________________
उत्तराध्ययन
॥ ११३ ॥
१२
मूलम् - लयाय इति का वुत्ता, केसी गोअममब्ववी । केसीमेवं बुवंतं तु, गोअमो इणमब्बवी ॥ ४७ ॥ व्याख्या - [ प्राग्वत् ] ॥ ४७ ॥
मूलम् — भवतण्हा लया बुत्ता, भीमा भीमफलोदया । तमुद्धित्तु जहानायं, विहरामि महामुनी ! ॥ ४८ ॥ व्याख्या - भवे तृष्णा लोभो भवतृष्णा, भीमा भयदा स्वरूपतः, भीमो दुःखहेतुत्वेन फलानां अर्थात् क्लिष्टकर्मणामुदयो विपाको यस्याः सा तथेति सूत्रपञ्चकार्थः ॥ ४८ ॥
गोअम ! पण्णा ते, छिनो मे संसओ इमो । अण्णोवि संसओ मज्झं, तं मे कहसु गोअमा ! ॥ ४९ ॥
मूलम् - साहु
व्याख्या - [ प्राग्वत् ] ॥ ४९ ॥
मूलम् - संपजलिआ घोरा, अग्गी चिट्ठइ गोअमा ! । जे डहंति सरीरत्था, कहं विज्झाविआ तुमे ? ॥५०॥ व्याख्या - समन्तात्प्रकर्षेण ज्वलिताः सम्प्रज्वलिता. अत एव घोराः 'अग्गित्ति' अग्नयः 'चिट्ठइत्ति ' तिष्ठन्ति ये दहन्तीव दहन्ति परितापकारित्वाच्छरीरस्था न बहिर्वर्त्तिनः । कथं ते विध्यापितास्त्वया ? ॥ ५० ॥ गौतमः प्राह-
त्रयोविंश
मध्ययनम्. गा ४७-५०
UTR-3