवसंते जीण्दिए। एयजोगसमाउत्ते, पम्हलेसं तु परिणमे ॥ 30 ॥ व्याख्या-प्रतनुक्रोधमानः चः पूतौ माया लोभश्च प्रतनुको यस्येति शेषः, अत एव प्रशान्तचित्तो दान्तात्मा 'तहा पयणु' इत्यादि-तथा प्रतनुवादी खल्पभाषकः उपशान्तोऽनुद्भटत्वेनोपशान्ताकारः, शेषं प्राग्वत् ॥ 30 ॥ मूलम्-अदृरुद्दाणि वजित्ता, धम्मसुक्काणि झायए । पसंतचित्ते दंतप्पा, समिए गुत्ते य गुत्तिसु ॥ 31 ॥ सरागे वीअरागे वा, उवसंते जींदिए । एअजोगसमाउत्ते, सुक्कलेसं तु परिणमे ॥ 32 ॥ व्याख्या-आरउइद्रे वर्जयित्वा धर्मशुक्ले ध्यायति यः, कीदृशः सन्नित्याह-प्रशान्तचित्त इत्यादि, समितः समि तिमान् , गुप्तो निरुद्धाशुभयोगः 'गुत्तिसुत्ति' गुप्तिभिः, सरागे स च सरागोऽक्षीणानुपशान्तकषायो वीतरागस्तद्विपरितो वा उपशान्तो जितेन्द्रियः एतद्योगसमायुक्तः शुक्ललेश्यां तु परिणमेत् , विशिष्टलेश्यापेक्षं चैतल्लक्षणाभिधानं तेन न देवादिभिर्व्यभिचार इति सूत्रद्वादशकार्थः ॥ 31 ॥ 32 ॥ स्थानद्वारमाह। मूलम्-अस्संखेजाणोसप्पिणीण उसप्पिणीण जे समया । संखाईआ लोगा, लेसाणं डंति ठाणाई 33 व्याख्या-असंख्येयानामवसर्पिणीनां तथोत्सर्पिणीनां ये समयाः कियन्त इत्याह-संख्यातीता लोकाः कोऽर्थः ? UTR-3
Page #347
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 345 ॥ चतुस्विंशमध्ययनम्, gA34-35 असंख्ययलोकाकाशप्रदेशपरिमाणाः तावन्तीति शेषो लेश्यानां भवन्ति स्थानानि प्रकर्षापकर्षकृतानि अशुभानां संक्ले. शरूपाणि शुभानां च विशुद्धिरूपाणीति सूत्रार्थः ॥ 33 ॥ स्थितिमाहमूलम्--मुहुत्तद्धं तु जहन्ना, तेत्तीसं सागरा मुहुत्थिआ|उकोसा होइ ठिई, नायवा किण्हलेसाए ॥ 34 ॥ ___ व्याख्या-मुहूर्ताद्धे तु कोऽर्थोऽन्तर्मुहूर्तमेव जघन्या, त्रयस्त्रिंशत्सागरोपमाणि 'मुहुत्तहिअत्ति' इहोत्तरत्र च मुह. तशब्देनोपचारान्मुहूर्त्तदेश एवोक्तः ततश्चान्तर्मुहूर्त्ताधिकानि. उत्कृष्टा भवति स्थितिर्जातव्या कृष्णलेश्यायाः, इयं चास्याः स्थितिः सप्तमपृथ्व्यां ज्ञेया । इहान्तर्मुहूर्तशब्देन पूर्वोत्तरभवसम्बन्ध्यन्तर्मुहूर्तद्वयमुक्तं द्रष्टव्यं, एवमुत्तरत्रापि । जघन्या स्थितिस्तु सर्वासामासां तिर्यग्मनुष्येष्वेवावसेया ॥ 34 ॥ __ मूलम्-मुहुत्तद्धं तु जहन्ना, दसौदही प्लिअम्स्ण्ख्भाग्म्ब्भ्हिआ। उक्कोसा होइ ठिई, नायवा नीललेसाए ॥ 35 ॥ व्याख्या-मुहूर्ताओऽन्तर्मुहर्त जघन्या, दश उदधयः सागरोपमाणि 'पलिअत्ति' पल्योपमं तस्यासंख्यभागेनाधिकानि उत्कृष्टा भवति sthitiaulleshyaayaaH| नन्वस्या धूमप्रभोपरितनप्रस्तटं यावत्सम्भवस्तत्र च पूर्वोत्तरभवान्तर्मुहर्तद्वयेनाधिकास्याः स्थितिः किं नोक्ता ? उक्तैव पल्योपमासंख्येयभागे एव तस्याप्यन्तर्मुहर्तद्वयस्यान्तर्भावात् , पल्यासंख्येयभागानां चाऽसंख्यभेदत्वादिहैतावन्मानस्यैवास्य विवक्षितत्वान्न विरोधः । एवमग्रेऽपि ॥ 35 ॥ / UTR-3
Page #348
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 346 ॥ चतुर्विंशमध्ययनम्. gA36-40 मूलम्-मुहुत्तद्धं तु जहन्ना, तिण्णुदही प्लिअम्स्ण्ख्भाग्म्ब्भ्हिआ। उक्कोसा होइ ठिई, नायबा काउलेसाए ॥ 36 ॥ व्याख्या-इयं स्थितिआलुकाप्रभोपरितनप्रस्तटे तावदायुष्केषु नारकेषु द्रष्टव्या ॥ 36 ॥ मूलम्-मुहुत्तद्धं तु जहन्ना, दुण्णुदही पलिअमसंखभागमभहिआ । ____उक्कोसा होइ ठिई, नायवा तेउलेसाए ॥ 37 ॥ व्याख्या-इयमीशानकल्पे ज्ञेया ॥ 37 ॥ मूलम्-मुहत्तद्धं तु जहन्ना, दस होंती सागरा मुहुत्थिआ। उक्कोसा होइ ठिई, नायव्वा पम्हलेसाए 38 व्याख्या-इयं ब्रह्मलोकवर्गे च बोध्या ॥ 38 ॥ मूलम्-मुहुत्तद्धं तु जहन्ना, तेत्तीसं सागरा मुहुत्थिआ। उक्कोसा होइ ठिई, नायवा सुक्कलेसाए ॥ 39 ॥ व्याख्या-एषा अनुत्तरविमानेषु मन्तव्येति सूत्रषदकार्थः ॥ 39 ॥ प्रकृतमुपसंहरन्नुत्तरग्रन्थसम्बन्धमाहमूलम्-एसा खलु लेसाणं, ओहेण ठिई उ वण्णिआ होई। causu'vi गईसु एत्तो, लेसाण ठीं तु वोच्छामि ॥ 40 ॥ UTR-3
Page #349
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 347 ॥ चतुस्त्रिंशमध्ययनम्. gA41-43 व्याख्या-'ओहेणंति' ओपेन सामान्येन ॥ 40 ॥ प्रतिज्ञातमाह मूलम्-दसवाससहस्साई, काऊए ठिई जहन्निआ होई। तिण्णुदही पलिओवम-असंखभागं च उक्कोसा ॥ 41 ॥ व्याख्या-दशवर्षसहस्राणि कापोतायाः स्थितिर्जघन्यका भवति, त्रय उदधयः सागरोपमाणि 'पलियमसंखभागं चत्ति' पल्योपमासंख्येयभागश्चोत्कृष्टा । इयं च जघन्या रत्नप्रभायामुपरितनप्रस्तटनारकाणामेतावस्थितीनां, उत्कृष्टा च वालुकाप्रभायामेतावस्थितिकनारकाणां प्रथमप्रस्तट एवेति भावनीयम् ॥ 41 ॥ मूलम्-तिण्णुदही पलिअमसंखभागो उ जहण्ण नील्त्थीइ। - दस उदही पलिओवम-असंखभागं च उक्कोसा ॥ 42 ॥ व्याख्या-नीलाया जघन्या स्थितिर्वालुकाप्रभायां, उत्कृष्टा धूमप्रभायां प्रथमप्रस्तटे ॥ 42 ॥ मूलम्-दस उदही पलिअमसंख-भागं जहन्निआ होई। तेत्तीससागराइं, उक्कोसा होई किन्न्हाए॥43॥ व्याख्या-कृष्णाया जघन्या धूमप्रभायामितरा तु तमस्तमायां, किञ्चेह नारकाणामुत्तरत्र च देवादीनां द्रव्यले. श्यास्थितिरेव चिन्यते, तद्भावलेश्यानां तु परिवर्त्तमानत्वेनान्यथापि स्थितेः सम्भवात् । यदुक्तं-"देवाण नारयाण य, दबलेसा भवंति एआओ। भावपरावत्तीए, suraNeraiANa chalesA" // 43 // UTR-3
Page #350
--------------------------------------------------------------------------
________________ uttarAdhyayana // 348 // gA44-46 mUlam-esA neraiANaM, लेसाण ठिई उ वण्णिआ होई । तेण परं वोच्छामि, तिरिअमणुस्साण देवान्न्ण्॥ * चतुस्त्रिंश मध्ययनम्. व्याख्या-'तेण परंति' ततः परम् ॥ 44 ॥ (34) मूलम्-अंतोमुहुत्तमद्धं, लेसाण ठिई जहिं जहिं जा u|तिरिआन्न् नराणं वा, वज्जित्ता केवलं लेसं ॥ 45 ॥ व्याख्या-'अंतोमुहुत्तमद्धंति' अन्तर्मुहूर्ताद्धां अन्तर्मुहूर्त्तकालं लेश्यानां स्थितिजघन्योत्कृष्टा चेति शेषः, कासामित्याह-'जहिं जहिति' यत्र यत्र पृथिव्यादौ संमूछिममनुष्यादौ वा याः कृष्णाद्याः तुः पृत्तौ, तिरश्चां नराणां वा मध्ये सम्भवन्ति तासामित्य्ध्याहार्ः। लेश्याश्च पृथिव्यपवनस्पतिवाद्याश्चतस्रः, तेजोवायुविकलसंमूछिमेष्वाद्यास्तिस्रः, शेषेषु षट् । ततश्च सर्वासामप्यासां तिर्यग्मनुष्येषु अन्तर्मुहूर्त्तमानैव स्थितिः प्राप्तेत्याह-वर्जयित्वा केवलां शुद्धां लेश्यां शुक्ललेश्यामित्यर्थः ॥ 45 ॥ अस्या एव स्थितिमाह मूलम्-मुहुत्तद्धं तु जहन्ना, उक्कोसा होइ पुचकोडी उ । नवहिं वरिसेहिं UNA, नायबा सुक्कलेसाए ॥ 46 ॥ व्याख्या-इह यद्यपि कश्चिदष्टवार्षिकः पूर्वकोट्यायुव्रतपरिणाममाप्नोति तथापि नैतावद्वयःस्थस्य वर्षपर्यायादक शुक्ललेश्यायाः सम्भव इति नवभिर्वरना पूर्वकोटिरुच्यते ॥ 46 ॥ UTR-3
Page #351
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 349 ॥ चतुस्त्रिंशमध्ययनम्. gA47-50 मूलम्-एसा तिरिअनराणं, लेसाण ठिई उ वण्णिआ होई। तेण परं वोच्छामि, लेसाण ठिई उ देवान्न्ण्॥ व्याख्या-स्पष्टम् ॥ 47 ॥ मूलम्--दसवाससहस्साइं, किण्हाए ठिई जहपिणआ होई। पलिअमसंखिज्जैमो, उक्कोसो होइ किण्हाए ॥ 48 ॥ व्याख्या-'पलिअमसंखिजैमोत्ति' पल्योपमासंख्येयतमः प्रस्तावाद्भागः, इयं च द्विधापि कृष्णायाः स्थितिरेताबदायुषां भवनपतिव्यन्तराणामेव द्रष्टव्या । इत्थं नीलकापोतयोरपि ॥ 48 ॥ मूलम्-जा किण्हाइ ठिई खल्लु, उक्कोसा सा उ स्म्य्म्ब्भ्हिआ। जहन्नेणं नीलाए, पलिअमसंखेज उक्कोसा ॥ 49 ॥ __ व्याख्या-या कृष्णायाः स्थितिः खलुर्वाक्यालङ्कारे उत्कृष्टा पल्यासंख्येयभागरूपा 'सा उत्ति' सैव समयाभ्यधिका जघन्येन नीलायाः, 'पलिअमसंखेजत्ति' पल्योपमासंख्येयभाग उत्कृष्टा, बृहत्तरश्चायं भागः पूर्वस्मादवसेयः49 मूलम्-जा नीलाए ठिई खलु, उक्कोसा उ स्म्य्म्ब्भ्हिआ। जहन्नेणं काऊए, पलिअमसंखं च उक्कोसा ॥ 50 ॥ UTR-3
Page #352
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 35 ॥ चतुस्विंशमध्ययनम्. (34) gA51-53 व्याख्या-इहापि पूर्वस्मात्पल्योपमासंख्यभागाद् बृहत्तमो भागो ज्ञेयः, शेषं प्राग्वत् ॥ 50 ॥ एवं निकायद्वयभाविनीमाद्यलेश्यात्रयस्थिति दर्शयित्वा समस्तनिकायभाविनी तेजोलेश्यास्थितिमभिधातुमाहमूलम्-तेण परं वोच्छामि, तेऊलेसा जहा सुरगणाणं । भवणवैवाणमंतर-जोइसवेमाणिआणं ca51 व्याख्या-'तेणत्ति' ततः परं प्रवक्ष्यामि तेजोलेश्यां यथेति येन प्रकारेण सुरगणानां स्यात्तथेति शेषः, केषामित्याह-भवनपतिवानमन्तरज्योतिष्कवैमानिकानां, चः पृत्तौ ॥ 51 ॥ प्रतिज्ञातमाहमूलम्-पलिओवमं जहन्ना, उक्कोसा सागरा udussnnhiaa|pliamsNkhijjennN, hoi तिभागेण तेऊए ___व्याख्या-पल्योपमं जघन्या, उत्कृष्टा द्वे सागरोपमे अधिके, केनेत्याह-पल्योपमासंख्ययेन भागेन भवति तैजस्याः स्थितिः, इयं चास्याः स्थितिवैमानिकानेवाश्रित्यावसेया, तत्र जघन्या सौधर्मे उत्कृष्टा चेशाने । उपलक्षणं चैतत् शेषनिकायतेजोलेश्यास्थितः, तत्र भवनपतिव्यन्तराणां दशवर्षसहस्राणि जघन्या, उत्कृष्टा तु व्यन्तराणां पल्यं, भवनपतीनां साधिकं सागरं, ज्योतिषां जघन्या पल्याष्टभागः, उत्कृष्टा वर्षलक्षाधिकं पल्यमिति ॥ 52 ॥ मूलम्-दसवाससहस्साइं, तेऊइ ठिई जहन्निआ होइ। दुण्णुदही पलिओवम-असंखभागं च उक्कोसा व्याख्या-अत्र सूत्रे देवसम्बन्धितैजस्याः स्थितिः सामान्येनोक्ता, इह च दशवर्षसहस्राणि जघन्याऽस्याः स्थिति UTR-3
Page #353
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 351 ॥ चतुर्विंशमध्ययनम्. gA54.55 रुच्यते, प्रक्रमानुरूप्येण तु योत्कृष्टा कापोतायाः स्थितिः सैवास्याः समयाधिका जघन्या प्राप्नोति, तदत्र तत्त्व तद्विदो वदन्तीति ॥ 53 ॥ पद्मायाः स्थितिमाह मूलम्-जातेऊए ठिई खलु, उक्कोसा सा उ स्म्य्म्ब्भ्हिआ। जहणणेणं पम्हाए, दस उ मुहुत्ताहिआई उक्कोसा ॥ 54 ॥ व्याख्या-असा उत्ति' सैव 'दस उत्ति' दशैव दवप्रस्तावात्सागरोपमाणि 'मुहुत्ताहिआइति' पूर्वोत्तरभवसत्कान्तर्मुहूर्त्ताधिकानि, इयं च जघन्या सनत्कुमारे, उत्कृष्टा बह्मलोके । आह-यदीहान्तर्मुहूर्तमधिकमुच्यते तदा पूर्वत्रापि किं न तदधिकमुक्तं ? उच्यते-देवभवलेश्याया एव तत्र विवक्षितत्वात्, प्रतिज्ञातं हि 'तेण परं वोच्छामि, लेसाण ठिई उ देवाणंति' एवं सतीहान्तर्मुहूर्त्ताधिकत्वं विरुध्यते, नैवं, अत्र हि पूर्वोत्तरभवलेश्यापि "अंतोमुहुत्तंमि गए, अंतमुहुत्तंमि सेसए चेवत्ति" वचनाद्देवभवसम्बधिन्येवेति प्रदर्शनार्थमित्थमुक्तमिति न विरोध इति भावनीयम् ॥ 54 ॥ शुक्लायाः स्थितिमाह मूलम्-जा पम्हाई ठिई खल, उक्कोसा सा उ स्म्य्म्ब्भ्हिआ। जहण्णेण सुक्काए, तित्तीसमुहुत्तमब्भहिआ ॥ 55 ॥ UTR-3
Page #354
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 352 ॥ चतुर्विंशमध्ययनम्. (34) गा 56-58 व्याख्या-'तित्तीसमुहुत्तमभहिअत्ति' त्रयस्त्रिंशन्मुहूर्ताभ्यधिकानि सागरोपमाण्युत्कृष्टेति गम्यते, अस्या जघन्या लान्तकेऽपरा त्वनुत्तरेष्विति द्वाविंशतिसूत्रार्थः ॥ 55 ॥ उक्तं स्थितिद्वारं गतिद्वारमाह मूलम्-किण्हा नीला काऊ, तिण्णिवि एआ उ अह्म्लेसाओ। एआहिं तिहिं वि जीवो, दुग्गइं उववजइ ॥ 56 ॥ व्याख्या-अत्र 'तिण्णिवित्ति' तिस्रोऽपि अधमलेश्या अप्रशस्तलेश्याः, दुर्गतिं नरकतिर्यग्गतिरूपां उपपद्यते प्राप्नोति ॥ 56 ॥ मूलम्-तेऊ पम्हा सुक्का, tiNNi'vi एआ उध्म्म्लेसाओ। एआहिं tihiM'vi जीवो, सुग्गइं उववज्जइ ___ व्याख्या-'धम्मलेसाओत्ति' धर्मलेश्या विशुद्धत्वेनासां धर्महेतुत्वात् , सुगतिं नरगत्यादिकामिति सूत्रद्वयार्थः ॥ 57 ॥ संप्रत्यायुआरावसरस्तत्र चावश्यं जीवो यल्लेश्येत्पद्यते तल्लेश्य एव म्रियते, तत्र च जन्मान्तरभाविलेश्यायाः प्रथमसमये परभवायुप उदय आहोखिचरमसमयेऽन्यथा वा ? इति संशयापोहार्थमाह-- मूलम्-लेसाहिं सवाहिं, पढमे समयंमि परिणयाहिं तु । न हु कस्सवि उववाओ, परे भवे होइ जीवस्स ॥ 58 ॥ UTR-3
Page #355
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 353 ॥ चतुर्विंशमध्ययनम्. gA59-60 व्याख्या-लेश्याभिः सर्वाभिः प्रथमसमये प्रतिपत्तिकालापेक्षया परिणताभिरात्मरूपतयोत्पन्नाभिरुपलक्षितस्येति शेषः तुः पूरणे 'न हु' नैव कस्यापि उपपाद उत्पत्तिः परे भवे भवति जीवस्य ॥ 58 ॥ तथा मूलम्-लेसाहिं सवाहि, चरमे समयंमि परिणयाहिं तु। न हु कस्सवि उववाओ, परे भवे होइ जीवस्स ॥ 59 ॥ व्याख्या-लेश्याभिः सर्वाभिश्चरमसमयेऽन्त्यसमये परिणताभिस्तु नैव कस्याप्युपपादः परे भवे भवति जीवस्य ॥ 59 ॥ कदा तह-त्याहमूलम्-अंतमुहुर्तमि गए, अंतमुहुर्तमि सेसए चेव । लेसाहिं परिणयाहिं, जीवा गच्छंति परलोगं 60 ___ व्याख्या-अन्तर्मुहूर्ते गते एव तथान्तर्मुहूर्ते शेषके चैव अवशिष्यमाण एव लेश्याभिः परिणताभिरुपलक्षिता जीवा गच्छन्ति परलोकं, अनेनान्तर्मुहूर्तावशेषे आयुषि परभवलेश्यापरिणाम इत्युक्तम्भवति । अत्र च तिर्यग्मनुष्या आगामिभवलेश्याया अन्तर्मुहूर्ते गते, देवनारकाश्च खभवलेश्याया अन्तर्मुहूर्ते शेषे परलोकं यान्तीति विशेषः । उक्तं च-"तिरिनर आगामिभव-लेसाए ऐगए सुरा निरया । पुत्वभवलेससेसे, अंतमुहुत्ते मरणमिति" ति सूत्रत्रयार्थः ॥ 60 ॥ सम्प्रत्यध्ययनार्थमुपसंहरन्नुपदेष्टुमाह UTR-3
Page #356
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 354 ॥ चतुर्विंशमध्ययनम्. gA61 मूलम्-तम्हा एआण लेसाणं, अणुभागे विआणिआ । अप्पसत्था उ वजित्ता, पसत्था उ अहिट्ठिजासित्ति बेमि ॥ 61 ॥ व्याख्या-यस्मादेता अप्रशस्ता दुर्गतिहेतवः प्रशस्ताश्च सुगतिहेतवः तस्मादेतासां लेश्यानामनुभावं उक्तरूपं विज्ञाय अप्रशस्ता वर्जयित्वा प्रशस्ता अधितिष्ठेद्भावप्रतिपत्त्याश्रयेन्मुनिरिति शेषः, उभयत्रापि तुः पृत्तौ इति सूत्रार्थः ॥ 61 ॥ इति ब्रवीमीति प्राग्वत् ॥ आ इति shriitpaagcchiiymhopaadhyaayshriivimlhrssgnnimhopaadhyaayshriimunivimlgnnishissyopaadhyaay| श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ चतुत्रिंशत्तममध्ययनं सम्पूर्णम् ॥ 34 ॥ UTR-3
