________________
त्रयोविंशमध्ययनम्.
६२
गा४४-४६
व्याख्या-रागद्वेषादयः, आदिशब्दान्मोहादिपरिग्रहः, तीत्रा गाढाः तथा तिहाः सुत्रादिसम्बन्धास्त पाशा इव पारवश्यहेतुतया पाशा इत्युक्ताः । अतिगाढत्वाच रागान्तर्गतत्वेऽपि बेहानां पृथक्कथन । भयङ्कराः अनर्थकारित्वात् । यथाक्रम क्रमो यतिविहित आचारस्तदनतिक्रमणेति सूत्रपञ्चकार्थः ॥ ४३ ॥
मूलम्-साहु गोअम ! पण्णा ते, छिन्नो मे संसओ इमो।
अन्नोवि संसओ मज्झं, तं मे कहसु गोअमा ! ॥ १४ ॥ व्याख्या-[प्राग्वत् ] ॥४४॥ मूलम्-अंतोहिअय संभूआ, लया चिट्टइगोअमा!। फलेइ विसभक्खीणं, सा उ उद्धरिआ कह?४५॥ __व्याख्या-अन्तर्हृदयं मनोमध्ये सम्भूता उत्पन्ना लता तिष्ठत्यास्ते, हे गौतम ! फलति 'विसभक्खीणंति' आर्षत्वाद्विषवद्भक्ष्यन्ते इति विषभक्ष्याणि पर्यन्तदारुणतया विषोपमानि फलानि । सा तु सा पुनः उद्धृता उन्मूलिता
कथं ? त्वयेति शेषः ॥ ४५ ॥ गौतमः प्राह* मूलम्-तं लयं सवसो छित्ता, उद्धरित्तु समूलि विहरामि जहानायं, मुक्कोमि विसभक्खणं॥४६॥
व्याख्या-तां लतां 'सवसोत्ति' सर्वां छित्त्वा, उद्धृत्योन्मूल्य समूलिकां रागद्वेषादिमूलयुतां, मुक्तोऽस्मि 'विसभक्खणंति' विषभक्षणात् विषफलाहारोपमात् क्लिष्टकर्मणः ॥ ४६॥
UTR-3