Page #357
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 355 ॥ ॥ अथ पञ्चत्रिंशमध्ययनम् ॥ पञ्चत्रिंशमध्ययनम्. gA1-2 अहम् ॥ उक्तं चतुस्त्रिंशमध्ययनमथानगारमार्गगत्याख्यं पञ्चत्रिंशमारभ्यते, अस्य चायं सम्बन्धः-इहानन्तराध्ययनेऽप्रशस्ता लेश्यास्त्यक्त्वा प्रशस्ता एवाश्रयणीया इत्युक्तं, तच्च गुणवता भिक्षुणा सम्यकर्तुं शक्यमिति इह तद्गुणा उच्यन्त इति सम्बन्धस्यास्येदमादिसूत्रम्मूलम्-सुणेह मेगग्गमणा, मग्गं बुद्धेहिं देसिअं । जमायरंतो भिक्खू , दुक्खाणंतकरो भवे ॥ 1 ॥ व्याख्या-शृणुत मे वदत इति शेषः, हे शिष्याः ! यूयं एकाग्रमनसोऽनन्यचित्ताः, किं तदित्याह-मार्ग मुक्ते। रिति प्रक्रमः, बुद्धैरहंदाद्यैर्देशितं, यमाचरन्नासेवमानो भिक्षुः दुःखानामन्तकरो भवेत्सकलकर्मनिर्मूलनादिति भावः ॥ 1 ॥ प्रतिज्ञातमेवाहमूलम्-गिहवासं परिच्चज, पवजं अस्सिए मुन्नी। इमे संगे विआणेजा, जेहिं सजंति माणवा ॥ 2 ॥ व्याख्या-गृह वासं परित्यज्य प्रव्रज्यामाश्रितो मुनिः इमान् प्रतिप्राणिप्रतीतत्वेन प्रत्यक्षान् सङ्गान् पुत्रकलत्रा UTR-3
Page #358
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 356 ॥ पञ्चत्रिंशमध्ययनम्. (35) गा 3-5 दीन् विजानीयात् , भवहेतवोऽमी इति विशेषेणावबुध्येत, ज्ञानस्य च विरतिफलत्वात् प्रत्याचक्षीतेति भावः । सङ्गशब्दव्युत्पत्तिमाह-यैः सज्यन्ते प्रतिबन्धं भजन्ति मानवा उपलक्षणत्वादन्येऽपि जन्तवः ॥ 2 ॥ मूलम्-तहेव हिंसं अलिअं, चोजं अब्बंभसेवणं । इच्छा कामं च लोभं च, संजओ प्रिव्जे॥3॥ न्याख्या-तथेति समुच्चये, एवेति पूरणे, हिंसामलीक चौर्यमब्रह्मसेवन इच्छारूपः काम इच्छाकामस्तं च अप्राप्तवस्तुवाञ्छारूपं लोभं च लब्धवस्तुविषयगृद्धिरूपं अनेनोभयेनापि परिग्रह उक्तस्ततः परिग्रहं च संयतः परिवर्जयेत् ॥ 3 ॥ तथामूलम्-मणोहरं चित्तघरं, मल्लधूवेण वासि। सकवाडं पंडरुल्लोअं, मणसावि न पत्थए ॥ 4 ॥ व्याख्या-मनोहरं मनोज्ञं चित्रप्रधानं गृहं चित्रगृहं माल्यधूपेन वासितं सकपाटं पाण्डुरोलोचं मनसाप्यास्तां वचसा न प्रार्थयेत्, किं पुनः तत्र तिष्ठेदिति भाव्ः॥4॥ किं पुनरेवमुपदिश्यते ? इत्याहमूलम्-इंदिआणि उ भिक्खुस्स, तारिसम्मि उबस्सए । दुक्कराई निवारेउं, कामरागविवडणे ॥ 5 ॥ व्याख्या-इन्द्रियाणि तुरिति यस्माद्भिक्षोस्तारशे उपाश्रये दुष्कराणि करोतेः सर्वधात्वर्थव्याप्तत्वात् दुःशकानि निवारयितुं खखविषयेभ्य इति गम्यते, कामरागविवर्द्धने विषयाभिष्वङ्गपोषके इत्युपाश्रयविशेषणम् ॥ 5 ॥ तर्हि क स्थेयमित्याह UTR-3
Page #359
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 357 ॥ पञ्चत्रिंशमध्ययनम्. गा 6-8 * मूलम्-सुसाणे सुन्नगारे वा, रुक्खमूले वा एग्गो। पैरिके परकडे वा, वासं तत्थाभिरोअए ॥ 6 ॥ व्याख्या-श्मशाने शून्यागारे वा वृक्षमूले वा एकको रागादिवियुक्तोऽसहायो वा प्रतिरिक्ते रूयाद्यसङ्कले परकृते परैर्निष्पादिते खार्थमिति शेषः, वा समुच्चये, वासमवस्थानं तत्र श्मशानादी अभिरोचयेद्भिक्षुरिति योगः ॥ 6 ॥ मूलम्-फासुअंमि अणाबाहे, इत्थीहिं अणभिदुए । तत्थ संकप्पए वासं, भिक्खू परमसंजए ॥ 7 ॥ ___ व्याख्या-प्रासुके अचित्तीभूतभूभागे अनाबाधे कस्याम्यावाधारहिते स्त्रीभिरुपलक्षणत्वात् पण्डकादिभिश्च अनभिद्रुतेऽदूषिते, तत्र प्रागुक्तविशेषणे श्मशानादौ सङ्कल्पयेत्कुर्याद्वासं भिक्षुः, परमो मोक्षस्तदर्थं संयतः परमसंयतः । प्राय वासं तत्राभिरोचयेदित्युक्ते रुचिमात्रेणैव कश्चित्तुष्येदिति तत्र सङ्कल्पयेद्वासमित्युक्तम् ॥ 7 ॥ ननु ? किमिह परकृत इति विशेषणमुक्तमित्याशंक्याहमूलम्-न सयं गिहाई कुविजा, नेव अन्नेहिं कार्वे। गिहकम्मसमारंभे, भूआणं दिस्सए वहो ॥ 8 ॥ व्याख्या-न खयं गृहाणि कुर्वीत नैवान्यैः कारयेदुपलक्षणत्वान्नापि कुर्वन्तमन्यमनुमन्येत, किमिति यतो गृहकर्म इष्टकामृदानयनादि तस्य समारम्भः प्रवर्तनं गृहकर्मसमारम्भः तस्मिन् भूतानां प्राणिनां रश्यते वधः ॥ 8 ॥ कतरेषामित्याह UTR-3
Page #360
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 358 ॥ पञ्चत्रिंशमध्ययनम्. गा 2-12 मूलम्-तसाणं थावराणं च, सुहुमाणं बायराण य । गिहकम्मसमारंभ, संजओ प्रिव्जे॥9॥ व्याख्या-प्रसाणां स्थावराणां सूक्ष्माणां शरीरापेक्षया बादराणां च तथैव तस्माद्गृहकर्मसमारम्भं संयतः परिवर्जयेत् ॥ 9 ॥ अन्यच्चमूलम्-तहेव भत्तपाणेसु, पयणपयावणेसु अ । पाणभूयदयहाए, न पए न पयावए ॥ 10 ॥ व्याख्या-तथैवेति प्राग्वदेव भक्तपानेषु पचनपाचनेषु च वधो दृश्यते इति प्रागुक्तेन सम्बन्धः, ततः किमित्याह-प्राणास्त्रसा भूतानि पृथिव्यादीनि तद्दयार्थ न पचेत् न पाचयेत् ॥ 10 ॥ अमुमेवार्थ स्पष्टतरमाहमूलम्-जलधन्ननिस्सिआ पाणा, पुद्ध्विक्त्त्त्त्निस्सिआ|ह्म्म्ति भत्तपाणेसु, तम्हा भिक्खू न पयावए । __व्याख्या-जले धान्ये च निश्रिता ये तत्रान्यत्र वा उत्पद्य तन्निश्रया स्थितास्ते अलधान्यनिश्रिताः पूतरकेलिकापिपीलिकादयो जीवा एवं पृथ्वीकाष्ठनिश्रिताः, इन्यन्ते भक्तपानेषु प्रक्रमात्पच्यमानेषु, यत एवं तस्मात् भिक्षुर्न पाचयेत् , अपेर्गम्यत्वान्न पाचयेदपि कथं पुनः स्वयं पचेत् ? अनुमतिनिषेधोपलक्षणं चैतत् ॥ 11 ॥ तथामूलम्-विसप्पे सवओ धारे, भुपान्निविन्नास्न्ने|न्त्थि जोइसमे सत्थे, तम्हा जोइं न दीवए ॥ 12 व्याख्या-विसर्पति खल्पमपि बहु व्याप्नोतीति विसर्प, सर्वतो धारं सर्वदिस्थितजीवोपघातकत्वात्, अत । UTR-3
Page #361
--------------------------------------------------------------------------
________________ पञ्चत्रिंश उत्तराध्ययन ॥ 359 ॥ मध्ययनम्. gA13-15 ल्ल्ह् एव बहुप्राणिविनाशनं नास्ति ज्योतिःसमं वह्नितुल्यं शस्त्रं, यस्मादेवं तस्मात् ज्योतिर्न दीपयेत् ॥ 12 ॥ ननु ? पचनादौ जीववधः स्यान्न तु क्रयविक्रययोस्ततो युक्त एवाभ्यां निर्वाह इति कस्खचिदाशङ्का स्यादिति तदपोहार्थमाहमूलम्-हिरणं जायरूवं च, मणसावि न पत्थए । समलेटुकंचणे भिक्खू , विरए कयविक्कए ॥ 13 ॥ ___ व्याख्या-हिरण्यं कनकं, जातरूपं च रूप्यं, चकारोऽनुक्ताशेषधनधान्यादिसमुच्चये, मनसापि न प्रार्थयेद्भिक्षुरिति योगः, कीदृशः सन् ? समे प्रतिबन्धाभावात्तुल्ये लेष्टुकाञ्चने यस्य स समलेष्टुकाञ्चनो भिक्षुः विरतो निवृत्तः क्रयविक्रये क्रयविक्रयविषये ॥ 13 ॥ कुत एवमित्याहमूलम्-किणंतो कइओ होइ, विकिणंतो अ वान्निओ। कयविकयंमि वढ्तो, भिक्खू न हवै तारिसो __ व्याख्या-क्रीणन् परकीयं वस्तु मूल्येनाददानः क्रायको भवति, तथाविधेतरलोकसदृश एव स्यात्, विक्रीणानश्च खकीयं च वस्तु परस्य ददद्वणिग् भवति, वाणिज्यप्रवृत्तत्वादिति भावः । अत एव क्रयविक्रये वर्तमानः प्रवर्त्तमानो भिक्षुर्न भवति तादृशो यादृशः समयेऽभिहितः ॥ 14 ॥ ततः किं कार्यमित्याहमूलम्-भिक्खिअवंन केअव्ण्,भिक्खुन्नाभिक्ख्व्त्तिन्ना। कयविकओमहादोसो, भिक्खावित्ती सुहावहा UTR-3
Page #362
--------------------------------------------------------------------------
________________ उत्तराध्ययन पश्चत्रिंशमध्ययनम्. gA16-17 व्याख्या-मिक्षितव्यं याचितव्यं तथाविधवस्त्विति गम्यते, न क्रेतव्यं उपलक्षणत्वाच नापि विक्रेतव्यं भिक्षुणा मिक्षावृत्तिना, अत्रैवादरख्यापनार्थमाह-क्रयश्च विक्रयश्च क्रयविक्रयं महादोषं, लिङ्गव्यत्ययः सूत्रत्वात् , भिक्षावृत्तिः । सुखावहा ॥ 15 ॥ भिक्षितव्यमित्युक्तं तचैककुलेऽपि स्यादत आहमूलम्-समुआणं उंछमेसिजा, झासुत्त्म्न्निण्दिअण्। लाभालाभंमि संतुहे, पिंडवायं चरे मुणी ॥ 16 ॥ व्याख्या-समुदानं भक्ष्यं तच उच्छमिव उच्छं अन्यान्यगृहेभ्यः स्तोकस्तोकमीलनात् एषयेद्वेषयेत् यथासूत्रं आगमार्थानतिक्रमेण उद्गमोत्पादनैषणाद्यबाधात् इति भावस्तत एवानिन्दितं जात्यादिजुगुप्सितजनसम्बन्धि यन्त्र भवति, तथा लाभालाभे सन्तुष्टः पिण्डस्य पातः पतनं प्रक्रमात् पात्रेऽस्मिन्निति पिण्डपातं चरेदासेवेत मुनिर्वाक्यान्तरविषयत्वाच न पौनरुक्त्यम् ॥ 16 ॥ इत्थं पिण्डमवाप्य यथा भुजीत तथाहमूलम्-अलोले न रसे गिद्धे, जिब्भादंते अमुच्छिए । न रसट्टाए a~jijjA, जवणट्ठाए म्हामुन्नी।17॥ ___ व्याख्या-अलोलो न सरसान्ने प्राप्ते लाम्पट्यवान् , न रसे मधुरादौ गृद्धोऽप्राप्तेऽभिकांक्षावान् , कुतश्चैविधः 1 यतः 'जिब्भादंतेत्ति' दान्तजिहोऽत एवामूञ्छितः सन्निधेरकरणेन भोजनकालेऽभिष्वङ्गाभावेन वा । एवंविधश्च न नैव 'रसट्टाएत्ति' रसो धातुविशेषः स चाशेषधातूपलक्षणं ततस्तदुपचयः स्यादिति रसार्थ धातू. UTR-3
Page #363
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 361 ॥ 12 पचयार्थमित्यर्थः न भुञ्जीत, किमर्थं तत्याह-यापना निर्वाहः स चार्थात् संयमस्य तदर्थं महामुनिर्भुञ्जीतेतियोगः ॥ 17 ॥ तथा मूलम् - अच्चणं रयणं चेव, वंदणं पूअणं तहा । इड्डीसक्का र सम्माणं, मणसावि न पत्थए ॥ 18 ॥ व्याख्या - अर्चनां पुष्पादिभिः पूजां, रचनां निषद्यादिविषयां स्वस्तिकादिरूपां वा, चः समुच्चये एवोऽवधारणे नेत्यनेन योज्यः, वन्दनं प्रतीतं, पूजनं वस्त्रादिभिः प्रतिलाभनं तथेति समुच्चये, ऋद्धिश्च श्रावकोपकरणादिसम्पत्सत्कारश्चार्घदानादिः, सम्मानं चाभ्युत्थानादि ऋद्धिसत्कार सम्मानं मनसाप्यास्तां वाचा नैव प्रार्थयेत् ॥ 18 ॥ किं पुनः कुर्यादित्याह-- मूलम् - सुकं झाणं झिआएजा, अनिआणे अकिंचणे । वोसट्टकाए विहरेजा, जाव कालस्स पज्जओ ॥ व्याख्या- 'मुक्कं झाणंति' सोपस्कारत्वात् सूत्रस्य शुक्लं ध्यानं यथा भवति तथा ध्यायेत् अनिदानोऽकिञ्चनः व्युत्सृष्टकायो निष्प्रतिकर्मशरीरो विहरेदप्रतिबद्धविहारितयेति भावः । कियन्तं कालमित्याह - यावत् कालस्य मृत्योः पर्यायः प्रस्तावो यावज्जीवमित्यर्थः ॥ 19 ॥ प्रान्तकाले चायं यत्कृत्वा यत्फलं प्राप्नोति तदाह मूलम् -- निज्जूहिऊण आहारं, कालधम्मे उब्त्त्त्थिए। जहिऊण माणुसं बोंदिं, पभु दुक्खे विमुच्च ॥ 20 ॥ पञ्चत्रिंशमध्ययनम्. gA18-20 UTR-3
Page #364
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 362 ॥ पञ्चत्रिंश मध्ययनम्. (35) गा 21 व्याख्या-'निजूहिऊणत्ति' परित्यज्य आहारं संलेखनादिक्रमेण कालधर्मे आयुःक्षयरूपे उपस्थिते, तथा त्यक्त्वा मानुषीं बोन्दिं तनुं प्रभुर्यान्तरायापगमाद्विशिष्टसामर्थ्यवान् 'दुःखेत्ति' दुःखैः shaariirmaansairvimucyte||20 कीदृशः सन् दुःखैर्विमुच्यते इत्याहमूलम्-निम्ममे निरहंकारे, वीअरागे अणासवे । संपत्ते केवलं नाणं, सासयं परिनिव्वुडेत्ति बेमि।21॥ व्याख्या-निर्ममो निरहङ्कारः कुतोऽयमीदृग् यतो वीतराग उपलक्षणत्वाद्वीतद्वेषश्च, तथा अनाश्रवः कर्माश्रवरहितः, संप्राप्तः केवलं ज्ञानं शावतं कदापि विच्छेदाभावात्, परिनिर्वृतोऽखास्थ्यहेतुकर्माभावात् सर्वथा खस्थीभूत इत्येकविंशतिसूत्रार्थः ॥ 21 ॥ इति ब्रवीमीति प्राग्वत् आय्य्वुमाय् इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय टि 24 श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ पञ्चत्रिंशमध्ययनं सम्पूर्णम् ॥ 35 ॥ lllllaillaillailaing UTR-3
Page #365
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 363 ॥ ॥ अथ षट्त्रिंशमध्ययनम् ॥ त्रिंशमध्ययनम्, गा 1-2 ॥ अहम् ॥ उक्तं पञ्चत्रिंशमध्ययनमथ जीवाजीवविभक्तिसंज्ञं त्रिंशमारभ्यते, अस्स चायमभिसम्बन्धोऽनन्तराध्ययने भिक्षुगुणाः उक्तास्ते च जीवाजीवखरूपपरिज्ञानादेवासेवितुं शक्या इति तज्ज्ञापनार्थमिदमारभ्यते इति सम्बन्धस्यास्पदमादिसूत्रम्मूलम्-जीवाजीवविभत्तिं, सुणेह मे एगमणा इओ। जाणिऊण भिक्खू, सम्मं जयै संजमे ॥ 1 ॥ व्याख्या-जीवाजीवानां विभक्तिस्तद्भेदादिदर्शनेन विभागेनावस्थापनं जीवाजीवविभक्तिस्तां शृणुत मे कथयतः इति शेषः, एकमनसः सन्तः, अतोऽनन्तराध्ययनादनन्तरं, यां जीवाजीवविभक्तिं प्ररूपणाद्वारेणैव ज्ञात्वा भिक्षुः सम्यग् यतते प्रयत्नं कुरुते संयमे इति सूत्रार्थः ॥ 1 ॥ जीवाजीवविभक्तिप्रसङ्गादेव लोकालोकविभक्तिमाहमूलम्-जीवा चेव अजीवा य, एस लोए विआहिए। अजीवदेसे आगासे, अलोए से विआहिए ॥ 2 ॥ व्याख्या-जीवाश्चैव अजीवाश्च एष सर्वप्रसिद्धो लोको व्याख्यातोऽहंदाद्यैः, अजीवदेश आकाशमलोकः स व्याख्यातो धर्मास्तिकायादिरहितस्थाकाशस्यैवालोकत्वात् ॥ 2 ॥ इह च जीवाजीवानां विभक्तिः प्ररूपणाद्वारेणैव स्यादिति तामाह UTR-3
Page #366
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 364 ॥ पत्रिंशमध्ययनम्, गा 3-5 मूलम्-दवओ खेत्तओ चेव, कालओ भावओ था। परूवणा तेसि भवे, जीवाणं अजीवाण य ॥ 3 ॥ व्याख्या-द्रव्यत इदमियद्भेदं द्रव्यमिति, क्षेत्रतश्चैव इदमियति क्षेत्रे स्यादिति, कालत इदमियत्कालस्थितिकमिति, भावत इमेऽस्य पर्यायास्तथेति समुच्चये इति प्ररूपणा तेषां विभजनीयत्वेन प्रक्रान्तानां भवेजीवानामजीवानां चेति सूत्रद्वयार्थः ॥ 3 ॥ तत्राल्पवक्तव्यत्वाव्यतोऽजीवप्ररूपणामाहमूलम्-रूविणो चेवरूवी a, अजीवा दुविहा भवे । अरूबी दसहा वुत्ता, रूविणोऽवि चउबिहा ॥ 4 ॥ ___ व्याख्या-रूपिणश्चैव समुच्चये अरूपिणश्च अजीवा द्विविधा भवेयुः, तत्रारूपिणो दशधा उक्ताः, 'रूविणोवित्ति' अपिः पुनरर्थस्ततो रूपिणः पुनश्चतुर्विधाः । अत्राप्यल्पवक्तव्यत्वादेवारूपिणां प्राक् प्ररूपणेति ध्येयम् ॥ 4 ॥ तत्रारूपिणो दशविधानाहमूलम्-धम्मत्थिकाए तसे, तप्पएसे अ आहिए । अधम्मे तस्स देसे a, तप्पएसे अ आहिए ॥ 5 ॥ व्याख्या-धारयत्यनुगृहाति गतिपरिणतान् जीवपुद्गलांस्तत्वमावतयेति धर्मः, अस्तयः प्रदेशास्तेषां कायः समूहोऽस्तिकायः, धर्मश्चासावस्तिकायश्च धर्मास्तिकायः ॥ 1 ॥ तस्य धर्मास्तिकायस्य देशस्त्रिभागश्चतुर्भागादिः तद्देशः ॥ 2 ॥ तस्य प्रदेशो निर्विभागो भागस्तत्प्रदेशश्च आख्यातः ॥3॥n धारयति जीवाणून् गतिपरिणतो स्थित्यवष्टम्भकत्वादित्यधर्मः स एवास्तिकायोऽधर्मास्तिकायः ॥ 1 ॥ तस्य देशः 2 तत्प्रदेश 3 shcaakhyaatH॥5|| UTR-3
Page #367
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 365 ॥ 3 12 मूलम् - आगासे तस्स देसे a, तप्पएसे अ आहिए । अद्धासमये चेव, अरूवी दसहा भवे ॥ 6 ॥ व्याख्या - आङिति मर्यादया स्वरूपात्यागरूपया काशन्ते भासन्तेऽस्मिन् पदार्था इत्याकाशं तदेवास्तिकायः आकाशास्तिकायः ॥ 1 ॥ तस्य देशश्च ॥ 2 ॥ तत्प्रदेशश्चाख्यातः ॥ 3 ॥ एवं ॥ 9 ॥ अद्धा कालस्तद्रूपः समयोऽद्धासमयोऽनिर्विभागत्वाच्चास्य न देशप्रदेशसम्भवः, आवलिकाद्यास्तु कालभेदा व्यवहारत एवोच्यन्त इति नेह विवक्षिताः, एवमरूपिणो दशधा भवेयुरिति सूत्रत्रयार्थः ॥ 6 ॥ सम्प्रत्येतानेव क्षेत्रत आह मूलम् - धमाधम्मे अ दोवेए, लोगमेता विआहिआ । लोआलए अ आगासे, समए समयखेत्तिए ॥ 7 ॥ व्याख्या - धर्म्माधर्मौ च धर्मास्तिकायाधर्मास्तिकायौ लोकमात्रौ व्याख्यातौ, लोकेऽलोके चाकाशं सर्वगतत्वातस्य, समयोऽद्धासमयः समयक्षेत्रमर्द्धतृतीयद्वीपवार्द्धिद्वयरूपं विषयभूतमस्यास्तीति समय क्षेत्रिकस्तत्परतस्वस्याभावादिति सूत्रार्थः ॥ 7 ॥ अथामूनेव कालत आह मूलम् -- धम्माधम्मागासा, tiNNi'vi एए अणाइआ । अपजत्रसिआ चेव, सबद्धं तु विआहिआ 8 व्याख्या - धर्माधर्म्माकाशानि त्रीण्यप्येतानि अनादिकानि अपर्यवसितानि चैव अनन्तानीत्यर्थः, 'सङ्घद्धं तुत्ति' सर्वाद्वामेव सर्वदा खखरूपात्यागता नित्यानीति यावत् व्याख्यातानि ॥ 8 ॥ षटूत्रिंशमध्ययनम् गा 6-8 UTR-3
Page #368
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 366 ॥ षट्त्रिंशमध्ययनम्, मूलम्-समएवि संतई पप्प, एवमेव विआहिए । आएसं पप्प साइए, सपजवसिएवि a॥9॥ व्याख्या-समयोऽपि सन्तति अपरापरोत्पत्तिरूपप्रवाहात्मिकां प्राप्य आश्रित्य एवमेव अनाद्यनन्तलक्षणेनैव प्रकारेण व्याख्यातः, आदेशं विशेष प्रति नियतव्यक्तिरूपं घट्यादिकं प्राप्य सादिकः सपर्यवसितोऽपि चेति सूत्रद्वयार्थः ॥ 9 ॥ अथामूर्त्ततयाऽमीषां पर्यायाः प्ररूप्यमाणा अप्यवबोधुं दुश्शका इति भावतस्तत्प्ररूपणामनास्त्य गा 9-11 पिणः प्ररूपयितुमाधाय 1 खंधदेसा य वणो य चउबिहा मूलम्-खंधा य 1 खंधदेसा य 2 तप्पएसा 3 तहेव य । परमाणुणो अ बोधवा, रूविणो य चउबिहा ॥ 10 ॥ व्याख्या-स्कन्धाश्च पुगलोपचयापचयलक्षणाः स्तम्भादयः, स्कन्धदशाश्च स्तम्भादिद्वितीयादिभागरूपाः, तेषां प्रदेशास्तत्प्रदेशाः स्तम्भादिसम्पृक्तनिरंशांशरूपास्तथैव चेति समुच्चये, परमाणवश्च निरंशद्रव्यरूपा बोद्धव्याः, रूपिणश्च रूपिणः पुनश्चतुर्विधाः ॥ 10 ॥ इह च देशप्रदेशानां स्कन्धेष्वेवारतर्भावात् स्कन्धाध परमाणवश्चेति समासतो द्वावेव रूपिद्रव्यभेदी, तयोश्च किं लक्षणमित्याहमूलम्-एगत्तेण पुहत्तेणं, खंधा य परमाणुणों । लोएगदेसे लोए a, भइअबा ते उ खेत्तो। इत्तो कालविभागं तु, तेसिं वोच्छं चउविहं ॥ 11 ॥ UTR-3
Page #369
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 367 ॥ पत्रिंशमध्ययनम्, gA12 व्याख्या-एकत्वेन पृथग्भूतद्वयादिपरमाणुसकाततो द्विप्रदेशिकादिलक्षणसमानपरिणतिखरूपेण, पृथक्त्वेन परमाण्वन्तरैः सहासंघातरूपेण बृहत्स्कन्धेभ्यो विचटनात्मकेन वा स्कन्धाश्च परमाणवश्च लक्ष्यन्त इति शेषः । एतानेव क्षेत्रत आह-'लोएगदेसे' इत्यादि-लोकस्यैकदेशे लोके च भक्तव्या भजनया विज्ञेयाः ते इति स्कन्धाः परमाणवश्च, तुः पूरणे, क्षेत्रतः । अत्र चाविशेषोक्तावपि परमाणूनामेकप्रदेश एवावस्थानात् स्कन्धविषयैव भजना द्र्स्स्त्त्व्या। ते हि विचित्रपरिणामत्वेन बहुतरप्रदेशोपचिता अपि केचिदेकप्रदेशे अवतिष्ठन्ते, अन्ये तु संख्येयेष्वेव प्रदेशेषु यावकोऽपि सकललोकेपि तथाविधाचित्तमहास्कन्धवत्ततो भजनीया इत्युच्यन्ते । 'इत्तोत्ति' इत इति क्षेत्रप्ररूपणातोऽनन्तरं कालविभागं तु कालभेदं पुनस्तेषां स्कन्धादीनां वक्ष्ये चतुर्विधं साधनादिसपर्यवसितापर्यवसितभेदेनेति सूत्रार्थः । इदं च सूत्रं षट्पादं, प्रत्यन्तरेषु चान्त्यपादद्वयं न दृश्यतेऽपि ॥ 11 ॥ प्रतिज्ञातमाहमूलम्-संतई पप्प तेऽणाई, अपज्जवसिआवि a। ठीं पडुच्च साईआ, सपजवसिआवि अ ॥ 12 ॥ _ व्याख्या-सन्ततिमपरापरोत्पत्तिरूपां प्राप्य आश्रित्य ते इति स्कन्धाः परमाणवश्च अनादयः अपर्यवसिता अपि च, न हि प्रवाहतस्तद्वियुक्तं जगत् कदाप्यासीत् अस्ति भविष्यति वा । स्थिति प्रतिनियतक्षेत्रावस्थानरूपां प्रतीत्य सादिकाः सपर्यवसिता अपि च, ब्रजन्ति हि कालान्तरे नवनवं क्षेत्रं परमाणवः स्कन्धाश्चेति ॥ 12 ॥ सादिसपर्यवसितत्वेप्येषां कियत्कालं स्थितिरित्याह UTR-3
Page #370
--------------------------------------------------------------------------
________________ उत्तराध्ययन षत्रिंशमध्ययनम्, ॥ 368 ॥ gA13-16 मूलम्-असंखकालमुक्कोसं, एगं समयं जहन्नयं । अजीवाण य रूविणं, ठिई एसा विआहिआ ॥ 13 व्याख्या-असंख्यकालमुत्कृष्टा, एकं समयं जघन्यका, अजीवानां रूपिणां स्थितिरेकक्षेत्रावस्थानरूपा एषा व्याख्याता । ते हि जघन्यत एकसमयादुत्कृष्टतोऽसंख्यकालादप्यूटै ततः क्षेत्रात्क्षेत्रान्तरमवश्यं यान्तीति ॥ 13 ॥ इत्थं कालद्वारमाश्रित्य स्थितिरुक्ता, सम्प्रत्येतदन्तर्गतमेवान्तरमाह - मूलम्-अणंतकालमुक्कोसं, एगं समयं जहन्नयं । अजीवाण य रूवीणं, अंतरेअं विआहिअण्॥14॥ ___ व्याख्या-स्पष्टं, नवरं-'अंतरेअंति' अन्तरं विवक्षितक्षेत्रात् प्रच्युतानां पुनस्तत्प्राप्तिव्यवधानं एतत्पूर्वोक्तमिति सूत्रत्रयार्थः ॥ 14 ॥ एतान्येव भावतोऽभिधातुमाहमूलम्-वण्णओ गंधओ चेव, रसओ फासओ था|स्ण्त्थान्नो अविण्णेओ, परिणामो तेसि पंचहा व्याख्या-वर्णतो गन्धतश्चैव रसतः स्पर्शतस्तथा संस्थानतश्च विज्ञेयः परिणामः स्वरूपाव स्थितानामेव वर्णाधन्यथाभावस्तेषामणूनां स्कन्धानां च पञ्चधा ॥ 15 ॥ प्रत्येकमेषामेवोत्तरभेदानाह मूलम्-वण्णओ परिणया जे u, पंचहा ते प्कित्तिआ। किण्हा नीला य लोहिआ, हालिद्दा सुक्किला तहा ॥ 16 ॥ UTR-3
Page #371
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 369 ॥ 3 12 व्याख्या--अत्र कृष्णाः कज्जलादिवत्, नीला हरितादिवत्, लोहिता हिङ्गुलकादिवत्, हारिद्राः पीता हरिद्रादिवत् शुक्लाः शङ्खादिवत् ॥ 16 ॥ मूलम् - गंधओ परिणया जे u, दुविहा ते विआहिआ। सुब्भिगंधपरिणामा, दुब्भिगंधा तहेव य ॥ 17 ॥ व्याख्या - सुरभिगन्धपरिणामाः श्रीखण्डादिवत्, दुरभिगन्धा दुर्गन्धा लशुनादिवत् ॥ 17 ॥ मूलम् - रसओ परिणया जे u, पंचहा ते प्कित्तिआ। तित्त- कडुअ-कसाया, अंबिला महुरा तहा । 18 | व्याख्या - अत्र तिक्ता निम्बादिवत् कटुकाः शुण्ठ्यादिवत् कषाया बुब्बूलादिवत्, अम्ला अम्लिकावत्, मधुराः शर्करादिवत् ॥ 18 ॥ मूलम् - फासओ परिणया जे u, अट्टहा ते पकित्तिआ । केक्खडा mauMA ceva, garu~A हुआ तहा । 19 / आहा नि य, तहा लुक्खा य आहिआ। इति फासपरिणया, एए पुग्गला समुदाआ20 व्याख्या - कर्कशाः पाषाणादिवत्, मृदवो ग्रक्षणादिवत्, गुरवो हीरकादिवत्, लघवोऽर्कतूलादिवत् ॥ 19 ॥ शीता जलादिवत्, उष्णा दहनादिवत्, स्निग्धा घृतादिवत्, रूक्षा रक्षादिवत् ॥ 20 ॥ मूलम् - संठाणपरिणया जे u, पंचहा ते पकित्तिआ । परिमंडला य वैद्या, तसा चौरंसमायया ॥ 21 ॥ षटूत्रिंश मध्ययनम्. गा 17-21 _UTR-3___
Page #372
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 37 ॥ पत्रिंशमध्ययनम्. गा 22-26 व्याख्या-संस्थानानि आकारास्तैः परिणताः संस्थानपरिणताः परिमण्डलं मध्यशुषिरं वृत्तं बलयवत् , वृत्तं मध्ये । पूरणं झल्लरीवत् , त्र्यस्रं त्रिकोणं शृङ्गाटकवत् , चतुरस्रं चतुष्कोणं वर्यपट्टादिवत् , आयतं दीर्घ दण्डादिवत् ॥ 21 ॥ अथैषामेवान्योन्यं संवेधमाह। मूलम्-वण्णओ je bhave kiNhe, bhaie se u ग्ण्धो। रसओ फासओ चेव, भइए संठाणओवि अ 22 ___ व्याख्या-वर्णतो यः स्कन्धादिर्भवेत्कृष्णो भाज्यः 'से उत्ति' स पुनर्गन्धतः सुरभिर्दुर्गन्धो वा स्यान्न तु नियत गन्ध एवेति भावः । एवं रसतः स्पर्शतश्चैव भाज्यः, संस्थानतोऽपि च । अन्यतररसादियोगादिति तत्त्वम् ॥ 22 ॥ | मूलम्-वण्णओ जे भवे नीले, भइए से उ गंधओ । रसओ फासो चेव, भइए संठाणओवि अ ॥ 23 ॥ वण्णओ लोहिए जे u, भइए से उ गंधओ । रसओ फासओ चेव, भइए संठाणओवि य ॥ 24 ॥ वण्णओ पीअए जे u, भइए से उ गंधओ । रसओ फासओ चेव, भइए संठाणओवि a॥ 25 ॥ वण्णओ sukile je u, bhaie se u ग्ण्धो। रसओ फासओ चेव, भइए संठाणओवि a॥ 26 ॥ गंधओ जे भवे सुब्भी, bhaie se u UTR-3
Page #373
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 371 ॥ 3 वणओ । रसओ फासओ चेव, भइए संठाणओवि अ ॥ 27 ॥ गंधओ जे भवे दुब्भी, भइए से उ वण्णओ । रसओ फासओ चेव भइए संठाणओवि अ ॥ 28 ॥ रसओ तित्तए जे u, भइए से उ वण्णओ । गंधओ फासओ चेव, भइए संठाणओवि अ ॥ 29 ॥ रसओ कडुए जे u, भइए से u. वण्णओ । गंधओ फासओ चेव, भइए संठाणओवि अ ॥ 30 ॥ रसओ कसाए जे u, भइए से उ घण्णओ । गंधओ फासओ चेव, भइए संठाणओवि अ ॥ 31 ॥ रसओ अंबिले जे u, भइए से उ वण्णओ । गंधओ फासओ चेत्र, भइए संठाणओवि अ ॥ 32 ॥ रसओ महुरे जे u, भइए से उ वण्णओ । गंधओ फासओ चेव, भइए संठाणओवि अ ॥ 33 ॥ फासओ कक्खडे जे u, भइए से उ वणओ । गंधओ रसओ चेव, भइए संठाणओवि अ ॥ 34 ॥ फासओ मौए जे u, भै से उवण्णओ । गंधओ रसओ चेव, भइए संठाणओवि अ ॥ 35 ॥ फासओ u, भइए से उ वण्णओ । गंधओ रसओ चेव, भइए संठाणओवि अ ॥ 36 ॥ गरुए पत्रिंशमध्ययनम्. गा 27-36 UTR-3
Page #374
--------------------------------------------------------------------------
________________ uttarAdhyayana // 372 // SaTtriMzamadhyayanam. gA37-46 phAsao lahue je u, bhaie se u vnnnno| गंधओ रसओ चेव, भइए संठाणओवि अ ॥ 37 ॥ फासओ सीअए je u, bhaie se u vnnnno|gNdho rasao ceva, bhaie saMThANa ovi a|| 38 // phAsao uhae je u, bhaie se u vnnnno| गंधओ रसओ चेव, भइए संठाणओवि अ ॥ 39 ॥ फासओ निद्धए जे u, भइए से उ वण्णओ । गंधओ रसओ चेव, भइए संठाणओवि अ ॥ 40 ॥ फासओ lukkhae je u, bhaie se u vnnnno| गंधओ रसओ चेव, भइए संठाणओवि a॥41॥ परिमंडलसंठाणे, भइए से उ वण्णओ । गंधओ रसओ चेव, भइए फासओवि a॥ 42 ॥ संठाणओ bhave vaTTe, bhaie se u वण्णओ । गंधओ रसओ चेव, भइए फासओवि अ ॥ 43 ॥ संठाणओ भवे तंसे, भइए से उ वण्णओ । गंधओ रसओ चेव, भइए फासओवि अ ॥ 44 ॥ संठाणओ अ चौरंसे, भइए से उ वण्णओ । गंधओ रसओ चेव, भइए फासओवि a॥45॥ जे आययसंठाणे, bhaie se u vnnnno| गंधओ रसओ चेव, भइए फासओवि ॥ 46 ॥ UTR-3
Page #375
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 373 ॥ पट्त्रिंशमध्ययनम्. gA47-48 व्याख्या-इमानि सर्वाण्यपि प्राग्वद्याख्येयानि समुदायार्थस्त्वयमेषां, तथाहि-अत्र द्वौ गन्धौ, पञ्च रसाः, अष्टौ स्पर्शाः, पञ्च संस्थानानि, तेषु वर्णपञ्चकं विनाऽन्येऽमी मीलिता विंशतिः, एते चैकेन कृष्णवर्णेन लब्धाः, एवं विंशतिभङ्गान् प्रत्येकं पञ्चापि वर्णा लभन्ते, एवं लब्धं शतं 100 / तथा द्वौ गन्धौ, तौ विनाऽन्ये पूर्वोक्ता अष्टादश 18, पञ्चभिर्वर्णमीलितास्त्रयोविंशतिः 23, ततो गन्धद्वयेन लब्धाः 46 / एवं रसपञ्चके वर्णगन्धस्पर्शसंस्थानभेदैविंशत्या लब्धं शतं 100 / इत्थं स्पर्शाष्टके वर्ण 5 गन्ध 2 रस 5 संस्थान 5 भेदैः सप्तदशभिलब्धं पटत्रिंशं शतं 136 / एवं संस्थानपञ्चके वर्णादिभेदविंशत्या लब्धं शतं 100 / वर्णादिसर्वभङ्गकमीलने जातानि चत्वारि शतानि घशीत्यधिकानि 482 ॥ इति द्वात्रिंशत्सूत्रार्थः ॥ 46 ॥ अथोपसंहारद्वारेणोत्तरग्रन्थसम्बन्धमाहमूलम्-एसा अजीवपविभत्ती, समासेण विआहिआ। एत्तो जीवविभत्तिं, वुच्छामि अन्नुपुत्व्सो॥47॥ व्याख्या-स्पष्टम् ॥ 47 ॥ प्रतिज्ञातमेवाह मूलम्-संसारत्था य सिद्धा य, दुविहा जीवा विआहिआ। सिद्धाऽणेगविहा वुत्ता, तं मे कित्तयओ सुण ॥ 48 ॥ 1 15 सूत्रादारभ्य 16 सूत्रपर्यन्तमबसेयम् ॥ UTR-3
Page #376
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 374 ॥ 12 15 18 21 24 व्याख्या - संसारस्थाश्च सिद्धाश्च द्विविधा जीवा व्याख्याताः, तत्राल्पवक्तव्यत्वादादौ सिद्धानाह - सिद्धाः अनेकविधाः प्रोक्ताः 'तं मेत्ति' तान्मे कीर्त्तयतः शृणु हे शिष्येति सूत्रार्थः ॥ 48 ॥ सिद्धानामनेकविधत्वमेवोपाधिभेदेनाह मूलम् - इत्थी पुरिस सिद्धा ya9 तहेव य नपुंसगा । सलिंगे अन्नलिंगे a, गिहिलिंगे तहेव य ॥ 49 ॥ व्याख्या - सिद्धशब्दः प्रत्येकं योज्यः, स्त्रियश्च ते पूर्वभावापेक्षया सिद्धाश्व स्त्रीसिद्धाः, एवं पुरुषसिद्धाः, तथैव च नपुंसकसिद्धाः, खलिङ्गे साधुवेषे, अन्यलिङ्गे च शाक्यादिवेषे, गृहिलिङ्गे गृहस्थवेषे सिद्धास्तथैवेत्युक्तसमुच्चये, चकारोऽनुक्तसिद्धभेदसंसूचक इति सूत्रार्थः ॥ 49 ॥ अथ सिद्धानेवावगाहनातः क्षेत्रतश्चाह मूलम् -- उक्कोसोगाहणाए a, जहन्नमज्झिमाइ अ । उड्ढे अहे अ तिरिअं च, समुद्दमि जलंमि अ । 50 / व्याख्या--उत्कृष्टावगाहनायां पञ्चशतधनुर्मानायां सिद्धाः 'जहन्नमज्झिमाइ अत्ति' जघन्यावगाहनायां द्विहस्तमानायां, मध्यमावगाहनायां चोक्तरूपोत्कृष्टजघन्यावगाहनान्तरालवर्त्तिन्यां सिद्धाः ऊर्द्धमूर्द्धलोके मेरुचूलिकादौ, अधोऽधस्तादधोलोकेऽधोलौकिकग्रामरूपे, तिर्यक् च तिर्यग्लोके अर्द्धतृतीयद्वीपसमुद्रद्वयरूपे । तत्रापि केचित्समुद्रे सिद्धाः, जले च नद्यादिसम्बंधिनीति सूत्रार्थः ॥ 50 ॥ इत्थं स्त्रीसिद्धादीनभिदधता स्त्रीत्वादिषु सिद्धसम्भव उक्तः, सम्प्रति तत्रापि क कियन्तः सिध्यन्तीत्याह षटूत्रिंशमध्यययम्. (36) गा 49-50 UTR-3
Page #377
--------------------------------------------------------------------------
________________ उत्तराध्ययन षत्रिंशमध्ययनम्. गा 51-55 * मूलम्-दस चेव नपुंसेसु, वीसई इत्थिआसु a। पुरिसेसु अ अट्ठसयं, समएणेगेण सिज्झई ॥ 51 ॥ व्याख्या-अत्र नपुंसकेषु कृत्रिमेष्वेव नान्येषु तेषां प्रव्रज्यापरिणामस्याप्यभावात् , 'अट्ठसयंति' assttottrshtm।51|| मूलम्-चत्तारि अगिहिलिंगे, अन्नलिंगे दसेव य । सलिंगेण य अहसयं, समएणेगेण सिज्झइ ॥ 52 ॥ __ व्याख्या-स्पष्टम् ॥ 52 ॥ मूलम्-उकोसोगाहणाए u, सिज्झंते जुगवं दुवे। चत्तारि जहण्णाए, जवमज्झहत्तर सयं ॥ 53 ॥ ___व्याख्या-'जवमज्झत्ति' यवमध्यमिव यवमध्यं मध्यमावंगाहना तस्यामष्टोत्तरं शतं, यवमध्यत्वं चोत्कृष्टजघन्यावगाहनापेक्षया अस्या बहुतरसंख्यात्वेन पृथुलतयैवावभासमानत्वात् ॥ 53 ॥ मूलम्-चौरुड्लोए अ दुवे समुद्दे, तओ जले वीसमहे तहेव य । __सयं च अटुत्तर तिरिअलोए, समएण एगेण उ सिज्झई धुवं ॥ 54 ॥ व्याख्या-चत्वार ऊर्द्धलोके, शेषं स्पष्टमिति सूत्रचतुष्कार्थः ॥ 54 ॥ अथ तेषामेव प्रतिघातादि प्रतिपादनायाहमूलम्-कहिं पडिहया सिद्धा, कहिं सिद्धा पिद्दिआ। कहिं बोंदि चैत्ता णं, कत्थ गंतूण सिज्झि।55। व्याख्या-क प्रतिहताः स्खलिताः सिद्धाः ? क सिद्धाः प्रतिष्ठिताः साद्यनन्तं कालं स्थिताः ? व बोन्दिं शरीरं त्यक्त्वा ? क गत्वा 'सिज्झइत्ति' सिध्यन्ति निष्ठितार्था भवन्ति ? ॥ 55 ॥ अत्रोत्तरमाह UTR-3
Page #378
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 376 ॥ षत्रिंशमध्ययनम्. gA56-58 * मूलम्-अलोए पडिहया सिद्धा, लोअग्गे अ पित्तिआ। इहं बोदिं चैत्ता णं, तत्थ गतूण सिज्झि।56॥ __व्याख्या-अलोके केवलाकाशरूपे प्रतिहताः सिद्धाः, तत्र धर्मास्तिकायाभावेन तेषां गतेरभावात् , लोकाग्रेच प्रतिष्ठिताः सदावस्थिताः, ननु तिर्यगधो वा तेषां गतिर्भाविनी तत्कथं लोकाग्रे तदवस्थानं ? उच्यते-अधस्तिर्यग्गयोः कर्माधीनत्वात् तेषां च क्षीणकर्मत्वान्न तत्सम्भवो यदुक्तं-"अधस्तिर्यगथोर्ट्स च, जीवानां कर्मजा ग्तिः। ऊर्द्धमेव तु ताद्धा-द्भवति क्षीणकर्मणाम् ॥ 1 ॥ " इह तिर्यग्लोकादौ बोन्दिं वपुस्त्यक्त्वा तत्र लोकाग्रे गत्वा सिध्यन्ति । इह च यस्मिन्समये देहत्यागस्तस्मिन्नेव मोक्षो लोकाग्रे गतिः सिद्धत्वं च "मुखं व्यादाय खपिति" इत्यादिवंदिहापि क्त्वाप्रत्ययस्य समानकाल एव प्रयोगादिति सूत्रत्रयार्थः ॥ 56 ॥ लोकाग्रे गत्वा सिध्यन्ति इत्युक्तं, लोकाग्रं चेषत्प्रागभाराया उपरीति तत्वरूपं सिद्धखरूपं चाहमूलम्-बारसहिं जोअणेहिं, सबस्सुवरिं भवे । इसीपभारनामा u, पुढवी छत्तसंठिआ ॥ 57 ॥ ___ व्याख्या-द्वादशभिर्योजनैः सर्वार्थस्यानुत्तरविमानस्योपरि भवेत् , ईषत्प्राग्भारेति नाम यस्याः सा ईषत्प्राग्भारनामा, तुः पूत्तौं, पृथिवी छत्रसंस्थिता छत्राकारा ॥ 57 ॥ मूलम्-पणयालसयसहस्सा,जोअणाणं तु आय्या। तावइअंचेव विच्छिण्णा, तिगुणो तस्सेव परिरओ UTR-3
Page #379
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 377 ॥ पत्रिंशमध्ययनम्. गा 59-61 व्याख्या-पञ्चचत्वारिंशत् शतसहस्राणि लक्षाणि योजनानां तुः पूतौ आयता दीर्घा, 'तावै चेवत्ति' तावतश्चैव शतसहस्रान् विस्तीर्णा, त्रिगुणः 'तस्सेवत्ति' तस्मादायामात्परिरयः परिधिः । इह च त्रिगुण इत्युक्तेऽपि विशेपाधिक्यं द्रष्टव्यम् । परिरयमानं चैवं-"एगा जोअणकोडि, बायालीसं भवे सयसहस्सा । तीसं चेव सहस्सा, दो चेव सया औणपण्णत्ति ॥ 1 ॥ 58 ॥ मूलम्-अट्ठजोअणबाहल्ला, सा मज्झमि विआहिआ|प्रिहाय्ण्ती चरिमंते, मच्छिपत्ताओ तणुअतरी59 ___व्याख्या-अष्टयोजनबाहल्या सा मध्ये मध्यप्रदेशे व्याख्याता, ततः परि समन्तात् हीयमाना 'चरिमंतेत्ति' चरमान्तेषु सकलदिग्वर्तिपर्यन्तप्रदेशेषु मक्षिकापत्रादपि तनुकतरा । हानिश्चात्र प्रतियोजनमङ्गुलपृथक्त्वस्य ज्ञेया ॥ 59 ॥ मूलम्-अजुणसुवण्णगमई, सा पुढवी निम्मला shaavennN। उत्ताणगछत्तसंठिआ य,भणिआ जिणवरेहिं व्याख्या-अर्जुनसुवर्णकमयी शुक्लकनकमयी सा पृथ्वी निर्मला खभावेन नोपाधितः, उत्तानकच्छत्रसंस्थिता । पूर्व छत्रसंस्थिति सामान्येनोक्तं, इह तु उत्तानत्वं तद्विशेष इति न पौनरुक्त्यम् ॥ 6 ॥ मूलम्-संखंककुंदसंकासा,पंडुरा निम्मला सुभा|सीआए जोअणे तत्तो,लोअंतो उ विआहिओ॥31॥ UTR-3
Page #380
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 378 ॥ पत्रिंशमध्ययनम्. गा 62-64 व्याख्या-पूर्वार्द्ध स्पष्टं, 'सीआएत्ति' शीतायाः शीताभिधायाः पृथ्व्या उपरीति शेषः, योजने उत्सेधांमूलनिप्पन्ने इति गम्यं, तत इति तस्या लोकान्तस्तुः पृत्तौ व्याख्यातः ॥ 61 ॥ ननु यदि योजने लोकान्तस्तहि किं तत्र योजने सर्वत्र सिद्धाः सन्ति उत नेत्याहमूलम्-जोअणस्स उ जो तस्स, कोसो उवरिमो भ्वे। तस्स कोसस्स छब्भाए, सिद्धाणोगाहणाभवे ॥ व्याख्या-योजनस्य तु यस्तस्य क्रोश 'उवरिमोत्ति' उपरिवर्ती भवेत् तस्य क्रोशस्य षड्भागे द्वात्रिंशदङ्गुलत्रयस्त्रिंशद्धनुरधिकधनुःशतत्रयरूपे सिद्धानामवगाहना भवेत् ॥ 62 ॥ अवगाहना च चलनसम्भवेऽपि स्यादित्याहमूलम् तत्थ सिद्धा महाभागा, लोगग्गंमि पिद्दिआ|भ्व्प्प्व्ण्चुम्मुक्का, सिद्धिं वरगैं गया ॥ 63 ॥ __ व्याख्या-तत्र योजनषड्भागे सिद्धा महाभागा अतिशयाचिन्त्यशक्तयो लोकाग्रे प्रतिष्ठिताः, एतच्च कुतः? इत्याहभवा नारकादिभवास्तेषां प्रपञ्चो विस्तारस्तेनोन्मुक्ताः सिद्धिं वरगतिं गताः । अयं भावो भवप्रपञ्च एव चलने हेतुः । स च सिद्धानां नास्तीति कुतः तेषां चलनमिति ॥ 63 ॥ सिद्धानामवगाहनामाहमूलम्-उस्सेहो जस्स जोहोइ, भ्व्म्मिच्रिम्म्मि|तिभाघीन्ना तत्तो a, सिद्धाणोगाहणाभवे64 व्याख्या-उत्सेध उच्छ्रयः प्रक्रमादेहस्य 'जस्सत्ति' येषां सिद्धानां य इति यत्परिमाणो भवति भवे चरमे पर्य UTR-3
Page #381
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 379 ॥ पत्रिंशमध्ययनम्. गा 65-67 न्तवर्तिनि तुः पृत्तौं ततश्चरमभवोत्सेधात्रिभागहीना सिद्धानां यत्तदोर्नित्याभिसम्बन्धात् तेषामवगाहना भवेत् त्रिभागस्य शरीरान्तर्विवरपूरणेन कृतार्थत्वात् ॥ 64 ॥ एतानेव कालतो निरूपयितुमाहमूलम्-एगणं साईआ, अपजवसिआवि अ । पुहत्तेण अणाईआ, अपज्जवसिआवि a॥65॥ ___ व्याख्या-एकत्वेन सादिकाः अपर्यवसिता अपि च, यत्र काले ते सिध्यन्ति तत्र तेषामादिः न च कदाचिन्मुक्तेभ्रंश्यन्तीति न पर्यवसानं । पृथक्त्वेन बहुत्वेन सामस्त्यापेक्षयेत्यर्थः अनादिका अपर्यवसिता अपि च, न हि ते कदाचिन्नाभूवन्न भवन्ति न भविष्यन्ति चेति भावः ॥ 65 ॥ एषामेव खरूपमाहमूलम्-अरूविणो जीवघणा, नान्न्द्ण्स्न्न्स्न्निआ। औलं सुहसंपत्ता, उवमा जस्स नत्थि u॥ 66 ॥ ___ व्याख्या-अरूपिणो रूपरसादिरहिताः, जीवाश्च ते सततोपयुक्ततया घनाश्च शुषिरपूरणनिचितप्रदेशतया जीवधनाः, ज्ञानदर्शने एव संज्ञा जाता येषां ते ज्ञानदर्शनसंज्ञिताः, ज्ञानदर्शनोपयोगानन्यखरूपा इत्यर्थः । अतुलं । असमं सुखं संप्राप्ताः, उपमा यस्य सुखस्य नास्ति तुः पूत्तों ॥ 66 ॥ उक्तग्रन्थे ज्ञातमपि विप्रतिपत्तिनिरासाय क्षेत्रं खरूपं च तेषामाह* मूलम्-लोएगदेसे ते सवे, नान्न्द्ण्स्न्न्स्न्निआ|स्ण्सार्पार्निस्थिन्न्न्ना, सिद्धिं वरगैं गया ॥ 67 ॥ UTR-3
Page #382
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 380 ॥ 15 18 21 42 व्याख्या - लोकैकदेशे ते सर्वे इत्यनेन सर्वत्र मुक्तास्तिष्ठन्तीति मतमपास्तं, ज्ञानदर्शनसंज्ञिता इत्यनेन ज्ञानोच्छेदे मुक्तिरिति मतं निरस्तं, संसारपारं निस्तीर्णाः पुनरागमनाभावलक्षणेनाधिक्येन अतिक्रान्ताः, अनेन तु " ज्ञानिनो धर्मतीर्थस्य, कर्त्तारः मरमं पदम् । गत्वाऽऽगच्छन्ति मूयोऽपि भवं तीर्थनिकारतः ॥ 1 ॥ " इति मतमपाकृतं, सिद्धिं वरगतिं गता अनेन क्षीणकर्मणोऽपि स्वभावेनैवोत्पत्तिसमये लोकाग्रगमनं यावत्सक्रियत्वमप्यस्तीति ख्याप्यते इत्येकादशसूत्रार्थः ॥ 67 ॥ इत्थं सिद्धानुक्त्वा संसारस्थानाह मूलम् -- संसारत्था उ जे जीवा, दुबिहा ते विआहिआ। तसा य थावरा चेव, थावरा तिविहा तहिं ॥ 68 ॥ व्याख्या - स्पष्टं ॥ 68 ॥ त्रैविध्यमेवाह - आ मूलम् -- पुढवी आउ जीवा य, तहेव य वणस्सई । इच्चेते थावरा तिविहा, तेसिं भेए सुह मे ॥ 69 ॥ व्याख्या - स्पष्टम्, नवरं इह तेजोवाय्वोर्गतित्रसत्वेन स्थावरमध्येऽनभिधानम् ॥ 69 ॥ पृथिवीकायिकानाह-- मूलम् -- दुविहा पुढवीजीवा u, सुहुमा बायरा तहा । पज्जत्तमपज्जत्ता, एवमेए दुहा पुणो ॥ 70 ॥ व्याख्या - द्विविधाः पृथिवी जीवास्तु सूक्ष्माः सूक्ष्मनामकर्मोदयात्, बादरा बादरनामकर्मोदयात्, 'पज्जत्तमपज्ज - आहारशरीरेन्द्रियोच्छ्रासवागूमनोनिष्पत्तिहेतुदलिकं पर्याप्तिस्तद्वन्तः पर्याप्ताः, तद्विपरीता अपर्याप्ताः, एवमे सूक्ष्मा नादराश्च प्रत्येकं द्विधा पुनः ॥ 70 ॥ पुनरेषामेवोत्तरभेदानाह तत्ति' षटूत्रिंशमध्ययनम्. (36) गा 68-70 UTR-3
Page #383
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 38 ॥ मध्ययनम्. gA71-73 मूलम्-बायरा जे उ पजत्ता, दुविहा ते विआहिआ|स्न्न्हा खरा य बोधवा, सहा सत्तविहा तहिं । 71 / ___ व्याख्या-'सहत्ति' श्लक्ष्णा चूर्णितलोष्टुकल्पा मृदु पृथिवी तदात्मका जीवा अप्युपचारतः श्लक्ष्णा एवमुत्तरत्रापि, खरा कठिना ॥ 71 ॥ सप्तविधत्वमेवाह मूलम्-किण्हा 1 नीला 2 य रुहिरा 3 य, हालिदा 4 सुकिला 5 था। पंड 6 पणगमट्टीआ 7, खरा छत्तीसई विहा ॥ 72 ॥ व्याख्या-कृष्णा नीला 'रुहिरत्ति' रक्ता हारिद्रा शुक्ला 'पंडुत्ति' पाण्डुः पाण्डुरा ईषच्छुक्लत्ववतीत्यर्थः, इत्थं वर्णभेदेन षड्विधत्वमुक्तं, इह च पाण्डुरग्रहणं कृष्णादिभेदानामपि खस्थाने भेदान्तरसम्भवसूचकम् । पनकोऽत्यन्तसूक्ष्मरजोरूपः स एव मृत्तिका पनकमृत्तिका, पनकस्य च नभसि विवर्त्तमानस्य लोके पृथ्वित्वेनारूढत्वाद्भेदेनोपादानम् । खरा पृथ्वी पत्रिंशद्विधा पत्रिंशद्भेदा ॥ 72 / / तानेवाह-- मूलम्-पुढवी अ सक्करा वालुगा य उवले सिला य लोणूसे । अय-तंब-तौव-सीसग-रुप्प-सुवण्णे अ वैरे अ ॥ 73 ॥ व्याख्या-पृथिवी शुद्धपृथिवी 1 शर्करा लघूपलशकलरूपा 2 वालुका प्रतीता 3 उपलो गण्डशैलादिः 4 शिला UTR-3
Page #384
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 382 ॥ षत्रिंशमध्ययनम्. gA74-77 च वट्टा रषत् 5 लवणं समुद्रलवणादि 6 ऊषः क्षारमृत्तिका 7 aryaMstAMmratra'kasIsakarUpyasuvarNAni प्रतीतानि, वज्रं हीरकः 14 ॥ 73 ॥ मूलम्-हरिआले हिं]लए,मनोसिला सास्ण्ग्ण्ज्ञ्न्प्वाले। अब्भपएण्डलब्भालुअ,बायरकाए मणिविहाणा ___ व्याख्या--हरितालादयः प्रतीताः, सासको धातुविशेषः, आनं, प्रवालं विद्रुमं, अभ्रपटलमभ्रक, अभ्रवालुका अम्रपटलमिश्रा वालुका । बादरकाये बादरपृथ्वीकायेऽमी भेदाः । 'मणिविहाणत्ति' चस्य गम्यत्वान्मणिविधानानि च मणिभेदाः ॥ 74 ॥ मणिभेदानाहमूलम्-गोमेजए अ रुअंगे, अंके फलिहें अ लोहिअक्खे अ । मरगय-मसओण्रगल्ले, मुअमोअंग ___ इंदनीले a॥ 75 ॥ चंदण गेरुय हंसगब्भ पुलइए ऽसोगंधिए अ बोधवे । चंदप्पभ वेरुलिए, जलकते सरकते a॥76 ॥ व्याख्या-इह च पृथिव्यादयश्चतुर्दश हरितालादयोऽष्टौ गोमेदकादयश्च क्वचित्कथञ्चित्कस्यचिदन्तर्भावाचतुर्दशेत्यमी मीलिताः षट्त्रिंशद्भवन्तीति सूत्रनवकार्थः ॥ 76 ॥ प्रकृतोपसंहारपूर्वकं सूक्ष्मपृथ्वीकायिकानाहमूलम्-एते खरपुढवीए, भेआ छ्त्तीस्माहिआ। एगविहमनाणत्ता, सुहमा तत्थ विआहिआ॥77॥ UTR-3
Page #385
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 383 ॥ पत्रिंशमध्ययनम्. गा 78-81 3 व्याख्या-'एगविहंति' सूत्रत्वादेकविधाः, किमित्येवंविधाः 1 यतोऽनानात्वा अभेदाः सूक्ष्माः तत्र पृथ्वीजीवेषु व्याख्याताः ॥ 77 ॥ पृथ्वीकायानेव क्षेत्रत आहमूलम्-सुहुमा य सबलोगंमि, लोगदेसे अबाय्रा। एत्तो कालविभागं तु, तेसिं वोच्छं चउविहं ॥ 7 ॥ न्याख्या-सूक्ष्माः सर्वलोके, लोकदेशे च रत्नप्रभापृथिव्यादी बादराः । शेषं स्पष्टम् ॥ 78 ॥ मूलम्-संतई pappa'NAIA, अपज्जवसिआवि a। टीं पडुच्च साईआ, सपज्जवसिआ वि अ ॥ 79 ॥ व्याख्या-सन्ततिं प्रवाहं प्राप्य आश्रित्य अनादिका अपर्यवसिता अपि च पृथ्वीकायिकानां प्रवाहतः कदाप्य। सम्भवाभावात् , स्थिति भवस्थितिकायस्थितिरूपां प्रतीत्य सादिकाः सपर्यवसिता अपि च ॥ 79 ॥ मूलम्-बावीस सहस्साइं, वासाणुकोसिआ भवे । आउठिई पुढवीणं, अंतोमुहुत्तं जहन्नगं ॥ 8 ॥ ___असंखकालमुक्कोसं, अंतोमुहुत्तं जहन्नगा । कायठिई पुढवीणं, तं कार्य तु अमुचओ ॥ 81 ॥ व्याख्या-असंख्यकालमसंख्ययलोकाकाशप्रदेशप्रमाणोत्सर्पिण्यवसर्पिणीरूपं 'उक्कोसंति' उत्कृष्टा, अन्तर्मुहूर्त जघन्यका कायस्थितिः पृथिवीनां पृथिवीकायजीवानां, तं पृथ्वीरूपं कायं 'अमुंचओत्ति' अमुञ्चतां मृत्वा मृत्वा तत्रैवोत्पद्यमानानाम् ॥ 8 ॥ 81 ॥ कालान्तर्गतमेवान्तरमाह UTR-3
Page #386
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 384 ॥ षट्त्रिंशमध्ययनम्. (36) gA82-86 मूलम्-अणंतकालमुक्कोसं, अंतोमुहत्तं झ्न्न्ग्ण्। विजढम्मि सए काए, पुढवीजीवाण अंतरं ॥ 82 ॥ व्याख्या-अनन्तकालमसंख्येयपुद्गलपरावर्तरूपं उत्कृष्टं, अन्तर्मुहूर्त जघन्यकं विजमित्ति' त्यक्ते खके खकीय काये पृथिवीकाये जीवानां अन्तरं । कोऽर्थो जघन्यत उत्कर्षतश्च यथोक्तं कालं पृथीवीजीवोऽन्यकायेषु भ्रान्त्वा पुनः पृथ्विकाये उत्पद्यते इति ॥ 82 ॥ एतानेव भावत आहमूलम्-एएसिं वण्णओ चेव, गंधओ र्स्फासो। संठाणादेसओ वावि, विहाणाइं सहस्ससो 83 ___ व्याख्या-स्पष्ट, नवरं-विधानानि भेदाः सहस्रश इति अतिबहुतरत्वख्यापनार्थमिति सूत्र्स्प्त्कार्थ्ः॥ 83 ॥ अपूकायिकानाहमूलम-दुविहा आउजीवा u, सुहुमा वायरा तहा । पजत्तमपज्जत्ता, एवमेए दुहा पुणो ॥ 84 ॥ बायरा जे उ पजत्ता, पंचहा ते प्कित्तिआ। सुद्धोदए अ उस्से, हरतणू महिआवि अ 85 व्याख्या-शुद्धोदकं जलदजलं 'उस्सेत्ति' अवश्यायः शरदादिषु प्राभातिकः सूक्ष्मवर्षो हरतनुः प्रातः स्निग्धपृथ्वीभवस्तृणाग्रजलबिन्दुः, महिका गर्भमासेषु सूक्ष्मवर्षो 'धूमर' इति प्रतीता, हिमं प्रसिद्धम् ॥ 84 ॥ 85 ॥ मूलम्-एगविहमनाणत्ता,सुहमा तत्थ विआहिआ। सुहमा सबलोगम्मि,लोगदेसे अ बायरा ॥ 86 ॥ UTR-3
Page #387
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 385 ॥ संतई pappa'NAIA, अपजवसिआवि अ । ठीं पडुच्च साईआ, सपज्जवसिआवि a॥87॥ पट्त्रिंशसत्तेव सहस्साई, वासाणकोसिआ भवे । आउठिई आऊणं, अंतोमहत्तं झ्न्निआ॥ 88 ॥ | मध्ययनम्. मध्यय gA87-94 असंखकालमुक्कोस, अंतोमुहुत्तं झ्न्निया। कायठिई आऊणं, तं कायं तु अमुण्चो॥89॥ * अंणंतकालमुक्कोसं, अंतोमुहत्तं जहन्नगं । विजढम्मि सए काए, आऊजीवाण अंतरं ॥ 9 ॥ एएसिं वण्णओ चेव,गंधओ र्स्फासो। संठाणादेसओ वावि,vihaannaaiNshssso||11|| व्याख्या-अमूनि प्राग्वत् व्याख्येयानि ॥ 86 ॥ 87 ॥ 88 // 89 // 90 // 91 // अथ वनस्पतिकायिकानाहमूलम्-दुविहा वणप्फईजीवा, सुहुमा बायरा तहा । पजत्तमपजत्ता, एवमेए दुहा पुणो ॥ 92 ॥ आयरा जे उ पजत्ता, दुविहा ते विआहिआ। साहारणसरीरा य, पत्तेगा य तहेव य ॥ 93 ॥ व्याख्या-अत्र 'साहारणसरीरा यत्ति' साधारणमनन्तजीवानामप्येकं शरीरं येषां ते साधारणशरीराः, 'पत्तेगा यत्ति' प्रत्येकशरीराश्च प्रत्येक भिन्नमिन्नशरीरवन्तः ॥ 92 ॥ 93 ॥ मूलम्-पत्तेअसरीरा u, गहा ते प्कित्तिआ। रुक्खा गुच्छा य गुम्मा य, लया वल्ली तणा था॥9॥ UTR-3
Page #388
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 386 ॥ 12 15 18 21 व्याख्या - अत्र ' रुक्खत्ति' वृक्षाः चूतादयः ॥ 1 ॥ गुच्छा वृन्ताकिप्रमुखाः ॥ 2 ॥ गुल्मा नवमालिकाद्याः ॥ 3 ॥ लताश्चम्पकलतामुख्याः ॥ 4 ॥ वल्यस्त्रपुषीप्रभृतयः ॥ 5 ॥ तृणानि जुञ्जकार्जुनादीनि ॥ 6 ॥ 94 ॥ मूलम् -- वलयलया पचगा कुहणा, जलरुहा ओसही तहा । हरिकाया य बोधवा, पत्तेआ इति आहि-A ॥ 95 ॥ व्याख्या - 'बलयलयत्ति' लतावलयानि नारिकेलीकदल्यादीनि तेषां हि शाखान्तराभावेन लतात्वं वलयाकारत्वेन च वलयत्वं ज्ञेयम् ॥ 7 ॥ पर्वाणि सन्धयस्तेभ्यो जातः पर्वजा इक्षुप्रमुखाः ॥ 8 ॥ कुहणा भूमिस्फोटा छश्राकाराः ॥ 9 ॥ जलरुहाः पद्माद्याः ॥ 10 ॥ ओषध्यः फलपाकान्ताः शाल्यादयः ॥ 11 ॥ तथेति समुच्चये, हरितान्येव काया येषां ते हरितकायाः तन्दुलीयकाद्याः ॥ 12 ॥ चशब्दः खगतानेकभेदसूचकः ॥ 95 ॥ साधारणानाहमूलम् -- साहारणसरीरा उ णेगहा ते पकित्तिआ । आलूए मूलए चेव, सिंगबेरे तहेव य ॥ 96 ॥ हिरिली सिरिली सिस्सिरिली, जावईके अकंदली । पलंडू लसण कंदे कंदली अ कुहुबए ॥ 97 ॥ लोहणी हुअ थी a, कुहगा य तहेव य । कण्हे अ वज्जकंदे a, कंदे सूरणए तहा ॥ 98 ॥ 1 "येषां ते " इतिपाठो 'घ' पुस्तके नास्ति ॥ षटूत्रिंशमध्यययम्. (36) लगा 95-98 UTR-3
Page #389
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 387 ॥ षत्रिंशमध्ययनम्. gA99103 अस्सकण्णी अबोधवा, सीहकण्णी तहेव y। मुसुंडी अहलिदा य, णेगहा एव्मायो॥ 99 ॥ | व्याख्या-एते आलुकाद्या हरिद्रापर्यन्ताः प्रायः कन्दविशेषास्तत्तद्देशप्रसिद्धाः ॥ 96 ॥ 97 ॥ 98 // 99 // मूलम्-एगविहमनाणत्ता, सुहमा तत्थ विआहिआ। सुहमा सबलोगंमि, लोगदेसे अ बाय्रा॥10॥ व्याख्या-सूक्ष्माणां सर्वेषामेकविधत्वं साधारणशरीरत्वात् ॥ 10 ॥ | मूलम्-संतई पप्पाणाईआ, अपज्जवसिआवि अ । ठीं पडुच्च साईआ, सपज्जवसिआ वि a॥101॥ दस चेव सहस्साई, वासाणुकोसिअं भ्वे। वणस्सईण आउं तु, अंतोमुहत्तं जहन्नगं । 102 ॥ न्याख्या-अत्र ज्येष्ठं आयुः प्रत्येकशरीरपर्याप्तबादरवनस्पतीनामेव, तदितरेषां तु तेषां सर्वेषामपि जघन्यमेव, एवं पूर्वोक्तयोः पृथ्वीकायापकाययोः वक्ष्यमाणयोश्च तेजोवाय्वोः पर्याप्तबादराणामेव ज्येष्ठस्थितिर्भवतीति ध्येय्म्।101।102॥ मूलम्-अणंतकालमुक्कोसा, अंतोमुहुत्तं झ्न्न्न्न्गा। कायठिई पणगाणं, तं कायं तु अमुण्चो।103॥ ___ व्याख्या- अत्र 'पणगाणंति' पनकानां पनकोपलक्षितानां वनस्पतीनां, इह च सामान्येन वनस्पतिजीवान्निगोदान् वाश्रित्यानन्तकालमुच्यते, विशेषविवक्षायां तु प्रत्येकतरुबादरनिगोदयोरुत्कृष्टा कायस्थितिः सप्ततिकोटाकोटिसागरमाना, सूक्ष्मनिगोदानां च स्पृष्टव्यवहारराशीनामसंख्येयकालमानेति ॥ 103 ॥ . " UTR-3
Page #390
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 388 ॥ पत्रिंशमध्ययनम्. गा 104107 मूलम्-असंखकालमुक्कोसं, अंतोमुहत्तं जहन्नगं । विजढम्मि सए काए, पणगजीवाण अंतरं ॥ 104 ॥ व्याख्या-इह हि कश्चिद्वनस्पतिभ्यो निर्गत्य पृथ्व्यादिषु भ्रान्त्वा भूयस्तत्रासंख्यकालादेवोत्पद्यते, वनस्पति विना सर्वेषामपि कायस्थितेरसंख्येयत्वादत एवोत्कृष्टमप्यन्तरमसंख्यकालमानमेवोक्तम् ॥ 104 ॥ ___ 'एएसिं वण्णओ चेव' इत्यादि प्राग्वत् ॥ 105 ॥ प्रकृतमुपसंहरन्नुत्तरग्रन्थसम्बन्धमाह ॥ मूलम्-इच्चेते थावरा तिविहा, समासेण विआहिआ। एत्तो उ तसे तिविहे, वोच्छामि अणुपुत्वसो ___ व्याख्या-इत्येतेऽनन्तरोक्ताः स्थावरात्रिविधाः समासेन संक्षेपेण व्याख्याताः, अतः स्थावरविभक्तेरनन्तरं तु पुनस्त्रसांस्त्रिविधान् वक्ष्यामि आनुपूर्येति सूत्रपञ्चदशकार्थः ॥ 106 ॥ मूलम्-तेउ वाऊ अ बोधवा, उराला य तसा था। इच्चेते तसा तिविहा, तेसिं भेए सुणेह me107 व्याख्या-तेजोयोगात्तेजांसि अग्नयो वायवश्च बोधव्याः, उदारा एकेन्द्रियापेक्षया प्रायः स्थूला द्वीन्द्रियाद्या इत्यर्थः, चः समुच्चये, त्रसास्तथा तेनागमोक्तप्रकारेण इत्येते त्रस्यन्तीति चलन्तीति त्रसास्त्रिविधाः । तत्र तेजोवायूनां स्थावरनामकर्मोदयेऽपि गत्यपेक्षया त्रसत्वं, द्वीन्द्रियादीनां च त्रसनामकर्मोदयवतां लब्धितोऽपि त्रसत्वं, तेषां भेदान् शृणुत मे कुर्वत इति शेषः ॥ 107 / / तत्र तेजोजीवानाह 1 एएसिं वण्णओ चेव, गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाई सहस्ससो ॥ 105 ॥ UTR-3
Page #391
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 389 ॥ षट्त्रिंशमध्ययनम्. गा 108 116 मूलम्-दुविहा तेउ जीवा u, सुहुमा बायरा तहा । पजत्तमपज्जत्ता, एवमेए दुहा पुणो ॥ 108 ॥ बायरा जे उ पजत्ता, णेगहा ते प्कित्तिआ। अंगारे मुम्मुरे अगणी, अच्ची जाला तहेव य ॥ 109 ॥ व्याख्या-अत्राङ्गारो धूमज्वालाहीनो दखमानेन्धनात्मको भाखरखरूपः, मुर्मुरो भस्ममिश्राग्निकणरूपः, अग्निरुक्तभेदातिरिक्तो वह्निः, अर्चिमूलप्रतिबद्धाग्निशिखा, ज्वाला छिन्नमूला सैव ॥ 108 ॥ 109 ॥ मूलम्-उक्का विजुअ बोधवा, णेगहा एव्माइओ। एगविहमनाणत्ता, सुहुमा ते विआहिआ।110॥ __ व्याख्या--अत्रोल्का विद्युच्च नभसि समुत्पन्नोऽग्निः ॥ 11 ॥ मूलम्-सुहुमा सबलोगम्मि, लोगदेसे अ बाय्रा। एत्तो कालविभागं तु, तेसिंवोच्छं चउविहं ॥ 111 ॥ संतई pappa'NAIA, अपजवसिआवि a। ठिई पडुच्च साईआ, सपजवसिआवि अ ॥ 112 ॥ तिण्णेव अहोरत्ता, उक्कोसेण विआहिआ। आउठिई तेऊणं, अंतोमुहुत्तं जहनिआ ॥ 113 ॥ असंखकालमुक्कोसा, अंतोमुहत्तं झ्न्न्गा। कायठिई तेऊणं, तं कायं तु अमुंचओ ॥ 114 ॥ अणंतकालमक्कोसं, अंतोमुहत्तं जहन्नगं । विजढंमि सए काए, तेऊजीवाण अंतरं ॥ 115 ॥ एएसिं वण्णओ चेव, गंधओ र्स्फासो। संठाणादेसओ वावि, विहाणाई shssso॥116॥ UTR-3
Page #392
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 39 ॥ 123 वायुजीवानाह षट्त्रिंशमूलम्-दुविहा वाउजीवा u, सुहुमा बायरा तहा । पजत्तमपजत्ता, एवमेए दुहा पुणो ॥ 117 ॥ मध्ययनम्. बायरा जे उ पज्जत्ता, पंचहा ते प्कित्तिआ। उक्कलिआमंडलिआ, घण गुंजा सुद्धवाया य 118 gA117न्याख्या-पंचहत्ति' पञ्चधेत्युपलक्षणं, अप्रैवास्याऽनेकधेत्यभिधानात् । उत्कलिका वाता ये स्थित्वा 2 वान्ति, मण्डलिका वाता वातोलीरूपाः, धनवाता रत्नप्रभाद्याधाराः, गुञ्जावाता ये गुअन्तो वान्ति, शुद्धवाताः सहजवाता मन्दानिलादयः ॥ 118 ॥ मूलम्-संवट्टगवाए a, णेगहा एव्मायो। एगविहमनाणत्ता, सुहुमा ते विआहिआ ॥ 119 ॥ ___ व्याख्या-संवर्तकवाता ये बहिः स्थितमपि तृणादि विवक्षितक्षेत्रान्तः क्षिपन्ति ॥ 119 ॥ मूलम्-सुहुमा सबलोगंमि, लोगदेसे अ बाय्रा। एत्तो कालविभागं तु, तेर्सि वोच्छं चुविह्ण्॥120॥ ऋक् संतई pappa'NAIA, अपजवसिआवि अण्। ठीं पडुच्च साईआ, सपज्जवसिआवि अ ॥ 121 ॥ तिण्णेव सहस्साइं, वासाणुक्कोसिआ भवे । आऊठिई आऊणं, अंतोमुडुत्तं झ्न्निआ॥122॥ असंखकालमुक्कोसा, अंतोमुहत्तं जहन्निया । कायठिई वाऊणं, तं कायं tu amuNco॥123॥ UTR-3
Page #393
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 39 ॥ षट्त्रिंशमध्ययनम्. gA124129 अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । विजढंमि सए काए, वाउजीवाण अंतरं ॥ 124 ॥ एएसिं वण्णओ चेव,गंधओ रसफासओ । संठाणादेसओ वावि,विहाणाई सहस्ससो 125 उदारत्रसानाह। मूलम्-उराला य तसा जे u, चौहा te pkittiaa|beiNdia तेइंदिअ, चौरो पंचिंदिआ चेव ॥ 126 ॥ न्याख्या-जत्र 'चौरोत्ति' चतुरिन्द्रियाः ॥ 126 ॥ द्वीन्द्रियानाह। मूलम्-बेइंदिआ उजे जीवा, दुविहा ते पकित्ति पजत्तमपजत्ता, तेसिं भेए सुणेह मे ॥ 127 ॥ किमिणो मंगला चेव, अलसा माइवाया। वासीमुआ सीप्पिआ, संखा संखणया था॥128॥ पलोगाणुलयाचेव, तहेव य वराडगा । जलूगा जालगा चेव, चंदणा य तहेव य ॥ 129 ॥ व्याख्या-अत्र क्रमयोऽशुच्यादिजाताः, मातृवाहका ये काष्ठशकलानि समोभयाप्रतया सम्बन्धन्ति, वास्थाका. रमुखा वासीमुखाः, 'सिप्पीअत्ति' शुक्तयः, शङ्खनका लघुशङ्खाः, चन्दनका अक्षाः, शेषास्तु केचित्प्रसिद्धाः केचित्तु यथासम्प्रदायं वाच्याः इति ॥ 127 ॥ 128 ॥ 129 // 1 "सोमंगला" इति पाठो 'घ' संज्ञकपुस्तके । सामाइवाजलूगा जालमानि समोभा UTR-3
Page #394
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 392 ॥ षट्त्रिंशमध्ययनम्. gA130140 मूलम्-बेइंदिआ एएऽणेगहा एवमायओ । लोएगदेसे ते सत्वे, न सवत्थ विआहिआ ॥ 130 ॥ संतई पप्पणाईआ, अपज्जवसिआ वि ठिई पडुच्च साईआ, सपजवसिआ वि a॥13॥ वासाइं बारसेव u, उक्कोसेण viaahiaa|beiNdiaaautthiii, अंतोमुहुत्तं जहन्निआ ॥ 132 ॥ संखेजकालमुक्कोसा, अंतोमुहुत्तं जहनिआ । बेइंदिअकायठिई, तं कायं तु अमुण्चो॥133॥ अणंतकालमुक्कोसं, अंतोमुहत्तं जहण्णयं । बेइंदिआण जीवाणं, अंतरेअं विआहिअण्॥134॥ 'एएसिं'-इत्यादि प्राग्वत् ॥ 135 ॥ त्रीन्द्रियानाहमूलम् तेइंदिआ उ जे जीवा, दुविहा ते प्कित्तिआ। पजत्तमपजत्ता, तेसिं भेए सुणेह मे ॥ 136 ॥ कुंथू पिपीलि उइंसा, उक्कलुद्देहिआ तहा । तणहारकट्ठहारा, मालुगा पत्तहारगा ॥ 137 ॥ कप्पासहिमिजा य, तिंदुगा तुस्मिण्ज्ग्। सदावरी अ गुम्मी a, बोधवा इंदकाइआ ॥ 138 ॥ इंदगोवगमाइआउणेगहा एव्मायो। लोएगदेसे ते सत्वे, न सव्वत्थ विआहिआ ॥ 139 ॥ __ व्याख्या-इह कुन्थुप्रमुखाः केचित्प्रतीताः, गुल्मी शतपदी, केचित्तु यथासम्प्रदायं ज्ञेयाः ॥ 139 ॥ मूलम्-संतई पप्पडणाईआ, अपजवसिआवि a। ठिई पडुच्च साईआ, सपज्जवसिआवि a॥140॥ UTR-3
Page #395
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 393 ॥ षट्त्रिंशमध्ययनम्. gA141148 एगणपण्णहोरत्ता, उक्कोसेण विआहिआ। तेइंदिअआउठिई, अंतोमुहुत्तं जहण्णिआ ॥ 14 ॥ संखेजकालमुक्कोसा, अंतोमुहुत्तं झ्न्निआ। तेइंदिअकायठिई, तं कायं तु अमुंचओ ॥ 142 ॥ अणंतकालमुक्कोस, अंतोमुहुत्तं जहन्नगं । तेइंदिअजीवाणं, अंतरेअं विआहि ॥ 143 ॥ 'एएसिं' इत्यादिप्राग्वत्- ॥ 144 ॥ चतुरिन्द्रियानाहमूलम्-चरिंदिआ उ जे जीवा, दुविहा ते प्कित्तिआ। पजत्तमपजत्ता, तेसिं भेए सुणेह मे ॥ 145 ॥ अंधिआ पोत्तिआचेव,मच्छिआ मसगा तहा । भमरे कीडपयंगे a,ढिंकुणे कुंकुणे तहा ॥ 146 ॥ कुक्कुडे सिंगिरीडीअ, नंदावत्ते अविच्छिए। डोले भिंगिरीडी a, विरिलीअच्छिवेधए ॥ 147 ॥ अच्छिले माहए अच्छिरोडए विचित्ते चित्त्प्त्ते|ओहिण्ज्लिआ जलकारि अनीआ तंबगावि ॥ व्याख्या-एतेष्वपि केपि प्रतीताः केचित्तु यथासम्प्रदायं तत्तद्देशप्रसिद्ध्या वावाच्याः॥145, 146, 147,148 // UTR-3
Page #396
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 394 ॥ 12 15 18 21 मूलम् -- चतुरिंदिआ एएऽणेगहा एवमायओ । लोगस्स एगदेसंमि, ते सवे परिकित्तिआ ॥ 149 ॥ संत पप्पाईआ, अपज्जवसिआत्रि अ । ठीं पडुच्च साईआ, सपज्जवसिआवि अ ॥ 150 ॥ छच्चैव य मासाऊ, उक्कोसेण विआहिआ। चौरिंदिअआऊठिई, अंतोमुहुत्तं जहण्णिआ । 151 / संखेज्जकालमुक्कसं, अंतोमुहुत्तं जहन्नगं । चौरिंदियकायटिई, तं कार्यं तु अचओ ॥ 152 ॥ अनंतकालमुक्कसं, अंतोमुहुत्तं जहन्नगं । चौरिंदिआण जीवाणं, अंतरेअं विआहिअं । 153 / एएसिं वण्णओ चेव, गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाई सहस्ससो ॥ 154 ॥ पञ्चेन्द्रियानाह मूलम् - पंचिंदिआ उ जे जीवा, चउब्विहा te viaahiaa। neraiA तिरिक्खा य, मणुआ देवा य आहिआ ॥ नैरयिकानाह-- मूलम् - नेरईआ सत्तविहा, पुढवीसु सत्तसु भवे । रयणाभसक्कराभा, वालुआभा य आहि ॥ 156 ॥ पंकाभा धूमाभा, तमा तमतमा तहा । iti neraiA ete, सत्तहा परिकित्तिआ ॥ 157 ॥ व्याख्या - नैरयिकाः सप्तविधाः किमिति ? यतस्ते पृथ्वीषु सप्तसु भवेयुः ततस्तद्भेदास्तेषां सप्तविधत्वमिति षटूत्रिंशमध्ययनम्. (36) गा 149157 UTR-3
Page #397
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 395 ॥ मावः । काः पुन शर्करा लघुपाषा मत्ति' तमःप्रभा षट्त्रिंशमध्ययनम्. गा 158. 164 भावः । काः पुनस्ता इत्याह-रयणाभत्ति' रत्नानां रत्नकाण्डस्थितानां भवनपतिभवनस्थानां च आभा प्रभा यत्र सा रत्नाभा 1 एवं सर्वत्र शर्करा लघुपाषाणखण्डरूपा तदाभा 2 वालुकामा 3 पङ्कामा 4 धूमामा तत्र धूमाभावेऽपि तत्तुल्यपुद्गलपरिणामसम्भवात् 5 'तमत्ति' तमःप्रभा तमोरूपा 6 तमस्तमःप्रभा महातमोरूपा 7 ॥ 157 ॥ मूलम्-लोगस्स एगदेसम्मि,ते सत्वे उ विआहिआ। इत्तो कालविभागं तु,तेसिं वोच्छं चउविहं 158 ___ व्याख्या-लोकैकदेशे अधोलोकरूपे ॥ 158 ॥ मूलम्-संतई pappa'NAiA, अपजवसिआवि a। ठीं पडुच्च साईआ, सपजवसिआवि a॥159॥ सागरोवममेगं तु, उक्कोसेण विआहिआ। पढमाए जहएणणं, dsvaasshssiaa॥160|| व्याख्या-अत्र सर्वत्रापि स्थितिरिति शेषः ॥ 160 ॥ मूलम्-तिण्णेव सागराऊ, उक्कोसेण विआहिआ। दोच्चाए जहणणेणं, एगं तु सागरोवमं ॥ 161 ॥ सत्तेव सागराऊ, उक्कोसेण विआहिआ। तइआए जहन्नेणं, तिपणेव उ सागरोवमा ॥ 16 ॥ दस सागरोवमाऊ, उक्कोसेण विआहिआ। चउत्थीए जहन्नेणं, सत्तेव उ सागरोवमा । 163 / सत्तरस सागराऊ, उकोसेण विआहिआ|प्ण्च्माए जहन्नेणं, दस चेव उ सागरोवमा । 164 ॥ UTR-3
Page #398
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 396 ॥ षट्त्रिंशमध्ययनम्. गा 165. 170 बावीस सागराऊ, उक्कोसेण विआहिआ। छट्ठीए जहन्नेणं, सत्तरस सागरोवमा ॥ 165 ॥ तेत्तीस सागराऊ, उक्कोसेण विआहिआ। सत्तमाए जहन्नेणं, बावीसं सागरोवमा ॥ 16 ॥ जा चेव उ आऊठिई,नेरईआणं विआहिआ|सा तेसिं कायठिई,जहण्णुकोसिआ भवे ॥ 167 ॥ व्याख्या-या चैव आयुःस्थिति रयिकाणां व्याख्याता सा तेषां कायस्थितिर्जघन्योत्कृष्टा च भवेत् , तेषां हि तत उद्धृत्तानां गर्भजतिर्यग्मनुष्येष्वेवोत्पाद इति ॥ 161, 162, 163, 164, 165, 166, 167 // मूलम्-अणंतकालमुक्कोसं, अंतोमुहुत्तं जहण्णगं । विजढंमि सए काए, neraiANaM tu अंतरं ॥ 168 ॥ ___ व्याख्या-अत्रान्तर्मुहूर्त जघन्यान्तरं, यदा कोऽपि नरकादुदृत्य गर्भजपर्याप्तमत्स्येषूत्पद्यान्तर्मुहर्त्तायुः प्रपूर्य क्लिष्टाध्यवसायवशात् पुनर्नरके एवोत्पद्यते तदा लभ्यत इति भावनीयम् ॥ 168 ॥ मूलम्-एएसिं वण्णओ चेव,गंधओ र्स्फासों। संठाणादेसओ वावि,विहाणाई सहस्ससो ॥ 169 ॥ तिरश्च आहमूलम्-पंचिंदिअतिरिक्खा u,दुविहा ते विआहिआ। समुच्छिमतिरिक्खा य,गब्भवकंतिआ तहा 170 UTR-3
Page #399
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 397 ॥ षट्त्रिंशमध्ययनम्. गा 171. व्याख्या-अत्र संमूछिमतिर्यञ्चो मनोहीनाः संमूर्छनजन्मानः, गर्ने व्युत्क्रान्तिरुत्पत्तिर्येषां ते गर्मव्युत्क्रान्तिका गर्भजा इत्यर्थः ॥ 170 ॥ मूलम्-दुविहावि ते भवे तिविहा,जलयराथलयरा था|ख्ह्य्रा य बोधवा,तेसिं भेए सणेह मे 171 / ___ व्याख्या-द्विविधा अपि ते संमूर्छिमा गर्भजाश्चेत्यर्थः भवेयुत्रिविधाः, जलचराः स्थलचराः खचराम ॥ 17 ॥ जलचरानाहमूलम्-मच्छा य कच्छभाय, गाहा य मगरा था। सुंसुमारा य बोधवा, पंचहा जलचराहिआ ॥ 17 ॥ ___ व्याख्या-'गाहत्ति' ग्राहाः जलचरविशेषास्तन्तव इति प्रसिद्धाः, सुंसुमारा मकरविशेषा एव ॥ 172 ॥ मूलम्-लोएगदेसे ते सवे, न सवत्थ विआहिआ। एत्तो कालविभागं तु, तेसिं वोच्छं चौल्विहं । 173 / संतई pappa'NAIA, अपजवसिआवि a। ठीं पडुच्च साईआ, सपजवसिआवि अ ॥ 174 ॥ एगा य पुवकोडी u,उक्कोसेण विआहिआ। आउठिई जलयराणं,अंतोमुहुत्तं झ्न्न्न्निआ175| ___ व्याख्या-इह स्थितिः संमूर्छिमानां गर्भजानां च तुल्यैव ॥ 175 ॥ * मूलम्-पुवकोडिपुहुत्तं तु, उक्कोसेण विआहिआ। कायठिई जलयराणं, अंतोमुहत्तं जहन्नयं ॥ 176 ॥ 12 UTR-3
Page #400
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 398 ॥ षत्रिंशमध्ययनम्. गा 177. 180 व्याख्या-पूर्वकोटीपृथक्त्वं द्विप्रभृत्यानवभ्यः, तत इहाष्ट पूर्वकोटयः कायस्थितिलचराणां, इयती चैषां कायस्थितिरित्थं स्यात् , पञ्चेन्द्रियतिर्यगनृणां उत्कृष्टतोऽप्यष्टैच निरन्तरा भया भवन्ति तदायुर्मीलने च एतावत्य एव पूर्वकोट्यः स्युन चैतेषु युगलिनः स्युर्येनोक्तविरोधः स्यादिति ॥ 176 ॥ मूलम्-अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नगं । विजढंमि सए काए, जलयराणं तु अंतरं ॥ 177 ॥ स्थलचरानाहमूलम्-चउप्पया य परिसप्पा, दुविहा थलयरा भ्वे। चउप्पया चउविहा, ते मे कित्तयओ सुन्न्॥178॥ __एगखुरा दुखुरा चेव, गंडीपय सणप्पया । हयमाई गोणमाई, गयमाई सीहमाइणो ॥ 179 ॥ व्याख्या-एकखुरा हयादयः, द्विखुरा गवादयः, गण्डी पद्मकर्णिका तद्वदृत्ततया पदा येषां ते गण्डीपदा गजादयः, 'सणप्पयत्ति' सनखपदाः सिंहादयः, हयमाई-इत्यादि व्याख्यातमेव ॥ 179 ॥ परिसर्पानाहमूलम्-भुओरपरिसप्पा u, परिसप्पा दुविहा भ्वे|गोहाई अहिमाई a, एकेकाऽणेगहा भवे ॥ 10 ॥ व्याख्या-'भुओरपरिसप्पत्ति' परिसर्पशब्दस्योभयत्र योगात् भुजाभ्यां परिसर्पन्तीति भुजपरिसर्पाः गोधादयः । उरसा परिसर्पन्तीति उरःपरिसाः सर्पादयः । ते च एकैकाः प्रत्येकमनेकविधा भवेयुः गोधेरकनकुलादिभेदैर्गोनसादिभेदैश्च ॥ 18 ॥ UTR-3
Page #401
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 399 ॥ पत्रिंशमध्ययनम्. गा 181187 * मूलम्-लोएगदेसे ते सवे, न सवत्थ विआहिआ । एत्तो कालविभागं तु,तेसिं वोच्छं चुविः|181 संतई पप्पणाईआ, अपज्जवसिआवि अ । ठिई पडुच्च साईआ, सपज्जवसिआवि a॥182॥ पलिओवमा उ तिण्णि u, उक्कोसेण विआहिआ। आउठिई थलयराणं, अंतोमुहुत्तं जहण्णिआ व्याख्या-अत्र चायं विशेषो गर्भजभुजोर परिसर्पयोरुत्कृष्टमायुः पूर्वकोटिः, संमूञ्छिमयोस्तु तयोः क्रमात् द्वाच। त्वारिंशत्रयःपञ्चाशच वर्षसहस्राः । संमूर्च्छजस्थलचराणां तु चतुरशीतिवर्षसहस्रा इति ॥ 183 ॥ मूलम्-पलिओवमाइं तिण्णि u, उक्कोसेण विआहिआ। पुवकोडीपुहुत्तेणं,अंतोमुहुत्तं झ्न्निआ।184॥ _ व्याख्या-अत्र पल्योपमत्रयमायुर्युगलिचतुष्पदतिरश्चां तद्भवानन्तरं च न पुनस्तेष्वेवोत्पादः, ततः पूर्व तु उत्कर्ष- | तोऽपि तेषु पूर्वकोटिमानायुषः सप्त भवा भवन्तीति पूर्वकोटिपृथक्त्वाधिकपल्यत्रयमाना तेषां कायस्थितिः ॥ 184 ॥ | | मूलम्-कायठिई थलयराणं, अंतरं तेसिमं भवे । कालं अणंतमुक्कोस, अंतोमुहुत्तं जहन्नगं ॥ 185 ॥ विजढंमि सए काए,थलयराणं tu aNtrN। camme उलोमपक्खी a,तैआ समुग्गपक्खी a।186। विततपक्खी अबोधवा,पक्खिणो उचुबिहा। लोएगदेसे ते सबे,न सवत्थ विआहिआ॥187 व्याख्या-अत्र पूर्वार्द्धन स्थलचराणामन्तरद्वारं समाप्योत्तरार्द्धन खचरानाह-'चम्मे उत्ति' प्रक्रमाचर्मपक्षिण UTR-3
Page #402
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 40 ॥ पत्रिंशमध्ययनम्. गा 188 |193 श्चर्ममयपक्षाश्चर्मचटकादयः, रोमपक्षिणो रोमप्रधानपक्षा हंसादयः, समुद्गपक्षिणः समुद्रकाकारपक्षास्ते व मानुषोत्तराबहिर्भवन्ति ॥ 186 ॥ विततपक्षिणो ये सर्वदा विस्तारिताभ्यामेव पक्षाभ्यामासते तेपि मानुषोत्तरादहिरेव इत्येवं पक्षिणश्चतुर्विधाः ॥ 187 ॥ मलम्-संतई pappa'NAIA, अपजवसिआवि a। ठीं पडुच साईआ, सपजवसिआवि a॥188॥ __पलिओवमस्स भागो,असंखिजैमो भ्वे|आउत्थीइ खहयराणं, अंतोमुहुत्तं जहण्णिआ 189 व्याख्या-इहपल्योपमासंख्येयभागायुयुगलिपक्षिणां ज्ञेयं, तदन्येषां तु गर्भजानां पक्षिणां पूर्वकोटिः । संमूछिमानां तु तेषां द्वासप्ततिवर्षसहस्राण्युत्कृष्टमायुरिति विशेषः ॥ 188 ॥ 189 ॥ मूलम्-असंखभागो पलिअस्स,उक्कोसेण उ साहिओ। पुवकोडिपुहुत्तेणं,अंतोमुहत्तं झ्न्न्न्निआ।190। कायठिई खहयराणं, अंतरं तेसिमं भवेकालं अणंतमुक्कोसं, अंतोमुहुत्तं जहण्णगं ॥ 191 ॥ एएसिं वण्णओ चेव,गंधओ र्स्फासो। संठाणादेसओ वावि, विहाणाई shssso।192॥ मनुजानाहमूलम्-मणुआ दुविहभेआउ, ते मे कित्तयओ सुण । संमुच्छिममणुस्सा य,गम्भवकंतिआ था।193॥ UTR-3
Page #403
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 401 ॥ षट्त्रिंशमध्ययनम्. गा 194195 व्याख्या-इह संमूछिममनुष्या ये मनोरहिता गर्भजमनुष्यसम्बन्धिवान्तादिषूत्पत्तिभाजोऽन्तर्मुहुर्तायुषोऽपयाप्सा एव नियन्ते ते ज्ञेयाः ॥ 193 ॥ मूलम्-गन्भवतिआ जे u, तिविहा ते विआहिआ । अकम्मकम्मभूमा य,अंतरदीवया तहा । 194 ॥ व्याख्या-अकम्मेत्यादि-अत्र भूमशब्दस्य प्रत्येकं सम्बन्धादाकर्मभूमास्तत्र कर्माणि कृषिवाणिज्यादीनि न सन्ति यासु ता अकर्मभूमयो हैमवतादिक्षेत्राणि तत्र भवा आकर्मभूमा युगलिनः, एवं कार्मभूमा भरतादिक्षेत्रजाः, अन्तरमिह समुद्रमध्यं तत्र द्वीपा अन्तरद्वीपाः तेषु जाता अन्तरद्वीपजाः ॥ 194 ॥ मूलम्-पण्णरस तिसई विहा,भेआ य अहवीसई । संखा उ कमसो तेसिं,ई एसा विआहिआ।195। ___ व्याख्या-'पण्णरस तीसई विहत्ति' विधशब्दस्य प्रत्येकं योगात् पञ्चदशविधाः कार्मभूमाः, कर्मभूमीनां भरते खतविदेहानां त्रयाणां प्रत्येकं पञ्चसंख्यत्वात् । त्रिंशद्विधा आकर्मभूमाः, हैमवत-हरिवर्ष-रम्यकवर्ष-हैरण्यवत-देवकुरुत्तरकुरूणां षण्णामकर्मभूमानां प्रत्येकं पञ्चसंख्यत्वात् । इह च क्रमत इत्युक्तेऽपि पश्चाग्निर्दिष्टानामपि कार्मभूमानां मुक्तिसाधकत्वेन प्राधान्यात् पूर्व भेदाभिधानम् । अन्ये तु 'तीसई पण्णरसविहत्ति' पठन्ति । भेदाश्चाष्टाविंशतिरन्तरद्वीपजानामिति विभक्तिपरिणामेन सम्बध्यते, अष्टाविंशतिसंख्यत्वं चैषामेतत्संख्यत्वादन्तरद्वीपानां, ते UTR-3
Page #404
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 402 ॥ पत्रिंशमध्ययनम्. | हि हिमवतः पूर्वापरप्रान्तयोश्चतसृषु विदिक्प्रसृतकोटिषु त्रीणि त्रीणि योजनशतान्यवगास तावन्त्येव योजनशतान्यायामविस्ताराभ्यां प्रथमे चत्वारोऽन्तरद्वीपाः, ततोऽप्येकैकयोजनशतवृद्ध्यावगाहनया योजनशतचतुष्काद्यायामविस्तारा द्वितीयादयः षट् । एषां चैशान्यादिक्रमात् प्रादक्षिण्येन प्रथमचतुष्कस्य एकोरुक 1 आभाषिको 2 वैषाणिको3 लाङ्गुलिकः 4 इति नामानि । द्वितीयस्य हयकर्ण 1 गजकर्ण 2 गोकर्ण 3 शष्कुलीकर्णाः 4 / तृतीयस्य आदर्शमुख 1 मेपमुख 2 हयमुख 3 गजमुखाः 4 / चतुर्थस्याश्वमुख 1 हस्तिमुख 2 सिंहमुख 3 व्याघ्रमुखाः । / पञ्चमस्याश्वकर्ण 1 सिंहकर्ण 2 गजकर्ण 3 कर्णप्रावरणाः 4 / षष्ठस्य उल्कामुख 1 विद्युन्मुख 2 जिह्वामुख 3 मेघमुखाः 4 / सप्तमस्य घनदन्त 1 गूढदन्त 2 श्रेष्ठदन्त 3 शुद्धदन्ताः 4 इति नामानि । एषु च द्वीपनामसदृशनामान एव युगलिनो वसन्ति । तदेहमानादि चाभ्यां गाथाभ्यां ज्ञेयम् "अंतरदीवेसु नरा, धणूअसयैसिआ सया मुइआ। पालंति मिहुणधम्म, पलिअस्स असंखभागाऊ ॥ 1 ॥ चउसठ्ठी पिट्ठकरंडयाणं, मणुआण तेसिमाहारो । भत्तस्स चउत्थस्स u, गुणसीति दिणाण पालणया ॥ 2 ॥ " ___एते च शिखरिणोऽपि पूर्वापरप्रान्तविदिप्रसृतकोटिपूक्तन्यायतोऽष्टाविंशतिः सन्ति, सर्वसाम्याचैषां भेदेनाविव क्षितत्वान्न सूत्रेऽष्टाविंशतिसंख्याविरोध इति ध्येयम् ॥ 195 ॥ * मूलम्-समुच्छिमाण एसेव, भेओ होइ आहिओ। लोगस्स एगदेसंमि, ते सव्वेवि विआहिआ।196॥ UTR-3
Page #405
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 40 ॥ पत्रिंशमध्ययनम्. गा 196103 व्याख्या-संमूछिमानां एष एव भेदो यो गर्भजानां, ते हि तेषामेव वातपित्तादिषु सम्भवन्तीति ॥ 196 ॥ मूलम्-संतई pappa'NAIA, अपजवसिआवि a। ठीं पडुच्च साईआ, सपजवसिआवि a॥197॥ पलिओवमाइं तिणि u,उक्कोसेण विआहिआआऊठिई मणुआणं,अंतोमुहत्तं जहण्णिआ198 व्याख्या-पल्यत्रयं स्थितिश्च युगलिनां ज्ञेया, संमूछिममनुष्याणां तु उत्कृष्टमप्यन्तर्मुहूर्तमेव ॥ 198 ॥ मूलम्-पलिओवमाइं तिण्णि u,उक्कोसेण विआहिआ। पुवकोडीपुडुत्तेणं,अंतोमुहुत्तं झ्न्न्न्न्गा।199। व्याख्या-त्रीणि पल्योपमानि पूर्वकोटीपृथक्त्वेन पूर्वकोटिसप्तकात्मकेनाधिकानीति शेषः ॥ 199 ॥ मूलम्-कायठिई मणुआणं, अंतरं तेसिमं भवे । अणंत कालमुक्कोसं, अंतोमुहत्तं जहण्णगं ॥ 20 ॥ एएसिं वण्णओ चेव,गंधओ र्स्फासो। संठाणादेसओ वावि,विहाणाई shssso।201॥ देवानाहमूलम्-देवा चउबिहा वुत्ता, ते मे कित्तयओ सुण । भोमेजवाणमंतरजोइसवेमाणिआ तहा ॥ 202 ॥ ___ व्याख्या-'भोमेजत्ति' भूमौ भवा भौमेया भवनपतयः ॥ 202 ॥ एषामुत्तरभेदानाहमूलम्-दसहा भवणवासी,अट्टहा व्न्न्चारिन्नो। पंचविहा जोइसिआ,दुविहा वेमाणिआ तहा । 203 / UTR-3
Page #406
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 404 ॥ षट्त्रिंशमध्ययनम् 10 एतानेव नामत आहमूलम्-असुरा 1 नाग 2 सुवण्णा 3, विजू 4 अग्गी a5 आहिआ। दीवो 6 दहि 7दिसा 8 वाया 9, थणिआ 10 भवणवासिणो ॥ 204 ॥ व्याख्या-अत्र असुराः असुरकुमाराः कुमारवत्क्रीडाप्रियत्वात् द्वेष-भाषा-शस्त्र-यान-वाहनादिभूषापरत्वाचामी कुमारा इत्युच्यन्ते । एवं नागादिष्वपि कुमारशब्दो योज्यः ॥ 204 ॥ मूलम्-पिसाय 1 भूआ 2 जक्खा य 3, रक्खसा 4 किन्नरा य 5 किंपुरिसा 6 / महोरगा 7य गंधवा 8, अट्टविहा वान्न्म्ण्त्रा। 205 ॥ म्याख्या-अन्येऽप्यष्टौ व्यन्तरा 'aNapaNNI'prabhRtaya एप्वेवान्तर्भावनीयाः ॥ 205 ॥ मूलम्-चंदा 1 सूरा य 2 नक्खसा 3, गहा 4 तारागणा 5 था। ठिआ विचारिणो चेव, पंचविहा जोइसालया ॥ 206 ॥ व्याख्या-'विचारिणोत्ति' विशेषेण मेरुपादक्षिण्यलक्षणेन चरन्तीति विचारिणः, तत्रामी मनुष्यक्षेत्राहिः * स्थिता एव सन्ति, तन्मध्ये तु विचारिण एव ॥ 206 ॥ UTR-3
Page #407
--------------------------------------------------------------------------
________________ ज उत्तराध्ययन ॥ 405 ॥ पत्रिंशमध्ययनम्. gA207214 मूलम-वेमाणिआ उ जे देवा, दुविहा ते विआहिआ। कप्पोवगा य बोधवा,कप्पातीता तहेव y|207) व्याख्या-'कप्पोवगत्ति' कल्पान् सौधर्मादिदेवलोकानुपगच्छन्तीति कल्पोपगाः सौधर्मादिदेवलोकदेवाः, कल्पानतीतास्तदुपरिवर्तिस्थानोत्पन्नतयाऽतिक्रान्ताः कल्पातीता ग्रैवेयकानुत्तरविमानवासिसुराः ॥ 207 ॥ मूलम्-कप्पोवगा बारसहा, सोहम्मीसाणेगा था। सणंकुमारी माहिंर्दा,बंभलोगों य लंतर्गा ॥ 208 ॥ महासुका सहस्साए~, आणयों पाणयां था। आरणी अचुओं चेत्र, इति कप्पोवगा सुरा 209 व्याख्या-अत्र सर्वत्र तात्स्थ्यात्तद्यपदेश इति न्यायात्वर्गीमभिरेव देवभेदा उक्ताः ॥ 208, 209 ॥ मूलम्-कप्पातीता उजे देवा,दुविहा ते विआहिया । गेविजाणुत्तरा चेव, गेविजा नवविहा थिण्।210॥ व्याख्या-'गेविजाणुत्तरत्ति' ग्रेवेयकेषु भवा ग्रेवेयकाः, अनुत्तरेषु प्रक्रमाद्विमानेषु भवा आनुत्तराः ॥ 21 ॥ मूलम्-हिडिमाहिटिमा चेव,हिहिमा मज्झिमा था। हिटिमा उवरिमा चेव, मज्झिमा hiTriau thaa॥ मज्झिमा मज्झिमा चेव,मज्झिमा उवरिमा था। उवरिमा हिटिमा~ चेव,उवरिमा मज्झिआ तहा उवरिमा उवरिमा चेव, ई गेविजगा सुरा। विजयो वेजयंतो य, जयंतो अप्राजिओं॥ 213 ॥ सबट्रसिद्धगा चेव, पंचहाऽणुत्तरा सुरा । ई वेमाणिआ एएऽणेगहा एवमायओ ॥ 214 ॥ UTR-3
Page #408
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 406 ॥ 15 18 21 24 व्याख्या - ग्रैवेयकेषु हि त्रीणि त्रिकानि, तत्र प्रथमत्रिकं अधस्तनत्वेन हिट्टिममित्युच्यते, तत्रापि प्रथमं यैवे - यकमधस्तनाधस्तनत्वेन हिट्ठिमहिट्टिममिति, तत्र भवा देवा हिट्टिमाहिट्टिमा इति । एवं सर्वत्रापि भावनीयम् 211, 212, 213 ॥ इहोत्तरार्द्धेनानुत्तरविमानानाह ॥ 214 ॥ मूलम् -- लोगस्स एगदेसम्मि ते सधे परिकित्तिआ । इत्तो कालविभागं तु, तेसिं वोच्छं चउविहं ॥ संतई pappa'NAIA, अपज्जवसिआवि अ । ठीं पडुच्च साईआ, सपज्जवसिआवि अ ॥ 216 ॥ साहियं सागरं इक्कं, उक्कोसेण ठिई भवे । भोमेज्जाणं जहन्नेणं, दसवास सहस्सिआ ॥ 217 ॥ पलिओवममेगं तु, उक्कोसेण ठिई भवे । वंतराणं जहन्नेणं, दसवास सहस्सिआ ॥ 298 ॥ पलिओवमं तु एगं, वास लक्खेण साहिअं । पलिओवमट्टभागो, जोईसेसु जहन्नि ॥ 219 ॥ व्याख्या - अत्र वर्षलक्षाधिकं पल्योपमं उत्कृष्टा स्थितिरिति गम्यं, इयं च चन्द्रविमानदेवानां जघन्या तु ताराविमानदेवानाम् ॥ 215, 216, 217, 218, 219 // मूलम् - दो चेव सागराई, उक्कोसेण विआहिआ। सोहम्मम्मि जहणणेणं, एगंच पलिओवमं ॥ 220 ॥ सागरा साहिआ दुन्नि, उक्कोसेण विआहिआ। ईसाणंमि जहण्णेणं, साहिअं पलिओवमं ॥ 229 ॥ षटूत्रिंश मध्ययनम्. (36) गा 215221 UTR-3
Page #409
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 407 ॥ त्रिंशमध्ययनम्. गा 222232 सागराणि अ सत्तेव, उक्कोसेण ठिई भवे । सणंकुमारे जहण्णेणं, दुण्णि उ सागरोवमा 222 साहिआ सागरा सत्त, उक्कोसेण ठिई भवे । माहिदम्मि जहन्नेणं, साहिआ दुण्णि सागरा223 दस चेव सागराइं, उक्कोसेण ठिई भवे । बंभलोए जहन्नेणं, सत्त उ सागरोवमा ॥ 224 ॥ चउद्दस उसागराइं, उक्कोसेण ठिई भवे । लंतगंमि जहन्नेणं, दस उ सागरोवमा ॥ 225 ॥ सत्तरस सागराइं, उक्कोसेण ठिई भवे । महासुक्के जहणणेणं, चउद्दस साग्रोव्मा॥ 226 ॥ अट्ठारस सागराइं, उक्कोसेण ठिई भवे । सहस्सारे जहणणेणं, सत्तरस सागरोवमा ॥ 227 ॥ सागरा औणवीसंतु,उक्कोसेण ठिई भ्वे|आन्न्म्मि जहणणेणं, अट्रारस सागरोवमा ॥ 228 ॥ वीसं तु सागराइं, उक्कोसेण ठिई भ्वे|पान्न्य्म्मि जहणणेणं, सागरा औणवीसई ॥ 229 ॥ सागरा इक्कवीसं तु, उक्कोसेण ठिई भवे । आरणम्मि जहण्णणं, वीसई साग्रोव्मा॥230॥ X बावीस सागराइं, उक्कोसेण ठिई भवे । अच्चाम्मि जहण्णेणं, सागरा इक्क्वीसी॥ 231 / व्याख्या-[स्पष्टाः] ॥ 220, 221, 222, 223, 224, 225, 226, 227, 228, 229, 230, 231 // / मूलम् तेवीस सागराइं, उक्कोसेण ठिई भवे । पढमंमि जहणणेणं, बावीसं सागरोवमा ॥ 232 ॥ UTR-3
Page #410
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 408 ॥ पट्त्रिंशमध्ययनम्. गा 233243 चउवीस सागराइं, उक्कोसेण ठिई भवे । बिईअंमि जहणणेणं, तेवीसं सागरोवमा ॥ 233 ॥ पणवीस सागराइं, उक्कोसेण ठिई भवे । तइअंमि जहन्नेणं, चउवीसं सागरोवमा ॥ 234 ॥ छवीस सागराइं, उक्कोसेण ठिई भवे । चउत्थंमि जहपणेणं, सागरा पणवीसई ॥ 235 ॥ सागरा सत्तवीसं तु, उक्कोसेण ठिई भवे । पंचमम्मि जहणणेणं, सागरा उ छवीसई ॥ 236 ॥ | सागरा अट्टवीसं तु, उक्कोसेण ठिई भवे । छटुंमि जहन्नेणं, सागरा सत्तवीसई ॥ 237 ॥ सागरा औणतीसं तु, उक्कोसेण ठिई भवे । सत्तमम्मि जहन्नेणं, सागरा अहवीसई ॥ 238 ॥ तीसं तु सागराइं, उक्कोसेण ठिई भवे । अट्ठमम्मि जहण्णेणं, सागरा औणतीसई ॥ 239 ॥ सागरा इकतीसं तु, उक्कोसेण ठिई भवे । नवमम्मि जहणणेणं, तीसई सागरोवमा ॥ 240 ॥ व्याख्या-अत्र सर्वत्र 'ग्रैवेयके' इति शेषः ॥ 232, 233, 234, 235, 236, 237, 238, 239, 240 // मूलम्-तेत्तीस सागराइं, उक्कोसेण ठिई भ्वे। चउसु पि विजयाईसु, जहन्ना इक्कतीसई ॥ 241 ॥ अजहण्णमणुक्कोसं, तित्तीसं सागरोवमा । महाविमाणे सबढे, ठिई एसा विआहिआ॥242॥ जा चेव य आऊठिई,देवाणं तु विआहिआ|सा तेसिं कायठिई, जहण्णुक्कोसिआ भवे ॥ 243 ॥ UTR-3
Page #411
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 409 ॥ डिर् षत्रिंशमध्ययनम्. gA244248 व्याख्या-या तेषां देवानामायुःस्थितिः सैव kAyasthitima'tvA पुनस्तत्रोत्पादाभावात् ॥ 241, 242, 243 // मूलम्-अणंतकालमुक्कोसं, अंतोमुहृत्तं जहण्णयं । विजढंमि सए काए, देवाणं हुज अंतरं ॥ 24 ॥ ___एएसिवण्णओ चेव, ग्ण्धोर्स्फासो। संठाणादेसओवावि, विहाणाइं सहस्ससो ॥ 245 ॥ व्याख्या-प्राग्वदिति केषाश्चिदवयवार्थः ॥ 244, 245 ॥ संप्रति निगमनमाहमूलम्-संसारत्था य सिद्धा य, ईजीवा विआहिआ। रूविणो ceva'rUvI य,अजीवा दुविहावि a246 व्याख्या-संसारस्थाश्च सिद्धाश्च इत्यनेन पूर्वोक्तन्यायेन जीवा व्याख्याताः, रूपिणोऽरूपिणश्चेति अजीवा अपि द्विविधा व्याख्याता इति योगः ॥ 246 ॥ अथ कश्चिज्जीवाजीवविभक्तिश्रवणश्रद्धानमात्रादेव कृतार्थतां मन्ये- | ताऽतस्तदाशङ्कापनोदार्थमाहमूलम्-ई जीवमजीवे a, सुच्चा सदहिऊण यो सबनयाण अणुमए, रमिज्जा संजमे मुन्नी॥247॥ ___ व्याख्या-इति जीवानजीवांश्च श्रुत्वा श्रद्धाय च सर्वे च ते नयाश्च सर्वनया ज्ञानक्रियानयान्तर्गता नैगमादयस्तेषामनुमतेऽभिप्रेते रमेत संयमे मुनिरिति सूत्रार्थः ॥ 247 ॥ संयमे रतिं कृत्वा यत्कार्यं तदाहमूलम्-तओ बहुणि वासान्नि,साम्न्न्न्न्म्न्नुपालिआ|इमेन्न् कम्मजोगेणं, अप्पाणं संलिह मुणी ॥ 248 ॥ UTR-3
Page #412
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 410 ॥ षटूत्रिंशमध्ययनम्. गा 249. 253 व्याख्या-अत्र 'कम्मजोगेणंति' क्रमेण योगस्तपोऽनुष्ठानरूपो व्यापारः क्रमयोगस्तेन 'संलिहेत्ति' संलिखेत् द्रव्यतो भावतश्च कृशीकुयोत् ॥ 248 ॥ क्रमयोगमेवाहमूलम्-बारसेव उ वासाइं,संलेहक्कोसिआ भवे । संवच्छरं मज्झिमिआ,छम्मासे अझ्न्न्न्निआ।249। व्याख्या-द्वादशैव तुः पृत्तौ वर्षाणि संलेखना द्रव्यतो वपुषो भावतः कषायाणां कृशतापादनमुत्कृष्टा भवति, संवत्सरं मध्यमा, षण्मासांश्च जघन्यका ॥ 249 ॥ उत्कृष्टायाः क्रमयोगमाहमूलम्-पढमे वासचौकम्मि, विगई निजहणं क्रे। बिहए वासचौकम्मि, विचित्तं तु तवं चरे ॥ 250 ॥ ___ व्याख्या-प्रथमे वर्षचतुष्के विकृतिनियूहनं विकृतित्यागं कुर्यात् , इदै च विचित्रतपसः पार्न्न्के। यदाह निशीथचूर्णिकारः-"अण्णे चत्तारि वरिसे विचित्तं तवं काउं आयंबिलेण निवीएण वा पारेइत्ति" केवलमनेन द्वितीये वर्षचतुष्के इदमुक्तं, अत्र तु प्रथम दृश्यते ततोऽस्य प्रकारद्वयेनापि करणे न दोष इति ज्ञायते । द्वितीये वर्षचतुष्के 'विचित्तं तुति' विचित्रमेव षष्ठाष्टमादिकं तपश्चरेदत्र च पारणके सर्व कल्पनीयं पारयतीति संप्रदायः ॥ 250 / / मूलम्-एगंतरमायाम, कट्ट संवच्छरे दुवे । तओ संवच्छरद्धं तु, नाइविगिटुं तवं चरे ॥ 251 ॥ तओ संवच्छरद्धं तु, विगिट्टं तु तवं चरे । परिमिअंचेव आयाम, तमि संवच्छरे क्रे॥252॥ कोडीसहिअमायाम, कट्ट संवच्छरे मुन्नी|मास्द्ध्मासिएन्न्ण्तु, आहारेणं तवं चरे ॥ 253 ॥ UTR-3
Page #413
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 41 ॥ षटूत्रिंशमध्ययनम्, व्याख्या-एकेन चतुर्थलक्षणेन तपसा अन्तरं व्यवधानं यस्मिंस्तदेकान्तरं आयामं आचाम्लं कृत्वा संवत्सरौ द्वौ, ततः संवत्सरार्द्ध मासषदं तुः पूर्ती न नैवातिविकृष्टमष्टमदशमादि तपश्चरेत् ॥ 251 ॥ ततः संवत्सरार्द्ध तुः एवकारार्थे 'विगिळं तुत्ति' विकृष्टमेव तपश्चरेत् , अत्रैव विशेषमाह-'परिमिरं चेवत्ति' परिमितमेव खल्पमेव आचाम्लं,द्वादशे हि वर्षे निरन्तरमाचाम्लमिह तु चतुर्थादिपारणक एवेति परिमितमित्युक्तं,तस्मिन् द्विधा विभज्योक्ते । संवत्सरे कुर्यात्॥252॥कोत्त्यौ अग्रे प्रत्याख्यानाद्यन्तरूपे सहिते मीलिते यस्मिंस्तत्कोटीसहितं,अयं भावः-विवक्षितदिने । आचाम्लं कृत्वा पुनर्द्वितीयेऽह्रि आचाम्लमेव प्रत्याख्याति ततः प्रथमस्य पर्यन्तकोटिद्धितीयस्य प्रारम्भकोटिरुभे अपि मीलिते भवतस्ततस्तकोटीसहितं स्यात् , इदृशं निरन्तरमित्यर्थः, आचाम्लं कृत्वा संवत्सरे प्रक्रमात् द्वादशे मुनिः 'मासत्ति' मासिकेन अर्द्धमासिकेन वा 'आहारेणंति' आहारप्रत्याख्यानेन तप इति प्रस्तावाद्भक्तपरिज्ञादिकमनशनं चरेत् । निशीथचूर्णावुक्तः संप्रदायश्चायमत्र-"दुवालसमं वरिसं निरंतरं हीअमाणं उसिणोदएणं आयंबिलं करेइ, तं कोडीसहि भण्णइ जेणायंबिलस्स कोडी कोडीए मिलै, जहा पदीवस्स बत्ती तिल्लं च समं निट्ठवै तहा RK बारसमे वरिसे आहारं परिहावेइ जहा आहारसलेहणाए आउअं च समं निट्ठवै । एत्य बारसमस्स वासस्स पच्छिमा जे चत्तारि मासा तेसु तेल्लगंडूसे निसीटुं धरेउं खेल्लमल्लगे णिच्छुहै, मा ऐरुक्खत्तणओ मुहजंतविसंवाओ 16 UTR-3
Page #414
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 412 ॥ षट्त्रिंशमध्ययनम् गा 254256 भविस्सइत्ति, तस्स य विसंवाए नो सम्म नमुक्कारमाराहेइ" इति सूत्रषट्कार्थः ॥ 253 ॥ इत्थं प्रपन्नानशनस्याप्यशुभभावनानां मिथ्यात्वादीनां चानर्थहेतुत्वं तद्विपर्ययाणां च शुभहेतुतामाह मूलम्-कंदप्पमाभिओगं च, किचिसि मोहमासुरत्तं च । एयाओ दुग्गईओ, मरणम्मि विराहया हंति ॥ 254 ॥ व्याख्या-'कंदप्पंति' कन्दर्पभावना एवमाभियोग्यभावना किल्विषभावना मोहभावना आसुरभावना च, एता भावना दुर्गतिहेतुत्वात् दुर्गतय एतद्विधातृणां दुर्गतिरूपेषु तथाविधदेवनिकायेष्वेवोत्पादात् , मरणे मरणकाले विराधिका भवन्ति सम्यग्दर्शनादीनामिति गम्यते, इह च मरण इत्यभिधानं पूर्वमेतत्सत्तायामपि प्रान्तकाले शुभभावनाभावे सुगतिरपि स्यादिति सूचनार्थम् ॥ 254 ॥ मूलम्-मिच्छादसणरत्ता, सनिआणा हु हिण्स्गा। ई जे मरंति जीवा,तेसिं पुण दुल्लहा बोही ॥ 255 ॥ __ व्याख्या-मिथ्यादर्शनमतत्त्वे तत्त्वाभिनिवेशस्तत्र रक्ता आसक्ता मिथ्यादर्शनरक्ताः सनिदानाः कृतभोगप्रार्थनाः हुः पूत्तौ हिंसका जीवोपमईकारिण इतीत्येवंरूपा ये घियन्ते जीवास्तेषां पुनर्दुर्लभा बोधिर्जिनधर्मावाप्तिः ॥ 255 ॥ मूलम् सम्मदंसणरत्ता, अनिआणा सुक्क्लेस्मोगाद्धा। ई जे मरंति जीवा, सुलभा तेसिं भवे बोही॥ व्याख्या-"सुक्कलेसमोगाढत्ति" शुक्ललेश्यामवगाढाः प्रविष्टाः ॥ 256 ॥ UTR-3
Page #415
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 413 ॥ पत्रिंशमध्ययनम्. gA257258 Yu मूलम्-मिच्छादसणरत्ता, सनिआणा कण्हलेसमोगाढा । इअ जे मरंति जीवा, तेसिं पुण दुल्लहा बोही ॥ 257 ॥ व्याख्या-स्पष्टम् , ननु पुनरुक्तत्वादनर्थकमिदं सूत्र, नैवं विशेषज्ञापकत्वादस्य, विशेषश्चायं-ताशे संक्लेशे सत्येव दुर्लभबोधित्वं, सामान्येन तु पूर्वोक्तविशेषणविशिष्टानामपि तद्भवे भवान्तरे वा बोधिलाभो दृश्यतेऽपीति विशेषसूचकत्वादस्य न पौनरुक्त्यम् । इह चाद्येन सूत्रेण कन्दर्पादिभावनानां दुर्गतिरूपानर्थस्य हेतुत्वमुक्तं, अर्थाच्छुभभावनानां च सुगतिरूपार्थस्य । द्वितीयेन मिथ्यात्वरक्तादीनां दुर्लभबोधित्वमनर्थ उक्तः, तृतीयेन सम्यक्त्वरक्तानां सुलभबोधित्वं शुभार्थः, चतुर्थेन तूक्तरूपो विशेषः सूचित इति सूत्रचतुष्कार्थः ॥ 257 ॥ जिनवचनाराधनमूलमेव संलेखनादि श्रेयस्ततोऽन्वयव्यतिरेकाभ्यां तन्माहात्म्यमाह मूलम्-जिणवयणे अणुरत्ता, जिणवयणं जे करिंति भावेणं । , अमला असंकिलिट्टा, ते होंति परित्तसंसारी ॥ 258 ॥ व्याख्या-'अमलत्ति' श्रद्धामालिन्यहेतुमिथ्यात्वादिभावमलरहिताः, तथाऽसंक्लिष्टा रागादिसंक्लेशमुक्ताः 'परि*त्तसंसारित्ति' परित्तः परिमितः स चासौ संसारश्च परित्तसंसारः सोऽस्ति येषां ते परित्तसंसारिणः ॥ 258 ॥ UTR-3
Page #416
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 414 ॥ षट्त्रिंशमध्ययनम्. गा 259. 260 मूलम्-बालमरणाणि बहुसो, अकाममरणाणि चेव बहुआणि । ___ मरिहंति ते वराया, जिणवयणं जे न याणंति ॥ 259 ॥ व्याख्या-बालमरणैरुद्धन्धनादिनिबन्धनैर्बहुशो बहुवारं अकाममरणश्चैवानिच्छारूपमरणैर्बहुभिः सुव्यत्ययः प्राकृतत्वात् मरिष्यन्ति ते वराका जिनवचनं ये न जानन्ति, उपलक्षणत्वान्नानुतिष्ठन्ति चेति सूत्रद्वयार्थः ॥ 259 ॥ यतश्चैवमतो जिनवचनं भावतः कर्त्तव्यं, तत्र चातिचारसम्भवे आलोचना तच्छ्रवणयोग्यानां श्रावणीया, ते च यहेतुभिर्भवन्ति तानाहमूलम्-बहु आगमविण्णाणा, समाहिउप्पायगा य गुन्न्गाही|एएन्न् कारणेणं, अरिहा आलोअणं सौं॥ व्याख्या-बहुः सूत्रतोऽर्थतश्च स चासावागमश्च बबागमस्तत्र विशिष्टं ज्ञानं येषां ते बबागमविज्ञानाः, समाधे. रुत्पादका ये देशकालाभिप्रायादिविज्ञतया समाधिमेव मधुरवाक्यादिभिरालोचकानामुत्पादयन्ति, चशब्दो भिन्नक्रमस्ततो गुणग्राहिणश्चोपबृंहणार्थ परेषां सद्भूतगुणग्रहणशीलाच, 'एएण कारणेणंति' एतैः कारणैः अहा' भवन्त्याचार्यादय आलोचनां श्रोतुमिति सूत्रार्थः ॥ 26 ॥ इत्थमनशनस्थेन यत्कृत्यं तदुपदर्य सम्प्रति पूर्वोद्दिष्टकन्दर्पादिभावनानां खरूपमाह UTR-3
Page #417
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 415 ॥ * मूलम्-कंदप्पकुक्कुआई, तह सीलसहावहासविगहाहि । विम्हायंतो अपरं, कंदप्पं भावणं कुणै ॥ 261 ॥ * पत्रिंश मध्ययनम्. व्याख्या-कन्दपकौकुच्ये कुर्वन्निति शेषः, तत्र कन्दर्पः अट्टहासहसनं अनिभृताश्चालापा गुदिनापि सह gA261निष्ठरवक्रोक्त्यादिरूपाः कामकथोपदेशप्रशंसाश्च कन्दर्पः, उक्तं च-"कहकहकहस्स हसणं, कंदप्पो अणिहुआ य 262 आलावा । कंदप्पकहाकहणं, कंदप्पुवएससंसा य ॥ 1 ॥ " कौकुच्यं द्विधा-कायेन वाचा च, तत्र कायकौकुच्यं यत्वयमहसन्नेव भ्रनयनादिविकारांस्तथा करोति यथान्यो हति, यदुक्तं-"भूनयणवयणदसणच्छएहिं करचरणकण्णमाईहिं । तं तं करेइ जह जह, हसइ परो अत्तणा अहसं ॥ 1 ॥ " तथा तजल्पति येनान्यो हसति नानाविधजीवरुतानि मुखातोद्यवादनं च यत्र कुरुते तद्वाक्कोक्रुच्यं, यदाह-"वायाए कुकुइओ, तं जंपइ जेण हस्सए अन्नो । नाणाविहजीवरुए, कुबै मुहतूरए चेव ॥ 1 ॥ " 'तहत्ति' येन प्रकारेण परस्य विस्मय उत्पद्यते, तथा यच्छीलं फलनिरपेक्षा प्रवृत्तिः, स्वभावश्च परविस्मयोत्पादनाभिप्रायेणैव तत्तन्मुख विकाराधिकं खरूपं, हासश्च अट्टहासादिः, विकथाश्च परविस्मापकविविधालापकलापरूपाः शीलस्वभावहास्यविकथास्ताभिः विस्मापयन् परमन्यं । 'कंदप्पंति' कन्दर्पयोगात् कन्दर्पास्ते च प्रस्तावाद्देवास्तेषामियं तेषूत्पत्तिहेतुतया कान्दप्पी तां भावनां तद्भावाभ्यासरूपां क्रोति॥ मूलम्-मंता जोगं काउं, भूई कम्मं ca je puNjNti|साय्र्सिद्द्द्दिहेद्द्ण्,अभिओग्ण् भावणं कुणै ॥ 262 ॥ 2 UTR-3
Page #418
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 416 ॥ षट्त्रिंशमध्ययनम् 263 व्याख्या-'मंताजोगंति' सूत्रत्वान्मंत्राश्च योगाश्च तथाविधद्रव्यसंयोगा मंत्रयोगं तत्कृत्वा भूत्या भस्मना उपलक्षणत्वात् मृदा सूत्रेण च कर्म रक्षार्थ क्रिया भूतिकर्म चशब्दात्कौतुकादि च 'जे पौंजंतित्ति' सूत्रत्वात् यः प्रयुके सातरसचिहेतोः साताद्यर्थमित्यर्थः, अनेन पुष्टालम्बने निःस्पृहस्यैतत्कुर्वतोऽपि न दोषः किन्तु जिनशासनप्रभावनालक्षणो गुण एवेति सूचितम् । स आभियोगी भावनां करोति ॥ 262 ॥ मूलम्-नाणस्स केवलीणं, धम्मायरिअस्स संघसाहणं । ___माई अवण्णवाई, किविसि भावणं कुणै ॥ 263 ॥ व्याख्या-ज्ञानस्य श्रुतादेरवर्णवादी यथा-"काया वया य तेचिअ, ते चेव पमायमप्पमाया य । मोक्खाहिगारिआणं, जोइसजोणीहि किं कजं ॥ 1 ॥ " अत्र श्रुते त एव कायाः तान्येव च व्रतानि पुनः पुनर्निरूप्यन्ते, तावेव प्रमादाप्रमादौ च, ततः पुनरुक्तिदोषाघातमिदम् । किञ्च श्रुतं मोक्षार्थ पठ्यते मोक्षाधिकारिणां च ज्योतिर्योन्यादिभिः किं कार्य ? यदत्र तानि प्ररूप्यन्त इति । केवलिनां यथा-ज्ञानदर्शनयोः क्रमोपयोगे परस्परावरणता, युगपदुपयोगे चैक्यापत्तिस्ततः कथमिदं घटते ? इत्यादि । धर्माचार्यस्य यथा-"जच्चाईहिं अवण्णं, भासइ वट्टै नयावि उववाए । अहिओ छिद्दप्पेही, पग्गासवाई अणणुकूलो ॥ 1 ॥ " 'जचाहिंति' जात्यादिभिरवर्ण भाषते, वर्तते न चाप्यु 24 UTR-3
Page #419
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 417 ॥ 3 12 पपाते समीपावस्थानरूपे 'पगासवाईत्ति' गुर्वादेः समित्यादौ कथञ्चित्स्खलितं प्रकाशं प्रकटं वदतीति प्रकाशवादी । सङ्घस्य यथा - बहवः श्वशृगालादिसङ्घाः सन्ति तथायमपि तत्कोऽसौ सङ्घः ? इत्यादि । साधूनां यथा - " अविसरणा तुरिअगई, अणाणुवित्ती इमे गुरुणंषि । खणमेत्तपीइरोसा, गिहिवच्छलगाय संचइआ ॥ 1 ॥ " अविषहना मिथोऽसहना अत एव पृथक् 2 तिष्ठन्ति यतयः, अत्वरितगतयो मन्दगतयस्ततो बकवृत्तिरियमेषामिति, गुरूणामपि अननुवर्त्तिनः गुरुभ्योऽपि पृथक् विहारित्वात्, क्षणमात्रप्रीतिरोषाः, अयं भावः - मुनयो हि यस्य गुणान् वीक्ष्य प्रियन्ते तस्याप्यतिचारादिकं दोषं न क्षमन्ते ततो दोषान्वेषी क्षणमात्रप्रीतिरोषा एते इति वक्ति, तथा गृहिवत्सलका विरक्ता अपि गृहिणां धर्म प्रतिपादयन्तीति, सञ्चयिकाञ्चोपधिधारित्वात् इत्थं ज्ञानादीनामवर्णवादी । तथा मायी स्वखभावनिगूहनादिमान् आह च - " गूहै आयसहावं, घायै अ गुणे परस्स संते वि । चोरोव ससंकी, गूढायारो वितहभासी ॥ 1 ॥ " ईदृशः किल्विबिकीं भावनां करोति ॥ 263 ॥ इदानीं विचित्रत्वात्सूत्रकृतेर्मोही प्रस्तावेऽप्यासुरीहेतू नाह मूलम् - अणुबद्धरोसपसरो, तह य निमित्तम्मि होइ पडि सेवी । एएहिं कारणेहिं, आसुरिअं भावणं कुणै व्याख्या - अनुबद्धोऽव्यवच्छिन्नो रोषप्रसरो यस्य स तथा, तत्खरूपं चैवं - "निचं बुग्गहसीलो, काऊणं नाणुतप्पए पच्छा । न य खामिओ पसीअई, अवराहीणं दुवेहंपि ॥ 1 ॥ " अत्र 'दुवे पित्ति' द्वयोः स्वपरयोरपरा षटूत्रिंश. मध्ययनम्. गा 264 UTR-3
Page #420
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 418 ॥ 15 18 21 24 धिनोरपि सतोः । तथा समुच्चये, चः पूरणे, निमित्तमतीतादि तद्विषये भवति प्रतिसेवी अपुष्टालम्बनेऽपि तद्भाषणात्, एताभ्यां कारणाभ्यां आसुरीं भावनां करोति ॥ 264 ॥ तथा मूलम् - सत्थग्गहणं विसभक्खणं च जलणं च जलप्पवेसो अ । अणायारभंड सेवा जम्मणमरणाणि बंधंति ॥ 265 ॥ व्याख्या-- शस्त्रस्य ग्रहणं वधार्थमात्मनि व्यापारणं शस्त्रग्रहणं, विषभक्षणं, चशब्द उक्तसमुच्चये, ज्वलनं च दीपनमात्मन इति शेषः, जलप्रवेशश्च चशब्दोऽनुक्तभृगुपातादिपरिग्रहार्थः । आचारः शास्त्रविहितो व्यवहारस्तेन भाण्डमुपकरणं आचारभाण्डं न तथा अनाचारभाण्डं तस्य सेवा हास्यमोहादिभिः परिभोगोऽनाचारभाण्डसेवा च, चस्य गम्यत्वादेतानि कुर्वन्तो जन्ममरणानि उपचारात्तन्निमित्तकर्माणि बघ्नन्ति, संक्लेशहेतुतया शस्त्रग्रहणादीनामनन्तभवनिबन्धनत्वात् । अनेन चोन्मार्गप्रतिपत्त्या मार्गविप्रतिपत्तिराक्षिप्ता तथा चेहार्थतो मोही भावनोक्ता । यतस्तलक्षणमिदं - "उम्मग्गदेसओ मग्गनासओ मग्गविपडिवत्ती अ । मोहेण य मोहित्ता समोहणं भावणं कुणै ॥ 1 ॥ " फलं चासामनन्तरं परम्परं चैवं- " एयाओ भावणाओ, भाविता देवदुग्गइं जंति । तत्तो अ चुआ संता, पडंति भवसागरमणंतं ॥ 1 ॥ " इहानन्तरं फलं देवदुर्गतिगमनं परम्परं तु भवान्धिभ्रमणमिति सूत्रार्थः ॥ 265 ॥ संप्रत्युपसंहारद्वारेण शास्त्रस्य माहात्म्यमाह-- पटूत्रिंश मध्ययनम्. (36) गा 265 UTR-3
Page #421
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 419 ॥ पत्रिंशमध्ययनम्. गा 266 * मूलम्-ई पाउकरे बुद्धे, नायए प्रिनिव्वुए। छत्तीसं उत्तरज्झाए, भवसिद्धियसंमएति बेमि ॥ 266 ॥ ___ व्याख्या-इति एताननन्तरोक्तान् 'पाउकरत्ति' प्रादुष्कृत्य कांश्चिदर्थतः कांश्चित्तु सूत्रतोऽपि प्रकाश्य बुद्धः केवलज्ञानावगतसकलवस्तुतत्त्वो ज्ञातजो ज्ञातकुलोद्भवः स चेह श्रीवर्द्धमानखामी परिनिर्वृतो निर्वाणं गतः, यद्वा 'पाउकरेत्ति' प्रादुरकार्षीत् प्रकाशितवान् शेषं प्राग्वन्नवरं परिनिर्वृतः कषायादितपोपशमात्स्वस्थीभूतः । कान् प्रादुरका दित्याह-पत्रिंशदुत्तराः प्रधाना अध्याया अध्ययनानि उत्तराध्यायास्तान् , भवसिद्धिकानां भव्यानां संमतानभिप्रेतान् । इति परिसमाप्तौ ब्रवीमीति प्राग्वदिति सूत्रार्थः ॥ 266 ॥ इति षट्त्रिंशमध्ययनम् ॥ 36 ॥ धर्मकल्पद्रुमस्कन्धस्यास्य श्रुतस्कन्धस्य नियुक्तिकारोऽप्येवं माहात्म्यमाहमूलम्-जे किर भवसिद्धिआ,परित्तसंसारिआ य जे भ्वा। ते किर पढंति एए, छत्तीसं उत्तरज्झाए ॥ 1 ॥ ___ व्याख्या-अत्र भवत्ति' भव्या आसन्नाक्षिप्तसिद्धयो रत्नत्रयाराधका भिन्नग्रन्थय इत्यर्थः, भवसिद्धिकशब्दस्तु सामान्येन भव्यत्वार्थः ॥ 1 ॥ मूलम्-जे हुंति अभवसिद्धि, गंठिअसत्ता अन्न्ण्त्स्ण्सारी। ते संकिलिहकम्मा,अभविआ उत्तरज्झाए । / व्याख्या-'गंठिअसत्तत्ति' ग्रन्थिकसत्त्वा अभिन्नग्रन्थय इत्यर्थः ॥ 'अभविअत्ति' अभव्या अयोग्या उत्तराध्याये उत्तराध्ययनपठने ॥ 2 ॥ ततः किं कार्यमित्याह UTR-3
Page #422
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 420 ॥ ट्त्रिंशमध्ययनम्. मूलम् तम्हा जिणपण्णत्ते, अणंतगमपजवेहिं स्ण्जुत्ते। अज्झाए जहजोगं, गुरुप्पसाया अहिजिजा॥3॥ ___ व्याख्या-तस्माजिनप्रज्ञप्ताननन्तैर्गमैरथमेदैः पर्यवैः शब्दपर्यायैः संयुक्तान् अध्यायान् उत्तराध्ययनानि यथायोगं योग उपधानाधुचितक्रिया तदनतिक्रमेण गुरुप्रसादादधीयेत पठेन्न तु प्रमादं कुर्यादित्यर्थः । गुरुप्रसादाभिधानं चेह श्रुताध्ययनार्थिना गुरवोऽवश्यं प्रसाद्या इति ख्यापनार्थमिति गाथात्रयार्थः ॥ 3 ॥ मूलम्-जस्साढत्ता एए, कहवि समप्पंति विग्घ्र्हिअस्स्|सो लखिजइ भयो, पुत्वरिसी एव भासंति 4 व्याख्या स्पष्टा ॥ 4 ॥ इति सम्पूर्णा श्रीउत्तराध्ययनसूत्रवृत्तिः ॥ ॥अथ् प्रशस्तिः ॥ अनन्तकल्याणनिकेतनं तं, नमामि शङ्केश्वरपार्श्वनाथम् । यस्य प्रभावाद्वरसिद्धिसौध-मध्यास्त निर्विघ्नमसौ प्रयत्नः1 श्रिया जयन्तींद्युतिमैन्दवींद्रा-ग्मुदाभिवन्दे shrutdevtaaNtaam|प्र्साद्मासाद्य् यदीयमेषा,वृत्तिर्मया मन्दधियापि तेनेर सत्कीर्त्तिलक्ष्मीपरिवर्द्धमान,श्रीवर्द्धमानं जिन्राज्मीद्दे|पुनाति लोकं सुरसार्थशाली, यदागमो गाङ्ग इव प्र्वाह्ः॥3॥ तच्छिष्यमुख्यसकलर्द्धिपात्रं, श्रीगौतमो मे shivtaatirstu|ग्न्नी सुधर्मा च सतां सुधर्मा-वहोस्तु वीरप्रभुदत्तपट्टः 4 जम्बूद्वीपे सुरगिरिवि चन्द्रकुलं विभाति तद्वंशे । मेरो नन्दनवनमिव तस्मिन्नन्दति तपागच्छः ॥ 5 ॥ UTR-3
Page #423
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 421 ॥ तत्र मनोरम सुमनोराजिविराजी रराज मुनिराजः । श्रीआनन्दविमल गुरुरमरतरुर्नन्दन इवोच्चैः ॥ 6 ॥ शुद्ध क्रियां दधौ यः सुधात्रतत्रततिमिव मरुदृक्षः । कल्पतरोः सौरभमिव यस्य यशो व्यानशे विश्वम् ॥ 7 ॥ तत्पट्टगगनदिनमणिरजनिष्ट जनेष्टदानदेवमणिः । श्रीविजयदानमुनिमणिरनणुगुणाधरितरज निमणिः ॥ 8 ॥ श्रीमान् जगद्गुरुरिति प्रथितस्तदीय- पट्टे स हीरविजयाह्नयसूरिरासीत् । योऽष्टाऽपि सिद्धिललनाः सममालिलिङ्गः, तत्स्पर्द्धयेव दिगिभांश्च यदीयकीर्तिः ॥ 9 ॥ श्रीमानक ब्बरनृपाम्बुधरोधिगम्य, श्रीसूरिनिर्जरपतेरिह यस्य वाचम् । जन्तु ब्रजानभयदान जलैरनल्पै - रप्रीणयत्पटहवादनगर्जिपूर्वम् ॥ 10 ॥ तत्पट्टभूषणमणिर्गणिलक्ष्मीकान्तः, सूरिर्वभौ विजयसेन इति प्रतीतः । योऽकन्वराधिपसमे द्विजपैर्यदीय- गोभिर्जितैर्गुरुरपि द्युतिमानमानि ॥ 11 ॥ विजयतिलकः सूरिः पट्टं तदीयमदीदिप- दिनकर इव व्योमस्तोमं हरंस्तमसां क्षणात् । प्रसृमरमहाः पद्मोलासावहो जडतापहो, विदलितमहादोषः कॢप्तोदयः सुदिनश्रियाम् ॥ 12 ॥ 1 श्रीमानकच्चरनृपाम्बुधरोपि यस्य, श्रीसूरिनिर्जरपतेरधिगभ्य वाचम् । "gha" pustake // UTR-3
Page #424
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 422 ॥ शस्तिः धिषणधिषणादेश्या प्रेक्षा गिरः श्रवसोः सुधा, अधरितधरं धैर्य यस्य क्स्स्मानुकृत्क्स्स्मा। जगति महिमा हेमक्षोणीधरद्वयसो यशः, शशिजयकरं नाभूत्कस्याद्भुताय मुनिप्रभोः ॥ 13 ॥ तदीये पट्टे सद्गुणगणमणिश्रेणिनिधयः, क्षमापीयूषाम्भोनिधय उचिताचारविधयः । खभक्तेच्छापूर्तित्रिदशतरवो बुद्धिगुरवो, जयन्ति श्रीमन्तो विजयिविजयानन्दगुरवः ॥ 14 ॥ तेषां तपागणपयोनिधिशीतभासां, विश्वत्रयोजनमनोरमकीर्त्तिभासाम् । वाग्वैभवाधरितसाधुसुधासवानां, राज्ये चिरं विजयिनि व्रतिवासवानाम् ॥ 15 ॥ इतश्चशिष्याः श्रीविजयादिदानसुगुरोः सिद्धान्तवारांनिधि-श्रीकान्ताः प्र्तीर्थिक्त्र्ज्र्ज्ःपुजइक्पाथोध्राः। पूर्व श्रीविमलादिहर्षगुरवः श्रीवाचका जज्ञिरे, येवैराग्यरति वितीर्य विरतिं चक्रे म्मोप्क्रिया॥ 16 ॥ विनेयास्तेषां च प्रसृमरयशः पूरितदिशः, श्रुतं दत्त्वा मागजडजनमहानुग्रह कृत्ः। महोपाध्यायश्रीमुनिविमलपादाः समभवन, भवोदन्वन्मजजननिवहबोहित्थसदृशाः ॥ 17 ॥ वैरङ्गिकाणामुपकारकाणां, वचखिनां कीर्त्तिमतां कवीनाम् । अध्यापकानां सुधियां च मध्ये, दधुः सदा ये प्रथमत्वमेव ॥ 18 ॥ UTR-3
Page #425
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 423 ॥ तेषां शिष्याणुरिमां भावविजयवाचकोऽलिखदृत्तिम् । खपरावबोधविधये स्वल्पधियामपि सुखावगमाम् ॥ 19 ॥ निधिवसुरसवसुधा [1689] मितवर्षे श्रीरोहिणी महापुर्याम् । सोऽस्याः प्रथमादर्श स्वयमेव प्रापयत्सिद्धिम् ॥ 20 ॥ गुणगण सुरतरुसुरगिरिकल्पैस्तस्याग्रजैः सतीभ्यश्च । श्रीविजयहर्ष कृतिभिर्विदधे साहाय्यमिह सम्यक् ॥ 21 ॥ अनुसृत्य पूर्ववृत्तीर्लिखितायामपि यदत्र दुष्टं स्यात् । तच्छोध्यं मयि कृत्वा कृपां कृतीन्द्रैः प्रकृतिसरलैः ॥ 22 ॥ श्रीशङ्खेश्वरपार्श्वप्रभुप्रभावात् प्रभूतशुभभावात् । आचन्द्रार्क नंन्दतु वृत्तिरसौ मोदयन्ती ज्ञान् ॥ 23 ॥ शान्तिं तुष्टिं पुष्टिं श्रेयः सन्तानसौख्यकमलाश्च । व्याख्यातृश्रोतॄणां वृत्तिरसौ दिशतु मङ्गलैकगृहम् ॥ 24 ॥ ससूत्रायामिह लोक-संख्या संख्याय निर्मिता । शंते द्वे पञ्चपञ्चाशे, सहस्राणि च षोडश ॥ 25 ॥ " सूत्रग्रन्था [ 2000 ] वृत्तिग्रन्था [ 14255 ] उभयं [ 16255 ]" 1 श्री रोहिणीपुरि महद्ध ॥ इति "घ" पुस्तके ॥ 2 पञ्चपञ्चाशे zate dve, "gha" pustake | Printed by Ramchandra Yesu Shedge, at the Nirasyasagar Press, 23, Kolbhat Lane, Bombay. Published by Vallabhadas Tribhuvandas Gandhi, Secretary, Jina Atmananda Sabha, Bhavanagar UTR-3
Page #426
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 424 ॥ FES SA 609 VIVORCE "सूरिं श्रीविजयानन्दं, विजयानन्दकारकम् । "आत्माराम" इति ख्यातं, वन्दे सद्गुणलब्धये ॥ 1 ॥ PRNET ॥ इति सवृत्तिकं श्रीउत्तराध्ययनसूत्रम् ॥ ANANTRIKAKIKIKKAKKAKKKAKE ICSITExakita "वल्लभ विजयस्त्वेष, शिष्यशिष्यस्य शिष्यकः । नित्यं स्मरति यं भक्त्या, स ददातु सदा सुखम् । / 1 ॥ " UTR-3